From Chaṭṭha Saṅgāyana (CS) Released by Dhammavassārāma 法雨道場



tải về 9.84 Mb.
trang41/48
Chuyển đổi dữ liệu10.08.2016
Kích9.84 Mb.
#16309
1   ...   37   38   39   40   41   42   43   44   ...   48

(D.33.-7)Pañcakaṁ

315. “Atthi kho, āvuso, tena Bhagavatā jānatā passatā arahatā sammāsambuddhena pañca dhammā sammadakkhātā. Tattha sabbeheva saṅgāyitabbaṁ …pe… atthāya hitāya sukhāya devamanussānaṁ. Katame pañca?

Pañcakkhandhā. Rūpakkhandho vedanākkhandho saññākkhandho saṅkhārakkhandho viññāṇakkhandho.

Pañcupādānakkhandhā. Rūpupādānakkhandho§(D.33./III,234.) vedanupādānakkhandho saññupādānakkhandho saṅkhārupādānakkhandho viññāṇupādānakkhandho.

Pañca kāmaguṇā. Cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasañhitā rajanīyā sotaviññeyyā saddā… ghānaviññeyyā gandhā… jivhāviññeyyā rasā… kāyaviññeyyā phoṭṭhabbā iṭṭhā kantā manāpā piyarūpā kāmūpasañhitā rajanīyā.

Pañca gatiyo-- nirayo, tiracchānayoni, pettivisayo, manussā, devā.

Pañca macchariyāni-- āvāsamacchariyaṁ, kulamacchariyaṁ, lābhamacchariyaṁ, vaṇṇamacchariyaṁ, dhammamacchariyaṁ.

Pañca nīvaraṇāni-- kāmacchandanīvaraṇaṁ, byāpādanīvaraṇaṁ, thinamiddhanīvaraṇaṁ, uddhaccakukkuccanīvaraṇaṁ, vicikicchānīvaraṇaṁ.

Pañca orambhāgiyāni saññojanāni-- sakkāyadiṭṭhi, vicikicchā, sīlabbataparāmāso, kāmacchando, byāpādo.

Pañca (CS:pg.3.196) uddhambhāgiyāni saññojanāni-- rūparāgo, arūparāgo, māno, uddhaccaṁ, avijjā.

(D.33./III,235.) “Pañca sikkhāpadāni-- pāṇātipātā veramaṇī, adinnādānā veramaṇī, kāmesumicchācārā veramaṇī, musāvādā veramaṇī, surāmerayamajjappamādaṭṭhānā veramaṇī.

316. “Pañca abhabbaṭṭhānāni. Abhabbo, āvuso, khīṇāsavo bhikkhu sañcicca pāṇaṁ jīvitā voropetuṁ. Abhabbo khīṇāsavo bhikkhu adinnaṁ theyyasaṅkhātaṁ ādiyituṁ§ . Abhabbo khīṇāsavo bhikkhu methunaṁ dhammaṁ paṭisevituṁ. Abhabbo khīṇāsavo bhikkhu sampajānamusā bhāsituṁ. Abhabbo khīṇāsavo bhikkhu sannidhikārakaṁ kāme paribhuñjituṁ, seyyathāpi pubbe āgārikabhūto.

Pañca byasanāni-- ñātibyasanaṁ, bhogabyasanaṁ, rogabyasanaṁ, sīlabyasanaṁ, diṭṭhibyasanaṁ. Nāvuso, sattā ñātibyasanahetu vā bhogabyasanahetu vā rogabyasanahetu vā kāyassa bhedā paraṁ maraṇā apāyaṁ duggatiṁ vinipātaṁ nirayaṁ upapajjanti. Sīlabyasanahetu vā, āvuso, sattā diṭṭhibyasanahetu vā kāyassa bhedā paraṁ maraṇā apāyaṁ duggatiṁ vinipātaṁ nirayaṁ upapajjanti.

Pañca sampadā-- ñātisampadā, bhogasampadā, ārogyasampadā, sīlasampadā, diṭṭhisampadā. Nāvuso, sattā ñātisampadāhetu vā bhogasampadāhetu vā ārogyasampadāhetu vā kāyassa bhedā paraṁ maraṇā sugatiṁ saggaṁ lokaṁ upapajjanti. Sīlasampadāhetu vā, āvuso, sattā diṭṭhisampadāhetu vā kāyassa bhedā paraṁ maraṇā sugatiṁ saggaṁ lokaṁ upapajjanti.

Pañca ādīnavā dussīlassa sīlavipattiyā. Idhāvuso (D.33./III,236.) dussīlo sīlavipanno pamādādhikaraṇaṁ mahatiṁ bhogajāniṁ nigacchati, ayaṁ paṭhamo ādīnavo dussīlassa sīlavipattiyā. Puna caparaṁ, āvuso, dussīlassa sīlavipannassa pāpako kittisaddo abbhuggacchati, ayaṁ dutiyo ādīnavo dussīlassa sīlavipattiyā. Puna caparaṁ, āvuso, dussīlo sīlavipanno (CS:pg.3.197) yaññadeva parisaṁ upasaṅkamati yadi khattiyaparisaṁ yadi brāhmaṇaparisaṁ yadi gahapatiparisaṁ yadi samaṇaparisaṁ, avisārado upasaṅkamati maṅkubhūto, ayaṁ tatiyo ādīnavo dussīlassa sīlavipattiyā. Puna caparaṁ, āvuso, dussīlo sīlavipanno sammūḷho kālaṁ karoti, ayaṁ catuttho ādīnavo dussīlassa sīlavipattiyā. Puna caparaṁ, āvuso, dussīlo sīlavipanno kāyassa bhedā paraṁ maraṇā apāyaṁ duggatiṁ vinipātaṁ nirayaṁ upapajjati, ayaṁ pañcamo ādīnavo dussīlassa sīlavipattiyā.

Pañca ānisasā sīlavato sīlasampadāya. Idhāvuso, sīlavā sīlasampanno appamādādhikaraṇaṁ mahantaṁ bhogakkhandhaṁ adhigacchati, ayaṁ paṭhamo ānisaṁso sīlavato sīlasampadāya. Puna caparaṁ, āvuso, sīlavato sīlasampannassa kalyāṇo kittisaddo abbhuggacchati, ayaṁ dutiyo ānisaṁso sīlavato sīlasampadāya. Puna caparaṁ, āvuso, sīlavā sīlasampanno yaññadeva parisaṁ upasaṅkamati yadi khattiyaparisaṁ yadi brāhmaṇaparisaṁ yadi gahapatiparisaṁ yadi samaṇaparisaṁ, visārado upasaṅkamati amaṅkubhūto, ayaṁ tatiyo ānisaṁso sīlavato sīlasampadāya. Puna caparaṁ, āvuso, sīlavā sīlasampanno asammūḷho kālaṁ karoti, ayaṁ catuttho ānisaṁso sīlavato sīlasampadāya. Puna caparaṁ, āvuso, sīlavā sīlasampanno kāyassa bhedā paraṁ maraṇā sugatiṁ saggaṁ lokaṁ upapajjati, ayaṁ pañcamo ānisaṁso sīlavato sīlasampadāya.

“Codakena āvuso, bhikkhunā paraṁ codetukāmena pañca dhamme ajjhattaṁ upaṭṭhapetvā paro codetabbo. Kālena vakkhāmi no akālena, bhūtena vakkhāmi no abhūtena, saṇhena vakkhāmi no pharusena, atthasaṁhitena (D.33./III,237.) vakkhāmi no anatthasaṁhitena, mettacittena§ vakkhāmi no dosantarenāti. Codakena, āvuso, bhikkhunā paraṁ codetukāmena ime pañca dhamme ajjhattaṁ upaṭṭhapetvā paro codetabbo.

317. “Pañca (CS:pg.3.198) padhāniyagāni. Idhāvuso, bhikkhu saddho hoti, saddahati Tathāgatassa bodhiṁ-- ‘Itipi so Bhagavā 1Arahaṁ 2Sammāsambuddho 3Vijjācaraṇasampanno 4Sugato 5Lokavidū 6Anuttaro purisadamma-sārathī 7Satthā Devamanussānaṁ 8Buddho 9Bhagavā’ti. Appābādho hoti appātaṅko, samavepākiniyā gahaṇiyā samannāgato nātisītāya nāccuṇhāya majjhimāya padhānakkhamāya. Asaṭho hoti amāyāvī, yathābhūtaṁ attānaṁ āvikattā Satthari vā viññūsu vā sabrahmacārīsu. Āraddhavīriyo viharati akusalānaṁ dhammānaṁ pahānāya kusalānaṁ dhammānaṁ upasampadāya thāmavā daḷhaparakkamo anikkhittadhuro kusalesu dhammesu. Paññavā hoti udayatthagāminiyā paññāya samannāgato ariyāya nibbedhikāya sammādukkhakkhayagāminiyā.

318. “Pañca suddhāvāsā-- avihā, atappā, sudassā, sudassī, akaniṭṭhā.

Pañca anāgāmino-- antarāparinibbāyī, upahaccaparinibbāyī, asaṅkhāraparinibbāyī, sasaṅkhāraparinibbāyī, uddhaṁsoto-akaniṭṭhagāmī.

319. “Pañca cetokhilā. Idhāvuso, bhikkhu Satthari (D.33./III,238.) kaṅkhati vicikicchati nādhimuccati na sampasīdati. Yo so, āvuso, bhikkhu Satthari kaṅkhati vicikicchati nādhimuccati na sampasīdati, tassa cittaṁ na namati ātappāya anuyogāya sātaccāya padhānāya, yassa cittaṁ na namati ātappāya anuyogāya sātaccāya padhānāya, ayaṁ paṭhamo cetokhilo. Puna caparaṁ, āvuso, bhikkhu dhamme kaṅkhati vicikicchati …pe… saṅghe kaṅkhati vicikicchati… sikkhāya kaṅkhati vicikicchati… sabrahmacārīsu kupito hoti anattamano āhatacitto khilajāto. Yo so, āvuso, bhikkhu sabrahmacārīsu kupito hoti anattamano āhatacitto khilajāto, tassa cittaṁ na namati ātappāya anuyogāya sātaccāya padhānāya, yassa cittaṁ na namati ātappāya anuyogāya sātaccāya padhānāya, ayaṁ pañcamo cetokhilo.

