From Chaṭṭha Saṅgāyana (CS) Released by Dhammavassārāma 法雨道場



tải về 9.84 Mb.
trang45/48
Chuyển đổi dữ liệu10.08.2016
Kích9.84 Mb.
#16309
1   ...   40   41   42   43   44   45   46   47   48

(D.34.-7)Satta dhammā

(D.34./III,282.) 357. “Satta dhammā bahukārā …pe… satta dhammā sacchikātabbā.

(Ka) “Katame satta dhammā bahukārā? Satta ariyadhanāni-- saddhādhanaṁ, sīladhanaṁ, hiridhanaṁ, ottappadhanaṁ, sutadhanaṁ, cāgadhanaṁ, paññādhanaṁ. Ime satta dhammā bahukārā.

(Kha) “Katame (CS:pg.3.241) satta dhammā bhāvetabbā? Satta sambojjhaṅgā-- satisambojjhaṅgo, dhammavicayasambojjhaṅgo, vīriyasambojjhaṅgo, pītisambojjhaṅgo, passaddhisambojjhaṅgo, samādhisambojjhaṅgo, upekkhāsambojjhaṅgo Ime satta dhammā bhāvetabbā.

(Ga) “Katame satta dhammā pariññeyyā? Satta viññāṇaṭṭhitiyo-- santāvuso, sattā nānattakāyā nānattasaññino, seyyathāpi manussā ekacce ca devā ekacce ca vinipātikā. Ayaṁ paṭhamā viññāṇaṭṭhiti.

“Santāvuso sattā nānattakāyā ekattasaññino, seyyathāpi devā brahmakāyikā paṭhamābhinibbattā. Ayaṁ dutiyā viññāṇaṭṭhiti.

“Santāvuso, sattā ekattakāyā nānattasaññino, seyyathāpi devā ābhassarā. Ayaṁ tatiyā viññāṇaṭṭhiti.

“Santāvuso, sattā ekattakāyā ekattasaññino, seyyathāpi devā subhakiṇhā. Ayaṁ catutthī viññāṇaṭṭhiti.

“Santāvuso, sattā sabbaso rūpasaññānaṁ samatikkamā …pe… ‘Ananto ākāso’ti ākāsānañcāyatanūpagā. Ayaṁ pañcamī viññāṇaṭṭhiti.

“Santāvuso, sattā sabbaso ākāsānañcāyatanaṁ samatikkamma ‘Anantaṁ viññāṇan’ti viññāṇañcāyatanūpagā. Ayaṁ chaṭṭhī viññāṇaṭṭhiti.

“Santāvuso, sattā sabbaso viññāṇañcāyatanaṁ samatikkamma ‘natthi kiñcī’ti ākiñcaññāyatanūpagā. Ayaṁ sattamī viññāṇaṭṭhiti. Ime satta dhammā pariññeyyā.

(Gha) “Katame satta dhammā pahātabbā? Sattānusayā-- kāmarāgānusayo, paṭighānusayo, diṭṭhānusayo, vicikicchānusayo, mānānusayo, bhavarāgānusayo avijjānusayo. Ime satta dhammā pahātabbā.

(Ṅa) “Katame satta dhammā hānabhāgiyā? Satta asaddhammā-- idhāvuso, bhikkhu assaddho hoti, ahiriko hoti, anottappī hoti, appassuto (CS:pg.3.242) hoti, kusīto hoti, muṭṭhassati hoti, duppañño hoti. Ime satta dhammā hānabhāgiyā.

(Ca) “Katame satta dhammā visesabhāgiyā? Satta saddhammā-- idhāvuso, bhikkhu saddho hoti, hirimā§ hoti, ottappī hoti, bahussuto hoti, āraddhavīriyo hoti, upaṭṭhitassati hoti, paññavā hoti. Ime satta dhammā visesabhāgiyā.

(D.34./III,283.) (Cha) “Katame satta dhammā duppaivijjhā? Satta sappurisadhammā-- idhāvuso, bhikkhu dhammaññū ca hoti atthaññū ca attaññū ca mattaññū ca kālaññū ca parisaññū ca puggalaññū ca. Ime satta dhammā duppaṭivijjhā.

