From Chaṭṭha Saṅgāyana (CS) Released by Dhammavassārāma 法雨道場


(D.32.) (3-9) Āṭānāṭiyasuttaṁ阿吒曩胝經



tải về 9.84 Mb.
trang37/48
Chuyển đổi dữ liệu10.08.2016
Kích9.84 Mb.
#16309
1   ...   33   34   35   36   37   38   39   40   ...   48

(D.32.) (3-9) Āṭānāṭiyasuttaṁ阿吒曩胝


▲無相當之漢譯。參考《毘沙門天王經》(T21.217),

Hoernle:Manuscript Remains found in Eeastern Turkestan Vol.I,Atanatiya Sutra.



(D.32.-1) Paṭhamabhāṇavāro

275. Evaṁ (CS:pg.3.158) me sutaṁ-- Ekaṁ samayaṁ Bhagavā Rājagahe viharati Gijjhakūṭe pabbate. Atha kho cattāro mahārājā1 § mahatiyā ca yakkhasenāya mahatiyā ca gandhabbasenāya mahatiyā ca kumbhaṇḍasenāya mahatiyā ca nāgasenāya catuddisaṁ rakkhaṁ ṭhapetvā catuddisaṁ gumbaṁ ṭhapetvā catuddisaṁ ovaraṇaṁ ṭhapetvā abhikkantāya rattiyā abhikkantavaṇṇā kevalakappaṁ Gijjhakūṭaṁ pabbataṁ obhāsetvā2 § yena Bhagavā tenupasaṅkamiṁsu; upasaṅkamitvā Bhagavantaṁ abhivādetvā ekamantaṁ nisīdiṁsu. Tepi kho yakkhā appekacce Bhagavantaṁ abhivādetvā ekamantaṁ nisīdiṁsu, appekacce Bhagavatā saddhiṁ sammodiṁsu, sammodanīyaṁ kathaṁ sāraṇīyaṁ vītisāretvā ekamantaṁ nisīdiṁsu, appekacce yena Bhagavā tenañjaliṁ paṇāmetvā ekamantaṁ nisīdiṁsu, appekacce nāmagottaṁ sāvetvā ekamantaṁ nisīdiṁsu, appekacce tuṇhībhūtā ekamantaṁ nisīdiṁsu.

276. Ekamantaṁ nisinno kho Vessavaṇo Mahārājā Bhagavantaṁ etadavoca-- “Santi hi, bhante, uḷārā yakkhā Bhagavato appasannā. Santi hi, bhante, uḷārā yakkhā Bhagavato pasannā. Santi hi bhante, majjhimā yakkhā Bhagavato appasannā. Santi hi, bhante, majjhimā yakkhā Bhagavato pasannā. Santi (D.32./III,195.) hi, bhante, nīcā yakkhā Bhagavato appasannā. Santi hi, bhante, nīcā yakkhā Bhagavato pasannā. Yebhuyyena kho pana, bhante, yakkhā appasannāyeva Bhagavato. Taṁ kissa hetu? Bhagavā hi, bhante, pāṇātipātā veramaṇiyā dhammaṁ deseti, adinnādānā veramaṇiyā dhammaṁ deseti, kāmesumicchācārā veramaṇiyā dhammaṁ deseti, musāvādā veramaṇiyā dhammaṁ deseti, surāmerayamajjappamādaṭṭhānā veramaṇiyā dhammaṁ deseti. Yebhuyyena kho pana, bhante, yakkhā appaṭiviratāyeva pāṇātipātā, appaṭiviratā adinnādānā, appaṭiviratā kāmesumicchācārā, appaṭiviratā musāvādā, appaṭiviratā surāmerayamajjappamādaṭṭhānā Tesaṁ taṁ hoti appiyaṁ amanāpaṁ. Santi hi, bhante, Bhagavato sāvakā araññavanapatthāni pantāni (CS:pg.3.159) senāsanāni paṭisevanti appasaddāni appanigghosāni vijanavātāni manussarāhasseyyakāni3§ paṭisallānasāruppāni. Tattha santi uḷārā yakkhā nivāsino, ye imasmiṁ Bhagavato pāvacane appasannā. Tesaṁ pasādāya uggaṇhātu, bhante, Bhagavā Āṭānāṭiyaṁ rakkhaṁ bhikkhūnaṁ bhikkhunīnaṁ upāsakānaṁ upāsikānaṁ guttiyā rakkhāya avihiṁsāya phāsuvihārāyā”ti. Adhivāsesi Bhagavā tuṇhībhāvena.

Atha kho Vessavaṇo Mahārājā Bhagavato adhivāsanaṁ viditvā tāyaṁ velāyaṁ imaṁ Āṭānāṭiyaṁ rakkhaṁ abhāsi--

277. “Vipassissa ca4§ namatthu, cakkhumantassa sirīmato.

Sikhissapi ca5§ namatthu, sabbabhūtānukampino.

“Vessabhussa ca6§ namatthu, nhātakassa tapassino;

(D.32./III,196.) Namatthu Kakusandhassa, mārasenāpamaddino.

“Koṇāgamanassa namatthu, brāhmaṇassa vusīmato;

Kassapassa ca7§ namatthu, vippamuttassa sabbadhi.

“Aṅgīrasassa namatthu, Sakyaputtassa sirīmato;

Yo imaṁ dhammaṁ desesi8§ , sabbadukkhāpanūdanaṁ.

