From Chaṭṭha Saṅgāyana (CS) Released by Dhammavassārāma 法雨道場



tải về 9.84 Mb.
trang1/48
Chuyển đổi dữ liệu10.08.2016
Kích9.84 Mb.
#16309
  1   2   3   4   5   6   7   8   9   ...   48













Suttapiṭake

Dīghanikāyo《長部》

from Chaṭṭha Saṅgāyana (CS)

Released by Dhammavassārāma 法雨道場

2552 B.E. (2008A.D.)

( with CS & PTS pg. number)














Dīghanikāyo 《長部》﹝簡明目錄﹞

1-Sīlakkhandhavagga(D.1~13) (CS:pg.1.1~236;PTS:I,1~253)

2-Mahāvagga(D.14~23) (CS:pg.2.1~283;PTS:II,1~352)

3-Pāthikavagga(D.24~34) (CS:pg.2.1~260;PTS:III,1~293)

【concise content】

一、Sīlakkhandhavaggapāḷi 戒蘊品

1.(1) Brahmajālasuttaṁ 梵網經

2.(2) Sāmaññaphalasuttaṁ 沙門果經

3.(3) Ambaṭṭhasuttaṁ 阿摩晝經

4.(4) Soṇadaṇḍasuttaṁ 種德經

5.(5) Kūṭadantasuttaṁ 究羅檀頭經

6.(6) Mahālisuttaṁ 摩訶梨經

7.(7) Jāliyasuttaṁ 闍利經

8.(8) Mahāsīhanādasuttaṁ 迦葉師子吼經

9.(9) Poṭṭhapādasuttaṁ 布吒婆樓經

10.(10) Subhasuttaṁ 須婆經

11.(11) Kevaṭṭasuttaṁ 堅固經

12.(12) Lohiccasuttaṁ 露遮經

13.(13) Tevijjasuttaṁ 三明經


二、Mahāvaggapāḷi 大品

14.(1) Mahāpadānasuttaṁ 大本經

15.(2) Mahānidānasuttaṁ 大緣經

16.(3) Mahāparinibbānasuttaṁ 大般涅槃經

17.(4) Mahāsudassanasuttaṁ 大善見王經


18.(5) Janavasabhasuttaṁ 闍尼沙經

19.(6) Mahāgovindasuttaṁ 大典尊經

20.(7) Mahāsamayasuttaṁ 大會經

21.(8) Sakkapañhasuttaṁ 帝釋所問經

22.(9) Mahāsatipaṭṭhānasuttaṁ 大念處經

23.(10) Pāyāsisuttaṁ 弊宿經


三、Pāthikavaggapāḷi 波梨品

24.(1) Pāthikasuttaṁ 波梨經

25.(2) Udumbarikasuttaṁ優曇婆邏師子吼經

26.(3) Cakkavattisuttaṁ 轉輪聖王師子吼經

27.(4) Aggaññasuttaṁ 起世因本經

28.(5) Sampasādanīyasuttaṁ 自歡喜經

29.(6) Pāsādikasuttaṁ 清淨經

30.(7) Lakkhaṇasuttaṁ 三十二相經

31.(8) Siṅgālasuttaṁ 教授尸迦羅越經

32.(9) Āṭānāṭiyasuttaṁ 阿吒曩胝經

33.(10) Saṅgītisuttaṁ 等誦經

34.(11) Dasuttarasuttaṁ 十上經



Dīghanikāyo 《長部》﹝目錄﹞


(CS:pg.1.1~236;PTS:I,1~253) 4

1-Sīlakkhandhavaggapāḷi戒蘊品 4

(D.1.)1. Brahmajālasuttaṁ梵網經 4

(D.2.)2. Sāmaññaphalasuttaṁ沙門果經 27

(D.3.) (1-3) Ambaṭṭhasuttaṁ阿摩晝經 48

(D.4.) 4. Soṇadaṇḍasuttaṁ種德經 61

(D.5.) 5. Kūṭadantasuttaṁ究羅檀頭經 69

(D.6.) 6. Mahālisuttaṁ摩訶梨經 82

(D.7.) 7. Jāliyasuttaṁ闍利經 86

(D.8.) 8. Mahāsīhanādasuttaṁ (Kassapa Sīhanāda Sutta)迦葉師子吼經 87

(D.9.) 9. Poṭṭhapādasuttaṁ布吒婆樓經 95

(D.10.)(1-10)Subhasuttaṁ須婆經 107

(D.11.) (1-11) Kevaṭṭasuttaṁ堅固經 116

