From Chaṭṭha Saṅgāyana (CS) Released by Dhammavassārāma 法雨道場



tải về 9.84 Mb.
trang40/48
Chuyển đổi dữ liệu10.08.2016
Kích9.84 Mb.
#16309
1   ...   36   37   38   39   40   41   42   43   ...   48

(D.33.-6)Catukkaṁ

(D.33./III,221.) 306. “Atthi (CS:pg.3.185) kho, āvuso, tena Bhagavatā jānatā passatā arahatā sammāsambuddhena cattāro dhammā sammadakkhātā. Tattha sabbeheva saṅgāyitabbaṁ, na vivaditabbaṁ …pe… atthāya hitāya sukhāya devamanussānaṁ. Katame cattāro?

Cattāro satipaṭṭhānā. Idhāvuso, bhikkhu kāye kāyānupassī viharati ātāpī sampajāno satimā, vineyya loke abhijjhādomanassaṁ. Vedanāsu vedanānupassī …pe… citte cittānupassī …pe… dhammesu dhammānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṁ.

Cattāro sammappadhānā. Idhāvuso, bhikkhu anuppannānaṁ pāpakānaṁ akusalānaṁ dhammānaṁ anuppādāya chandaṁ janeti vāyamati vīriyaṁ ārabhati cittaṁ paggaṇhāti padahati. Uppannānaṁ pāpakānaṁ akusalānaṁ dhammānaṁ pahānāya chandaṁ janeti vāyamati vīriyaṁ ārabhati cittaṁ paggaṇhāti padahati. Anuppannānaṁ kusalānaṁ dhammānaṁ uppādāya chandaṁ janeti vāyamati vīriyaṁ ārabhati cittaṁ paggaṇhāti padahati. Uppannānaṁ kusalānaṁ dhammānaṁ ṭhitiyā asammosāya bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā chandaṁ janeti vāyamati vīriyaṁ ārabhati cittaṁ paggaṇhāti padahati.

Cattāro iddhipādā. Idhāvuso, bhikkhu chandasamādhipadhānasaṅkhārasamannāgataṁ iddhipādaṁ bhāveti. Cittasamādhipadhānasaṅkhārasamannāgataṁ (D.33./III,222.) iddhipādaṁ bhāveti. Vīriyasamādhipadhānasaṅkhārasamannāgataṁ iddhipādaṁ bhāveti. Vīmaṁsāsamādhipadhānasaṅkhārasamannāgataṁ iddhipādaṁ bhāveti.

Cattāri jhānāni. Idhāvuso, bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṁ savicāraṁ vivekajaṁ pītisukhaṁ paṭhamaṁ jhānaṁ§ upasampajja viharati. Vitakkavicārānaṁ vūpasamā ajjhattaṁ sampasādanaṁ cetaso ekodibhāvaṁ avitakkaṁ avicāraṁ samādhijaṁ pītisukhaṁ dutiyaṁ jhānaṁ§ upasampajja viharati. Pītiyā ca virāgā upekkhako ca viharati sato ca sampajāno, sukhañca (CS:pg.3.186) kāyena paṭisaṁvedeti, yaṁ taṁ ariyā ācikkhanti-- ‘Upekkhako satimā sukhavihārī’ti tatiyaṁ jhānaṁ§ upasampajja viharati. Sukhassa ca pahānā dukkhassa ca pahānā, pubbeva somanassadomanassānaṁ atthaṅgamā, adukkhamasukhaṁ upekkhāsatipārisuddhiṁ catutthaṁ jhānaṁ§ upasampajja viharati.

307. “Catasso samādhibhāvanā. Atthāvuso, samādhibhāvanā bhāvitā bahulīkatā diṭṭhadhammasukhavihārāya saṁvattati. Atthāvuso, samādhibhāvanā bhāvitā bahulīkatā ñāṇadassanapaṭilābhāya saṁvattati. Atthāvuso samādhibhāvanā bhāvitā bahulīkatā satisampajaññāya saṁvattati. Atthāvuso samādhibhāvanā bhāvitā bahulīkatā āsavānaṁ khayāya saṁvattati.