“Ye cāpi nibbutā loke, yathābhūtaṁ vipassisuṁ;

Te janā apisuṇātha2§ , mahantā vītasāradā.

“Hitaṁ devamanussānaṁ, yaṁ namassanti Gotamaṁ;

Vijjācaraṇasampannaṁ, mahantaṁ vītasāradaṁ.

278. “Yato uggacchati sūriyo3§ , ādicco maṇḍalī mahā.

Yassa cuggacchamānassa, saṁvarīpi nirujjhati.

Yassa cuggate sūriye, ‘divaso’ti pavuccati.

“Rahadopi (CS:pg.3.160) tattha gambhīro, samuddo saritodako;

Evaṁ taṁ tattha jānanti, ‘samuddo saritodako’.

(D.31./III,197.) “Ito ‘sā purimā disā’, iti naṁ ācikkhatī jano;

Yaṁ disaṁ abhipāleti, mahārājā yasassi so.

“Gandhabbānaṁ adhipati4§ , ‘dhataraṭṭho’ti nāmaso;

Ramatī naccagītehi, gandhabbehi purakkhato.

“Puttāpi tassa bahavo, ekanāmāti me sutaṁ;

Asīti dasa eko ca, indanāmā mahabbalā.

Te cāpi Buddhaṁ disvāna, Buddhaṁ ādiccabandhunaṁ;

Dūratova namassanti, mahantaṁ vītasāradaṁ.

“Namo te purisājañña, namo te purisuttama;

Kusalena samekkhasi, amanussāpi taṁ vandanti.

Sutaṁ netaṁ abhiṇhaso, tasmā evaṁ vademase.

“‘Jinaṁ vandatha Gotamaṁ, jinaṁ vandāma Gotamaṁ;

Vijjācaraṇasampannaṁ, Buddhaṁ vandāma Gotamaṁ’.

279. “Yena petā pavuccanti, pisuṇā piṭṭhimaṁsikā.

Pāṇātipātino luddā5§ , corā nekatikā janā.

(D.32./III,198.) “Ito ‘sā dakkhiṇā disā’, iti naṁ ācikkhatī jano;

Yaṁ disaṁ abhipāleti, mahārājā yasassi so.

“Kumbhaṇḍānaṁ adhipati, ‘virūḷho’ iti nāmaso;

Ramatī naccagītehi, kumbhaṇḍehi purakkhato.

“Puttāpi tassa bahavo, ekanāmāti me sutaṁ;

Asīti dasa eko ca, indanāmā mahabbalā.

Te cāpi Buddhaṁ disvāna, Buddhaṁ ādiccabandhunaṁ;

Dūratova namassanti, mahantaṁ vītasāradaṁ.

“Namo (CS:pg.3.161) te purisājañña, namo te purisuttama;

Kusalena samekkhasi, amanussāpi taṁ vandanti.

Sutaṁ netaṁ abhiṇhaso, tasmā evaṁ vademase.

“‘Jinaṁ vandatha Gotamaṁ, jinaṁ vandāma Gotamaṁ;

Vijjācaraṇasampannaṁ, Buddhaṁ vandāma Gotamaṁ’.

280. “Yattha coggacchati sūriyo, ādicco maṇḍalī mahā.

Yassa coggacchamānassa, divasopi nirujjhati.

Yassa coggate sūriye, ‘saṁvarī’ti pavuccati.

“Rahadopi tattha gambhīro, samuddo saritodako;

Evaṁ taṁ tattha jānanti, ‘samuddo saritodako’.

“Ito ‘sā pacchimā disā’, iti naṁ ācikkhatī jano;

(D.32./III,199.) Yaṁ disaṁ abhipāleti, mahārājā yasassi so.

“Nāgānañca adhipati, ‘virūpakkho’ti nāmaso;

Ramatī naccagītehi, nāgeheva purakkhato.

“Puttāpi tassa bahavo, ekanāmāti me sutaṁ;

Asīti dasa eko ca, indanāmā mahabbalā.

Te cāpi Buddhaṁ disvāna, Buddhaṁ ādiccabandhunaṁ;

Dūratova namassanti, mahantaṁ vītasāradaṁ.

“Namo te purisājañña, namo te purisuttama;

Kusalena samekkhasi, amanussāpi taṁ vandanti;

Sutaṁ netaṁ abhiṇhaso, tasmā evaṁ vademase.

“‘Jinaṁ vandatha Gotamaṁ, jinaṁ vandāma Gotamaṁ;

Vijjācaraṇasampannaṁ, Buddhaṁ vandāma Gotamaṁ’.

281. “Yena Uttarakuruvho1§ , mahāneru sudassano.

Manussā tattha jāyanti, amamā apariggahā.

“Na (CS:pg.3.162) te bījaṁ pavapanti, napi nīyanti naṅgalā;

Akaṭṭhapākimaṁ sāliṁ, paribhuñjanti mānusā.

“Akaṇaṁ athusaṁ suddhaṁ, sugandhaṁ taṇḍulapphalaṁ;

(D.32./III,200.) Tuṇḍikīre pacitvāna, tato bhuñjanti bhojanaṁ.

“Gāviṁ ekakhuraṁ katvā, anuyanti disodisaṁ;

Pasuṁ ekakhuraṁ katvā, anuyanti disodisaṁ.