(Ja) “Katame satta dhammā uppādetabbā? Satta saññā -- aniccasaññā, anattasaññā, asubhasaññā, ādīnavasaññā, pahānasaññā, virāgasaññā, nirodhasaññā. Ime satta dhammā uppādetabbā.

(Jha) “Katame satta dhammā abhiññeyyā? Satta niddasavatthūni-- idhāvuso, bhikkhu sikkhāsamādāne tibbacchando hoti, āyatiñca sikkhāsamādāne avigatapemo. Dhammanisantiyā tibbacchando hoti, āyatiñca dhammanisantiyā avigatapemo. Icchāvinaye tibbacchando hoti, āyatiñca icchāvinaye avigatapemo. Paṭisallāne tibbacchando hoti, āyatiñca paṭisallāne avigatapemo. Vīriyāramme tibbacchando hoti, āyatiñca vīriyāramme avigatapemo. Satinepakke tibbacchando hoti, āyatiñca satinepakke avigatapemo. Diṭṭhipaṭivedhe tibbacchando hoti, āyatiñca diṭṭhipaṭivedhe avigatapemo. Ime satta dhammā abhiññeyyā.

(Ña) “Katame satta dhammā sacchikātabbā? Satta khīṇāsavabalāni-- idhāvuso, khīṇāsavassa bhikkhuno aniccato sabbe saṅkhārā yathābhūtaṁ sammappaññāya sudiṭṭhā honti. Yaṁpāvuso, khīṇāsavassa bhikkhuno aniccato sabbe saṅkhārā yathābhūtaṁ sammappaññāya sudiṭṭhā honti, idampi khīṇāsavassa bhikkhuno balaṁ hoti, yaṁ balaṁ āgamma khīṇāsavo bhikkhu āsavānaṁ khayaṁ paṭijānāti-- ‘khīṇā me āsavā’ti.

“Puna (CS:pg.3.243) caparaṁ, āvuso, khīṇāsavassa bhikkhuno aṅgārakāsūpamā kāmā yathābhūtaṁ sammappaññāya sudiṭṭhā honti. Yaṁpāvuso …pe… ‘khīṇā me āsavā’ti.

“Puna caparaṁ, āvuso, khīṇāsavassa bhikkhuno vivekaninnaṁ cittaṁ hoti vivekapoṇaṁ vivekapabbhāraṁ vivekaṭṭhaṁ nekkhammābhirataṁ byantībhūtaṁ sabbaso āsavaṭṭhāniyehi dhammehi. Yaṁpāvuso …pe… ‘khīṇā me āsavā’ti.

“Puna caparaṁ, āvuso, khīṇāsavassa bhikkhuno cattāro satipaṭṭhānā bhāvitā honti (D.34./III,284.) subhāvitā Yaṁpāvuso …pe… ‘khīṇā me āsavā’ti.

“Puna caparaṁ, āvuso, khīṇāsavassa bhikkhuno pañcindriyāni bhāvitāni honti subhāvitāni. Yaṁpāvuso …pe… ‘khīṇā me āsavā’ti.

“Puna caparaṁ, āvuso, khīṇāsavassa bhikkhuno satta bojjhaṅgā bhāvitā honti subhāvitā. Yaṁpāvuso …pe… ‘khīṇā me āsavā’ti.

“Puna caparaṁ, āvuso, khīṇāsavassa bhikkhuno ariyo aṭṭhaṅgiko maggo bhāvito hoti subhāvito. Yaṁpāvuso, khīṇāsavassa bhikkhuno ariyo aṭṭhaṅgiko maggo bhāvito hoti subhāvito, idampi khīṇāsavassa bhikkhuno balaṁ hoti, yaṁ balaṁ āgamma khīṇāsavo bhikkhu āsavānaṁ khayaṁ paṭijānāti-- ‘khīṇā me āsavā’ti. Ime satta dhammā sacchikātabbā.

“Itime sattati dhammā bhūtā tacchā tathā avitathā anaññathā sammā Tathāgatena abhisambuddhā.

Paṭhamabhāṇavāro niṭṭhito.




(D.34.-8)Aṭṭha dhammā

358. “Aṭṭha dhammā bahukārā …pe… aṭṭha dhammā sacchikātabbā.

