From Chaṭṭha Saṅgāyana (CS) Released by Dhammavassārāma 法雨道場



tải về 9.84 Mb.
trang43/48
Chuyển đổi dữ liệu10.08.2016
Kích9.84 Mb.
#16309
1   ...   40   41   42   43   44   45   46   47   48

(D.34.-4)Cattāro dhammā

354. “Cattāro dhammā bahukārā, cattāro dhammā bhāvetabbā …pe… cattāro dhammā sacchikātabbā.

(Ka) “Katame cattāro dhammā bahukārā? Cattāri cakkāni-- patirūpadesavāso, sappurisūpanissayo§ , attasammāpaṇidhi, pubbe ca katapuññatā. Ime cattāro dhammā bahukārā.

(Kha) “Katame cattāro dhammā bhāvetabbā? Cattāro satipaṭṭhānā-- idhāvuso, bhikkhu kāye kāyānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṁ. Vedanāsu …pe… citte… dhammesu (CS:pg.3.231) dhammānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṁ. Ime cattāro dhammā bhāvetabbā.

(Ga) “Katame cattāro dhammā pariññeyyā? Cattāro āhārā-- kabaḷīkāro§ āhāro oḷāriko vā sukhumo vā, phasso dutiyo, manosañcetanā tatiyā, viññāṇaṁ catutthaṁ. Ime cattāro dhammā pariññeyyā.

(Gha) “Katame cattāro dhammā pahātabbā? Cattāro oghā -- kāmogho, bhavogho, diṭṭhogho, avijjogho. Ime cattāro dhammā pahātabbā.

(Ṅa) “Katame cattāro dhammā hānabhāgiyā? Cattāro yogā-- kāmayogo, bhavayogo, diṭṭhiyogo, avijjāyogo. Ime cattāro dhammā hānabhāgiyā.

(Ca) “Katame cattāro dhammā visesabhāgiyā? Cattāro visaññogā-- kāmayogavisaṁyogo, bhavayogavisaṁyogo, diṭṭhiyogavisaṁyogo, avijjāyogavisaṁyogo. Ime cattāro dhammā visesabhāgiyā.

(Cha) “Katame cattāro dhammā duppaivijjhā? Cattāro samādhī-- hānabhāgiyo samādhi, ṭhitibhāgiyo samādhi, visesabhāgiyo samādhi, nibbedhabhāgiyo samādhi. Ime cattāro dhammā duppaṭivijjhā.

(D.34./III,277.) (Ja) “Katame cattāro dhammā uppādetabbā? Cattāri ñāṇāni-- dhamme ñāṇaṁ, anvaye ñāṇaṁ, pariye ñāṇaṁ, sammutiyā ñāṇaṁ. Ime cattāro dhammā uppādetabbā.

(Jha) “Katame cattāro dhammā abhiññeyyā? Cattāri ariyasaccāni-- dukkhaṁ ariyasaccaṁ, dukkhasamudayaṁ§ ariyasaccaṁ, dukkhanirodhaṁ§ ariyasaccaṁ, dukkhanirodhagāminī paṭipadā ariyasaccaṁ. Ime cattāro dhammā abhiññeyyā.

(Ña) “Katame cattāro dhammā sacchikātabbā? Cattāri sāmaññaphalāni-- sotāpattiphalaṁ, sakadāgāmiphalaṁ, anāgāmiphalaṁ, arahattaphalaṁ Ime cattāro dhammā sacchikātabbā.

“Iti (CS:pg.3.232) ime cattārīsadhammā bhūtā tacchā tathā avitathā anaññathā sammā Tathāgatena abhisambuddhā.


(D.34.-5)Pañca dhammā

355. “Pañca dhammā bahukārā …pe… pañca dhammā sacchikātabbā.

(Ka) “Katame pañca dhammā bahukārā? Pañca padhāniyaṅgāni-- idhāvuso, bhikkhu saddho hoti, saddahati Tathāgatassa bodhiṁ-- ‘Itipi so Bhagavā 1Arahaṁ 2Sammāsambuddho 3Vijjācaraṇasampanno 4Sugato 5Lokavidū 6Anuttaro purisadamma-sārathī 7Satthā Devamanussānaṁ 8Buddho 9Bhagavā’ti. Appābādho hoti appātaṅko samavepākiniyā gahaṇiyā samannāgato nātisītāya nāccuṇhāya majjhimāya padhānakkhamāya. Asaṭho hoti amāyāvī yathābhūtamattānaṁ āvīkattā Satthari vā viññūsu vā sabrahmacārīsu. Āraddhavīriyo viharati akusalānaṁ dhammānaṁ pahānāya, kusalānaṁ dhammānaṁ upasampadāya, thāmavā daḷhaparakkamo anikkhittadhuro kusalesu dhammesu. Paññavā hoti udayatthagāminiyā paññāya samannāgato ariyāya nibbedhikāya sammā dukkhakkhayagāminiyā. Ime pañca dhammā bahukārā.