“Itthiṁ vā vāhanaṁ2§ katvā, anuyanti disodisaṁ.

Purisaṁ vāhanaṁ katvā, anuyanti disodisaṁ.

“Kumāriṁ vāhanaṁ katvā, anuyanti disodisaṁ;

Kumāraṁ vāhanaṁ katvā, anuyanti disodisaṁ.

“Te yāne abhiruhitvā,

Sabbā disā anupariyāyanti3§ .

Pacārā tassa rājino.

“Hatthiyānaṁ assayānaṁ, dibbaṁ yānaṁ upaṭṭhitaṁ;

Pāsādā sivikā ceva, mahārājassa yasassino.

“Tassa ca nagarā ahu,

Antalikkhe sumāpitā.

Āṭānāṭā kusināṭā parakusināṭā,

Nāṭasuriyā4§ parakusiṭanāṭā.

(D.32./III,201.) “Uttarena kasivanto5§ ,

Janoghamaparena ca.

Navanavutiyo ambara-ambaravatiyo,

Āḷakamandā nāma rājadhānī.

“Kuverassa kho pana, mārisa, mahārājassa visāṇā nāma rājadhānī.

Tasmā kuvero mahārājā, ‘vessavaṇo’ti pavuccati.

“Paccesanto (CS:pg.3.163) pakāsenti, tatolā tattalā tatotalā;

Ojasi tejasi tatojasī, sūro rājā ariṭṭho nemi.

“Rahadopi tattha dharaṇī nāma, yato meghā pavassanti;

Vassā yato patāyanti, sabhāpi tattha sālavatī6§ nāma.

“Yattha yakkhā payirupāsanti, tattha niccaphalā rukkhā;

Nānā dijagaṇā yutā, mayūrakoñcābhirudā.

Kokilādīhi vagguhi.

“Jīvañjīvakasaddettha, atho oṭṭhavacittakā;

Kukkuṭakā1§ kuḷīrakā, vane pokkharasātakā.

“Sukasāḷikasaddettha, daṇḍamāṇavakāni ca;

Sobhati sabbakālaṁ sā, kuveranaḷinī sadā.

“Ito ‘sā uttarā disā’, iti naṁ ācikkhatī jano;

Yaṁ disaṁ abhipāleti, mahārājā yasassi so.

“Yakkhānañca adhipati, ‘kuvero’ iti nāmaso;

Ramatī naccagītehi, yakkheheva purakkhato.

“Puttāpi tassa bahavo, ekanāmāti me sutaṁ;

Asīti dasa eko ca, indanāmā mahabbalā.

“Te cāpi Buddhaṁ disvāna, Buddhaṁ ādiccabandhunaṁ;

Dūratova namassanti, mahantaṁ vītasāradaṁ.

“Namo te purisājañña, namo te purisuttama;

Kusalena samekkhasi, amanussāpi taṁ vandanti.

Sutaṁ netaṁ abhiṇhaso, tasmā evaṁ vademase.

“‘Jinaṁ vandatha Gotamaṁ, jinaṁ vandāma Gotamaṁ;

Vijjācaraṇasampannaṁ, Buddhaṁ vandāma Gotaman’”ti.

(D.32./III,203.) “Ayaṁ kho sā, mārisa, Āṭānāṭiyā rakkhā bhikkhūnaṁ bhikkhunīnaṁ upāsakānaṁ upāsikānaṁ guttiyā rakkhāya avihiṁsāya phāsuvihārāya.

282. “Yassa (CS:pg.3.164) kassaci, mārisa, bhikkhussa vā bhikkhuniyā vā upāsakassa vā upāsikāya vā ayaṁ Āṭānāṭiyā rakkhā suggahitā bhavissati samattā pariyāputā2§ . Taṁ ce amanusso yakkho vā yakkhinī vā yakkhapotako vā yakkhapotikā vā yakkhamahāmatto vā yakkhapārisajjo vā yakkhapacāro vā, gandhabbo vā gandhabbī vā gandhabbapotako vā gandhabbapotikā vā gandhabbamahāmatto vā gandhabbapārisajjo vā gandhabbapacāro vā, kumbhaṇḍo vā kumbhaṇḍī vā kumbhaṇḍapotako vā kumbhaṇḍapotikā vā kumbhaṇḍamahāmatto vā kumbhaṇḍapārisajjo vā kumbhaṇḍapacāro vā, nāgo vā nāgī vā nāgapotako vā nāgapotikā vā nāgamahāmatto vā nāgapārisajjo vā nāgapacāro vā, paduṭṭhacitto bhikkhuṁ vā bhikkhuniṁ vā upāsakaṁ vā upāsikaṁ vā gacchantaṁ vā anugaccheyya, ṭhitaṁ vā upatiṭṭheyya, nisinnaṁ vā upanisīdeyya, nipannaṁ vā upanipajjeyya. Na me so, mārisa, amanusso labheyya gāmesu vā nigamesu vā sakkāraṁ vā garukāraṁ vā. Na me so, mārisa, amanusso labheyya āḷakamandāya nāma rājadhāniyā vatthuṁ vā vāsaṁ vā. Na me so, mārisa, amanusso labheyya yakkhānaṁ samitiṁ gantuṁ. Apissu naṁ, mārisa, amanussā anāvayhampi naṁ kareyyuṁ avivayhaṁ. Apissu naṁ, mārisa, amanussā attāhipi paripuṇṇāhi paribhāsāhi paribhāseyyuṁ. Apissu naṁ, mārisa, amanussā rittaṁpissa pattaṁ sīse nikkujjeyyuṁ. Apissu naṁ, mārisa, amanussā sattadhāpissa muddhaṁ phāleyyuṁ.