(Ka) “Katame aṭṭha dhammā bahukārā? Aṭṭha hetū (D.34./III,285.) paṭilābhāya paṭiladdhāya bhiyyobhāvāya (CS:pg.3.244) vepullāya bhāvanāya pāripūriyā saṁvattanti. Katame aṭṭha? Idhāvuso, bhikkhu Satthāraṁ§ upanissāya viharati aññataraṁ vā garuṭṭhāniyaṁ sabrahmacāriṁ, yatthassa tibbaṁ hirottappaṁ paccupaṭṭhitaṁ hoti pemañca gāravo ca. Ayaṁ paṭhamo hetu paṭhamo paccayo ādibrahmacariyikāya paññāya appaṭiladdhāya (D.34./III,285.) paṭilābhāya Paṭiladdhāya bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā saṁvattati.

“Taṁ kho pana Satthāraṁ upanissāya viharati aññataraṁ vā garuṭṭhāniyaṁ sabrahmacāriṁ yatthassa tibbaṁ hirottappaṁ paccupaṭṭhitaṁ hoti pemañca gāravo ca. Te kālena kālaṁ upasaṅkamitvā paripucchati paripañhati-- ‘Idaṁ, bhante, kathaṁ? Imassa ko attho’ti? Tassa te āyasmanto avivaṭañceva vivaranti, anuttānīkatañca uttānī § karonti, anekavihitesu ca kaṅkhāṭṭhāniyesu dhammesu kaṅkhaṁ paṭivinodenti. Ayaṁ dutiyo hetu dutiyo paccayo ādibrahmacariyikāya paññāya appaṭiladdhāya paṭilābhāya, paṭiladdhāya bhiyyobhāvāya, vepullāya bhāvanāya pāripūriyā saṁvattati.

“Taṁ kho pana dhammaṁ sutvā dvayena vūpakāsena sampādeti-- kāyavūpakāsena ca cittavūpakāsena ca. Ayaṁ tatiyo hetu tatiyo paccayo ādibrahmacariyikāya paññāya appaṭiladdhāya paṭilābhāya, paṭiladdhāya bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā saṁvattati.

“Puna caparaṁ, āvuso, bhikkhu sīlavā hoti, pātimokkhasaṁvarasaṁvuto viharati ācāragocarasampanno, aṇumattesu vajjesu bhayadassāvī samādāya sikkhati sikkhāpadesu. Ayaṁ catuttho hetu catuttho paccayo ādibrahmacariyikāya paññāya appaṭiladdhāya paṭilābhāya, paṭiladdhāya bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā saṁvattati.

“Puna caparaṁ, āvuso, bhikkhu bahussuto hoti sutadharo sutasannicayo. Ye te dhammā ādikalyāṇā majjhekalyāṇā pariyosānakalyāṇā sātthā sabyañjanā kevalaparipuṇṇaṁ parisuddhaṁ brahmacariyaṁ abhivadanti, tathārūpāssa dhammā bahussutā honti dhātā vacasā (CS:pg.3.245) paricitā manasānupekkhitā diṭṭhiyā suppaṭividdhā. Ayaṁ pañcamo hetu pañcamo paccayo ādibrahmacariyikāya paññāya appaṭiladdhāya paṭilābhāya, paṭiladdhāya bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā saṁvattati.

“Puna caparaṁ, āvuso, bhikkhu āraddhavīriyo viharati akusalānaṁ dhammānaṁ pahānāya, kusalānaṁ dhammānaṁ upasampadāya, thāmavā daḷhaparakkamo anikkhittadhuro kusalesu dhammesu. Ayaṁ (D.34./III,286.) chaṭṭho hetu chaṭṭho paccayo ādibrahmacariyikāya paññāya appaṭiladdhāya paṭilābhāya, paṭiladdhāya bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā saṁvattati.

“Puna caparaṁ, āvuso, bhikkhu satimā hoti paramena satinepakkena samannāgato. Cirakatampi cirabhāsitampi saritā anussaritā. Ayaṁ sattamo hetu sattamo paccayo ādibrahmacariyikāya paññāya appaṭiladdhāya paṭilābhāya, paṭiladdhāya bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā saṁvattati.