320. “Pañca cetasovinibandhā. Idhāvuso, bhikkhu kāmesu avītarāgo hoti avigatacchando avigatapemo avigatapipāso avigatapariḷāho (CS:pg.3.199) avigatataṇho. Yo so, āvuso, bhikkhu kāmesu avītarāgo hoti avigatacchando avigatapemo avigatapipāso avigatapariḷāho avigatataṇho, tassa cittaṁ na namati ātappāya anuyogāya sātaccāya padhānāya. Yassa cittaṁ na namati ātappāya anuyogāya sātaccāya padhānāya. Ayaṁ paṭhamo cetaso vinibandho. Puna caparaṁ, āvuso, bhikkhu kāye avītarāgo hoti …pe… rūpe avītarāgo hoti …pe… puna caparaṁ, āvuso, bhikkhu yāvadatthaṁ udarāvadehakaṁ bhuñjitvā seyyasukhaṁ passasukhaṁ middhasukhaṁ anuyutto viharati …pe… puna caparaṁ, āvuso, (D.33./III,239.) bhikkhu aññataraṁ devanikāyaṁ paṇidhāya brahmacariyaṁ carati-- ‘Imināhaṁ sīlena vā vatena vā tapena vā brahmacariyena vā devo vā bhavissāmi devaññataro vā’ti. Yo so, āvuso, bhikkhu aññataraṁ devanikāyaṁ paṇidhāya brahmacariyaṁ carati-- ‘Imināhaṁ sīlena vā vatena vā tapena vā brahmacariyena vā devo vā bhavissāmi devaññataro vā’ti, tassa cittaṁ na namati ātappāya anuyogāya sātaccāya padhānāya. Yassa cittaṁ na namati ātappāya anuyogāya sātaccāya padhānāya. Ayaṁ pañcamo cetaso vinibandho.

Pañcindriyāni-- cakkhundriyaṁ, sotindriyaṁ, ghānindriyaṁ, jivhindriyaṁ, kāyindriyaṁ.

“Aparānipi pañcindriyāni-- sukhindriyaṁ, dukkhindriyaṁ, somanassindriyaṁ, domanassindriyaṁ, upekkhindriyaṁ.

“Aparānipi pañcindriyāni-- saddhindriyaṁ, vīriyindriyaṁ, satindriyaṁ, samādhindriyaṁ, paññindriyaṁ.

321. “Pañca nissaraiyā§ dhātuyo. Idhāvuso, bhikkhuno kāme manasikaroto kāmesu cittaṁ na pakkhandati na pasīdati na santiṭṭhati na vimuccati. Nekkhammaṁ kho panassa manasikaroto nekkhamme cittaṁ pakkhandati pasīdati santiṭṭhati vimuccati. Tassa taṁ cittaṁ Sugataṁ (D.33./III,240.) subhāvitaṁ suvuṭṭhitaṁ suvimuttaṁ visaṁyuttaṁ kāmehi. Ye ca kāmapaccayā uppajjanti āsavā vighātā pariḷāhā§ , mutto so tehi, na so taṁ vedanaṁ vedeti. Idamakkhātaṁ kāmānaṁ nissaraṇaṁ.

“Puna (CS:pg.3.200) caparaṁ, āvuso, bhikkhuno byāpādaṁ manasikaroto byāpāde cittaṁ na pakkhandati na pasīdati na santiṭṭhati na vimuccati. Abyāpādaṁ kho panassa manasikaroto abyāpāde cittaṁ pakkhandati pasīdati santiṭṭhati vimuccati. Tassa taṁ cittaṁ Sugataṁ subhāvitaṁ suvuṭṭhitaṁ suvimuttaṁ visaṁyuttaṁ byāpādena. Ye ca byāpādapaccayā uppajjanti āsavā vighātā pariḷāhā, mutto so tehi, na so taṁ vedanaṁ vedeti. Idamakkhātaṁ byāpādassa nissaraṇaṁ.

“Puna caparaṁ, āvuso, bhikkhuno vihesaṁ manasikaroto vihesāya cittaṁ na pakkhandati na pasīdati na santiṭṭhati na vimuccati. Avihesaṁ kho panassa manasikaroto avihesāya cittaṁ pakkhandati pasīdati santiṭṭhati vimuccati. Tassa taṁ cittaṁ Sugataṁ subhāvitaṁ suvuṭṭhitaṁ suvimuttaṁ visaṁyuttaṁ vihesāya. Ye ca vihesāpaccayā uppajjanti āsavā vighātā pariḷāhā, mutto so tehi, na so taṁ vedanaṁ vedeti. Idamakkhātaṁ vihesāya nissaraṇaṁ.

“Puna caparaṁ, āvuso, bhikkhuno rūpe manasikaroto rūpesu cittaṁ na pakkhandati na pasīdati na santiṭṭhati na vimuccati. Arūpaṁ kho panassa manasikaroto arūpe cittaṁ pakkhandati pasīdati santiṭṭhati vimuccati. Tassa taṁ cittaṁ Sugataṁ subhāvitaṁ suvuṭṭhitaṁ suvimuttaṁ visaṁyuttaṁ rūpehi. Ye ca rūpapaccayā uppajjanti āsavā vighātā pariḷāhā, mutto so tehi, na so taṁ vedanaṁ vedeti. Idamakkhātaṁ rūpānaṁ nissaraṇaṁ.

“Puna caparaṁ, āvuso, bhikkhuno sakkāyaṁ manasikaroto sakkāye cittaṁ na pakkhandati na pasīdati na santiṭṭhati na vimuccati. Sakkāyanirodhaṁ kho panassa manasikaroto sakkāyanirodhe cittaṁ pakkhandati pasīdati santiṭṭhati vimuccati. Tassa taṁ cittaṁ Sugataṁ subhāvitaṁ suvuṭṭhitaṁ suvimuttaṁ visaṁyuttaṁ sakkāyena. Ye ca sakkāyapaccayā uppajjanti āsavā vighātā pariḷāhā, mutto (D.33./III,241.) so tehi, na so taṁ vedanaṁ vedeti. Idamakkhātaṁ sakkāyassa nissaraṇaṁ.

322. “Pañca vimuttāyatanāni. Idhāvuso, bhikkhuno Satthā dhammaṁ deseti aññataro vā garuṭṭhāniyo sabrahmacārī. Yathā yathā, āvuso, bhikkhuno Satthā dhammaṁ deseti aññataro vā garuṭṭhāniyo sabrahmacārī (CS:pg.3.201) Tathā tathā so tasmiṁ dhamme atthapaṭisaṁvedī ca hoti dhammapaṭisaṁvedī ca. Tassa atthapaṭisaṁvedino dhammapaṭisaṁvedino pāmojjaṁ jāyati, pamuditassa pīti jāyati, pītimanassa kāyo passambhati, (D.33./III,242.) passaddhakāyo sukhaṁ vedeti, sukhino cittaṁ samādhiyati. Idaṁ paṭhamaṁ vimuttāyatanaṁ.

“Puna caparaṁ, āvuso, bhikkhuno na heva kho Satthā dhammaṁ deseti aññataro vā garuṭṭhāniyo sabrahmacārī, api ca kho yathāsutaṁ yathāpariyattaṁ dhammaṁ vitthārena paresaṁ deseti …pe… api ca kho yathāsutaṁ yathāpariyattaṁ dhammaṁ vitthārena sajjhāyaṁ karoti …pe… api ca kho yathāsutaṁ yathāpariyattaṁ dhammaṁ cetasā anuvitakketi anuvicāreti manasānupekkhati …pe… api ca khvassa aññataraṁ samādhinimittaṁ suggahitaṁ hoti sumanasikataṁ sūpadhāritaṁ suppaṭividdhaṁ paññāya. Yathā yathā, āvuso, bhikkhuno aññataraṁ samādhinimittaṁ suggahitaṁ hoti sumanasikataṁ sūpadhāritaṁ suppaṭividdhaṁ paññāya tathā tathā so tasmiṁ dhamme atthapaṭisaṁvedī ca hoti dhammapaṭisaṁvedī ca. Tassa atthapaṭisaṁvedino dhammapaṭisaṁvedino pāmojjaṁ jāyati, pamuditassa pīti jāyati, pītimanassa kāyo passambhati, passaddhakāyo sukhaṁ (D.33./III,243.) vedeti sukhino cittaṁ samādhiyati. Idaṁ pañcamaṁ vimuttāyatanaṁ.

Pañca vimuttiparipācanīyā saññā-- aniccasaññā, anicce dukkhasaññā, dukkhe anattasaññā, pahānasaññā, virāgasaññā.

“Ime kho, āvuso, tena Bhagavatā jānatā passatā arahatā sammāsambuddhena pañca dhammā sammadakkhātā; tattha sabbeheva saṅgāyitabbaṁ …pe… atthāya hitāya sukhāya devamanussānaṁ§ .




(D.33.-8)Chakkaṁ

323. “Atthi kho, āvuso, tena Bhagavatā jānatā passatā arahatā sammāsambuddhena cha dhammā sammadakkhātā; tattha sabbeheva saṅgāyitabbaṁ …pe… atthāya hitāya sukhāya devamanussānaṁ. Katame cha?

Cha ajjhattikāni (CS:pg.3.202) āyatanāni-- cakkhāyatanaṁ, sotāyatanaṁ, ghānāyatanaṁ, jivhāyatanaṁ, kāyāyatanaṁ, manāyatanaṁ.

Cha bāhirāni āyatanāni-- rūpāyatanaṁ, saddāyatanaṁ, gandhāyatanaṁ, rasāyatanaṁ, phoṭṭhabbāyatanaṁ, dhammāyatanaṁ.

Cha viññāṇakāyā-- cakkhuviññāṇaṁ, sotaviññāṇaṁ, ghānaviññāṇaṁ, jivhāviññāṇaṁ, kāyaviññāṇaṁ, manoviññāṇaṁ.

Cha phassakāyā-- cakkhusamphasso, sotasamphasso, ghānasamphasso, jivhāsamphasso, kāyasamphasso, manosamphasso.

Cha vedanākāyā-- cakkhusamphassajā vedanā, (D.33./III,244.) sotasamphassajā vedanā, ghānasamphassajā vedanā, jivhāsamphassajā vedanā, kāyasamphassajā vedanā, manosamphassajā vedanā.

Cha saññākāyā-- rūpasaññā, saddasaññā, gandhasaññā, rasasaññā, phoṭṭhabbasaññā, dhammasaññā.

Cha sañcetanākāyā-- rūpasañcetanā, saddasañcetanā, gandhasañcetanā, rasasañcetanā, phoṭṭhabbasañcetanā, dhammasañcetanā.

Cha tahākāyā-- rūpataṇhā, saddataṇhā, gandhataṇhā, rasataṇhā, phoṭṭhabbataṇhā, dhammataṇhā.

324. “Cha agāravā. Idhāvuso, bhikkhu Satthari agāravo viharati appatisso; dhamme agāravo viharati appatisso; saṅghe agāravo viharati appatisso; sikkhāya agāravo viharati appatisso; appamāde agāravo viharati appatisso; paṭisanthāre§ agāravo viharati appatisso.

Cha gāravā. Idhāvuso, bhikkhu Satthari sagāravo viharati sappatisso; dhamme sagāravo viharati sappatisso; saṅghe sagāravo viharati sappatisso; sikkhāya sagāravo viharati sappatisso; appamāde sagāravo viharati sappatisso; paṭisanthāre sagāravo viharati sappatisso.