“Santi hi, mārisa, amanussā caṇḍā ruddhā3§ rabhasā, te neva mahārājānaṁ ādiyanti, na mahārājānaṁ purisakānaṁ ādiyanti, na mahārājānaṁ purisakānaṁ purisakānaṁ ādiyanti. Te kho te, mārisa, amanussā mahārājānaṁ (D.32./III,204.) avaruddhā nāma vuccanti. Seyyathāpi, mārisa, rañño Māgadhassa vijite mahācorā. Te neva rañño Māgadhassa ādiyanti, na rañño Māgadhassa purisakānaṁ ādiyanti, na rañño Māgadhassa purisakānaṁ purisakānaṁ ādiyanti. Te kho te, mārisa, mahācorā rañño Māgadhassa avaruddhā nāma vuccanti. Evameva kho, mārisa, santi amanussā caṇḍā ruddhā rabhasā, te neva mahārājānaṁ ādiyanti, na mahārājānaṁ purisakānaṁ ādiyanti, na mahārājānaṁ purisakānaṁ purisakānaṁ ādiyanti. Te (CS:pg.3.165) kho te, mārisa, amanussā mahārājānaṁ avaruddhā nāma vuccanti. Yo hi koci, mārisa, amanusso yakkho vā yakkhinī vā …pe… gandhabbo vā gandhabbī vā kumbhaṇḍo vā kumbhaṇḍī vā… nāgo vā nāgī vā nāgapotako vā nāgapotikā vā nāgamahāmatto vā nāgapārisajjo vā nāgapacāro vā paduṭṭhacitto bhikkhuṁ vā bhikkhuniṁ vā upāsakaṁ vā upāsikaṁ vā gacchantaṁ vā anugaccheyya, ṭhitaṁ vā upatiṭṭheyya, nisinnaṁ vā upanisīdeyya, nipannaṁ vā upanipajjeyya. Imesaṁ yakkhānaṁ mahāyakkhānaṁ senāpatīnaṁ mahāsenāpatīnaṁ ujjhāpetabbaṁ vikkanditabbaṁ viravitabbaṁ-- ‘Ayaṁ yakkho gaṇhāti, ayaṁ yakkho āvisati, ayaṁ yakkho heṭheti, ayaṁ yakkho viheṭheti, ayaṁ yakkho hiṁsati, ayaṁ yakkho vihiṁsati, ayaṁ yakkho na muñcatī’ti.

283. “Katamesaṁ yakkhānaṁ mahāyakkhānaṁ senāpatīnaṁ mahāsenāpatīnaṁ?

“Indo somo varuṇo ca, Bhāradvājo pajāpati;

Candano kāmaseṭṭho ca, kinnughaṇḍu nighaṇḍu ca.

“Panādo opamañño ca, devasūto ca mātali;

Cittaseno ca gandhabbo, naḷo rājā janesabho1§ .

“Sātāgiro hemavato, puṇṇako karatiyo guḷo;

(D.32./III,205.) Sivako mucalindo ca, vessāmitto yugandharo.

“Gopālo supparodho ca2§ , hiri netti 3§ ca mandiyo.

Pañcālacaṇḍo Āḷavako, pajjunno sumano sumukho.

Dadhimukho maṇi māṇivaro4§ dīgho, atho serīsako saha.

“Imesaṁ yakkhānaṁ mahāyakkhānaṁ senāpatīnaṁ mahāsenāpatīnaṁ ujjhāpetabbaṁ vikkanditabbaṁ viravitabbaṁ-- ‘Ayaṁ yakkho gaṇhāti, ayaṁ yakkho āvisati, ayaṁ yakkho heṭheti, ayaṁ yakkho viheṭheti, ayaṁ yakkho hiṁsati, ayaṁ yakkho vihiṁsati, ayaṁ yakkho na muñcatī’ti.

“Ayaṁ (CS:pg.3.166) kho sā, mārisa, Āṭānāṭiyā rakkhā bhikkhūnaṁ bhikkhunīnaṁ upāsakānaṁ upāsikānaṁ guttiyā rakkhāya avihiṁsāya phāsuvihārāya. Handa ca dāni mayaṁ, mārisa, gacchāma bahukiccā mayaṁ bahukaraṇīyā”ti. “Yassadāni tumhe mahārājāno kālaṁ maññathā”ti.

284. Atha kho cattāro mahārājā uṭṭhāyāsanā Bhagavantaṁ abhivādetvā padakkhiṇaṁ katvā tatthevantaradhāyiṁsu. Tepi kho yakkhā uṭṭhāyāsanā appekacce Bhagavantaṁ abhivādetvā padakkhiṇaṁ katvā tatthevantaradhāyiṁsu. Appekacce Bhagavatā saddhiṁ sammodiṁsu, sammodanīyaṁ kathaṁ sāraṇīyaṁ vītisāretvā tatthevantaradhāyiṁsu Appekacce yena Bhagavā tenañjaliṁ paṇāmetvā tatthevantaradhāyiṁsu. (D.32./III,206.) Appekacce nāmagottaṁ sāvetvā tatthevantaradhāyiṁsu. Appekacce tuṇhībhūtā tatthevantaradhāyiṁsūti.