“Puna caparaṁ, āvuso, bhikkhu pañcasu upādānakkhandhesu, udayabbayānupassī viharati-- ‘Iti rūpaṁ iti rūpassa samudayo iti rūpassa atthaṅgamo; iti vedanā iti vedanāya samudayo iti vedanāya atthaṅgamo; iti saññā iti saññāya samudayo iti saññāya atthaṅgamo; iti saṅkhārā iti saṅkhārānaṁ samudayo iti saṅkhārānaṁ atthaṅgamo; iti viññāṇaṁ iti viññāṇassa samudayo iti viññāṇassa atthaṅgamo’ti. Ayaṁ aṭṭhamo hetu aṭṭhamo paccayo ādibrahmacariyikāya paññāya appaṭiladdhāya paṭilābhāya, paṭiladdhāya bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā saṁvattati. Ime aṭṭha dhammā bahukārā.

(Kha) “Katame aṭṭha dhammā bhāvetabbā? Ariyo aṭṭhaṅgiko maggo seyyathidaṁ-- sammādiṭṭhi, sammāsaṅkappo, sammāvācā, sammākammanto, sammā-ājīvo, sammāvāyāmo, sammāsati, sammāsamādhi. Ime aṭṭha dhammā bhāvetabbā.

(Ga) “Katame aṭṭha dhammā pariññeyyā? Aṭṭha lokadhammā -- lābho ca, alābho ca, yaso ca, ayaso ca, nindā ca, pasaṁsā ca, sukhañca, dukkhañca. Ime aṭṭha dhammā pariññeyyā.

(Gha) “Katame (CS:pg.3.246) aṭṭha dhammā pahātabbā? Aṭṭha micchattā (D.34./III,287.)micchādiṭṭhi, micchāsaṅkappo, micchāvācā, micchākammanto, micchā-ājīvo, micchāvāyāmo, micchāsati, micchāsamādhi. Ime aṭṭha dhammā pahātabbā.

(Ṅa) “Katame aṭṭha dhammā hānabhāgiyā? Aṭṭha kusītavatthūni. Idhāvuso, bhikkhunā kammaṁ kātabbaṁ hoti, tassa evaṁ hoti-- ‘Kammaṁ kho me kātabbaṁ bhavissati, kammaṁ kho pana me karontassa kāyo kilamissati, handāhaṁ nipajjāmī’ti. So nipajjati, na vīriyaṁ ārabhati appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāya. Idaṁ paṭhamaṁ kusītavatthu.

“Puna caparaṁ, āvuso, bhikkhunā kammaṁ kataṁ hoti Tassa evaṁ hoti-- ‘Ahaṁ kho kammaṁ akāsiṁ, kammaṁ kho pana me karontassa kāyo kilanto, handāhaṁ nipajjāmī’ti. So nipajjati, na vīriyaṁ ārabhati …pe… idaṁ dutiyaṁ kusītavatthu.

“Puna caparaṁ, āvuso, bhikkhunā maggo gantabbo hoti. Tassa evaṁ hoti-- ‘Maggo kho me gantabbo bhavissati, maggaṁ kho pana me gacchantassa kāyo kilamissati, handāhaṁ nipajjāmī’ti. So nipajjati, na vīriyaṁ ārabhati …pe… idaṁ tatiyaṁ kusītavatthu.

“Puna caparaṁ, āvuso, bhikkhunā maggo gato hoti. Tassa evaṁ hoti-- ‘Ahaṁ kho maggaṁ agamāsiṁ, maggaṁ kho pana me gacchantassa kāyo kilanto, handāhaṁ nipajjāmī’ti. So nipajjati, na vīriyaṁ ārabhati …pe… idaṁ catutthaṁ kusītavatthu.

“Puna caparaṁ, āvuso, bhikkhu gāmaṁ vā nigamaṁ vā piṇḍāya caranto na labhati lūkhassa vā paṇītassa vā bhojanassa yāvadatthaṁ pāripūriṁ. Tassa evaṁ hoti-- ‘Ahaṁ kho gāmaṁ vā nigamaṁ vā piṇḍāya caranto nālatthaṁ lūkhassa vā paṇītassa vā bhojanassa yāvadatthaṁ pāripūriṁ, tassa me kāyo kilanto akammañño, handāhaṁ nipajjāmī’ti …pe… idaṁ pañcamaṁ kusītavatthu.