(D.12.) (1-12) Lohiccasuttaṁ露遮經 121

(D.13.)(1-13) Tevijjasuttaṁ三明經 125

(CS:pg.2.1~283;PTS:II,1~352) 134

2-Mahāvaggapāḷi大品 134

(D.14.)(2-1) Mahāpadānasuttaṁ大本經 134

(D.15.) (2-2) Mahānidānasuttaṁ大緣經 159

(D.16.)(2-3) Mahāparinibbānasuttaṁ大般涅槃經 166

(PTS D.16.chapter II) 176

(PTS D.16.chapter III) 182

(PTS D.16.chapter IV) 191

(PTS D.16.chapter V) 198

(D.17.)(2-4) Mahāsudassanasuttaṁ大善見王經 213

(D.18.) 5. Janavasabhasuttaṁ闍尼沙經 226

(D.19.) 6. Mahāgovindasuttaṁ大典尊經 235

(D.20.)7. Mahāsamayasuttaṁ大會經 249

(D.21.)8. Sakkapañhasuttam帝釋所問經 253

(D.22.)(2-9) Mahāsatipaṭṭhānasuttaṁ大念處經 264

(D.23.) (2-10) Pāyāsisuttaṁ弊宿經 277

(CS:pg.2.1~260;PTS:III,1~293) 294

3-Pāthikavaggapāḷi波梨經 294

(D.24.)1. Pāthikasuttaṁ波梨經 294

(D.25.) (3-2) Udumbarikasuttaṁ優曇婆邏師子吼經 309

(D.26.)(3-3) Cakkavattisuttaṁ轉輪聖王師子吼經 319

(D.27.) 4. Aggaññasuttaṁ起世因本經 329

(D.28.) (3-5) Sampasādanīyasuttaṁ自歡喜經 338

(D.29.)(3-6) Pāsādikasuttaṁ清淨經 347

(D.30.) (3-7) Lakkhaṇasuttaṁ三十二相經 359

(D.31.) (3-8)Siṅgālasuttaṁ(Siṅgālovada Suttanta)教授尸迦羅越經 382

(D.32.) (3-9) Āṭānāṭiyasuttaṁ阿吒曩胝經 389

(D.33.)(3-10) Saṅgītisuttaṁ等誦經 399

(D.34.)(3-11) Dasuttarasuttaṁ十上經 426


Namo tassa Bhagavato Arahato Sammāsambuddhassa.


Dīghanikāyo –1

(CS:pg.1.1~236;PTS:I,1~253)

1-Sīlakkhandhavaggapāḷi戒蘊品


(▼PTS:D.1./I,1.)

(D.1.)1. Brahmajālasuttaṁ梵網經


▲《長阿含21經》《梵動經》(T1.88.)、《梵網六十二見經》(T1.264.)

(D.1-1.)Paribbājakakathā

1. Evaṁ (CS:pg.1.1.) me sutaṁ-- Ekaṁ samayaṁ Bhagavā antarā ca Rājagahaṁ antarā ca Nāḷandaṁ addhānamaggappaṭipanno hoti mahatā bhikkhusaṅghena saddhiṁ pañcamattehi bhikkhusatehi. Suppiyopi kho paribbājako antarā ca Rājagahaṁ antarā ca Nāḷandaṁ addhānamaggappaṭipanno hoti saddhiṁ antevāsinā Brahmadattena māṇavena. Tatra sudaṁ Suppiyo paribbājako anekapariyāyena Buddhassa avaṇṇaṁ bhāsati, Dhammassa avaṇṇaṁ bhāsati, Saṅghassa avaṇṇaṁ bhāsati; Suppiyassa pana paribbājakassa antevāsī Brahmadatto māṇavo anekapariyāyena Buddhassa vaṇṇaṁ bhāsati, dhammassa vaṇṇaṁ bhāsati, Saṅghassa vaṇṇaṁ bhāsati. Itiha te ubho ācariyantevāsī aññamaññassa ujuvipaccanīkavādā Bhagavantaṁ piṭṭhito piṭṭhito anubandhā § honti bhikkhusaṅghañca.