Paṭhamabhāṇavāro niṭṭhito.


(D.32.-2)Dutiyabhāṇavāro

285. Atha kho Bhagavā tassā rattiyā accayena bhikkhū āmantesi-- “Imaṁ, bhikkhave, rattiṁ cattāro mahārājā mahatiyā ca yakkhasenāya mahatiyā ca gandhabbasenāya mahatiyā ca kumbhaṇḍasenāya mahatiyā ca nāgasenāya catuddisaṁ rakkhaṁ ṭhapetvā catuddisaṁ gumbaṁ ṭhapetvā catuddisaṁ ovaraṇaṁ ṭhapetvā abhikkantāya rattiyā abhikkantavaṇṇā kevalakappaṁ Gijjhakūṭaṁ pabbataṁ obhāsetvā yenāhaṁ tenupasaṅkamiṁsu; upasaṅkamitvā maṁ abhivādetvā ekamantaṁ nisīdiṁsu. Tepi kho, bhikkhave, yakkhā appekacce maṁ abhivādetvā ekamantaṁ nisīdiṁsu. Appekacce mayā saddhiṁ sammodiṁsu, sammodanīyaṁ kathaṁ sāraṇīyaṁ vītisāretvā ekamantaṁ nisīdiṁsu. Appekacce yenāhaṁ tenañjaliṁ paṇāmetvā ekamantaṁ nisīdiṁsu. Appekacce nāmagottaṁ sāvetvā ekamantaṁ nisīdiṁsu. Appekacce tuṇhībhūtā ekamantaṁ nisīdiṁsu.

286. “Ekamantaṁ nisinno kho, bhikkhave, Vessavaṇo Mahārājā maṁ etadavoca-- ‘santi hi, bhante, uḷārā yakkhā Bhagavato appasannā …pe… santi hi (CS:pg.3.167) bhante nīcā yakkhā Bhagavato pasannā. Yebhuyyena kho pana, bhante, yakkhā appasannāyeva Bhagavato. Taṁ kissa hetu? Bhagavā hi, bhante, pāṇātipātā veramaṇiyā dhammaṁ deseti… surāmerayamajjappamādaṭṭhānā veramaṇiyā dhammaṁ deseti. Yebhuyyena kho pana, bhante, yakkhā appaṭiviratāyeva pāṇātipātā… appaṭiviratā surāmerayamajjappamādaṭṭhānā. Tesaṁ taṁ hoti appiyaṁ amanāpaṁ. Santi hi, bhante, Bhagavato sāvakā araññavanapatthāni pantāni senāsanāni paṭisevanti appasaddāni appanigghosāni vijanavātāni manussarāhasseyyakāni paṭisallānasāruppāni. Tattha santi uḷārā yakkhā nivāsino, ye imasmiṁ Bhagavato pāvacane appasannā, tesaṁ pasādāya uggaṇhātu, bhante, Bhagavā Āṭānāṭiyaṁ rakkhaṁ bhikkhūnaṁ bhikkhunīnaṁ upāsakānaṁ upāsikānaṁ guttiyā rakkhāya avihiṁsāya phāsuvihārāyā’ti. Adhivāsesiṁ kho ahaṁ, bhikkhave, tuṇhībhāvena. Atha kho, bhikkhave, Vessavaṇo Mahārājā me adhivāsanaṁ viditvā tāyaṁ velāyaṁ imaṁ Āṭānāṭiyaṁ rakkhaṁ abhāsi--

287. ‘Vipassissa ca namatthu, cakkhumantassa sirīmato.

Sikhissapi ca namatthu, sabbabhūtānukampino.

‘Vessabhussa ca namatthu, nhātakassa tapassino;

(D.32./III,196.) Namatthu Kakusandhassa, mārasenāpamaddino.

‘Koṇāgamanassa namatthu, brāhmaṇassa vusīmato;

Kassapassa ca namatthu, vippamuttassa sabbadhi.

‘Aṅgīrasassa namatthu, Sakyaputtassa sirīmato;

Yo imaṁ dhammaṁ desesi, sabbadukkhāpanūdanaṁ.

‘Ye cāpi nibbutā loke, yathābhūtaṁ vipassisuṁ;

Te janā apisuṇātha, mahantā vītasāradā.

‘Hitaṁ devamanussānaṁ, yaṁ namassanti Gotamaṁ;

Vijjācaraṇasampannaṁ, mahantaṁ vītasāradaṁ.

288. ‘Yato uggacchati sūriyo, ādicco maṇḍalī mahā.

Yassa cuggacchamānassa, saṁvarīpi nirujjhati.

Yassa cuggate sūriye, “Divaso”ti pavuccati.

‘Rahadopi (CS:pg.3.168) tattha gambhīro, samuddo saritodako;

Evaṁ taṁ tattha jānanti, “Samuddo saritodako”.

‘Ito “Sā purimā disā”, iti naṁ ācikkhatī jano;

Yaṁ disaṁ abhipāleti, mahārājā yasassi so.

‘Gandhabbānaṁ adhipati, “Dhataraṭṭho”ti nāmaso;

Ramatī naccagītehi, gandhabbehi purakkhato.