“Puna caparaṁ, āvuso, bhikkhu gāmaṁ vā nigamaṁ vā piṇḍāya caranto labhati lūkhassa vā paṇītassa vā bhojanassa yāvadatthaṁ pāripūriṁ. Tassa evaṁ hoti-- ‘Ahaṁ kho gāmaṁ vā nigamaṁ vā piṇḍāya caranto alatthaṁ lūkhassa (CS:pg.3.247) vā paṇītassa vā bhojanassa yāvadatthaṁ pāripūriṁ tassa me kāyo garuko akammañño, māsācitaṁ maññe, handāhaṁ nipajjāmī’ti. So nipajjati …pe… idaṁ chaṭṭhaṁ kusītavatthu.

“Puna caparaṁ, āvuso, bhikkhuno uppanno hoti appamattako ābādho, tassa evaṁ hoti-- ‘Uppanno kho me ayaṁ appamattako ābādho atthi kappo nipajjituṁ, handāhaṁ nipajjāmī’ti. So nipajjati …pe… idaṁ sattamaṁ kusītavatthu.

“Puna caparaṁ, āvuso, bhikkhu gilānāvuṭṭhito hoti aciravuṭṭhito gelaññā. Tassa evaṁ hoti-- ‘Ahaṁ kho gilānāvuṭṭhito aciravuṭṭhito gelaññā. Tassa me kāyo dubbalo akammañño, handāhaṁ nipajjāmī’ti. So nipajjati …pe… idaṁ aṭṭhamaṁ kusītavatthu. Ime aṭṭha dhammā hānabhāgiyā.

(Ca) “Katame aṭṭha dhammā visesabhāgiyā? Aṭṭha ārambhavatthūni. Idhāvuso, bhikkhunā kammaṁ kātabbaṁ hoti, tassa evaṁ hoti-- ‘Kammaṁ kho me kātabbaṁ bhavissati, kammaṁ kho pana me karontena na sukaraṁ Buddhānaṁ sāsanaṁ manasikātuṁ, handāhaṁ vīriyaṁ ārabhāmi appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāyā’ti. So vīriyaṁ ārabhati appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāya. Idaṁ paṭhamaṁ ārambhavatthu.

“Puna caparaṁ, āvuso, bhikkhunā kammaṁ kataṁ hoti. Tassa evaṁ hoti-- ‘Ahaṁ kho kammaṁ akāsiṁ, kammaṁ kho panāhaṁ karonto nāsakkhiṁ Buddhānaṁ sāsanaṁ manasikātuṁ, handāhaṁ vīriyaṁ ārabhāmi …pe… idaṁ dutiyaṁ ārambhavatthu.

“Puna caparaṁ, āvuso, bhikkhunā maggo gantabbo hoti. Tassa evaṁ hoti-- ‘Maggo kho me gantabbo bhavissati, maggaṁ kho pana me gacchantena na sukaraṁ Buddhānaṁ sāsanaṁ manasikātuṁ, handāhaṁ vīriyaṁ ārabhāmi …pe… idaṁ tatiyaṁ ārambhavatthu.

“Puna caparaṁ, āvuso, bhikkhunā maggo gato hoti. Tassa evaṁ hoti-- ‘Ahaṁ kho maggaṁ agamāsiṁ, maggaṁ kho panāhaṁ gacchanto nāsakkhiṁ Buddhānaṁ sāsanaṁ manasikātuṁ, handāhaṁ vīriyaṁ ārabhāmi …pe… idaṁ catutthaṁ ārambhavatthu.

“Puna (CS:pg.3.248) caparaṁ, āvuso, bhikkhu gāmaṁ vā nigamaṁ vā piṇḍāya caranto na labhati lūkhassa vā paṇītassa vā bhojanassa yāvadatthaṁ pāripūriṁ. Tassa evaṁ hoti-- ‘Ahaṁ kho gāmaṁ vā nigamaṁ vā piṇḍāya caranto nālatthaṁ lūkhassa vā paṇītassa vā bhojanassa yāvadatthaṁ pāripūriṁ tassa me kāyo lahuko kammañño, handāhaṁ vīriyaṁ ārabhāmi …pe… idaṁ pañcamaṁ ārambhavatthu.