(D.33./III,245.) “Cha somanassūpavicārā (CS:pg.3.203) Cakkhunā rūpaṁ disvā somanassaṭṭhāniyaṁ rūpaṁ upavicarati; sotena saddaṁ sutvā… ghānena gandhaṁ ghāyitvā… jivhāya rasaṁ sāyitvā… kāyena phoṭṭhabbaṁ phusitvā. Manasā dhammaṁ viññāya somanassaṭṭhāniyaṁ dhammaṁ upavicarati.

Cha domanassūpavicārā. Cakkhunā rūpaṁ disvā domanassaṭṭhāniyaṁ rūpaṁ upavicarati …pe… manasā dhammaṁ viññāya domanassaṭṭhāniyaṁ dhammaṁ upavicarati.

Cha upekkhūpavicārā. Cakkhunā rūpaṁ disvā upekkhāṭṭhāniyaṁ§ rūpaṁ upavicarati …pe… manasā dhammaṁ viññāya upekkhāṭṭhāniyaṁ dhammaṁ upavicarati.

Cha sāraṇīyā dhammā. Idhāvuso, bhikkhuno mettaṁ kāyakammaṁ paccupaṭṭhitaṁ hoti sabrahmacārīsu āvi§ ceva raho ca. Ayampi dhammo sāraṇīyo piyakaraṇo garukaraṇo saṅgahāya avivādāya sāmaggiyā ekībhāvāya saṁvattati.

“Puna caparaṁ, āvuso, bhikkhuno mettaṁ vacīkammaṁ paccupaṭṭhitaṁ hoti sabrahmacārīsu āvi ceva raho ca. Ayampi dhammo sāraṇīyo …pe… ekībhāvāya saṁvattati.

“Puna caparaṁ, āvuso, bhikkhuno mettaṁ manokammaṁ paccupaṭṭhitaṁ hoti sabrahmacārīsu āvi ceva raho ca. Ayampi dhammo sāraṇīyo …pe… ekībhāvāya saṁvattati.

“Puna caparaṁ, āvuso, bhikkhu ye te lābhā dhammikā dhammaladdhā antamaso pattapariyāpannamattampi, tathārūpehi lābhehi appaṭivibhattabhogī hoti sīlavantehi sabrahmacārīhi sādhāraṇabhogī. Ayampi dhammo sāraṇīyo …pe… ekībhāvāya saṁvattati.

“Puna caparaṁ, āvuso, bhikkhu yāni tāni sīlāni akhaṇḍāni acchiddāni asabalāni akammāsāni bhujissāni viññuppasatthāni aparāmaṭṭhāni samādhisaṁvattanikāni, tathārūpesu sīlesu sīlasāmaññagato (D.33./III,246.) viharati sabrahmacārīhi āvi ceva raho ca. Ayampi dhammo sāraṇīyo …pe… ekībhāvāya saṁvattati.

“Puna (CS:pg.3.204) caparaṁ, āvuso, bhikkhu yāyaṁ diṭṭhi ariyā niyyānikā niyyāti takkarassa sammā dukkhakkhayāya, tathārūpāya diṭṭhiyā diṭṭhisāmaññagato viharati sabrahmacārīhi āvi ceva raho ca. Ayampi dhammo sāraṇīyo piyakaraṇo garukaraṇo saṅgahāya avivādāya sāmaggiyā ekībhāvāya saṁvattati.

325. Cha vivādamūlāni. Idhāvuso, bhikkhu kodhano hoti upanāhī. Yo so, āvuso, bhikkhu kodhano hoti upanāhī, so Sattharipi agāravo viharati appatisso, dhammepi agāravo viharati appatisso, saṅghepi agāravo viharati appatisso, sikkhāyapi na paripūrakārī§ hoti. Yo so, āvuso, bhikkhu Satthari agāravo viharati appatisso, dhamme agāravo viharati appatisso, saṅghe agāravo viharati appatisso, sikkhāya na paripūrakārī, so saṅghe vivādaṁ janeti. Yo hoti vivādo bahujana-ahitāya bahujana-asukhāya anatthāya ahitāya dukkhāya devamanussānaṁ. Evarūpaṁ ce tumhe, āvuso, vivādamūlaṁ ajjhattaṁ vā bahiddhā vā samanupasseyyātha. Tatra tumhe, āvuso, tasseva pāpakassa vivādamūlassa pahānāya vāyameyyātha. Evarūpaṁ ce tumhe, āvuso, vivādamūlaṁ ajjhattaṁ vā bahiddhā vā na samanupasseyyātha. Tatra tumhe, āvuso, tasseva pāpakassa vivādamūlassa āyatiṁ anavassavāya paṭipajjeyyātha. Evametassa pāpakassa vivādamūlassa pahānaṁ hoti. Evametassa pāpakassa vivādamūlassa āyatiṁ anavassavo hoti.

“Puna caparaṁ, āvuso, bhikkhu makkhī hoti paḷāsī …pe… issukī hoti maccharī …pe… saṭho hoti māyāvī… pāpiccho hoti micchādiṭṭhī…(D.33./III,247.) sandiṭṭhiparāmāsī hoti ādhānaggāhī duppaṭinissaggī …pe… yo so, āvuso, bhikkhu sandiṭṭhiparāmāsī hoti ādhānaggāhī duppaṭinissaggī, so Sattharipi agāravo viharati appatisso, dhammepi agāravo viharati appatisso, saṅghepi agāravo viharati appatisso, sikkhāyapi na paripūrakārī hoti. Yo so, āvuso, bhikkhu Satthari agāravo viharati appatisso, dhamme agāravo viharati appatisso, saṅghe agāravo viharati appatisso (CS:pg.3.205) sikkhāya na paripūrakārī, so saṅghe vivādaṁ janeti. Yo hoti vivādo bahujana-ahitāya bahujana-asukhāya anatthāya ahitāya dukkhāya devamanussānaṁ. Evarūpaṁ ce tumhe, āvuso, vivādamūlaṁ ajjhattaṁ vā bahiddhā vā samanupasseyyātha. Tatra tumhe, āvuso, tasseva pāpakassa vivādamūlassa pahānāya vāyameyyātha. Evarūpaṁ ce tumhe, āvuso, vivādamūlaṁ ajjhattaṁ vā bahiddhā vā na samanupasseyyātha. Tatra tumhe, āvuso, tasseva pāpakassa vivādamūlassa āyatiṁ anavassavāya paṭipajjeyyātha. Evametassa pāpakassa vivādamūlassa pahānaṁ hoti. Evametassa pāpakassa vivādamūlassa āyatiṁ anavassavo hoti.

Cha dhātuyo pathavīdhātu, āpodhātu, tejodhātu, vāyodhātu, ākāsadhātu, viññāṇadhātu.

326. “Cha nissaraiyā dhātuyo. Idhāvuso, bhikkhu evaṁ vadeyya-- ‘Mettā hi kho me cetovimutti bhāvitā (D.33./III,248.) bahulīkatā yānīkatā vatthukatā anuṭṭhitā paricitā susamāraddhā, atha ca pana me byāpādo cittaṁ pariyādāya tiṭṭhatī’ti. So ‘Mā hevaṁ’, tissa vacanīyo, ‘Māyasmā evaṁ avaca, mā Bhagavantaṁ abbhācikkhi, na hi sādhu Bhagavato abbhakkhānaṁ, na hi Bhagavā evaṁ vadeyya. Aṭṭhānametaṁ, āvuso, anavakāso, yaṁ mettāya cetovimuttiyā bhāvitāya bahulīkatāya yānīkatāya vatthukatāya anuṭṭhitāya paricitāya susamāraddhāya. Atha ca panassa byāpādo cittaṁ pariyādāya ṭhassati, netaṁ ṭhānaṁ vijjati. Nissaraṇaṁ hetaṁ, āvuso, byāpādassa, yadidaṁ mettā cetovimuttī’ti.

“Idha panāvuso, bhikkhu evaṁ vadeyya-- ‘karuṇā hi kho me cetovimutti bhāvitā bahulīkatā yānīkatā vatthukatā anuṭṭhitā paricitā susamāraddhā’. Atha ca pana me vihesā cittaṁ pariyādāya tiṭṭhatī’ti, so ‘mā hevaṁ’ tissa vacanīyo ‘māyasmā evaṁ avaca, mā Bhagavantaṁ abbhācikkhi, na hi sādhu Bhagavato abbhakkhānaṁ, na hi Bhagavā evaṁ vadeyya. Aṭṭhānametaṁ āvuso, anavakāso, yaṁ karuṇāya cetovimuttiyā bhāvitāya bahulīkatāya yānīkatāya vatthukatāya (CS:pg.3.206) anuṭṭhitāya paricitāya susamāraddhāya, atha ca panassa vihesā cittaṁ pariyādāya ṭhassati, netaṁ ṭhānaṁ vijjati. Nissaraṇaṁ hetaṁ, āvuso, vihesāya, yadidaṁ karuṇā cetovimuttī’ti.

“Idha panāvuso, bhikkhu evaṁ vadeyya-- ‘muditā hi kho me cetovimutti bhāvitā bahulīkatā yānīkatā vatthukatā anuṭṭhitā paricitā susamāraddhā’. Atha ca pana me arati cittaṁ pariyādāya tiṭṭhatī’ti, so ‘mā hevaṁ’ tissa vacanīyo “Māyasmā evaṁ avaca, mā Bhagavantaṁ abbhācikkhi, na hi sādhu Bhagavato abbhakkhānaṁ, na hi Bhagavā evaṁ vadeyya. Aṭṭhānametaṁ, āvuso, anavakāso, yaṁ muditāya cetovimuttiyā bhāvitāya bahulīkatāya yānīkatāya vatthukatāya (D.33./III,249.) anuṭṭhitāya paricitāya susamāraddhāya, atha ca panassa arati cittaṁ pariyādāya ṭhassati, netaṁ ṭhānaṁ vijjati. Nissaraṇaṁ hetaṁ, āvuso, aratiyā, yadidaṁ muditā cetovimuttī’ti.

“Idha panāvuso, bhikkhu evaṁ vadeyya-- ‘Upekkhā hi kho me cetovimutti bhāvitā bahulīkatā yānīkatā vatthukatā anuṭṭhitā paricitā susamāraddhā. Atha ca pana me rāgo cittaṁ pariyādāya tiṭṭhatī’ti. So ‘mā hevaṁ’ tissa vacanīyo ‘Māyasmā evaṁ avaca, mā Bhagavantaṁ abbhācikkhi, na hi sādhu Bhagavato abbhakkhānaṁ, na hi Bhagavā evaṁ vadeyya. Aṭṭhānametaṁ, āvuso, anavakāso, yaṁ upekkhāya cetovimuttiyā bhāvitāya bahulīkatāya yānīkatāya vatthukatāya anuṭṭhitāya paricitāya susamāraddhāya, atha ca panassa rāgo cittaṁ pariyādāya ṭhassati netaṁ ṭhānaṁ vijjati. Nissaraṇaṁ hetaṁ, āvuso, rāgassa, yadidaṁ upekkhā cetovimuttī’ti.