‘Puttāpi tassa bahavo, ekanāmāti me sutaṁ;

Asīti dasa eko ca, indanāmā mahabbalā.

‘Te cāpi Buddhaṁ disvāna, Buddhaṁ ādiccabandhunaṁ;

Dūratova namassanti, mahantaṁ vītasāradaṁ.

‘Namo te purisājañña, namo te purisuttama;

Kusalena samekkhasi, amanussāpi taṁ vandanti.

Sutaṁ netaṁ abhiṇhaso, tassā evaṁ vademase.

“Jinaṁ vandatha Gotamaṁ, jinaṁ vandāma Gotamaṁ;

Vijjācaraṇasampannaṁ, Buddhaṁ vandāma Gotamaṁ”.

289. ‘Yena petā pavuccanti, pisuṇā piṭṭhimaṁsikā.

Pāṇātipātino luddā, corā nekatikā janā.

‘Ito “Sā dakkhiṇā disā”, iti naṁ ācikkhatī jano;

Yaṁ disaṁ abhipāleti, mahārājā yasassi so.

‘Kumbhaṇḍānaṁ adhipati, “virūḷho” iti nāmaso;

Ramatī naccagītehi, kumbhaṇḍehi purakkhato.

‘Puttāpi tassa bahavo, ekanāmāti me sutaṁ;

Asīti dasa eko ca, indanāmā mahabbalā.

‘Te cāpi Buddhaṁ disvāna, Buddhaṁ ādiccabandhunaṁ;

Dūratova namassanti, mahantaṁ vītasāradaṁ.

‘Namo (CS:pg.3.169) te purisājañña, namo te purisuttama;

Kusalena samekkhasi, amanussāpi taṁ vandanti.

Sutaṁ netaṁ abhiṇhaso, tasmā evaṁ vademase.

“Jinaṁ vandatha Gotamaṁ, jinaṁ vandāma Gotamaṁ;

Vijjācaraṇasampannaṁ, Buddhaṁ vandāma Gotamaṁ”.

290. ‘Yattha coggacchati sūriyo, ādicco maṇḍalī mahā.

Yassa coggacchamānassa, divasopi nirujjhati.

Yassa coggate sūriye, “Saṁvarī”ti pavuccati.

‘Rahadopi tattha gambhīro, samuddo saritodako;

Evaṁ taṁ tattha jānanti, samuddo saritodako.

‘Ito “Sā pacchimā disā”, iti naṁ ācikkhatī jano;

Yaṁ disaṁ abhipāleti, mahārājā yasassi so.

‘Nāgānañca adhipati, “virūpakkho”ti nāmaso;

Ramatī naccagītehi, nāgeheva purakkhato.

‘Puttāpi tassa bahavo, ekanāmāti me sutaṁ;

Asīti dasa eko ca, indanāmā mahabbalā.

‘Te cāpi Buddhaṁ disvāna, Buddhaṁ ādiccabandhunaṁ;

Dūratova namassanti, mahantaṁ vītasāradaṁ.

‘Namo te purisājañña, namo te purisuttama;

Kusalena samekkhasi, amanussāpi taṁ vandanti.

Sutaṁ netaṁ abhiṇhaso, tasmā evaṁ vademase.

“Jinaṁ vandatha Gotamaṁ, jinaṁ vandāma Gotamaṁ;

Vijjācaraṇasampannaṁ, Buddhaṁ vandāma Gotamaṁ”.

291. ‘Yena Uttarakuruvho, mahāneru sudassano.

Manussā tattha jāyanti, amamā apariggahā.

‘Na (CS:pg.3.170) te bījaṁ pavapanti, nāpi nīyanti naṅgalā;

Akaṭṭhapākimaṁ sāliṁ, paribhuñjanti mānusā.

‘Akaṇaṁ athusaṁ suddhaṁ, sugandhaṁ taṇḍulapphalaṁ;

Tuṇḍikīre pacitvāna, tato bhuñjanti bhojanaṁ.

‘Gāviṁ ekakhuraṁ katvā, anuyanti disodisaṁ;

Pasuṁ ekakhuraṁ katvā, anuyanti disodisaṁ.

‘Itthiṁ vā vāhanaṁ katvā, anuyanti disodisaṁ;

Purisaṁ vāhanaṁ katvā, anuyanti disodisaṁ.

‘Kumāriṁ vāhanaṁ katvā, anuyanti disodisaṁ;

Kumāraṁ vāhanaṁ katvā, anuyanti disodisaṁ.

‘Te yāne abhiruhitvā,

Sabbā disā anupariyāyanti.

Pacārā tassa rājino.

‘Hatthiyānaṁ assayānaṁ,

Dibbaṁ yānaṁ upaṭṭhitaṁ.

Pāsādā sivikā ceva,

Mahārājassa yasassino.

‘Tassa ca nagarā ahu,

Antalikkhe sumāpitā.

Āṭānāṭā kusināṭā parakusināṭā,

Nāṭasuriyā parakusiṭanāṭā.

‘Uttarena kasivanto,

Janoghamaparena ca.

Navanavutiyo ambara-ambaravatiyo,

Āḷakamandā nāma rājadhānī.

‘Kuverassa kho pana, mārisa, mahārājassa visāṇā nāma rājadhānī.

Tasmā kuvero mahārājā, “vessavaṇo”ti pavuccati.