2. Atha kho Bhagavā Ambalaṭṭhikāyaṁ rājāgārake ekarattivāsaṁ upagacchi § saddhiṁ bhikkhusaṅghena. Suppiyopi kho paribbājako Ambalaṭṭhikāyaṁ rājāgārake ekarattivāsaṁ upagacchi § antevāsinā Brahmadattena māṇavena. Tatrapi sudaṁ Suppiyo paribbājako anekapariyāyena Buddhassa (CS:pg.1.2.) avaṇṇaṁ bhāsati, Dhammassa avaṇṇaṁ bhāsati, Saṅghassa avaṇṇaṁ bhāsati; Suppiyassa pana (D.1./I,2.) paribbājakassa antevāsī Brahmadatto māṇavo anekapariyāyena Buddhassa vaṇṇaṁ bhāsati, dhammassa vaṇṇaṁ bhāsati, Saṅghassa vaṇṇaṁ bhāsati. Itiha te ubho ācariyantevāsī aññamaññassa ujuvipaccanīkavādā viharanti.

3. Atha kho sambahulānaṁ bhikkhūnaṁ rattiyā paccūsasamayaṁ paccuṭṭhitānaṁ maṇḍalamāḷe sannisinnānaṁ sannipatitānaṁ ayaṁ saṅkhiyadhammo udapādi-- “Acchariyaṁ, āvuso, abbhutaṁ, āvuso, yāvañcidaṁ tena Bhagavatā jānatā passatā arahatā sammāsambuddhena sattānaṁ nānādhimuttikatā suppaṭividitā. Ayañhi Suppiyo paribbājako anekapariyāyena Buddhassa avaṇṇaṁ bhāsati, Dhammassa avaṇṇaṁ bhāsati, Saṅghassa avaṇṇaṁ bhāsati; Suppiyassa pana paribbājakassa antevāsī Brahmadatto māṇavo anekapariyāyena Buddhassa vaṇṇaṁ bhāsati, dhammassa vaṇṇaṁ bhāsati, Saṅghassa vaṇṇaṁ bhāsati. Itihame ubho ācariyantevāsī aññamaññassa ujuvipaccanīkavādā Bhagavantaṁ piṭṭhito piṭṭhito anubandhā honti bhikkhusaṅghañcā”ti.

4. Atha kho Bhagavā tesaṁ bhikkhūnaṁ imaṁ saṅkhiyadhammaṁ viditvā yena maṇḍalamāḷo tenupasaṅkami; upasaṅkamitvā paññatte āsane nisīdi. Nisajja kho Bhagavā bhikkhū āmantesi-- “Kāyanuttha, bhikkhave, etarahi kathāya sannisinnā sannipatitā, kā ca pana vo antarākathā vippakatā”ti? Evaṁ vutte te bhikkhū Bhagavantaṁ etadavocuṁ-- “Idha, bhante, amhākaṁ rattiyā paccūsasamayaṁ paccuṭṭhitānaṁ maṇḍalamāḷe sannisinnānaṁ sannipatitānaṁ ayaṁ saṅkhiyadhammo udapādi-- ‘Acchariyaṁ, āvuso, abbhutaṁ, āvuso, yāvañcidaṁ tena Bhagavatā jānatā passatā arahatā sammāsambuddhena sattānaṁ nānādhimuttikatā suppaṭividitā. Ayañhi Suppiyo paribbājako anekapariyāyena Buddhassa avaṇṇaṁ bhāsati, Dhammassa avaṇṇaṁ bhāsati, Saṅghassa avaṇṇaṁ bhāsati; Suppiyassa pana paribbājakassa antevāsī Brahmadatto māṇavo anekapariyāyena Buddhassa vaṇṇaṁ bhāsati, dhammassa vaṇṇaṁ bhāsati, Saṅghassa vaṇṇaṁ bhāsati. Itihame ubho ācariyantevāsī aññamaññassa ujuvipaccanīkavādā Bhagavantaṁ piṭṭhito piṭṭhito (CS:pg.1.3.) anubandhā honti bhikkhusaṅghañcā’ti. Ayaṁ kho no, bhante, antarākathā vippakatā, atha Bhagavā anuppatto”ti.

