From Chaṭṭha Saṅgāyana (CS) Released by Dhammavassārāma 法雨道場


(D.34.)(3-11) Dasuttarasuttaṁ十上經



tải về 9.84 Mb.
trang42/48
Chuyển đổi dữ liệu10.08.2016
Kích9.84 Mb.
#16309
1   ...   38   39   40   41   42   43   44   45   ...   48

(D.34.)(3-11) Dasuttarasuttaṁ十上


▲《長阿含10經》《十上經》(T1.52)、《十報法經》(T1.233),梵Dasauttara-s.(Mittal)

(D.34./III,272.)

350. Evaṁ (CS:pg.3.227) me sutaṁ-- Ekaṁ samayaṁ Bhagavā Campāyaṁ viharati Gaggarāya pokkharaṇiyā tīre mahatā bhikkhusaṅghena saddhiṁ pañcamattehi bhikkhusatehi. Tatra kho āyasmā Sāriputto bhikkhū āmantesi–“Āvuso bhikkhave”ti! “Āvuso”ti kho te bhikkhū āyasmato Sāriputtassa paccassosuṁ. Āyasmā Sāriputto etadavoca--

“Dasuttaraṁ pavakkhāmi, dhammaṁ nibbānapattiyā;

Dukkhassantakiriyāya, sabbaganthappamocanaṁ”.


(D.34.-1)Eko dhammo

351. “Eko, āvuso, dhammo bahukāro, eko dhammo bhāvetabbo, eko dhammo pariññeyyo, eko dhammo pahātabbo, eko dhammo hānabhāgiyo, eko dhammo visesabhāgiyo, eko dhammo duppaṭivijjho, eko dhammo uppādetabbo, eko dhammo abhiññeyyo, eko dhammo sacchikātabbo.

(Ka) “Katamo eko dhammo bahukāro? Appamādo kusalesu dhammesu. Ayaṁ eko dhammo bahukāro.

(Kha) “Katamo eko dhammo bhāvetabbo? Kāyagatāsati sātasahagatā. Ayaṁ eko dhammo bhāvetabbo.

(Ga) “Katamo eko dhammo pariññeyyo? Phasso sāsavo upādāniyo. Ayaṁ eko dhammo pariññeyyo.

(D.34./III,273.) (Gha) “Katamo eko dhammo pahātabbo? Asmimāno. Ayaṁ eko dhammo pahātabbo.

(Ṅa) “Katamo eko dhammo hānabhāgiyo? Ayoniso manasikāro. Ayaṁ eko dhammo hānabhāgiyo.

(Ca) “Katamo eko dhammo visesabhāgiyo? Yoniso manasikāro. Ayaṁ eko dhammo visesabhāgiyo.

(Cha) “Katamo (CS:pg.3.228) eko dhammo duppaivijjho? Ānantariko cetosamādhi. Ayaṁ eko dhammo duppaṭivijjho.

(Ja) “Katamo eko dhammo uppādetabbo? Akuppaṁ ñāṇaṁ. Ayaṁ eko dhammo uppādetabbo.

(Jha) “Katamo eko dhammo abhiññeyyo? Sabbe sattā āhāraṭṭhitikā. Ayaṁ eko dhammo abhiññeyyo.

(Ña) “Katamo eko dhammo sacchikātabbo? Akuppā cetovimutti. Ayaṁ eko dhammo sacchikātabbo.

“Iti ime dasa dhammā bhūtā tacchā tathā avitathā anaññathā sammā Tathāgatena abhisambuddhā.


(D.34.-2)Dve dhammā

352. “Dve dhammā bahukārā, dve dhammā bhāvetabbā, dve dhammā pariññeyyā, dve dhammā pahātabbā dve dhammā hānabhāgiyā, dve dhammā visesabhāgiyā, dve dhammā duppaṭivijjhā, dve dhammā uppādetabbā, dve dhammā abhiññeyyā, dve dhammā sacchikātabbā.

(Ka) “Katame dve dhammā bahukārā? Sati ca sampajaññañca. Ime dve dhammā bahukārā.

(Kha) “Katame dve dhammā bhāvetabbā? Samatho ca vipassanā ca. Ime dve dhammā bhāvetabbā.

(Ga) “Katame dve dhammā pariññeyyā? Nāmañca rūpañca. Ime dve dhammā pariññeyyā.

(D.34./III,274.) (Gha) “Katame dve dhammā pahātabbā? Avijjā ca bhavataṇhā ca. Ime dve dhammā pahātabbā.

(Ṅa) “Katame dve dhammā hānabhāgiyā? Dovacassatā ca pāpamittatā ca. Ime dve dhammā hānabhāgiyā.