“Idha panāvuso, bhikkhu evaṁ vadeyya-- ‘Animittā hi kho me cetovimutti bhāvitā bahulīkatā yānīkatā vatthukatā anuṭṭhitā paricitā susamāraddhā. Atha ca pana me nimittānusāri viññāṇaṁ hotī’ti. So ‘mā hevaṁ’ tissa vacanīyo ‘Māyasmā evaṁ avaca, mā Bhagavantaṁ abbhācikkhi, na hi (D.33./III,250.) sādhu Bhagavato abbhakkhānaṁ, na hi Bhagavā evaṁ vadeyya. Aṭṭhānametaṁ, āvuso, anavakāso, yaṁ animittāya cetovimuttiyā bhāvitāya bahulīkatāya yānīkatāya vatthukatāya anuṭṭhitāya paricitāya susamāraddhāya, atha ca panassa nimittānusāri (CS:pg.3.207) viññāṇaṁ bhavissati, netaṁ ṭhānaṁ vijjati. Nissaraṇaṁ hetaṁ, āvuso, sabbanimittānaṁ, yadidaṁ animittā cetovimuttī’ti.

“Idha panāvuso, bhikkhu evaṁ vadeyya-- ‘Asmīti kho me vigataṁ§ , ayamahamasmīti na samanupassāmi, atha ca pana me vicikicchākathaṅkathāsallaṁ cittaṁ pariyādāya tiṭṭhatī’ti. So ‘mā hevaṁ’ tissa vacanīyo ‘Māyasmā evaṁ avaca, mā Bhagavantaṁ abbhācikkhi, na hi sādhu Bhagavato abbhakkhānaṁ, na hi Bhagavā evaṁ vadeyya. Aṭṭhānametaṁ, āvuso, anavakāso, yaṁ asmīti vigate§ ayamahamasmīti asamanupassato, atha ca panassa vicikicchākathaṅkathāsallaṁ cittaṁ pariyādāya ṭhassati, netaṁ ṭhānaṁ vijjati. Nissaraṇaṁ hetaṁ, āvuso, vicikicchākathaṅkathāsallassa, yadidaṁ asmimānasamugghāto’ti.

327. “Cha anuttariyāni-- dassanānuttariyaṁ, savanānuttariyaṁ, lābhānuttariyaṁ, sikkhānuttariyaṁ, pāricariyānuttariyaṁ, anussatānuttariyaṁ.

Cha anussatiṭṭhānāni Buddhānussati, dhammānussati, saṅghānussati, sīlānussati, cāgānussati, devatānussati.

328. “Cha satatavihārā. Idhāvuso, bhikkhu cakkhunā rūpaṁ disvā neva sumano hoti na dummano, upekkhako § viharati sato sampajāno. Sotena saddaṁ sutvā …pe… manasā dhammaṁ viññāya neva sumano hoti na dummano, upekkhako viharati sato sampajāno.

329. “Chaḷābhijātiyo. Idhāvuso, ekacco kaṇhābhijātiko (D.33./III,251.) samāno kaṇhaṁ dhammaṁ abhijāyati. Idha panāvuso, ekacco kaṇhābhijātiko samāno sukkaṁ dhammaṁ abhijāyati. Idha panāvuso, ekacco kaṇhābhijātiko samāno akaṇhaṁ asukkaṁ nibbānaṁ abhijāyati. Idha panāvuso, ekacco sukkābhijātiko samāno sukkaṁ dhammaṁ abhijāyati. Idha panāvuso, ekacco sukkābhijātiko samāno kaṇhaṁ dhammaṁ abhijāyati. Idha panāvuso, ekacco sukkābhijātiko samāno (CS:pg.3.208) akaṇhaṁ asukkaṁ nibbānaṁ abhijāyati.

Cha nibbedhabhāgiyā saññā§ -- aniccasaññā anicce, dukkhasaññā dukkhe, anattasaññā, pahānasaññā, virāgasaññā, nirodhasaññā.

“Ime kho, āvuso, tena Bhagavatā jānatā passatā arahatā sammāsambuddhena cha dhammā sammadakkhātā; tattha sabbeheva saṅgāyitabbaṁ …pe… atthāya hitāya sukhāya devamanussānaṁ.




(D.33.-9)Sattakaṁ

330. “Atthi kho, āvuso, tena Bhagavatā jānatā passatā arahatā sammāsambuddhena satta dhammā sammadakkhātā; tattha sabbeheva saṅgāyitabbaṁ …pe… atthāya hitāya sukhāya devamanussānaṁ. Katame satta?

Satta ariyadhanāni-- saddhādhanaṁ, sīladhanaṁ, hiridhanaṁ, ottappadhanaṁ, sutadhanaṁ, cāgadhanaṁ, paññādhanaṁ.

Satta bojjhagā-- satisambojjhaṅgo, dhammavicayasambojjhaṅgo (D.33./III,252.) vīriyasambojjhaṅgo, pītisambojjhaṅgo, passaddhisambojjhaṅgo, samādhisambojjhaṅgo, upekkhāsambojjhaṅgo.

Satta samādhiparikkhārā-- sammādiṭṭhi, sammāsaṅkappo, sammāvācā, sammākammanto, sammā-ājīvo, sammāvāyāmo, sammāsati.

Satta asaddhammā-- idhāvuso, bhikkhu assaddho hoti, ahiriko hoti, anottappī hoti, appassuto hoti, kusīto hoti, muṭṭhassati hoti, duppañño hoti.

Satta saddhammā-- idhāvuso, bhikkhu saddho hoti, hirimā hoti, ottappī hoti, bahussuto hoti, āraddhavīriyo hoti, upaṭṭhitassati hoti, paññavā hoti.

Satta sappurisadhammā-- idhāvuso, bhikkhu 1dhammaññū ca hoti 2atthaññū ca 3attaññū ca 4mattaññū ca 5kālaññū ca 6parisaññū ca 7puggalaññū ca.

331. “Satta (CS:pg.3.209) niddasavatthūni. Idhāvuso, bhikkhu sikkhāsamādāne tibbacchando hoti, āyatiñca sikkhāsamādāne avigatapemo. Dhammanisantiyā tibbacchando hoti, āyatiñca dhammanisantiyā avigatapemo. Icchāvinaye tibbacchando hoti, āyatiñca icchāvinaye avigatapemo. Paṭisallāne tibbacchando hoti, āyatiñca paṭisallāne avigatapemo. Vīriyārambhe tibbacchando hoti, āyatiñca vīriyārambhe avigatapemo. Satinepakke tibbacchando hoti, āyatiñca satinepakke avigatapemo (D.33./III,253.) Diṭṭhipaṭivedhe tibbacchando hoti, āyatiñca diṭṭhipaṭivedhe avigatapemo.

Satta saññā-- aniccasaññā, anattasaññā, asubhasaññā, ādīnavasaññā, pahānasaññā, virāgasaññā, nirodhasaññā.

Satta balāni-- saddhābalaṁ, vīriyabalaṁ, hiribalaṁ, ottappabalaṁ, satibalaṁ, samādhibalaṁ, paññābalaṁ.

332. “Satta viññāṇaṭṭhitiyo. Santāvuso, sattā nānattakāyā nānattasaññino, seyyathāpi manussā ekacce ca devā ekacce ca vinipātikā. Ayaṁ paṭhamā viññāṇaṭṭhiti.

“Santāvuso, sattā nānattakāyā ekattasaññino seyyathāpi devā brahmakāyikā paṭhamābhinibbattā. Ayaṁ dutiyā viññāṇaṭṭhiti.

“Santāvuso, sattā ekattakāyā nānattasaññino seyyathāpi devā ābhassarā. Ayaṁ tatiyā viññāṇaṭṭhiti.

“Santāvuso, sattā ekattakāyā ekattasaññino seyyathāpi devā subhakiṇhā. Ayaṁ catutthī viññāṇaṭṭhiti.

“Santāvuso, sattā sabbaso rūpasaññānaṁ samatikkamā paṭighasaññānaṁ atthaṅgamā nānattasaññānaṁ amanasikārā ‘ananto ākāso’ti ākāsānañcāyatanūpagā. Ayaṁ pañcamī viññāṇaṭṭhiti.

“Santāvuso, sattā sabbaso ākāsānañcāyatanaṁ samatikkamma ‘anantaṁ viññāṇan’ti viññāṇañcāyatanūpagā. Ayaṁ chaṭṭhī viññāṇaṭṭhiti.

“Santāvuso (CS:pg.3.210) sattā sabbaso viññāṇañcāyatanaṁ samatikkamma ‘natthi kiñcī’ti ākiñcaññāyatanūpagā. Ayaṁ sattamī viññāṇaṭṭhiti.

Satta puggalā dakkhieyyā-- ubhatobhagavimutto (D.33./III,254.) paññāvimutto, kāyasakkhi, diṭṭhippatto, saddhāvimutto, dhammānusārī, saddhānusārī.

Satta anusayā-- kāmarāgānusayo, paṭighānusayo, diṭṭhānusayo, vicikicchānusayo, mānānusayo, bhavarāgānusayo, avijjānusayo.

Satta saññojanāni-- anunayasaññojanaṁ§ , paṭighasaññojanaṁ, diṭṭhisaññojanaṁ, vicikicchāsaññojanaṁ, mānasaññojanaṁ, bhavarāgasaññojanaṁ, avijjāsaññojanaṁ.

Satta adhikaraasamathā-- uppannuppannānaṁ adhikaraṇānaṁ samathāya vūpasamāya sammukhāvinayo dātabbo, sativinayo dātabbo, amūḷhavinayo dātabbo, paṭiññāya kāretabbaṁ, yebhuyyasikā, tassapāpiyasikā, tiṇavatthārako.

“Ime kho, āvuso, tena Bhagavatā jānatā passatā arahatā sammāsambuddhena satta dhammā sammadakkhātā; tattha sabbeheva saṅgāyitabbaṁ …pe… atthāya hitāya sukhāya devamanussānaṁ.

Dutiyabhāṇavāro niṭṭhito.




(D.33.-10)Aṭṭhakaṁ

333. “Atthi kho, āvuso, tena Bhagavatā jānatā passatā arahatā sammāsambuddhena aṭṭha dhammā sammadakkhātā; tattha sabbeheva saṅgāyitabbaṁ …pe… atthāya hitāya sukhāya devamanussānaṁ. Katame aṭṭha?