“Katamā cāvuso, samādhibhāvanā bhāvitā bahulīkatā diṭṭhadhammasukhavihārāya saṁvattati? Idhāvuso, bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṁ …pe… catutthaṁ jhānaṁ upasampajja viharati. Ayaṁ, (D.33./III,223.) āvuso samādhibhāvanā bhāvitā bahulīkatā diṭṭhadhammasukhavihārāya saṁvattati.

“Katamā cāvuso, samādhibhāvanā bhāvitā bahulīkatā ñāṇadassanapaṭilābhāya saṁvattati? Idhāvuso, bhikkhu ālokasaññaṁ manasi karoti, divāsaññaṁ adhiṭṭhāti yathā divā tathā rattiṁ, yathā rattiṁ tathā divā. Iti vivaṭena cetasā apariyonaddhena sappabhāsaṁ cittaṁ bhāveti. Ayaṁ, āvuso samādhibhāvanā bhāvitā bahulīkatā ñāṇadassanapaṭilābhāya saṁvattati.

“Katamā cāvuso, samādhibhāvanā bhāvitā bahulīkatā satisampajaññāya saṁvattati? Idhāvuso, bhikkhuno viditā vedanā uppajjanti, viditā upaṭṭhahanti, viditā abbhatthaṁ gacchanti. Viditā saññā uppajjanti, viditā upaṭṭhahanti, viditā abbhatthaṁ gacchanti. Viditā vitakkā uppajjanti, viditā upaṭṭhahanti, viditā abbhatthaṁ gacchanti. Ayaṁ, āvuso, samādhibhāvanā bhāvitā bahulīkatā satisampajaññāya saṁvattati.

“Katamā (CS:pg.3.187) cāvuso, samādhibhāvanā bhāvitā bahulīkatā āsavānaṁ khayāya saṁvattati? Idhāvuso, bhikkhu pañcasu upādānakkhandhesu udayabbayānupassī viharati. Iti rūpaṁ, iti rūpassa samudayo, iti rūpassa atthaṅgamo. Iti vedanā …pe… iti saññā… iti saṅkhārā… iti viññāṇaṁ, iti viññāṇassa samudayo, iti viññāṇassa atthaṅgamo. Ayaṁ, āvuso, samādhibhāvanā bhāvitā bahulīkatā āsavānaṁ khayāya saṁvattati.

308. “Catasso appamaññā. Idhāvuso, bhikkhu mettāsahagatena cetasā ekaṁ disaṁ pharitvā viharati. Tathā dutiyaṁ. Tathā tatiyaṁ. Tathā catutthaṁ. Iti (D.33./III,224.) uddhamadho tiriyaṁ sabbadhi sabbattatāya sabbāvantaṁ lokaṁ mettāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjena§ pharitvā viharati. Karuṇāsahagatena cetasā …pe… muditāsahagatena cetasā …pe… upekkhāsahagatena cetasā ekaṁ disaṁ pharitvā viharati. Tathā dutiyaṁ. Tathā tatiyaṁ. Tathā catutthaṁ. Iti uddhamadho tiriyaṁ sabbadhi sabbattatāya sabbāvantaṁ lokaṁ upekkhāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjena pharitvā viharati.

Cattāro āruppā.§ Idhāvuso, bhikkhu sabbaso rūpasaññānaṁ samatikkamā paṭighasaññānaṁ atthaṅgamā nānattasaññānaṁ amanasikārā ‘ananto ākāso’ti ākāsānañcāyatanaṁ upasampajja viharati. Sabbaso ākāsānañcāyatanaṁ samatikkamma ‘anantaṁ viññāṇan’ti viññāṇañcāyatanaṁ upasampajja viharati. Sabbaso viññāṇañcāyatanaṁ samatikkamma ‘natthi kiñcī’ti ākiñcaññāyatanaṁ upasampajja viharati. Sabbaso ākiñcaññāyatanaṁ samatikkamma nevasaññānāsaññāyatanaṁ upasampajja viharati.