“Puna caparaṁ, āvuso, bhikkhu gāmaṁ vā nigamaṁ vā piṇḍāya caranto labhati lūkhassa vā paṇītassa vā bhojanassa yāvadatthaṁ pāripūriṁ. Tassa evaṁ hoti-- ‘Ahaṁ kho gāmaṁ vā nigamaṁ vā piṇḍāya caranto alatthaṁ lūkhassa vā paṇītassa vā bhojanassa yāvadatthaṁ pāripūriṁ. Tassa me kāyo balavā kammañño, handāhaṁ vīriyaṁ ārabhāmi …pe… idaṁ chaṭṭhaṁ ārambhavatthu.

“Puna caparaṁ, āvuso, bhikkhuno uppanno hoti appamattako ābādho. Tassa evaṁ hoti-- ‘Uppanno kho me ayaṁ appamattako ābādho ṭhānaṁ kho panetaṁ vijjati, yaṁ me ābādho pavaḍḍheyya, handāhaṁ vīriyaṁ ārabhāmi …pe… idaṁ sattamaṁ ārambhavatthu.

“Puna caparaṁ, āvuso, bhikkhu gilānā vuṭṭhito hoti aciravuṭṭhito gelaññā. Tassa evaṁ hoti-- ‘Ahaṁ kho gilānā vuṭṭhito aciravuṭṭhito gelaññā, ṭhānaṁ kho panetaṁ vijjati, yaṁ me ābādho paccudāvatteyya, handāhaṁ vīriyaṁ ārabhāmi appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāyā’ti. So vīriyaṁ ārabhati appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāya. Idaṁ aṭṭhamaṁ ārambhavatthu. Ime aṭṭha dhammā visesabhāgiyā.

(Cha) “Katame aṭṭha dhammā duppaivijjhā? Aṭṭha akkhaṇā asamayā brahmacariyavāsāya. Idhāvuso, Tathāgato ca loke uppanno hoti arahaṁ sammāsambuddho, dhammo ca desiyati opasamiko parinibbāniko sambodhagāmī Sugatappavedito. Ayañca puggalo nirayaṁ upapanno hoti. Ayaṁ paṭhamo akkhaṇo asamayo brahmacariyavāsāya.

“Puna caparaṁ, āvuso, Tathāgato ca loke uppanno hoti arahaṁ sammāsambuddho, dhammo ca desiyati opasamiko parinibbāniko sambodhagāmī (CS:pg.3.249) Sugatappavedito, ayañca puggalo tiracchānayoniṁ upapanno hoti. Ayaṁ dutiyo akkhaṇo asamayo brahmacariyavāsāya.

“Puna caparaṁ …pe… pettivisayaṁ upapanno hoti. Ayaṁ tatiyo akkhaṇo asamayo brahmacariyavāsāya.

“Puna caparaṁ …pe… aññataraṁ dīghāyukaṁ devanikāyaṁ upapanno hoti. Ayaṁ catuttho akkhaṇo asamayo brahmacariyavāsāya.

“Puna caparaṁ …pe… paccantimesu janapadesu paccājāto hoti milakkhesu aviññātāresu, yattha natthi gati bhikkhūnaṁ bhikkhunīnaṁ upāsakānaṁ upāsikānaṁ. Ayaṁ pañcamo akkhaṇo asamayo brahmacariyavāsāya.

“Puna caparaṁ …pe… ayañca puggalo majjhimesu janapadesu paccājāto hoti, so ca hoti micchādiṭṭhiko viparītadassano-- ‘Natthi dinnaṁ, natthi yiṭṭhaṁ, natthi hutaṁ, natthi sukatadukkaṭānaṁ kammānaṁ phalaṁ vipāko, natthi ayaṁ loko, natthi paro loko, natthi mātā, natthi pitā, natthi sattā opapātikā, natthi loke samaṇabrāhmaṇā sammaggatā sammāpaṭipannā ye imañca lokaṁ parañca lokaṁ sayaṁ abhiññā sacchikatvā pavedentī’ti. Ayaṁ chaṭṭho akkhaṇo asamayo brahmacariyavāsāya.

“Puna caparaṁ …pe… ayañca puggalo majjhimesu janapadesu paccājāto hoti so ca hoti duppañño jaḷo eḷamūgo, nappaṭibalo subhāsitadubbhāsitānamatthamaññātuṁ. Ayaṁ sattamo akkhaṇo asamayo brahmacariyavāsāya.