Aṭṭha micchattā-- micchādiṭṭhi, micchāsaṅkappo, micchāvācā, micchākammanto, micchā-ājīvo, micchāvāyāmo micchāsati, micchāsamādhi.

(D.33./III,255.) “Aṭṭha (CS:pg.3.211) sammattā-- sammādiṭṭhi, sammāsaṅkappo, sammāvācā, sammākammanto, sammā-ājīvo, sammāvāyāmo, sammāsati, sammāsamādhi.

Aṭṭha puggalā dakkhieyyā-- sotāpanno, sotāpattiphalasacchikiriyāya paṭipanno; sakadāgāmī, sakadāgāmiphalasacchikiriyāya paṭipanno; anāgāmī, anāgāmiphalasacchikiriyāya paṭipanno; arahā, arahattaphalasacchikiriyāya paṭipanno.

334. “Aṭṭha kusītavatthūni. Idhāvuso, bhikkhunā kammaṁ kātabbaṁ hoti. Tassa evaṁ hoti-- ‘Kammaṁ kho me kātabbaṁ bhavissati, kammaṁ kho pana me karontassa kāyo kilamissati, handāhaṁ nipajjāmī’ti! So nipajjati na vīriyaṁ ārabhati appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāya. Idaṁ paṭhamaṁ kusītavatthu.

“Puna caparaṁ, āvuso, bhikkhunā kammaṁ kataṁ hoti. Tassa evaṁ hoti-- ‘Ahaṁ kho kammaṁ akāsiṁ, kammaṁ kho pana me karontassa kāyo kilanto, handāhaṁ nipajjāmī’ti! So nipajjati na vīriyaṁ ārabhati …pe… idaṁ dutiyaṁ kusītavatthu.

“Puna caparaṁ, āvuso, bhikkhunā maggo gantabbo hoti. Tassa evaṁ hoti-- ‘Maggo kho me gantabbo bhavissati, maggaṁ kho pana me gacchantassa kāyo kilamissati, handāhaṁ nipajjāmī’ti! So nipajjati na vīriyaṁ ārabhati… idaṁ tatiyaṁ kusītavatthu.

“Puna caparaṁ, āvuso, bhikkhunā maggo gato hoti. Tassa evaṁ hoti-- ‘Ahaṁ kho maggaṁ agamāsiṁ, maggaṁ kho pana me gacchantassa kāyo kilanto, handāhaṁ nipajjāmī’ti! So nipajjati na vīriyaṁ ārabhati… idaṁ catutthaṁ kusītavatthu.

“Puna caparaṁ, āvuso, bhikkhu gāmaṁ vā nigamaṁ vā piṇḍāya caranto na labhati lūkhassa vā paṇītassa vā bhojanassa yāvadatthaṁ pāripūriṁ. Tassa evaṁ hoti-- ‘Ahaṁ kho gāmaṁ vā nigamaṁ vā piṇḍāya (D.33./III,256.) caranto nālatthaṁ lūkhassa vā paṇītassa vā bhojanassa yāvadatthaṁ pāripūriṁ, tassa me kāyo kilanto akammañño, handāhaṁ nipajjāmī’ti! So nipajjati na vīriyaṁ ārabhati… idaṁ pañcamaṁ kusītavatthu.

“Puna (CS:pg.3.212) caparaṁ, āvuso, bhikkhu gāmaṁ vā nigamaṁ vā piṇḍāya caranto labhati lūkhassa vā paṇītassa vā bhojanassa yāvadatthaṁ pāripūriṁ. Tassa evaṁ hoti-- ‘Ahaṁ kho gāmaṁ vā nigamaṁ vā piṇḍāya caranto alatthaṁ lūkhassa vā paṇītassa vā bhojanassa yāvadatthaṁ pāripūriṁ, tassa me kāyo garuko akammañño, māsācitaṁ maññe handāhaṁ nipajjāmī’ti! So nipajjati na vīriyaṁ ārabhati… idaṁ chaṭṭhaṁ kusītavatthu.

“Puna caparaṁ, āvuso, bhikkhuno uppanno hoti appamattako ābādho. Tassa evaṁ hoti-- ‘Uppanno kho me ayaṁ appamattako ābādho; atthi kappo nipajjituṁ, handāhaṁ nipajjāmī’ti! So nipajjati na vīriyaṁ ārabhati… idaṁ sattamaṁ kusītavatthu.

“Puna caparaṁ, āvuso, bhikkhu gilānā vuṭṭhito§ hoti aciravuṭṭhito gelaññā. Tassa evaṁ hoti-- ‘Ahaṁ kho gilānā vuṭṭhito aciravuṭṭhito gelaññā, tassa me kāyo dubbalo akammañño, handāhaṁ nipajjāmī’ti! So nipajjati na vīriyaṁ ārabhati appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāya. Idaṁ aṭṭhamaṁ kusītavatthu.

335. “Aṭṭha ārambhavatthūni. Idhāvuso, bhikkhunā kammaṁ kātabbaṁ hoti. Tassa evaṁ hoti-- ‘Kammaṁ kho me kātabbaṁ bhavissati, kammaṁ kho pana me karontena na sukaraṁ Buddhānaṁ sāsanaṁ manasi kātuṁ, handāhaṁ vīriyaṁ ārabhāmi appattassa pattiyā anadhigatassa adhigamāya, asacchikatassa sacchikiriyāyā’ti! So vīriyaṁ ārabhati appattassa pattiyā, anadhigatassa adhigamāya asacchikatassa sacchikiriyāya. Idaṁ paṭhamaṁ ārambhavatthu.

“Puna caparaṁ, āvuso, bhikkhunā (D.33./III,257.) kammaṁ kataṁ hoti. Tassa evaṁ hoti-- ‘Ahaṁ kho kammaṁ akāsiṁ, kammaṁ kho panāhaṁ karonto nāsakkhiṁ Buddhānaṁ sāsanaṁ manasi kātuṁ, handāhaṁ vīriyaṁ ārabhāmi …pe… so vīriyaṁ ārabhati… idaṁ dutiyaṁ ārambhavatthu.

“Puna (CS:pg.3.213) caparaṁ, āvuso, bhikkhunā maggo gantabbo hoti. Tassa evaṁ hoti-- ‘Maggo kho me gantabbo bhavissati, maggaṁ kho pana me gacchantena na sukaraṁ Buddhānaṁ sāsanaṁ manasi kātuṁ. Handāhaṁ vīriyaṁ ārabhāmi …pe… so vīriyaṁ ārabhati… idaṁ tatiyaṁ ārambhavatthu.

“Puna caparaṁ, āvuso, bhikkhunā maggo gato hoti. Tassa evaṁ hoti-- ‘Ahaṁ kho maggaṁ agamāsiṁ, maggaṁ kho panāhaṁ gacchanto nāsakkhiṁ Buddhānaṁ sāsanaṁ manasi kātuṁ, handāhaṁ vīriyaṁ ārabhāmi …pe… so vīriyaṁ ārabhati… idaṁ catutthaṁ ārambhavatthu.

“Puna caparaṁ, āvuso, bhikkhu gāmaṁ vā nigamaṁ vā piṇḍāya caranto na labhati lūkhassa vā paṇītassa vā bhojanassa yāvadatthaṁ pāripūriṁ Tassa evaṁ hoti-- ‘Ahaṁ kho gāmaṁ vā nigamaṁ vā piṇḍāya caranto nālatthaṁ lūkhassa vā paṇītassa vā bhojanassa yāvadatthaṁ pāripūriṁ, tassa me kāyo lahuko kammañño, handāhaṁ vīriyaṁ ārabhāmi …pe… so vīriyaṁ ārabhati… idaṁ pañcamaṁ ārambhavatthu.

“Puna caparaṁ, āvuso, bhikkhu gāmaṁ vā nigamaṁ vā piṇḍāya caranto labhati lūkhassa vā paṇītassa vā bhojanassa yāvadatthaṁ pāripūriṁ. Tassa evaṁ hoti-- ‘Ahaṁ kho gāmaṁ vā nigamaṁ vā piṇḍāya caranto alatthaṁ lūkhassa vā paṇītassa vā bhojanassa yāvadatthaṁ pāripūriṁ, tassa me kāyo balavā kammañño, handāhaṁ vīriyaṁ ārabhāmi …pe… so vīriyaṁ ārabhati… idaṁ chaṭṭhaṁ ārambhavatthu

“Puna caparaṁ, āvuso, bhikkhuno uppanno hoti appamattako ābādho. Tassa evaṁ hoti-- ‘Uppanno kho me ayaṁ appamattako ābādho, ṭhānaṁ kho panetaṁ vijjati yaṁ me ābādho pavaḍḍheyya, handāhaṁ vīriyaṁ ārabhāmi …pe… so vīriyaṁ ārabhati…(D.33./III,258.) idaṁ sattamaṁ ārambhavatthu.

“Puna caparaṁ, āvuso, bhikkhu gilānā vuṭṭhito hoti aciravuṭṭhito gelaññā. Tassa evaṁ hoti-- ‘Ahaṁ kho gilānā vuṭṭhito aciravuṭṭhito gelaññā, ṭhānaṁ kho panetaṁ vijjati yaṁ me ābādho paccudāvatteyya, handāhaṁ vīriyaṁ ārabhāmi appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāyā”ti! So vīriyaṁ ārabhati appattassa pattiyā (CS:pg.3.214) anadhigatassa adhigamāya asacchikatassa sacchikiriyāya. Idaṁ aṭṭhamaṁ ārambhavatthu.

336. “Aṭṭha dānavatthūni. Āsajja dānaṁ deti, bhayā dānaṁ deti, ‘Adāsi me’ti dānaṁ deti, ‘dassati me’ti dānaṁ deti, ‘sāhu dānan’ti dānaṁ deti, ‘Ahaṁ pacāmi, ime na pacanti, nārahāmi pacanto apacantānaṁ dānaṁ na dātun’ti dānaṁ deti, ‘Idaṁ me dānaṁ dadato kalyāṇo kittisaddo abbhuggacchatī’ti dānaṁ deti. Cittālaṅkāra-cittaparikkhāratthaṁ dānaṁ deti.

337. “Aṭṭha dānūpapattiyo. Idhāvuso, ekacco dānaṁ deti samaṇassa vā brāhmaṇassa vā annaṁ pānaṁ vatthaṁ yānaṁ mālāgandhavilepanaṁ seyyāvasathapadīpeyyaṁ. So yaṁ deti taṁ paccāsīsati § . So passati khattiyamahāsālaṁ vā brāhmaṇamahāsālaṁ vā gahapatimahāsālaṁ vā pañcahi kāmaguṇehi samappitaṁ samaṅgībhūtaṁ paricārayamānaṁ. Tassa evaṁ hoti-- ‘Aho vatāhaṁ kāyassa bhedā paraṁ maraṇā khattiyamahāsālānaṁ vā brāhmaṇamahāsālānaṁ vā gahapatimahāsālānaṁ vā sahabyataṁ upapajjeyyan’ti! So taṁ cittaṁ dahati, taṁ cittaṁ adhiṭṭhāti, taṁ cittaṁ bhāveti, tassa taṁ cittaṁ hīne vimuttaṁ uttari abhāvitaṁ tatrūpapattiyā saṁvattati Tañca kho sīlavato vadāmi no dussīlassa. Ijjhatāvuso, sīlavato cetopaṇidhi visuddhattā.