Cattāri apassenāni. Idhāvuso, bhikkhu saṅkhāyekaṁ paṭisevati, saṅkhāyekaṁ adhivāseti, saṅkhāyekaṁ parivajjeti, saṅkhāyekaṁ vinodeti.

309. “Cattāro (CS:pg.3.188) ariyavasā. Idhāvuso, bhikkhu santuṭṭho hoti itarītarena cīvarena, itarītaracīvarasantuṭṭhiyā ca vaṇṇavādī, na ca cīvarahetu anesanaṁ appatirūpaṁ āpajjati; aladdhā ca cīvaraṁ na paritassati, laddhā ca cīvaraṁ agadhito§ amucchito anajjhāpanno ādīnavadassāvī nissaraṇapañño paribhuñjati; tāya ca pana itarītaracīvarasantuṭṭhiyā nevattānukkaṁseti na paraṁ vambheti. Yo hi tattha dakkho analaso sampajāno paṭissato, ayaṁ (D.33./III,225.) vuccatāvuso-- ‘Bhikkhu porāṇe aggaññe ariyavaṁse ṭhito’.

“Puna caparaṁ, āvuso, bhikkhu santuṭṭho hoti itarītarena piṇḍapātena, itarītarapiṇḍapātasantuṭṭhiyā ca vaṇṇavādī, na ca piṇḍapātahetu anesanaṁ appatirūpaṁ āpajjati; aladdhā ca piṇḍapātaṁ na paritassati, laddhā ca piṇḍapātaṁ agadhito amucchito anajjhāpanno ādīnavadassāvī nissaraṇapañño paribhuñjati; tāya ca pana itarītarapiṇḍapātasantuṭṭhiyā nevattānukkaṁseti na paraṁ vambheti. Yo hi tattha dakkho analaso sampajāno paṭissato ayaṁ vuccatāvuso-- ‘Bhikkhu porāṇe aggaññe ariyavaṁse ṭhito’.

“Puna caparaṁ, āvuso, bhikkhu santuṭṭho hoti itarītarena senāsanena, itarītarasenāsanasantuṭṭhiyā ca vaṇṇavādī, na ca senāsanahetu anesanaṁ appatirūpaṁ āpajjati; aladdhā ca senāsanaṁ na paritassati, laddhā ca senāsanaṁ agadhito amucchito anajjhāpanno ādīnavadassāvī nissaraṇapañño paribhuñjati; tāya ca pana itarītarasenāsanasantuṭṭhiyā nevattānukkaṁseti na paraṁ vambheti. Yo hi tattha dakkho analaso sampajāno paṭissato, ayaṁ vuccatāvuso-- ‘Bhikkhu porāṇe aggaññe ariyavaṁse ṭhito’.

“Puna caparaṁ, āvuso, bhikkhu pahānārāmo hoti pahānarato, bhāvanārāmo hoti bhāvanārato; tāya ca pana pahānārāmatāya pahānaratiyā bhāvanārāmatāya bhāvanāratiyā nevattānukkaṁseti na paraṁ vambheti. Yo hi tattha dakkho analaso sampajāno paṭissato ayaṁ vuccatāvuso-- ‘Bhikkhu porāṇe aggaññe ariyavaṁse ṭhito’.