“Puna caparaṁ …pe… ayañca puggalo majjhimesu janapadesu paccājāto hoti, so ca hoti paññavā ajaḷo aneḷamūgo, paṭibalo subhāsitadubbhāsitānamatthamaññātuṁ. Ayaṁ aṭṭhamo akkhaṇo asamayo brahmacariyavāsāya. Ime aṭṭha dhammā duppaṭivijjhā.

(Ja) “Katame aṭṭha dhammā uppādetabbā? Aṭṭha mahāpurisavitakkā-- appicchassāyaṁ dhammo, nāyaṁ dhammo mahicchassa. Santuṭṭhassāyaṁ dhammo, nāyaṁ dhammo asantuṭṭhassa. Pavivittassāyaṁ dhammo, nāyaṁ dhammo saṅgaṇikārāmassa. Āraddhavīriyassāyaṁ dhammo, nāyaṁ dhammo kusītassa. Upaṭṭhitasatissāyaṁ dhammo, nāyaṁ dhammo muṭṭhassatissa. Samāhitassāyaṁ dhammo, nāyaṁ dhammo asamāhitassa (CS:pg.3.250) Paññavato§ ayaṁ dhammo, nāyaṁ dhammo duppaññassa. Nippapañcassāyaṁ dhammo, nāyaṁ dhammo papañcārāmassāti§ ime aṭṭha dhammā uppādetabbā.

(Jha) “Katame aṭṭha dhammā abhiññeyyā? Aṭṭha abhibhāyatanāni-- ajjhattaṁ rūpasaññī eko bahiddhā rūpāni passati parittāni suvaṇṇadubbaṇṇāni ‘tāni abhibhuyya jānāmi passāmī’ti-- evaṁsaññī hoti. Idaṁ paṭhamaṁ abhibhāyatanaṁ.

“Ajjhattaṁ rūpasaññī eko bahiddhā rūpāni passati appamāṇāni suvaṇṇadubbaṇṇāni, ‘tāni abhibhuyya jānāmi passāmī’ti-- evaṁsaññī hoti. Idaṁ dutiyaṁ abhibhāyatanaṁ.

“Ajjhattaṁ arūpasaññī eko bahiddhā rūpāni passati parittāni suvaṇṇadubbaṇṇāni, ‘tāni abhibhuyya jānāmi passāmī’ti evaṁsaññī hoti. Idaṁ tatiyaṁ abhibhāyatanaṁ.

“Ajjhattaṁ arūpasaññī eko bahiddhā rūpāni passati appamāṇāni suvaṇṇadubbaṇṇāni, ‘tāni abhibhuyya jānāmi passāmī’ti evaṁsaññī hoti. Idaṁ catutthaṁ abhibhāyatanaṁ.

“Ajjhattaṁ arūpasaññī eko bahiddhā rūpāni passati nīlāni nīlavaṇṇāni nīlanidassanāni nīlanibhāsāni. Seyyathāpi nāma umāpupphaṁ nīlaṁ nīlavaṇṇaṁ nīlanidassanaṁ nīlanibhāsaṁ. Seyyathā vā pana taṁ vatthaṁ Bārāṇaseyyakaṁ ubhatobhagavimaṭṭhaṁ nīlaṁ nīlavaṇṇaṁ nīlanidassanaṁ nīlanibhāsaṁ, evameva ajjhattaṁ arūpasaññī eko bahiddhā rūpāni passati nīlāni nīlavaṇṇāni nīlanidassanāni nīlanibhāsāni, ‘tāni abhibhuyya jānāmi passāmī’ti evaṁsaññī hoti. Idaṁ pañcamaṁ abhibhāyatanaṁ.

“Ajjhattaṁ arūpasaññī eko bahiddhā rūpāni passati pītāni pītavaṇṇāni pītanidassanāni pītanibhāsāni. Seyyathāpi nāma kaṇikārapupphaṁ pītaṁ pītavaṇṇaṁ pītanidassanaṁ pītanibhāsaṁ. Seyyathā vā pana taṁ vatthaṁ Bārāṇaseyyakaṁ (CS:pg.3.251) ubhatobhagavimaṭṭhaṁ pītaṁ pītavaṇṇaṁ pītanidassanaṁ pītanibhāsaṁ evameva ajjhattaṁ arūpasaññī eko bahiddhā rūpāni passati pītāni pītavaṇṇāni pītanidassanāni pītanibhāsāni, ‘tāni abhibhuyya jānāmi passāmī’ti evaṁsaññī hoti. Idaṁ chaṭṭhaṁ abhibhāyatanaṁ.