5. “Mamaṁ vā, bhikkhave, pare avaṇṇaṁ bhāseyyuṁ, dhammassa vā avaṇṇaṁ bhāseyyuṁ, Saṅghassa vā (D.1./I,3.) avaṇṇaṁ bhāseyyuṁ, tatra tumhehi na āghāto na appaccayo na cetaso anabhiraddhi karaṇīyā. Mamaṁ vā, bhikkhave pare avaṇṇaṁ bhāseyyuṁ, dhammassa vā avaṇṇaṁ bhāseyyuṁ, Saṅghassa vā avaṇṇaṁ bhāseyyuṁ, tatra ce tumhe assatha kupitā vā anattamanā vā, tumhaṁ yevassa tena antarāyo. Mamaṁ vā, bhikkhave, pare avaṇṇaṁ bhāseyyuṁ, dhammassa vā avaṇṇaṁ bhāseyyuṁ, Saṅghassa vā avaṇṇaṁ bhāseyyuṁ, tatra ce tumhe assatha kupitā vā anattamanā vā, api nu tumhe paresaṁ subhāsitaṁ dubbhāsitaṁ ājāneyyāthā”ti? “No hetaṁ, bhante”. “Mamaṁ vā, bhikkhave, pare avaṇṇaṁ bhāseyyuṁ, dhammassa vā avaṇṇaṁ bhāseyyuṁ, Saṅghassa vā avaṇṇaṁ bhāseyyuṁ, tatra tumhehi abhūtaṁ abhūtato nibbeṭhetabbaṁ-- ‘Itipetaṁ abhūtaṁ, itipetaṁ atacchaṁ, natthi cetaṁ amhesu, na ca panetaṁ amhesu saṁvijjatī’ti.

6. “Mamaṁ vā, bhikkhave, pare vaṇṇaṁ bhāseyyuṁ, dhammassa vā vaṇṇaṁ bhāseyyuṁ, Saṅghassa vā vaṇṇaṁ bhāseyyuṁ, tatra tumhehi na Ānando na somanassaṁ na cetaso uppilāvitattaṁ karaṇīyaṁ. Mamaṁ vā, bhikkhave, pare vaṇṇaṁ bhāseyyuṁ, dhammassa vā vaṇṇaṁ bhāseyyuṁ, Saṅghassa vā vaṇṇaṁ bhāseyyuṁ, tatra ce tumhe assatha Ānandino sumanā uppilāvitā tumhaṁ yevassa tena antarāyo. Mamaṁ vā, bhikkhave, pare vaṇṇaṁ bhāseyyuṁ, dhammassa vā vaṇṇaṁ bhāseyyuṁ, Saṅghassa vā vaṇṇaṁ bhāseyyuṁ, tatra tumhehi bhūtaṁ bhūtato paṭijānitabbaṁ-- ‘Itipetaṁ bhūtaṁ, itipetaṁ tacchaṁ, atthi cetaṁ amhesu, saṁvijjati ca panetaṁ amhesū’ti.



tải về 9.84 Mb.

Chia sẻ với bạn bè của bạn:
  1   2   3   4   5   6   7   8   9   ...   48




Cơ sở dữ liệu được bảo vệ bởi bản quyền ©hocday.com 2024
được sử dụng cho việc quản lý

    Quê hương