310. “Cattāri (CS:pg.3.189) padhānāni. Saṁvarapadhānaṁ pahānapadhānaṁ bhāvanāpadhānaṁ§ anurakkhaṇāpadhānaṁ § . Katamañcāvuso, saṁvarapadhānaṁ? Idhāvuso, bhikkhu cakkhunā rūpaṁ disvā na nimittaggāhī hoti nānubyañjanaggāhī. Yatvādhikaraṇamenaṁ cakkhundriyaṁ (D.33./III,226.) asaṁvutaṁ viharantaṁ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṁ, tassa saṁvarāya paṭipajjati, rakkhati cakkhundriyaṁ, cakkhundriye saṁvaraṁ āpajjati. Sotena saddaṁ sutvā… ghānena gandhaṁ ghāyitvā… jivhāya rasaṁ sāyitvā… kāyena phoṭṭhabbaṁ phusitvā… manasā dhammaṁ viññāya na nimittaggāhī hoti nānubyañjanaggāhī. Yatvādhikaraṇamenaṁ manindriyaṁ asaṁvutaṁ viharantaṁ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṁ, tassa saṁvarāya paṭipajjati, rakkhati manindriyaṁ, manindriye saṁvaraṁ āpajjati. Idaṁ vuccatāvuso, saṁvarapadhānaṁ.

“Katamañcāvuso, pahānapadhānaṁ? Idhāvuso, bhikkhu uppannaṁ kāmavitakkaṁ nādhivāseti pajahati vinodeti byantiṁ karoti§ anabhāvaṁ gameti. Uppannaṁ byāpādavitakkaṁ …pe… uppannaṁ vihiṁsāvitakkaṁ… uppannuppanne pāpake akusale dhamme nādhivāseti pajahati vinodeti byantiṁ karoti anabhāvaṁ gameti. Idaṁ vuccatāvuso, pahānapadhānaṁ.

“Katamañcāvuso bhāvanāpadhānaṁ? Idhāvuso, bhikkhu satisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Dhammavicayasambojjhaṅgaṁ bhāveti… vīriyasambojjhaṅgaṁ bhāveti… pītisambojjhaṅgaṁ bhāveti… passaddhisambojjhaṅgaṁ bhāveti… samādhisambojjhaṅgaṁ bhāveti… upekkhāsambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Idaṁ vuccatāvuso, bhāvanāpadhānaṁ.

“Katamañcāvuso, anurakkhaṇāpadhānaṁ? Idhāvuso, bhikkhu uppannaṁ bhadrakaṁ§ samādhinimittaṁ anurakkhati-- aṭṭhikasaññaṁ, puḷuvakasaññaṁ§ , vinīlakasaññaṁ, vicchiddakasaññaṁ, uddhumātakasaññaṁ. Idaṁ vuccatāvuso, anurakkhaṇāpadhānaṁ.

Cattāri ñāṇāni-- dhamme ñāṇaṁ, anvaye ñāṇaṁ, pariye§ ñāṇaṁ, sammutiyā ñāṇaṁ § .

(D.33./III,227.) “Aparānipi (CS:pg.3.190) cattāri ñāṇāni-- dukkhe ñāṇaṁ, dukkhasamudaye ñāṇaṁ, dukkhanirodhe ñāṇaṁ, dukkhanirodhagāminiyā paṭipadāya ñāṇaṁ.

311. “Cattāri sotāpattiyagāni-- sappurisasaṁsevo, saddhammassavanaṁ, yonisomanasikāro, dhammānudhammappaṭipatti.

Cattāri sotāpannassa agāni. Idhāvuso, ariyasāvako Buddhe aveccappasādena samannāgato hoti-- ‘Itipi so Bhagavā 1Arahaṁ 2Sammāsambuddho 3Vijjācaraṇasampanno 4Sugato 5Lokavidū 6Anuttaro purisadamma-sārathī 7Satthā Devamanussānaṁ 8Buddho 9Bhagavā’ti. Dhamme aveccappasādena samannāgato hoti-- ‘svākkhāto Bhagavatā dhammo sandiṭṭhiko akāliko ehipassiko opaneyyiko§ paccattaṁ veditabbo viññūhī’ti. Saṅghe aveccappasādena samannāgato hoti-- ‘suppaṭipanno Bhagavato sāvakasaṅgho ujuppaṭipanno Bhagavato sāvakasaṅgho ñāyappaṭipanno Bhagavato sāvakasaṅgho sāmīcippaṭipanno Bhagavato sāvakasaṅgho yadidaṁ cattāri purisayugāni aṭṭha purisapuggalā, esa Bhagavato sāvakasaṅgho āhuneyyo pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṁ puññakkhettaṁ lokassā’ti. Ariyakantehi sīlehi samannāgato hoti akhaṇḍehi acchiddehi asabalehi akammāsehi bhujissehi viññuppasatthehi aparāmaṭṭhehi samādhisaṁvattanikehi.

