From Chaṭṭha Saṅgāyana (CS) Released by Dhammavassārāma 法雨道場



tải về 9.84 Mb.
trang46/48
Chuyển đổi dữ liệu10.08.2016
Kích9.84 Mb.
#16309
1   ...   40   41   42   43   44   45   46   47   48

(D.34.-9)Nava dhammā

359. “Nava dhammā bahukārā …pe… nava dhammā sacchikātabbā.

(Ka) “Katame nava dhammā bahukārā? Nava yonisomanasikāramūlakā dhammā, yonisomanasikaroto pāmojjaṁ jāyati, pamuditassa pīti jāyati, pītimanassa kāyo passambhati, passaddhakāyo sukhaṁ vedeti, sukhino cittaṁ samādhiyati, samāhite citte yathābhūtaṁ jānāti passati, yathābhūtaṁ jānaṁ passaṁ nibbindati, nibbindaṁ virajjati, virāgā vimuccati. Ime nava dhammā bahukārā.

(Kha) “Katame nava dhammā bhāvetabbā? Nava pārisuddhipadhāniyaṅgāni-- sīlavisuddhi pārisuddhipadhāniyaṅgaṁ, cittavisuddhi pārisuddhipadhāniyaṅgaṁ, diṭṭhivisuddhi pārisuddhipadhāniyaṅgaṁ, kaṅkhāvitaraṇavisuddhi pārisuddhipadhāniyaṅgaṁ, maggāmaggañāṇadassana-- visuddhi pārisuddhipadhāniyaṅgaṁ, paṭipadāñāṇadassanavisuddhi pārisuddhipadhāniyaṅgaṁ, ñāṇadassanavisuddhi pārisuddhipadhāniyaṅgaṁ, paññāvisuddhi pārisuddhipadhāniyaṅgaṁ, vimuttivisuddhi pārisuddhipadhāniyaṅgaṁ. Ime nava dhammā bhāvetabbā.

(Ga) “Katame nava dhammā pariññeyyā? Nava sattāvāsā -- santāvuso, sattā nānattakāyā nānattasaññino, seyyathāpi manussā ekacce ca devā ekacce ca vinipātikā. Ayaṁ paṭhamo sattāvāso.

“Santāvuso (CS:pg.3.253) sattā nānattakāyā ekattasaññino, seyyathāpi devā brahmakāyikā paṭhamābhinibbattā. Ayaṁ dutiyo sattāvāso.

“Santāvuso, sattā ekattakāyā nānattasaññino, seyyathāpi devā ābhassarā. Ayaṁ tatiyo sattāvāso.

“Santāvuso, sattā ekattakāyā ekattasaññino, seyyathāpi devā subhakiṇhā. Ayaṁ catuttho sattāvāso.

“Santāvuso, sattā asaññino appaṭisaṁvedino, seyyathāpi devā asaññasattā. Ayaṁ pañcamo sattāvāso.

“Santāvuso, sattā sabbaso rūpasaññānaṁ samatikkamā paṭighasaññānaṁ atthaṅgamā nānattasaññānaṁ amanasikārā ‘Ananto ākāso’ti ākāsānañcāyatanūpagā. Ayaṁ chaṭṭho sattāvāso.

“Santāvuso, sattā sabbaso ākāsānañcāyatanaṁ samatikkamma ‘Anantaṁ viññāṇan’ti viññāṇañcāyatanūpagā. Ayaṁ sattamo sattāvāso.

“Santāvuso, sattā sabbaso viññāṇañcāyatanaṁ samatikkamma ‘natthi kiñcī’ti ākiñcaññāyatanūpagā. Ayaṁ aṭṭhamo sattāvāso.

“Santāvuso, sattā sabbaso ākiñcaññāyatanaṁ samatikkamma nevasaññānāsaññāyatanūpagā. Ayaṁ navamo sattāvāso. Ime nava dhammā pariññeyyā.

(Gha) “Katame nava dhammā pahātabbā? Nava taṇhāmūlakā (D.34./III,289.) dhammā-- taṇhaṁ paṭicca pariyesanā, pariyesanaṁ paṭicca lābho, lābhaṁ paṭicca vinicchayo, vinicchayaṁ paṭicca chandarāgo chandarāgaṁ paṭicca ajjhosānaṁ, ajjhosānaṁ paṭicca pariggaho, pariggahaṁ paṭicca macchariyaṁ, macchariyaṁ paṭicca ārakkho, ārakkhādhikaraṇaṁ§ daṇḍādānasatthādānakalahaviggahavivādatuvaṁtuvaṁpesuññamusāvādā aneke pāpakā akusalā dhammā sambhavanti. Ime nava dhammā pahātabbā.

(Ṅa) “Katame (CS:pg.3.254) nava dhammā hānabhāgiyā? Nava āghātavatthūni-- ‘Anatthaṁ me acarī’ti āghātaṁ bandhati, ‘Anatthaṁ me caratī’ti āghātaṁ bandhati, ‘Anatthaṁ me carissatī’ti āghātaṁ bandhati; ‘piyassa me manāpassa anatthaṁ acarī’ti āghātaṁ bandhati …pe… ‘Anatthaṁ caratī’ti āghātaṁ bandhati …pe… ‘Anatthaṁ carissatī’ti āghātaṁ bandhati; ‘Appiyassa me amanāpassa atthaṁ acarī’ti āghātaṁ bandhati …pe… ‘Atthaṁ caratī’ti āghātaṁ bandhati …pe… ‘Atthaṁ carissatī’ti āghātaṁ bandhati. Ime nava dhammā hānabhāgiyā.