(Ca) “Katame dve dhammā visesabhāgiyā? Sovacassatā ca kalyāṇamittatā ca. Ime dve dhammā visesabhāgiyā.

(Cha) “Katame (CS:pg.3.229) dve dhammā duppaivijjhā? Yo ca hetu yo ca paccayo sattānaṁ saṁkilesāya, yo ca hetu yo ca paccayo sattānaṁ visuddhiyā. Ime dve dhammā duppaṭivijjhā.

(Ja) “Katame dve dhammā uppādetabbā? Dve ñāṇāni-- khaye ñāṇaṁ, anuppāde ñāṇaṁ. Ime dve dhammā uppādetabbā.

(Jha) “Katame dve dhammā abhiññeyyā? Dve dhātuyo-- saṅkhatā ca dhātu asaṅkhatā ca dhātu. Ime dve dhammā abhiññeyyā.

(Ña) “Katame dve dhammā sacchikātabbā? Vijjā ca vimutti ca. Ime dve dhammā sacchikātabbā.

“Iti ime vīsati dhammā bhūtā tacchā tathā avitathā anaññathā sammā Tathāgatena abhisambuddhā.


(D.34.-3)Tayo dhammā

353. “Tayo dhammā bahukārā, tayo dhammā bhāvetabbā …pe… tayo dhammā sacchikātabbā.

(Ka) “Katame tayo dhammā bahukārā? Sappurisasaṁsevo, saddhammassavanaṁ, dhammānudhammappaṭipatti. Ime tayo dhammā bahukārā.

(Kha) “Katame tayo dhammā bhāvetabbā? Tayo samādhī -- savitakko savicāro samādhi, avitakko vicāramatto samādhi, avitakko avicāro samādhi. Ime tayo dhammā bhāvetabbā.

(D.34./III,275.) (Ga) “Katame tayo dhammā pariññeyyā? Tisso vedanā -- sukhā vedanā, dukkhā vedanā, adukkhamasukhā vedanā. Ime tayo dhammā pariññeyyā.

(Gha) “Katame tayo dhammā pahātabbā? Tisso taṇhā-- kāmataṇhā, bhavataṇhā, vibhavataṇhā. Ime tayo dhammā pahātabbā.

(Ṅa) “Katame tayo dhammā hānabhāgiyā? Tīṇi akusalamūlāni-- lobho akusalamūlaṁ, doso akusalamūlaṁ, moho akusalamūlaṁ. Ime tayo dhammā hānabhāgiyā.

(Ca) “Katame (CS:pg.3.230) tayo dhammā visesabhāgiyā? Tīṇi kusalamūlāni-- alobho kusalamūlaṁ, adoso kusalamūlaṁ, amoho kusalamūlaṁ. Ime tayo dhammā visesabhāgiyā.

(Cha) “Katame tayo dhammā duppaivijjhā? Tisso nissaraṇiyā dhātuyo-- kāmānametaṁ nissaraṇaṁ yadidaṁ nekkhammaṁ, rūpānametaṁ nissaraṇaṁ yadidaṁ arūpaṁ, yaṁ kho pana kiñci bhūtaṁ saṅkhataṁ paṭiccasamuppannaṁ, nirodho tassa nissaraṇaṁ. Ime tayo dhammā duppaṭivijjhā.

(Ja) “Katame tayo dhammā uppādetabbā? Tīṇi ñāṇāni-- atītaṁse ñāṇaṁ, anāgataṁse ñāṇaṁ, paccuppannaṁse ñāṇaṁ. Ime tayo dhammā uppādetabbā.

(Jha) “Katame tayo dhammā abhiññeyyā? Tisso dhātuyo-- kāmadhātu, rūpadhātu, arūpadhātu. Ime tayo dhammā abhiññeyyā.

(Ña) “Katame tayo dhammā sacchikātabbā? Tisso vijjā-- pubbenivāsānussatiñāṇaṁ vijjā, sattānaṁ cutūpapāte ñāṇaṁ vijjā, āsavānaṁ khaye ñāṇaṁ vijjā. Ime tayo dhammā sacchikātabbā.

(D.34./III,276.) “Iti ime tiṁsa dhammā bhūtā tacchā tathā avitathā anaññathā sammā Tathāgatena abhisambuddhā.




tải về 9.84 Mb.

Chia sẻ với bạn bè của bạn:
1   ...   38   39   40   41   42   43   44   45   ...   48




Cơ sở dữ liệu được bảo vệ bởi bản quyền ©hocday.com 2024
được sử dụng cho việc quản lý

    Quê hương