Cattāri sāmaññaphalāni-- sotāpattiphalaṁ, sakadāgāmiphalaṁ, anāgāmiphalaṁ, arahattaphalaṁ.

(D.33./III,228.) “Catasso dhātuyo-- pathavīdhātu, āpodhātu, tejodhātu, vāyodhātu.

Cattāro āhārā-- kabaḷīkāro āhāro oḷāriko vā sukhumo vā, phasso dutiyo, manosañcetanā tatiyā, viññāṇaṁ catutthaṁ.

Catasso viññāṇaṭṭhitiyo. Rūpūpāyaṁ vā, āvuso, viññāṇaṁ tiṭṭhamānaṁ tiṭṭhati rūpārammaṇaṁ§ rūpappatiṭṭhaṁ nandūpasecanaṁ vuddhiṁ virūḷhiṁ vepullaṁ āpajjati; vedanūpāyaṁ (CS:pg.3.191) vā āvuso …pe… saññūpāyaṁ vā, āvuso …pe… saṅkhārūpāyaṁ vā, āvuso, viññāṇaṁ tiṭṭhamānaṁ tiṭṭhati saṅkhārārammaṇaṁ saṅkhārappatiṭṭhaṁ nandūpasecanaṁ vuddhiṁ virūḷhiṁ vepullaṁ āpajjati.

Cattāri agatigamanāni-- chandāgatiṁ gacchati, dosāgati gacchati, mohāgatiṁ gacchati, bhayāgatiṁ gacchati.

Cattāro tahuppādā-- cīvarahetu vā, āvuso, bhikkhuno taṇhā uppajjamānā uppajjati; piṇḍapātahetu vā, āvuso, bhikkhuno taṇhā uppajjamānā uppajjati; senāsanahetu vā, āvuso, bhikkhuno taṇhā uppajjamānā uppajjati; itibhavābhavahetu vā, āvuso, bhikkhuno taṇhā uppajjamānā uppajjati.

Catasso paipadā-- dukkhā paṭipadā dandhābhiññā, dukkhā paṭipadā khippābhiññā, sukhā paṭipadā dandhābhiññā, sukhā paṭipadā khippābhiññā.

(D.33./III,229.) “Aparāpi catasso paipadā-- akkhamā paṭipadā, khamā paṭipadā, damā paṭipadā, samā paṭipadā.

Cattāri dhammapadāni-- anabhijjhā dhammapadaṁ, abyāpādo dhammapadaṁ, sammāsati dhammapadaṁ, sammāsamādhi dhammapadaṁ.

Cattāri dhammasamādānāni-- atthāvuso, dhammasamādānaṁ paccuppannadukkhañceva āyatiñca dukkhavipākaṁ. Atthāvuso, dhammasamādānaṁ paccuppannadukkhaṁ āyatiṁ sukhavipākaṁ. Atthāvuso, dhammasamādānaṁ paccuppannasukhaṁ āyatiṁ dukkhavipākaṁ. Atthāvuso, dhammasamādānaṁ paccuppannasukhañceva āyatiñca sukhavipākaṁ.

Cattāro dhammakkhandhā-- sīlakkhandho, samādhikkhandho, paññākkhandho, vimuttikkhandho.

Cattāri balāni-- vīriyabalaṁ, satibalaṁ, samādhibalaṁ, paññābalaṁ.