(Ca) “Katame nava dhammā visesabhāgiyā? Nava āghātapaṭivinayā-- ‘Anatthaṁ me acari, taṁ kutettha labbhā’ti āghātaṁ paṭivineti; ‘Anatthaṁ me carati, taṁ kutettha labbhā’ti āghātaṁ paṭivineti; ‘Anatthaṁ me carissati, taṁ kutettha labbhā’ti āghātaṁ paṭivineti; ‘piyassa me manāpassa anatthaṁ acari …pe… anatthaṁ carati …pe… anatthaṁ carissati, taṁ kutettha labbhā’ti āghātaṁ paṭivineti; ‘Appiyassa me amanāpassa atthaṁ acari …pe… atthaṁ carati …pe… atthaṁ carissati, taṁ kutettha labbhā’ti āghātaṁ paṭivineti. Ime nava dhammā visesabhāgiyā.

(Cha) “Katame nava dhammā duppaivijjhā? Nava nānattā -- dhātunānattaṁ paṭicca uppajjati phassanānattaṁ, phassanānattaṁ paṭicca uppajjati vedanānānattaṁ, vedanānānattaṁ paṭicca uppajjati saññānānattaṁ, saññānānattaṁ paṭicca uppajjati saṅkappanānattaṁ, saṅkappanānattaṁ paṭicca uppajjati chandanānattaṁ, chandanānattaṁ paṭicca uppajjati pariḷāhanānattaṁ, pariḷāhanānattaṁ paṭicca uppajjati pariyesanānānattaṁ, pariyesanānānattaṁ paṭicca uppajjati lābhanānattaṁ. Ime nava dhammā duppaṭivijjhā.

(Ja) “Katame nava dhammā uppādetabbā? Nava saññā-- asubhasaññā, maraṇasaññā, āhārepaṭikūlasaññā sabbaloke-anabhiratisaññā§ , aniccasaññā, anicce dukkhasaññā, (D.34./III,290.) dukkhe anattasaññā, pahānasaññā, virāgasaññā. Ime nava dhammā uppādetabbā.

(Jha) “Katame nava dhammā abhiññeyyā? Nava anupubbavihārā-- idhāvuso, bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṁ savicāraṁ vivekajaṁ (CS:pg.3.255) pītisukhaṁ paṭhamaṁ jhānaṁ upasampajja viharati. Vitakkavicārānaṁ vūpasamā …pe… dutiyaṁ jhānaṁ upasampajja viharati. Pītiyā ca virāgā …pe… tatiyaṁ jhānaṁ upasampajja viharati. Sukhassa ca pahānā …pe… catutthaṁ jhānaṁ upasampajja viharati. Sabbaso rūpasaññānaṁ samatikkamā …pe… ākāsānañcāyatanaṁ upasampajja viharati. Sabbaso ākāsānañcāyatanaṁ samatikkamma ‘Anantaṁ viññāṇan’ti viññāṇañcāyatanaṁ upasampajja viharati. Sabbaso viññāṇañcāyatanaṁ samatikkamma ‘natthi kiñcī’ti ākiñcaññāyatanaṁ upasampajja viharati. Sabbaso ākiñcaññāyatanaṁ samatikkamma nevasaññānāsaññāyatanaṁ upasampajja viharati. Sabbaso nevasaññānāsaññāyatanaṁ samatikkamma saññāvedayitanirodhaṁ upasampajja viharati. Ime nava dhammā abhiññeyyā.

(Ña) “Katame nava dhammā sacchikātabbā? Nava anupubbanirodhā-- paṭhamaṁ jhānaṁ samāpannassa kāmasaññā niruddhā hoti, dutiyaṁ jhānaṁ samāpannassa vitakkavicārā niruddhā honti, tatiyaṁ jhānaṁ samāpannassa pīti niruddhā hoti, catutthaṁ jhānaṁ samāpannassa assāsapassāssā niruddhā honti, ākāsānañcāyatanaṁ samāpannassa rūpasaññā niruddhā hoti, viññāṇañcāyatanaṁ samāpannassa ākāsānañcāyatanasaññā niruddhā hoti, ākiñcaññāyatanaṁ samāpannassa viññāṇañcāyatanasaññā niruddhā hoti, nevasaññānāsaññāyatanaṁ samāpannassa ākiñcaññāyatanasaññā niruddhā hoti, saññāvedayitanirodhaṁ samāpannassa saññā ca vedanā ca niruddhā honti. Ime nava dhammā sacchikātabbā.

“Iti ime navuti dhammā bhūtā tacchā tathā avitathā anaññathā sammā Tathāgatena abhisambuddhā.




tải về 9.84 Mb.

Chia sẻ với bạn bè của bạn:
1   ...   40   41   42   43   44   45   46   47   48




Cơ sở dữ liệu được bảo vệ bởi bản quyền ©hocday.com 2024
được sử dụng cho việc quản lý

    Quê hương