‘Paccesanto (CS:pg.3.171) pakāsenti, tatolā tattalā tatotalā;

Ojasi tejasi tatojasī, sūro rājā ariṭṭho nemi.

‘Rahadopi tattha dharaṇī nāma, yato meghā pavassanti;

Vassā yato patāyanti, sabhāpi tattha sālavatī nāma.

‘Yattha yakkhā payirupāsanti, tattha niccaphalā rukkhā;

Nānā dijagaṇā yutā, mayūrakoñcābhirudā.

Kokilādīhi vagguhi.

‘Jīvañjīvakasaddettha, atho oṭṭhavacittakā;

Kukkuṭakā kuḷīrakā, vane pokkharasātakā.

‘Sukasāḷika saddettha, daṇḍamāṇavakāni ca;

Sobhati sabbakālaṁ sā, kuveranaḷinī sadā.

‘Ito “Sā uttarā disā”, iti naṁ ācikkhatī jano;

Yaṁ disaṁ abhipāleti, mahārājā yasassi so.

‘Yakkhānañca adhipati, “Kuvero” iti nāmaso;

Ramatī naccagītehi, yakkheheva purakkhato.

‘Puttāpi tassa bahavo, ekanāmāti me sutaṁ;

Asīti dasa eko ca, indanāmā mahabbalā.

‘Te cāpi Buddhaṁ disvāna, Buddhaṁ ādiccabandhunaṁ;

Dūratova namassanti, mahantaṁ vītasāradaṁ.

‘Namo te purisājañña, namo te purisuttama;

Kusalena samekkhasi, amanussāpi taṁ vandanti.

Sutaṁ netaṁ abhiṇhaso, tasmā evaṁ vademase.

“Jinaṁ vandatha Gotamaṁ, jinaṁ vandāma Gotamaṁ;

Vijjācaraṇasampannaṁ, Buddhaṁ vandāma Gotaman”ti.

292. ‘Ayaṁ kho sā, mārisa Āṭānāṭiyā rakkhā bhikkhūnaṁ bhikkhunīnaṁ upāsakānaṁ upāsikānaṁ guttiyā rakkhāya avihiṁsāya phāsuvihārāya. Yassa kassaci, mārisa, bhikkhussa vā bhikkhuniyā vā upāsakassa vā upāsikāya (CS:pg.3.172) vā ayaṁ Āṭānāṭiyā rakkhā suggahitā bhavissati samattā pariyāputā taṁ ce amanusso yakkho vā yakkhinī vā …pe… gandhabbo vā gandhabbī vā …pe… kumbhaṇḍo vā kumbhaṇḍī vā …pe… nāgo vā nāgī vā nāgapotako vā nāgapotikā vā nāgamahāmatto vā nāgapārisajjo vā nāgapacāro vā, paduṭṭhacitto bhikkhuṁ vā bhikkhuniṁ vā upāsakaṁ vā upāsikaṁ vā gacchantaṁ vā anugaccheyya, ṭhitaṁ vā upatiṭṭheyya, nisinnaṁ vā upanisīdeyya, nipannaṁ vā upanipajjeyya. Na me so, mārisa, amanusso labheyya gāmesu vā nigamesu vā sakkāraṁ vā garukāraṁ vā. Na me so, mārisa, amanusso labheyya āḷakamandāya nāma rājadhāniyā vatthuṁ vā vāsaṁ vā. Na me so, mārisa, amanusso labheyya yakkhānaṁ samitiṁ gantuṁ. Apissu naṁ, mārisa, amanussā anāvayhampi naṁ kareyyuṁ avivayhaṁ. Apissu naṁ, mārisa, amanussā attāhi paripuṇṇāhi paribhāsāhi paribhāseyyuṁ. Apissu naṁ, mārisa, amanussā rittaṁpissa pattaṁ sīse nikkujjeyyuṁ. Apissu naṁ, mārisa, amanussā sattadhāpissa muddhaṁ phāleyyuṁ. Santi hi, mārisa, amanussā caṇḍā ruddhā rabhasā, te neva mahārājānaṁ ādiyanti, na mahārājānaṁ purisakānaṁ ādiyanti, na mahārājānaṁ purisakānaṁ purisakānaṁ ādiyanti. Te kho te, mārisa, amanussā mahārājānaṁ avaruddhā nāma vuccanti. Seyyathāpi, mārisa, rañño Māgadhassa vijite mahācorā. Te neva rañño Māgadhassa ādiyanti, na rañño Māgadhassa purisakānaṁ ādiyanti, na rañño Māgadhassa purisakānaṁ purisakānaṁ ādiyanti. Te kho te, mārisa, mahācorā rañño Māgadhassa avaruddhā nāma vuccanti. Evameva kho, mārisa, santi amanussā caṇḍā ruddhā rabhasā, te neva mahārājānaṁ ādiyanti, na mahārājānaṁ purisakānaṁ ādiyanti, na mahārājānaṁ purisakānaṁ purisakānaṁ ādiyanti. Te kho te, mārisa, amanussā mahārājānaṁ avaruddhā nāma vuccanti. Yo hi koci, mārisa, amanusso yakkho vā yakkhinī vā …pe… gandhabbo vā gandhabbī vā …pe… kumbhaṇḍo vā kumbhaṇḍī vā …pe… nāgo vā nāgī vā …pe… paduṭṭhacitto bhikkhuṁ vā bhikkhuniṁ vā upāsakaṁ vā upāsikaṁ vā gacchantaṁ vā upagaccheyya, ṭhitaṁ vā upatiṭṭheyya, nisinnaṁ vā upanisīdeyya, nipannaṁ vā upanipajjeyya. Imesaṁ yakkhānaṁ mahāyakkhānaṁ senāpatīnaṁ mahāsenāpatīnaṁ ujjhāpetabbaṁ vikkanditabbaṁ viravitabbaṁ-- ‘Ayaṁ yakkho gaṇhāti, ayaṁ yakkho āvisati, ayaṁ yakkho (CS:pg.3.173) heṭheti, ayaṁ yakkho viheṭheti, ayaṁ yakkho hiṁsati, ayaṁ yakkho vihiṁsati, ayaṁ yakkho na muñcatī’ti.