“Cattāri adhiṭṭhānāni-- paññādhiṭṭhānaṁ, saccādhiṭṭhānaṁ, cāgādhiṭṭhānaṁ, upasamādhiṭṭhānaṁ.

312. “Cattāri (CS:pg.3.192) pañhabyākaraṇāni–§ ekaṁsabyākaraṇīyo pañho, paṭipucchābyākaraṇīyo pañho, vibhajjabyākaraṇīyo pañho, ṭhapanīyo pañho.

(D.33./III,230.) “Cattāri kammāni-- atthāvuso, kammaṁ kaṇhaṁ kaṇhavipākaṁ; atthāvuso, kammaṁ sukkaṁ sukkavipākaṁ; atthāvuso, kammaṁ kaṇhasukkaṁ kaṇhasukkavipākaṁ; atthāvuso, kammaṁ akaṇha-asukkaṁ akaṇha-asukkavipākaṁ kammakkhayāya saṁvattati.

Cattāro sacchikaraṇīyā dhammā-- pubbenivāso satiyā sacchikaraṇīyo; sattānaṁ cutūpapāto cakkhunā sacchikaraṇīyo; aṭṭha vimokkhā kāyena sacchikaraṇīyā; āsavānaṁ khayo paññāya sacchikaraṇīyo.

Cattāro oghā-- kāmogho, bhavogho, diṭṭhogho, avijjogho.

Cattāro yogā-- kāmayogo, bhavayogo, diṭṭhiyogo, avijjāyogo.

Cattāro visaññogā-- kāmayogavisaññogo, bhavayogavisaññogo, diṭṭhiyogavisaññogo, avijjāyogavisaññogo.

Cattāro ganthā-- abhijjhā kāyagantho, byāpādo kāyagantho, sīlabbataparāmāso kāyagantho, idaṁsaccābhiniveso kāyagantho.

Cattāri upādānāni-- kāmupādānaṁ§ , diṭṭhupādānaṁ, sīlabbatupādānaṁ, attavādupādānaṁ.

Catasso yoniyo-- aṇḍajayoni, jalābujayoni, saṁsedajayoni, opapātikayoni.

(D.33./III,231.) “Catasso gabbhāvakkantiyo. Idhāvuso, ekacco asampajāno mātukucchiṁ okkamati, asampajāno mātukucchismiṁ ṭhāti, asampajāno mātukucchimhā nikkhamati, ayaṁ paṭhamā gabbhāvakkanti. Puna caparaṁ, āvuso, idhekacco (CS:pg.3.193) sampajāno mātukucchiṁ okkamati, asampajāno mātukucchismiṁ ṭhāti, asampajāno mātukucchimhā nikkhamati, ayaṁ dutiyā gabbhāvakkanti. Puna caparaṁ, āvuso, idhekacco sampajāno mātukucchiṁ okkamati, sampajāno mātukucchismiṁ ṭhāti, asampajāno mātukucchimhā nikkhamati, ayaṁ tatiyā gabbhāvakkanti. Puna caparaṁ, āvuso, idhekacco sampajāno mātukucchiṁ okkamati, sampajāno mātukucchismiṁ ṭhāti, sampajāno mātukucchimhā nikkhamati, ayaṁ catutthā gabbhāvakkanti.

Cattāro attabhāvapailābhā. Atthāvuso, attabhāvapaṭilābho, yasmiṁ attabhāvapaṭilābhe attasañcetanāyeva kamati, no parasañcetanā. Atthāvuso, attabhāvapaṭilābho, yasmiṁ attabhāvapaṭilābhe parasañcetanāyeva kamati, no attasañcetanā. Atthāvuso, attabhāvapaṭilābho, yasmiṁ attabhāvapaṭilābhe attasañcetanā ceva kamati parasañcetanā ca. Atthāvuso, attabhāvapaṭilābho, yasmiṁ attabhāvapaṭilābhe neva attasañcetanā kamati, no parasañcetanā.