(Kha) “Katame pañca dhammā bhāvetabbā? Pañcaṅgiko sammāsamādhi-- pītipharaṇatā, sukhapharaṇatā, cetopharaṇatā (D.34./III,278.) ālokapharaṇatā, paccavekkhaṇanimittaṁ§ . Ime pañca dhammā bhāvetabbā.

(Ga) “Katame pañca dhammā pariññeyyā? Pañcupādānakkhandhā§ -- rūpupādānakkhandho, vedanupādānakkhandho, saññupādānakkhandho, saṅkhārupādānakkhandho viññāṇupādānakkhandho. Ime pañca dhammā pariññeyyā.

(Gha) “Katame pañca dhammā pahātabbā? Pañca nīvaraṇāni-- kāmacchandanīvaraṇaṁ, byāpādanīvaraṇaṁ, thinamiddhanīvaraṇaṁ, uddhaccakukuccanīvaraṇaṁ, vicikicchānīvaraṇaṁ. Ime pañca dhammā pahātabbā.

(Ṅa) “Katame pañca dhammā hānabhāgiyā? Pañca cetokhilā-- idhāvuso, bhikkhu Satthari kaṅkhati vicikicchati nādhimuccati na sampasīdati. Yo so, āvuso, bhikkhu Satthari kaṅkhati vicikicchati nādhimuccati na sampasīdati, tassa (CS:pg.3.233) cittaṁ na namati ātappāya anuyogāya sātaccāya padhānāya. Yassa cittaṁ na namati ātappāya anuyogāya sātaccāya padhānāya Ayaṁ paṭhamo cetokhilo. Puna caparaṁ, āvuso, bhikkhu dhamme kaṅkhati vicikicchati …pe… saṅghe kaṅkhati vicikicchati …pe… sikkhāya kaṅkhati vicikicchati …pe… sabrahmacārīsu kupito hoti anattamano āhatacitto khilajāto, yo so, āvuso, bhikkhu sabrahmacārīsu kupito hoti anattamano āhatacitto khilajāto, tassa cittaṁ na namati ātappāya anuyogāya sātaccāya padhānāya. Yassa cittaṁ na namati ātappāya anuyogāya sātaccāya padhānāya. Ayaṁ pañcamo cetokhilo. Ime pañca dhammā hānabhāgiyā.

(Ca) “Katame pañca dhammā visesabhāgiyā? Pañcindriyāni-- saddhindriyaṁ, vīriyindriyaṁ, satindriyaṁ, samādhindriyaṁ, paññindriyaṁ. Ime pañca dhammā visesabhāgiyā.

(Cha) “Katame pañca dhammā duppaivijjhā? Pañca nissaraṇiyā dhātuyo-- idhāvuso, bhikkhuno kāme manasikaroto kāmesu cittaṁ na pakkhandati na pasīdati na santiṭṭhati na vimuccati. Nekkhammaṁ kho panassa manasikaroto nekkhamme cittaṁ pakkhandati pasīdati santiṭṭhati vimuccati. Tassa taṁ cittaṁ Sugataṁ subhāvitaṁ suvuṭṭhitaṁ suvimuttaṁ visaṁyuttaṁ kāmehi. Ye ca kāmapaccayā uppajjanti āsavā vighātā pariḷāhā, mutto so tehi. Na so taṁ vedanaṁ vedeti. Idamakkhātaṁ kāmānaṁ nissaraṇaṁ.

“Puna caparaṁ, āvuso, bhikkhuno byāpādaṁ manasikaroto byāpāde cittaṁ na pakkhandati na pasīdati na santiṭṭhati na vimuccati. Abyāpādaṁ kho panassa manasikaroto abyāpāde cittaṁ pakkhandati pasīdati santiṭṭhati vimuccati. Tassa taṁ cittaṁ Sugataṁ subhāvitaṁ suvuṭṭhitaṁ suvimuttaṁ visaṁyuttaṁ byāpādena. Ye ca byāpādapaccayā uppajjanti āsavā vighātā pariḷāhā, mutto so tehi. Na so taṁ vedanaṁ vedeti. Idamakkhātaṁ byāpādassa nissaraṇaṁ.