“Puna caparaṁ, āvuso, idhekacco dānaṁ deti samaṇassa vā brāhmaṇassa vā annaṁ pānaṁ …pe… seyyāvasathapadīpeyyaṁ. So yaṁ deti taṁ paccāsīsati. Tassa sutaṁ hoti-- ‘Cātumahārājikā§ devā dīghāyukā vaṇṇavanto sukhabahulā”ti. Tassa evaṁ hoti-- ‘Aho vatāhaṁ kāyassa bhedā paraṁ maraṇā cātumahārājikānaṁ devānaṁ sahabyataṁ upapajjeyyan”ti! So taṁ cittaṁ dahati, taṁ cittaṁ adhiṭṭhāti, taṁ cittaṁ bhāveti, tassa taṁ cittaṁ hīne vimuttaṁ uttari abhāvitaṁ tatrūpapattiyā saṁvattati. (D.33./III,259.) Tañca kho sīlavato vadāmi no dussīlassa. Ijjhatāvuso, sīlavato cetopaṇidhi visuddhattā.

“Puna (CS:pg.3.215) caparaṁ, āvuso, idhekacco dānaṁ deti samaṇassa vā brāhmaṇassa vā annaṁ pānaṁ …pe… seyyāvasathapadīpeyyaṁ. So yaṁ deti taṁ paccāsīsati. Tassa sutaṁ hoti-- ‘Tāvatiṁsā devā …pe… yāmā devā …pe…Tusitā devā …pe… nimmānaratī devā …pe… paranimmitavasavattī devā dīghāyukā vaṇṇavanto sukhabahulā’ti. Tassa evaṁ hoti-- ‘Aho vatāhaṁ kāyassa bhedā paraṁ maraṇā paranimmitavasavattīnaṁ devānaṁ sahabyataṁ upapajjeyyan”ti! So taṁ cittaṁ dahati, taṁ cittaṁ adhiṭṭhāti, taṁ cittaṁ bhāveti, tassa taṁ cittaṁ hīne vimuttaṁ uttari abhāvitaṁ tatrūpapattiyā saṁvattati. Tañca kho sīlavato vadāmi no dussīlassa. Ijjhatāvuso, sīlavato cetopaṇidhi visuddhattā.

“Puna caparaṁ, āvuso, idhekacco dānaṁ deti samaṇassa vā brāhmaṇassa vā annaṁ pānaṁ vatthaṁ yānaṁ mālāgandhavilepanaṁ seyyāvasathapadīpeyyaṁ. So yaṁ deti taṁ paccāsīsati. Tassa sutaṁ hoti-- ‘Brahmakāyikā devā dīghāyukā vaṇṇavanto sukhabahulā’ti. Tassa evaṁ hoti-- ‘Aho vatāhaṁ kāyassa bhedā paraṁ maraṇā brahmakāyikānaṁ devānaṁ sahabyataṁ upapajjeyyan’ti! So taṁ cittaṁ dahati, taṁ cittaṁ adhiṭṭhāti, taṁ cittaṁ bhāveti, tassa taṁ cittaṁ hīne vimuttaṁ uttari abhāvitaṁ tatrūpapattiyā saṁvattati. Tañca kho (D.33./III,260.) sīlavato vadāmi no dussīlassa; vītarāgassa no sarāgassa. Ijjhatāvuso, sīlavato cetopaṇidhi vītarāgattā.

Aṭṭha parisā-- khattiyaparisā, brāhmaṇaparisā, gahapatiparisā, samaṇaparisā, cātumahārājikaparisā, tāvatiṁsaparisā, māraparisā, brahmaparisā

Aṭṭha lokadhammā-- lābho ca, alābho ca, yaso ca, ayaso ca, nindā ca, pasaṁsā ca, sukhañca, dukkhañca.

338. “Aṭṭha abhibhāyatanāni. Ajjhattaṁ rūpasaññī eko bahiddhā rūpāni passati parittāni suvaṇṇadubbaṇṇāni, ‘tāni abhibhuyya jānāmi passāmī’ti evaṁsaññī hoti. Idaṁ paṭhamaṁ abhibhāyatanaṁ.

“Ajjhattaṁ (CS:pg.3.216) rūpasaññī eko bahiddhā rūpāni passati appamāṇāni suvaṇṇadubbaṇṇāni, ‘tāni abhibhuyya jānāmi passāmī’ti-- evaṁsaññī hoti. Idaṁ dutiyaṁ abhibhāyatanaṁ.

“Ajjhattaṁ arūpasaññī eko bahiddhā rūpāni passati parittāni suvaṇṇadubbaṇṇāni, ‘tāni abhibhuyya jānāmi passāmī’ti evaṁsaññī hoti. Idaṁ tatiyaṁ abhibhāyatanaṁ.

“Ajjhattaṁ arūpasaññī eko bahiddhā rūpāni passati appamāṇāni suvaṇṇadubbaṇṇāni, ‘tāni abhibhuyya jānāmi passāmī’ti evaṁsaññī hoti. Idaṁ catutthaṁ abhibhāyatanaṁ.

“Ajjhattaṁ arūpasaññī eko bahiddhā rūpāni passati (D.33./III,261.) nīlāni nīlavaṇṇāni nīlanidassanāni nīlanibhāsāni. Seyyathāpi nāma umāpupphaṁ nīlaṁ nīlavaṇṇaṁ nīlanidassanaṁ nīlanibhāsaṁ, seyyathā vā pana taṁ vatthaṁ Bārāṇaseyyakaṁ ubhatobhagavimaṭṭhaṁ nīlaṁ nīlavaṇṇaṁ nīlanidassanaṁ nīlanibhāsaṁ. Evameva§ ajjhattaṁ arūpasaññī eko bahiddhā rūpāni passati nīlāni nīlavaṇṇāni nīlanidassanāni nīlanibhāsāni, ‘tāni abhibhuyya jānāmi passāmī’ti evaṁsaññī hoti. Idaṁ pañcamaṁ abhibhāyatanaṁ.

“Ajjhattaṁ arūpasaññī eko bahiddhā rūpāni passati pītāni pītavaṇṇāni pītanidassanāni pītanibhāsāni. Seyyathāpi nāma kaṇikārapupphaṁ§ pītaṁ pītavaṇṇaṁ pītanidassanaṁ pītanibhāsaṁ, seyyathā vā pana taṁ vatthaṁ Bārāṇaseyyakaṁ ubhatobhagavimaṭṭhaṁ pītaṁ pītavaṇṇaṁ pītanidassanaṁ pītanibhāsaṁ. Evameva ajjhattaṁ arūpasaññī eko bahiddhā rūpāni passati pītāni pītavaṇṇāni pītanidassanāni pītanibhāsāni, ‘tāni abhibhuyya jānāmi passāmī’ti evaṁsaññī hoti. Idaṁ chaṭṭhaṁ abhibhāyatanaṁ.

“Ajjhattaṁ arūpasaññī eko bahiddhā rūpāni passati lohitakāni lohitakavaṇṇāni lohitakanidassanāni lohitakanibhāsāni. Seyyathāpi nāma bandhujīvakapupphaṁ lohitakaṁ lohitakavaṇṇaṁ lohitakanidassanaṁ lohitakanibhāsaṁ, seyyathā vā pana taṁ vatthaṁ Bārāṇaseyyakaṁ ubhatobhagavimaṭṭhaṁ lohitakaṁ lohitakavaṇṇaṁ lohitakanidassanaṁ lohitakanibhāsaṁ. Evameva ajjhattaṁ arūpasaññī eko (CS:pg.3.217) bahiddhā rūpāni passati lohitakāni lohitakavaṇṇāni lohitakanidassanāni lohitakanibhāsāni, ‘tāni abhibhuyya jānāmi passāmī’ti evaṁsaññī hoti. Idaṁ sattamaṁ abhibhāyatanaṁ.

“Ajjhattaṁ arūpasaññī eko bahiddhā rūpāni passati odātāni odātavaṇṇāni odātanidassanāni odātanibhāsāni. Seyyathāpi nāma osadhitārakā odātā odātavaṇṇā odātanidassanā odātanibhāsā, seyyathā vā pana taṁ vatthaṁ Bārāṇaseyyakaṁ ubhatobhagavimaṭṭhaṁ odātaṁ odātavaṇṇaṁ odātanidassanaṁ odātanibhāsaṁ. Evameva ajjhattaṁ arūpasaññī eko bahiddhā rūpāni passati odātāni odātavaṇṇāni odātanidassanāni odātanibhāsāni ‘tāni abhibhuyya jānāmi passāmī’ti evaṁsaññī hoti. Idaṁ aṭṭhamaṁ abhibhāyatanaṁ.

339. “Aṭṭha vimokkhā. Rūpī rūpāni passati. Ayaṁ paṭhamo vimokkho.

“Ajjhattaṁ arūpasaññī (D.33./III,262.) bahiddhā rūpāni passati. Ayaṁ dutiyo vimokkho.

“Subhanteva adhimutto hoti. Ayaṁ tatiyo vimokkho.

“Sabbaso rūpasaññānaṁ samatikkamā paṭighasaññānaṁ atthaṅgamā nānattasaññānaṁ amanasikārā ‘Ananto ākāso’ti ākāsānañcāyatanaṁ upasampajja viharati. Ayaṁ catuttho vimokkho.

“Sabbaso ākāsānañcāyatanaṁ samatikkamma ‘Anantaṁ viññāṇan’ti viññāṇañcāyatanaṁ upasampajja viharati. Ayaṁ pañcamo vimokkho.

“Sabbaso viññāṇañcāyatanaṁ samatikkamma ‘natthi kiñcī’ti ākiñcaññāyatanaṁ upasampajja viharati. Ayaṁ chaṭṭho vimokkho.

“Sabbaso ākiñcaññāyatanaṁ samatikkamma nevasaññānāsaññāyatanaṁ upasampajja viharati. Ayaṁ sattamo vimokkho.

“Sabbaso nevasaññānāsaññāyatanaṁ samatikkamma saññāvedayita nirodhaṁ upasampajja viharati. Ayaṁ aṭṭhamo vimokkho.

“Ime (CS:pg.3.218) kho, āvuso, tena Bhagavatā jānatā passatā arahatā sammāsambuddhena aṭṭha dhammā sammadakkhātā; tattha sabbeheva saṅgāyitabbaṁ …pe… atthāya hitāya sukhāya devamanussānaṁ.