313. “Catasso dakkhiṇāvisuddhiyo. Atthāvuso, dakkhiṇā dāyakato visujjhati no paṭiggāhakato. Atthāvuso, dakkhiṇā paṭiggāhakato visujjhati no dāyakato. Atthāvuso, dakkhiṇā neva dāyakato visujjhati (D.33./III,232.) no paṭiggāhakato. Atthāvuso, dakkhiṇā dāyakato ceva visujjhati paṭiggāhakato ca.

Cattāri sagahavatthūni-- dānaṁ, peyyavajjaṁ§ , atthacariyā, samānattatā.

Cattāro anariyavohārā-- musāvādo, pisuṇāvācā, pharusāvācā, samphappalāpo.

Cattāro ariyavohārā-- musāvādā veramaṇī§ , pisuṇāya vācāya veramaṇī, pharusāya vācāya veramaṇī, samphappalāpā veramaṇī.

“Aparepi cattāro anariyavohārā-- adiṭṭhe diṭṭhavāditā, assute sutavāditā, amute mutavāditā, aviññāte viññātavāditā.

“Aparepi (CS:pg.3.194) cattāro ariyavohārā-- adiṭṭhe adiṭṭhavāditā, assute assutavāditā, amute amutavāditā, aviññāte aviññātavāditā.

“Aparepi cattāro anariyavohārā-- diṭṭhe adiṭṭhavāditā, sute assutavāditā, mute amutavāditā, viññāte aviññātavāditā.

“Aparepi cattāro ariyavohārā-- diṭṭhe diṭṭhavāditā, sute sutavāditā, mute mutavāditā, viññāte viññātavāditā.

314. “Cattāro puggalā. Idhāvuso, ekacco puggalo attantapo hoti attaparitāpanānuyogamanuyutto. Idhāvuso, ekacco puggalo parantapo hoti paraparitāpanānuyogamanuyutto. Idhāvuso, ekacco puggalo attantapo ca hoti attaparitāpanānuyogamanuyutto, parantapo ca paraparitāpanānuyogamanuyutto. Idhāvuso, ekacco puggalo neva attantapo hoti na attaparitāpanānuyogamanuyutto na parantapo na paraparitāpanānuyogamanuyutto. So anattantapo aparantapo (D.33./III,233.) diṭṭheva dhamme nicchāto nibbuto sītībhūto§ sukhappaṭisaṁvedī brahmabhūtena attanā viharati.

“Aparepi cattāro puggalā. Idhāvuso, ekacco puggalo attahitāya paṭipanno hoti no parahitāya. Idhāvuso, ekacco puggalo parahitāya paṭipanno hoti no attahitāya. Idhāvuso ekacco puggalo neva attahitāya paṭipanno hoti no parahitāya. Idhāvuso, ekacco puggalo attahitāya ceva paṭipanno hoti parahitāya ca.

“Aparepi cattāro puggalā-- tamo tamaparāyano, tamo jotiparāyano, joti tamaparāyano, joti jotiparāyano.

“Aparepi cattāro puggalā-- samaṇamacalo, samaṇapadumo, samaṇapuṇḍarīko, samaṇesu samaṇasukhumālo.

“Ime (CS:pg.3.195) kho, āvuso, tena Bhagavatā jānatā passatā arahatā sammāsambuddhena cattāro dhammā sammadakkhātā; tattha sabbeheva saṅgāyitabbaṁ …pe… atthāya hitāya sukhāya devamanussānaṁ.

Paṭhamabhāṇavāro niṭṭhito.






tải về 9.84 Mb.

Chia sẻ với bạn bè của bạn:
1   ...   36   37   38   39   40   41   42   43   ...   48




Cơ sở dữ liệu được bảo vệ bởi bản quyền ©hocday.com 2024
được sử dụng cho việc quản lý

    Quê hương