“Puna caparaṁ, āvuso, bhikkhuno vihesaṁ manasikaroto vihesāya cittaṁ na pakkhandati na pasīdati na santiṭṭhati na vimuccati. Avihesaṁ kho panassa manasikaroto avihesāya cittaṁ pakkhandati pasīdati santiṭṭhati vimuccati (CS:pg.3.234) Tassa taṁ cittaṁ Sugataṁ subhāvitaṁ suvuṭṭhitaṁ suvimuttaṁ visaṁyuttaṁ vihesāya. Ye ca vihesāpaccayā uppajjanti āsavā vighātā pariḷāhā, mutto so tehi. Na so taṁ vedanaṁ vedeti. Idamakkhātaṁ vihesāya nissaraṇaṁ.

“Puna caparaṁ, āvuso, bhikkhuno rūpe manasikaroto rūpesu cittaṁ na pakkhandati na pasīdati na santiṭṭhati na vimuccati. Arūpaṁ kho panassa manasikaroto arūpe cittaṁ pakkhandati pasīdati santiṭṭhati vimuccati. Tassa taṁ cittaṁ Sugataṁ subhāvitaṁ suvuṭṭhitaṁ suvimuttaṁ visaṁyuttaṁ rūpehi. Ye ca rūpapaccayā uppajjanti āsavā vighātā pariḷāhā, mutto so tehi. Na so taṁ vedanaṁ vedeti. Idamakkhātaṁ rūpānaṁ nissaraṇaṁ.

“Puna caparaṁ, āvuso, bhikkhuno sakkāyaṁ manasikaroto sakkāye cittaṁ na pakkhandati na pasīdati na santiṭṭhati na vimuccati. Sakkāyanirodhaṁ kho panassa manasikaroto sakkāyanirodhe cittaṁ pakkhandati pasīdati santiṭṭhati vimuccati. Tassa taṁ cittaṁ Sugataṁ subhāvitaṁ suvuṭṭhitaṁ suvimuttaṁ visaṁyuttaṁ sakkāyena. Ye ca sakkāyapaccayā uppajjanti āsavā vighātā pariḷāhā, mutto so tehi. Na so taṁ vedanaṁ vedeti. Idamakkhātaṁ sakkāyassa nissaraṇaṁ. Ime pañca dhammā duppaṭivijjhā.

(Ja) “Katame pañca dhammā uppādetabbā? Pañca ñāṇiko sammāsamādhi-- ‘Ayaṁ samādhi paccuppannasukho ceva āyatiñca sukhavipāko’ti paccattaṁyeva ñāṇaṁ uppajjati. ‘Ayaṁ samādhi ariyo nirāmiso’ti (D.34./III,279.) paccattaññeva ñāṇaṁ uppajjati. ‘Ayaṁ samādhi akāpurisasevito’ti paccattaṁyeva ñāṇaṁ uppajjati. ‘Ayaṁ samādhi santo paṇīto paṭippassaddhaladdho ekodibhāvādhigato, na sasaṅkhāraniggayhavāritagato’ti§ paccattaṁyeva ñāṇaṁ uppajjati. ‘So kho panāhaṁ imaṁ samādhiṁ satova samāpajjāmi sato vuṭṭhahāmī’ti paccattaṁyeva ñāṇaṁ uppajjati. Ime pañca dhammā uppādetabbā.

(Jha) “Katame pañca dhammā abhiññeyyā? Pañca vimuttāyatanāni-- idhāvuso, bhikkhuno Satthā dhammaṁ deseti aññataro vā garuṭṭhāniyo sabrahmacārī. Yathā (CS:pg.3.235) yathā, āvuso, bhikkhuno Satthā dhammaṁ deseti, aññataro vā garuṭṭhāniyo sabrahmacārī, tathā tathā so§ tasmiṁ dhamme atthappaṭisaṁvedī ca hoti dhammapaṭisaṁvedī ca. Tassa atthappaṭisaṁvedino dhammapaṭisaṁvedino pāmojjaṁ jāyati, pamuditassa pīti jāyati, pītimanassa kāyo passambhati, passaddhakāyo sukhaṁ vedeti, sukhino cittaṁ samādhiyati. Idaṁ paṭhamaṁ vimuttāyatanaṁ.

“Puna caparaṁ, āvuso, bhikkhuno na heva kho Satthā dhammaṁ deseti, aññataro vā garuṭṭhāniyo sabrahmacārī, api ca kho yathāsutaṁ yathāpariyattaṁ dhammaṁ vitthārena paresaṁ deseti yathā yathā, āvuso, bhikkhu yathāsutaṁ yathāpariyattaṁ dhammaṁ vitthārena paresaṁ deseti. Tathā tathā so tasmiṁ dhamme atthappaṭisaṁvedī ca hoti dhammapaṭisaṁvedī ca. Tassa atthappaṭisaṁvedino dhammapaṭisaṁvedino pāmojjaṁ jāyati, pamuditassa pīti jāyati, pītimanassa kāyo passambhati, passaddhakāyo sukhaṁ vedeti, sukhino cittaṁ samādhiyati. Idaṁ dutiyaṁ vimuttāyatanaṁ.