293. ‘Katamesaṁ yakkhānaṁ mahāyakkhānaṁ senāpatīnaṁ mahāsenāpatīnaṁ?

‘Indo somo varuṇo ca, Bhāradvājo pajāpati;

Candano kāmaseṭṭho ca, kinnughaṇḍu nighaṇḍu ca.

‘Panādo opamañño ca, devasūto ca mātali;

Cittaseno ca gandhabbo, naḷo rājā janesabho.

‘Sātāgiro hevamato, puṇṇako karatiyo guḷo;

Sivako mucalindo ca, Vessāmitto yugandharo.

‘Gopālo supparodho ca, hiri netti ca mandiyo;

Pañcālacaṇḍo Āḷavako, pajjunno sumano sumukho.

Dadhimukho maṇi māṇivaro dīgho, atho serīsako saha.

‘Imesaṁ yakkhānaṁ mahāyakkhānaṁ senāpatīnaṁ mahāsenāpatīnaṁ ujjhāpetabbaṁ vikkanditabbaṁ viravitabbaṁ-- “Ayaṁ yakkho gaṇhāti, ayaṁ yakkho āvisati, ayaṁ yakkho heṭheti, ayaṁ yakkho viheṭheti, ayaṁ yakkho hiṁsati, ayaṁ yakkho vihiṁsati, ayaṁ yakkho na muñcatī”ti. Ayaṁ kho, mārisa, Āṭānāṭiyā rakkhā bhikkhūnaṁ bhikkhunīnaṁ upāsakānaṁ upāsikānaṁ guttiyā rakkhāya avihiṁsāya phāsuvihārāya. Handa ca dāni mayaṁ, mārisa, gacchāma, bahukiccā mayaṁ bahukaraṇīyā’”ti. “‘Yassa dāni tumhe mahārājāno kālaṁ maññathā’”ti.

294. “Atha kho, bhikkhave, cattāro mahārājā uṭṭhāyāsanā maṁ abhivādetvā padakkhiṇaṁ katvā tatthevantaradhāyiṁsu. Tepi kho, bhikkhave, yakkhā uṭṭhāyāsanā appekacce maṁ abhivādetvā padakkhiṇaṁ katvā tatthevantaradhāyiṁsu. Appekacce mayā saddhiṁ sammodiṁsu, sammodanīyaṁ kathaṁ sāraṇīyaṁ vītisāretvā tatthevantaradhāyiṁsu. (D.32./III,206.) Appekacce yenāhaṁ tenañjaliṁ paṇāmetvā tatthevantaradhāyiṁsu. Appekacce nāmagottaṁ (CS:pg.3.174) sāvetvā tatthevantaradhāyiṁsu. Appekacce tuṇhībhūtā tatthevantaradhāyiṁsu.

(PTS added: Atha kho Bhagavā tassā rattiyā accayena bhikkhū āmantesi:

‘Imaṁ bhikkhave rattiṁ cattāro Mahārājā mahatiyā ca Yakkha-sanāya…

Vipassissa naṁ atthu cakkhumantassa sirīmato!

Sikhissa pi nam’atthu sabba-bhūtanukampino.

* * * * *

So yeva purima-peyyālena vitthāretabbo.

‘Ayaṁ kho sā Mārisa Āṭānāṭiyā rakkhā…antaradhāyiṁsu.)
295. “Uggaṇhātha bhikkhave, Āṭānāṭiyaṁ rakkhaṁ. Pariyāpuṇātha, bhikkhave, Āṭānāṭiyaṁ rakkhaṁ. Dhāretha, bhikkhave, Āṭānāṭiyaṁ rakkhaṁ. Atthasaṁhitā1§ , bhikkhave, Āṭānāṭiyā rakkhā bhikkhūnaṁ bhikkhunīnaṁ upāsakānaṁ upāsikānaṁ guttiyā rakkhāya avihiṁsāya phāsuvihārāyā”ti. Idamavoca Bhagavā. Attamanā te bhikkhū Bhagavato bhāsitaṁ abhinandunti.

Āṭānāṭiyasuttaṁ niṭṭhitaṁ navamaṁ.


(D.33./III,207.)


tải về 9.84 Mb.

Chia sẻ với bạn bè của bạn:
1   ...   33   34   35   36   37   38   39   40   ...   48




Cơ sở dữ liệu được bảo vệ bởi bản quyền ©hocday.com 2024
được sử dụng cho việc quản lý

    Quê hương