(D.33.-11)Navakaṁ

340. “Atthi kho, āvuso, tena Bhagavatā jānatā passatā arahatā sammāsambuddhena nava dhammā sammadakkhātā; tattha sabbeheva saṅgāyitabbaṁ …pe… atthāya hitāya sukhāya devamanussānaṁ. Katame nava?

Nava āghātavatthūni. ‘Anatthaṁ me acarī’ti āghātaṁ bandhati; ‘Anatthaṁ me caratī’ti āghātaṁ bandhati; ‘Anatthaṁ me carissatī’ti āghātaṁ bandhati; ‘piyassa me manāpassa anatthaṁ acarī’ti āghātaṁ bandhati …pe… anatthaṁ caratīti āghātaṁ bandhati …pe… anatthaṁ carissatīti āghātaṁ bandhati; ‘Appiyassa me amanāpassa atthaṁ acarī’ti āghātaṁ bandhati …pe… atthaṁ caratīti āghātaṁ bandhati …pe… atthaṁ carissatīti āghātaṁ bandhati.

Nava āghātapaivinayā. ‘Anatthaṁ me acari§ , taṁ kutettha labbhā’ti āghātaṁ paṭivineti ‘Anatthaṁ (D.33./III,263.) me carati, taṁ kutettha labbhā’ti āghātaṁ paṭivineti; ‘Anatthaṁ me carissati, taṁ kutettha labbhā’ti āghātaṁ paṭivineti; ‘piyassa me manāpassa anatthaṁ acari …pe… anatthaṁ carati …pe… anatthaṁ carissati, taṁ kutettha labbhā’ti āghātaṁ paṭivineti; ‘Appiyassa me amanāpassa atthaṁ acari …pe… atthaṁ carati …pe… atthaṁ carissati, taṁ kutettha labbhā’ti āghātaṁ paṭivineti.

341. “Nava sattāvāsā. Santāvuso, sattā nānattakāyā nānattasaññino, seyyathāpi manussā ekacce ca devā ekacce ca vinipātikā. Ayaṁ paṭhamo sattāvāso.

“Santāvuso, sattā nānattakāyā ekattasaññino, seyyathāpi devā brahmakāyikā paṭhamābhinibbattā. Ayaṁ dutiyo sattāvāso.

“Santāvuso, sattā ekattakāyā nānattasaññino, seyyathāpi devā ābhassarā. Ayaṁ tatiyo sattāvāso.

“Santāvuso (CS:pg.3.219) sattā ekattakāyā ekattasaññino, seyyathāpi devā subhakiṇhā. Ayaṁ catuttho sattāvāso.

“Santāvuso, sattā asaññino appaṭisaṁvedino, seyyathāpi devā asaññasattā§ . Ayaṁ pañcamo sattāvāso.

“Santāvuso, sattā sabbaso rūpasaññānaṁ samatikkamā paṭighasaññānaṁ atthaṅgamā nānattasaññānaṁ amanasikārā ‘Ananto ākāso’ti ākāsānañcāyatanūpagā. Ayaṁ chaṭṭho sattāvāso.

“Santāvuso, sattā sabbaso ākāsānañcāyatanaṁ samatikkamma ‘Anantaṁ viññāṇan’ti viññāṇañcāyatanūpagā. Ayaṁ sattamo sattāvāso.

“Santāvuso, sattā sabbaso viññāṇañcāyatanaṁ samatikkamma ‘natthi kiñcī’ti ākiñcāññāyatanūpagā. Ayaṁ aṭṭhamo sattāvāso.

“Santāvuso sattā sabbaso ākiñcaññāyatanaṁ samatikkamma § nevasaññānāsaññāyatanūpagā. Ayaṁ navamo sattāvāso.

342. “Nava akkhaṇā asamayā brahmacariyavāsāya. (D.33./III,264.) Idhāvuso Tathāgato ca loke uppanno hoti arahaṁ sammāsambuddho, dhammo ca desiyati opasamiko parinibbāniko sambodhagāmī Sugatappavedito. Ayañca puggalo nirayaṁ upapanno hoti. Ayaṁ paṭhamo akkhaṇo asamayo brahmacariyavāsāya.

“Puna caparaṁ, āvuso, Tathāgato ca loke uppanno hoti arahaṁ sammāsambuddho, dhammo ca desiyati opasamiko parinibbāniko sambodhagāmī Sugatappavedito. Ayañca puggalo tiracchānayoniṁ upapanno hoti. Ayaṁ dutiyo akkhaṇo asamayo brahmacariyavāsāya.

“Puna caparaṁ …pe… pettivisayaṁ upapanno hoti. Ayaṁ tatiyo akkhaṇo asamayo brahmacariyavāsāya.

“Puna (CS:pg.3.220) caparaṁ …pe… asurakāyaṁ upapanno hoti. Ayaṁ catuttho akkhaṇo asamayo brahmacariyavāsāya.

“Puna caparaṁ …pe… aññataraṁ dīghāyukaṁ devanikāyaṁ upapanno hoti. Ayaṁ pañcamo akkhaṇo asamayo brahmacariyavāsāya.

“Puna caparaṁ …pe… paccantimesu janapadesu paccājāto hoti milakkhesu§ aviññātāresu, yattha natthi gati bhikkhūnaṁ bhikkhunīnaṁ upāsakānaṁ upāsikānaṁ. Ayaṁ chaṭṭho akkhaṇo asamayo brahmacariyavāsāya.

“Puna caparaṁ …pe… majjhimesu janapadesu paccājāto hoti. So ca hoti micchādiṭṭhiko viparītadassano-- ‘Natthi dinnaṁ, natthi yiṭṭhaṁ, natthi hutaṁ, natthi sukatadukkaṭānaṁ§ kammānaṁ phalaṁ vipāko, natthi ayaṁ loko, natthi paro loko, (D.33./III,265.) natthi mātā, natthi pitā, natthi sattā opapātikā, natthi loke samaṇabrāhmaṇā sammaggatā sammāpaṭipannā ye imañca lokaṁ parañca lokaṁ sayaṁ abhiññā sacchikatvā pavedentī’ti. Ayaṁ sattamo akkhaṇo asamayo brahmacariyavāsāya.

“Puna caparaṁ …pe… majjhimesu janapadesu paccājāto hoti. So ca hoti duppañño jaḷo eḷamūgo, nappaṭibalo subhāsitadubbhāsitānamatthamaññātuṁ. Ayaṁ aṭṭhamo akkhaṇo asamayo brahmacariyavāsāya.

“Puna caparaṁ, āvuso, Tathāgato ca loke na§ uppanno hoti arahaṁ sammāsambuddho, dhammo ca na desiyati opasamiko parinibbāniko sambodhagāmī Sugatappavedito. Ayañca puggalo majjhimesu janapadesu paccājāto hoti, so ca hoti paññavā ajaḷo aneḷamūgo, paṭibalo subhāsita-dubbhāsitānamatthamaññātuṁ. Ayaṁ navamo akkhaṇo asamayo brahmacariyavāsāya.

343. “Nava anupubbavihārā. Idhāvuso, bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṁ savicāraṁ vivekajaṁ pītisukhaṁ paṭhamaṁ jhānaṁ upasampajja viharati. Vitakkavicārānaṁ vūpasamā …pe… dutiyaṁ jhānaṁ upasampajja viharati. Pītiyā ca virāgā …pe… tatiyaṁ jhānaṁ upasampajja viharati. Sukhassa ca pahānā (CS:pg.3.221) …pe… catutthaṁ jhānaṁ upasampajja viharati. Sabbaso rūpasaññānaṁ samatikkamā …pe… ākāsānañcāyatanaṁ upasampajja viharati. Sabbaso ākāsānañcāyatanaṁ samatikkamma ‘Anantaṁ viññāṇan’ti viññāṇañcāyatanaṁ upasampajja viharati. Sabbaso viññāṇañcāyatanaṁ samatikkamma (D.33./III,266.) ‘natthi kiñcī’ti ākiñcaññāyatanaṁ upasampajja viharati. Sabbaso ākiñcaññāyatanaṁ samatikkamma nevasaññānāsaññāyatanaṁ upasampajja viharati. Sabbaso nevasaññānāsaññāyatanaṁ samatikkamma saññāvedayitanirodhaṁ upasampajja viharati.

344. “Nava anupubbanirodhā. Paṭhamaṁ jhānaṁ samāpannassa kāmasaññā niruddhā hoti. Dutiyaṁ jhānaṁ samāpannassa vitakkavicārā niruddhā honti. Tatiyaṁ jhānaṁ samāpannassa pīti niruddhā hoti. Catutthaṁ jhānaṁ samāpannassa assāsapassāssā niruddhā honti. Ākāsānañcāyatanaṁ samāpannassa rūpasaññā niruddhā hoti. Viññāṇañcāyatanaṁ samāpannassa ākāsānañcāyatanasaññā niruddhā hoti. Ākiñcaññāyatanaṁ samāpannassa viññāṇañcāyatanasaññā niruddhā hoti. Nevasaññānāsaññāyatanaṁ samāpannassa ākiñcaññāyatanasaññā niruddhā hoti. Saññāvedayitanirodhaṁ samāpannassa saññā ca vedanā ca niruddhā honti.

“Ime kho, āvuso, tena Bhagavatā jānatā passatā arahatā sammāsambuddhena nava dhammā sammadakkhātā. Tattha sabbeheva saṅgāyitabbaṁ …pe… atthāya hitāya sukhāya devamanussānaṁ.


(D.33.-12)Dasakaṁ

345. “Atthi kho, āvuso, tena Bhagavatā jānatā passatā arahatā sammāsambuddhena dasa dhammā sammadakkhātā. Tattha sabbeheva saṅgāyitabbaṁ …pe… atthāya hitāya sukhāya devamanussānaṁ. Katame dasa?

Dasa nāthakaraṇā dhammā. Idhāvuso, bhikkhu (D.33./III,267.) sīlavā hoti. Pātimokkhasaṁvarasaṁvuto viharati ācāragocarasampanno, aṇumattesu vajjesu bhayadassāvī samādāya sikkhati sikkhāpadesu. Yaṁpāvuso, bhikkhu (CS:pg.3.222) sīlavā hoti, pātimokkhasaṁvarasaṁvuto viharati, ācāragocarasampanno, aṇumattesu vajjesu bhayadassāvī samādāya sikkhati sikkhāpadesu. Ayampi dhammo nāthakaraṇo.