“Puna caparaṁ, āvuso, bhikkhuno na heva kho Satthā dhammaṁ deseti, aññataro vā garuṭṭhāniyo sabrahmacārī, nāpi yathāsutaṁ yathāpariyattaṁ dhammaṁ vitthārena paresaṁ deseti. Api ca kho, yathāsutaṁ yathāpariyattaṁ dhammaṁ vitthārena sajjhāyaṁ karoti. Yathā yathā, āvuso, bhikkhu yathāsutaṁ yathāpariyattaṁ dhammaṁ vitthārena sajjhāyaṁ karoti tathā tathā so tasmiṁ dhamme atthappaṭisaṁvedī ca hoti dhammapaṭisaṁvedī ca. Tassa atthappaṭisaṁvedino dhammapaṭisaṁvedino pāmojjaṁ jāyati, pamuditassa pīti jāyati, pītimanassa kāyo passambhati, passaddhakāyo sukhaṁ vedeti, sukhino cittaṁ samādhiyati. Idaṁ tatiyaṁ vimuttāyatanaṁ.

“Puna caparaṁ, āvuso, bhikkhuno na heva kho Satthā dhammaṁ deseti, aññataro vā garuṭṭhāniyo sabrahmacārī, nāpi yathāsutaṁ yathāpariyattaṁ dhammaṁ vitthārena paresaṁ deseti, nāpi yathāsutaṁ yathāpariyattaṁ dhammaṁ vitthārena sajjhāyaṁ karoti. Api ca kho, yathāsutaṁ yathāpariyattaṁ dhammaṁ cetasā anuvitakketi anuvicāreti manasānupekkhati. Yathā yathā (CS:pg.3.236) āvuso bhikkhu yathāsutaṁ yathāpariyattaṁ dhammaṁ cetasā anuvitakketi anuvicāreti manasānupekkhati tathā tathā so tasmiṁ dhamme atthappaṭisaṁvedī ca hoti dhammapaṭisaṁvedī ca. Tassa atthappaṭisaṁvedino dhammapaṭisaṁvedino pāmojjaṁ jāyati, pamuditassa pīti jāyati, pītimanassa kāyo passambhati, passaddhakāyo sukhaṁ vedeti, sukhino cittaṁ samādhiyati. Idaṁ catutthaṁ vimuttāyatanaṁ.

“Puna caparaṁ, āvuso, bhikkhuno na heva kho Satthā dhammaṁ deseti, aññataro vā garuṭṭhāniyo sabrahmacārī, nāpi yathāsutaṁ yathāpariyattaṁ dhammaṁ vitthārena paresaṁ deseti, nāpi yathāsutaṁ yathāpariyattaṁ dhammaṁ vitthārena sajjhāyaṁ karoti, nāpi yathāsutaṁ yathāpariyattaṁ dhammaṁ cetasā anuvitakketi anuvicāreti manasānupekkhati; api ca khvassa aññataraṁ samādhinimittaṁ suggahitaṁ hoti sumanasikataṁ sūpadhāritaṁ suppaṭividdhaṁ paññāya. Yathā yathā, āvuso, bhikkhuno aññataraṁ samādhinimittaṁ suggahitaṁ hoti sumanasikataṁ sūpadhāritaṁ suppaṭividdhaṁ paññāya tathā tathā so tasmiṁ dhamme atthappaṭisaṁvedī ca hoti dhammappaṭisaṁvedī ca. Tassa atthappaṭisaṁvedino dhammappaṭisaṁvedino pāmojjaṁ jāyati, pamuditassa pīti jāyati, pītimanassa kāyo passambhati, passaddhakāyo sukhaṁ vedeti, sukhino cittaṁ samādhiyati. Idaṁ pañcamaṁ vimuttāyatanaṁ. Ime pañca dhammā abhiññeyyā.

(Ña) “Katame pañca dhammā sacchikātabbā? Pañca dhammakkhandhā-- sīlakkhandho samādhikkhandho, paññākkhandho, vimuttikkhandho, vimuttiñāṇadassanakkhandho. Ime pañca dhammā sacchikātabbā.

“Iti ime paññāsa dhammā bhūtā tacchā tathā avitathā anaññathā sammā Tathāgatena abhisambuddhā.




tải về 9.84 Mb.

Chia sẻ với bạn bè của bạn:
1   ...   40   41   42   43   44   45   46   47   48




Cơ sở dữ liệu được bảo vệ bởi bản quyền ©hocday.com 2024
được sử dụng cho việc quản lý

    Quê hương