“Ajjhattaṁ arūpasaññī eko bahiddhā rūpāni passati lohitakāni lohitakavaṇṇāni lohitakanidassanāni lohitakanibhāsāni. Seyyathāpi nāma bandhujīvakapupphaṁ lohitakaṁ lohitakavaṇṇaṁ lohitakanidassanaṁ lohitakanibhāsaṁ, seyyathā vā pana taṁ vatthaṁ Bārāṇaseyyakaṁ ubhatobhagavimaṭṭhaṁ lohitakaṁ lohitakavaṇṇaṁ lohitakanidassanaṁ lohitakanibhāsaṁ, evameva ajjhattaṁ arūpasaññī eko bahiddhā rūpāni passati lohitakāni lohitakavaṇṇāni lohitakanidassanāni lohitakanibhāsāni, ‘tāni abhibhuyya jānāmi passāmī’ti evaṁsaññī hoti. Idaṁ sattamaṁ abhibhāyatanaṁ.

“Ajjhattaṁ arūpasaññī eko bahiddhā rūpāni passati odātāni odātavaṇṇāni odātanidassanāni odātanibhāsāni. Seyyathāpi nāma osadhitārakā odātā odātavaṇṇā odātanidassanā odātanibhāsā, seyyathā vā pana taṁ vatthaṁ Bārāṇaseyyakaṁ ubhatobhagavimaṭṭhaṁ odātaṁ odātavaṇṇaṁ odātanidassanaṁ odātanibhāsaṁ, evameva ajjhattaṁ arūpasaññī eko bahiddhā rūpāni passati odātāni odātavaṇṇāni odātanidassanāni odātanibhāsāni, ‘tāni abhibhuyya jānāmi passāmī’ti evaṁsaññī hoti. Idaṁ aṭṭhamaṁ abhibhāyatanaṁ. Ime aṭṭha dhammā abhiññeyyā.

(D.34./III,288.) (Ña) “Katame aṭṭha dhammā sacchikātabbā? Aṭṭha vimokkhā-- rūpī rūpāni passati. Ayaṁ paṭhamo vimokkho.

“Ajjhattaṁ arūpasaññī eko bahiddhā rūpāni passati. Ayaṁ dutiyo vimokkho.

“Subhanteva adhimutto hoti. Ayaṁ tatiyo vimokkho.

“Sabbaso rūpasaññānaṁ samatikkamā paṭighasaññānaṁ atthaṅgamā nānattasaññānaṁ amanasikārā ‘Ananto ākāso’ti ākāsānañcāyatanaṁ upasampajja viharati. Ayaṁ catuttho vimokkho.

“Sabbaso (CS:pg.3.252) ākāsānañcāyatanaṁ samatikkamma ‘Anantaṁ viññāṇan’ti viññāṇañcāyatanaṁ upasampajja viharati. Ayaṁ pañcamo vimokkho.

“Sabbaso viññāṇañcāyatanaṁ samatikkamma ‘natthi kiñcī’ti ākiñcaññāyatanaṁ upasampajja viharati. Ayaṁ chaṭṭho vimokkho.

“Sabbaso ākiñcaññāyatanaṁ samatikkamma nevasaññānāsaññāyatanaṁ upasampajja viharati. Ayaṁ sattamo vimokkho.

“Sabbaso nevasaññānāsaññāyatanaṁ samatikkamma saññāvedayitanirodhaṁ upasampajja viharati. Ayaṁ aṭṭhamo vimokkho. Ime aṭṭha dhammā sacchikātabbā.

“Iti ime asīti dhammā bhūtā tacchā tathā avitathā anaññathā sammā Tathāgatena abhisambuddhā.




tải về 9.84 Mb.

Chia sẻ với bạn bè của bạn:
1   ...   40   41   42   43   44   45   46   47   48




Cơ sở dữ liệu được bảo vệ bởi bản quyền ©hocday.com 2024
được sử dụng cho việc quản lý

    Quê hương