“Puna caparaṁ, āvuso, bhikkhu bahussuto hoti sutadharo sutasannicayo. Ye te dhammā ādikalyāṇā majjhekalyāṇā pariyosānakalyāṇā sātthā sabyañjanā§ kevalaparipuṇṇaṁ parisuddhaṁ brahmacariyaṁ abhivadanti, tathārūpāssa dhammā bahussutā honti§ dhātā vacasā paricitā manasānupekkhitā diṭṭhiyā suppaṭividdhā, yaṁpāvuso, bhikkhu bahussuto hoti …pe… diṭṭhiyā suppaṭividdhā. Ayampi dhammo nāthakaraṇo.

“Puna caparaṁ, āvuso, bhikkhu kalyāṇamitto hoti kalyāṇasahāyo kalyāṇasampavaṅko. Yaṁpāvuso, bhikkhu kalyāṇamitto hoti kalyāṇasahāyo kalyāṇasampavaṅko. Ayampi dhammo nāthakaraṇo.

“Puna caparaṁ, āvuso, bhikkhu suvaco hoti sovacassakaraṇehi dhammehi samannāgato khamo padakkhiṇaggāhī anusāsaniṁ. Yaṁpāvuso, bhikkhu suvaco hoti …pe… padakkhiṇaggāhī anusāsaniṁ. Ayampi dhammo nāthakaraṇo.

“Puna caparaṁ, āvuso, bhikkhu yāni tāni sabrahmacārīnaṁ uccāvacāni kiṁkaraṇīyāni, tattha dakkho hoti analaso tatrupāyāya vīmaṁsāya samannāgato, alaṁ kātuṁ alaṁ saṁvidhātuṁ. Yaṁpāvuso, bhikkhu yāni tāni sabrahmacārīnaṁ …pe… alaṁ saṁvidhātuṁ. Ayampi dhammo nāthakaraṇo.

“Puna caparaṁ, āvuso, bhikkhu dhammakāmo hoti piyasamudāhāro, abhidhamme abhivinaye uḷārapāmojjo§ . Yaṁpāvuso, bhikkhu dhammakāmo hoti …pe… uḷārapāmojjo§ . Ayampi dhammo nāthakaraṇo.

“Puna (CS:pg.3.223) caparaṁ, āvuso bhikkhu santuṭṭho hoti itarītarehi cīvarapiṇḍapātasenāsanagilānappaccayabhesajjaparikkhārehi Yaṁpāvuso, bhikkhu santuṭṭho hoti …pe… parikkhārehi. Ayampi dhammo nāthakaraṇo.

“Puna caparaṁ, (D.33./III,268.) āvuso, bhikkhu āraddhavīriyo viharati akusalānaṁ dhammānaṁ pahānāya kusalānaṁ dhammānaṁ upasampadāya, thāmavā daḷhaparakkamo anikkhittadhuro kusalesu dhammesu. Yaṁpāvuso, bhikkhu āraddhavīriyo viharati …pe… anikkhittadhuro kusalesu dhammesu. Ayampi dhammo nāthakaraṇo.

“Puna caparaṁ, āvuso, bhikkhu satimā hoti paramena satinepakkena samannāgato cirakatampi cirabhāsitampi saritā anussaritā. Yaṁpāvuso, bhikkhu satimā hoti …pe… saritā anussaritā. Ayampi dhammo nāthakaraṇo.

“Puna caparaṁ, āvuso, bhikkhu paññavā hoti, udayatthagāminiyā paññāya samannāgato ariyāya nibbedhikāya sammādukkhakkhayagāminiyā. Yaṁpāvuso, bhikkhu paññavā hoti …pe… sammādukkhakkhayagāminiyā. Ayampi dhammo nāthakaraṇo.

346. Dasa kasiṇāyatanāni. Pathavīkasiṇameko sañjānāti, uddhaṁ adho tiriyaṁ advayaṁ appamāṇaṁ. Āpokasiṇameko sañjānāti …pe… tejokasiṇameko sañjānāti… vāyokasiṇameko sañjānāti… nīlakasiṇameko sañjānāti… pītakasiṇameko sañjānāti… lohitakasiṇameko sañjānāti… odātakasiṇameko sañjānāti… ākāsakasiṇameko sañjānāti… viññāṇakasiṇameko sañjānāti, uddhaṁ adho tiriyaṁ advayaṁ appamāṇaṁ.

(D.33./III,269.) 347. “Dasa akusalakammapathā-- pāṇātipāto, adinnādānaṁ, kāmesumicchācāro, musāvādo, pisuṇā vācā, pharusā vācā, samphappalāpo, abhijjhā, byāpādo, micchādiṭṭhi.

Dasa (CS:pg.3.224) kusalakammapathā-- pāṇātipātā veramaṇī, adinnādānā veramaṇī, kāmesumicchācārā veramaṇī, musāvādā veramaṇī, pisuṇāya vācāya veramaṇī, pharusāya vācāya veramaṇī, samphappalāpā veramaṇī, anabhijjhā, abyāpādo, sammādiṭṭhi.

348. “Dasa ariyavāsā. Idhāvuso, bhikkhu pañcaṅgavippahīno hoti, chaḷaṅgasamannāgato, ekārakkho, caturāpasseno, paṇunnapaccekasacco, samavayasaṭṭhesano, anāvilasaṅkappo, passaddhakāyasaṅkhāro, suvimuttacitto, suvimuttapañño.

“Kathañcāvuso, bhikkhu pañcaṅgavippahīno hoti? Idhāvuso, bhikkhuno kāmacchando pahīno hoti, byāpādo pahīno hoti, thinamiddhaṁ pahīnaṁ hoti, uddhaccakukuccaṁ pahīnaṁ hoti, vicikicchā pahīnā hoti. Evaṁ kho, āvuso, bhikkhu pañcaṅgavippahīno hoti.

“Kathañcāvuso, bhikkhu chaḷaṅgasamannāgato hoti? Idhāvuso, bhikkhu cakkhunā rūpaṁ disvā neva sumano hoti na dummano, upekkhako viharati sato sampajāno. Sotena saddaṁ sutvā …pe… manasā dhammaṁ viññāya neva sumano hoti na dummano, upekkhako viharati sato sampajāno. Evaṁ kho, āvuso, bhikkhu chaḷaṅgasamannāgato hoti.

“Kathañcāvuso bhikkhu ekārakkho hoti? Idhāvuso, bhikkhu satārakkhena cetasā samannāgato hoti. Evaṁ kho, āvuso, bhikkhu ekārakkho (D.33./III,270.) hoti

“Kathañcāvuso, bhikkhu caturāpasseno hoti? Idhāvuso, bhikkhu saṅkhāyekaṁ paṭisevati, saṅkhāyekaṁ adhivāseti, saṅkhāyekaṁ parivajjeti, saṅkhāyekaṁ vinodeti. Evaṁ kho, āvuso, bhikkhu caturāpasseno hoti.

“Kathañcāvuso, bhikkhu paṇunnapaccekasacco hoti? Idhāvuso, bhikkhuno yāni tāni puthusamaṇabrāhmaṇānaṁ puthupaccekasaccāni, sabbāni tāni nunnāni honti paṇunnāni cattāni vantāni muttāni pahīnāni paṭinissaṭṭhāni. Evaṁ kho, āvuso, bhikkhu paṇunnapaccekasacco hoti.

“Kathañcāvuso (CS:pg.3.225) bhikkhu samavayasaṭṭhesano hoti? Idhāvuso, bhikkhuno kāmesanā pahīnā hoti, bhavesanā pahīnā hoti, brahmacariyesanā paṭippassaddhā. Evaṁ kho, āvuso, bhikkhu samavayasaṭṭhesano hoti.

“Kathañcāvuso, bhikkhu anāvilasaṅkappo hoti? Idhāvuso, bhikkhuno kāmasaṅkappo pahīno hoti, byāpādasaṅkappo pahīno hoti, vihiṁsāsaṅkappo pahīno hoti. Evaṁ kho, āvuso, bhikkhu anāvilasaṅkappo hoti.

“Kathañcāvuso, bhikkhu passaddhakāyasaṅkhāro hoti Idhāvuso, bhikkhu sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaṁ atthaṅgamā adukkhamasukhaṁ upekkhāsatipārisuddhiṁ catutthaṁ jhānaṁ upasampajja viharati. Evaṁ kho, āvuso, bhikkhu passaddhakāyasaṅkhāro hoti.

“Kathañcāvuso, bhikkhu suvimuttacitto hoti? Idhāvuso, bhikkhuno rāgā cittaṁ vimuttaṁ hoti, dosā cittaṁ vimuttaṁ hoti, mohā cittaṁ vimuttaṁ hoti. Evaṁ kho, āvuso, bhikkhu suvimuttacitto hoti.

“Kathañcāvuso, bhikkhu suvimuttapañño hoti? Idhāvuso, bhikkhu ‘rāgo me pahīno ucchinnamūlo tālāvatthukato anabhāvaṁkato āyatiṁ anuppādadhammo’ti pajānāti. ‘Doso me pahīno ucchinnamūlo tālāvatthukato anabhāvaṁkato (D.33./III,271.) āyatiṁ anuppādadhammo’ti pajānāti. ‘Moho me pahīno ucchinnamūlo tālāvatthukato anabhāvaṁkato āyatiṁ anuppādadhammo’ti pajānāti. Evaṁ kho, āvuso, bhikkhu suvimuttapañño hoti.

Dasa asekkhā dhammā-- asekkhā sammādiṭṭhi, asekkho sammāsaṅkappo, asekkhā sammāvācā, asekkho sammākammanto, asekkho sammā-ājīvo, asekkho sammāvāyāmo, asekkhā sammāsati, asekkho sammāsamādhi, asekkhaṁ sammāñāṇaṁ, asekkhā sammāvimutti.

“Ime kho, āvuso, tena Bhagavatā jānatā passatā arahatā sammāsambuddhena dasa dhammā sammadakkhātā. Tattha sabbeheva saṅgāyitabbaṁ na (CS:pg.3.226) vivaditabbaṁ, yathayidaṁ brahmacariyaṁ addhaniyaṁ assa ciraṭṭhitikaṁ, tadassa bahujanahitāya bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussānan”ti.

349. Atha kho Bhagavā uṭṭhahitvā āyasmantaṁ Sāriputtaṁ āmantesi-- ‘sādhu sādhu, Sāriputta, sādhu kho tvaṁ, Sāriputta, bhikkhūnaṁ saṅgītipariyāyaṁ abhāsī’ti. Idamavocāyasmā Sāriputto, samanuñño Satthā ahosi. Attamanā te bhikkhū āyasmato Sāriputtassa bhāsitaṁ abhinandunti.

~Saṅgītisuttaṁ niṭṭhitaṁ dasamaṁ. ~





tải về 9.84 Mb.

Chia sẻ với bạn bè của bạn:
1   ...   37   38   39   40   41   42   43   44   ...   48




Cơ sở dữ liệu được bảo vệ bởi bản quyền ©hocday.com 2024
được sử dụng cho việc quản lý

    Quê hương