From Chaṭṭha Saṅgāyana (CS) Released by Dhammavassārāma 法雨道場



tải về 9.84 Mb.
trang39/48
Chuyển đổi dữ liệu10.08.2016
Kích9.84 Mb.
#16309
1   ...   35   36   37   38   39   40   41   42   ...   48

(D.33.-4)Dukaṁ

304. “Atthi kho, āvuso, tena Bhagavatā jānatā passatā arahatā sammāsambuddhena dve dhammā sammadakkhātā. Tattha sabbeheva saṅgāyitabbaṁ, na vivaditabbaṁ, yathayidaṁ brahmacariyaṁ addhaniyaṁ assa ciraṭṭhitikaṁ, tadassa bahujanahitāya bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussānaṁ. Katame dve§ ?

“Nāmañca rūpañca.

“Avijjā ca bhavataṇhā ca.

“Bhavadiṭṭhi ca vibhavadiṭṭhi ca.

“Ahirikañca§ anottappañca.

“Hirī ca ottappañca.

“Dovacassatā ca pāpamittatā ca.

“Sovacassatā ca kalyāṇamittatā ca.

“Āpattikusalatā ca āpattivuṭṭhānakusalatā ca.

“Samāpattikusalatā ca samāpattivuṭṭhānakusalatā ca.

“Dhātukusalatā (CS:pg.3.179) ca manasikārakusalatā ca.

“Āyatanakusalatā ca paṭiccasamuppādakusalatā ca.

“Ṭhānakusalatā ca aṭṭhānakusalatā ca.

(D.33./III,213.) “Ajjavañca lajjavañca.

“Khanti ca soraccañca.

“Sākhalyañca paṭisanthāro ca.

“Avihiṁsā ca soceyyañca.

“Muṭṭhassaccañca asampajaññañca.

“Sati ca sampajaññañca

“Indriyesu aguttadvāratā ca bhojane amattaññutā ca.

“Indriyesu guttadvāratā ca bhojane mattaññutā ca.

“Paṭisaṅkhānabalañca§ bhāvanābalañca.

“Satibalañca samādhibalañca.

“Samatho ca vipassanā ca.

“Samathanimittañca paggahanimittañca.

“Paggaho ca avikkhepo ca.

“Sīlavipatti ca diṭṭhivipatti ca.

“Sīlasampadā ca diṭṭhisampadā ca.

(D.33./III,214.) “Sīlavisuddhi ca diṭṭhivisuddhi ca.

“Diṭṭhivisuddhi kho pana yathā diṭṭhissa ca padhānaṁ.

“Saṁvego ca saṁvejanīyesu ṭhānesu saṁviggassa ca yoniso padhānaṁ.

“Asantuṭṭhitā ca kusalesu dhammesu appaṭivānitā ca padhānasmiṁ.

“Vijjā (CS:pg.3.180) ca vimutti ca.

“Khayeñāṇaṁ anuppādeñāṇaṁ.

“Ime kho, āvuso, tena Bhagavatā jānatā passatā arahatā sammāsambuddhena dve dhammā sammadakkhātā. Tattha sabbeheva saṅgāyitabbaṁ, na vivaditabbaṁ, yathayidaṁ brahmacariyaṁ addhaniyaṁ assa ciraṭṭhitikaṁ, tadassa bahujanahitāya bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussānaṁ.




(D.33.-5)Tikaṁ

305. “Atthi kho, āvuso, tena Bhagavatā jānatā passatā arahatā sammāsambuddhena tayo dhammā sammadakkhātā. Tattha sabbeheva saṅgāyitabbaṁ …pe… atthāya hitāya sukhāya devamanussānaṁ. Katame tayo?

Tīṇi akusalamūlāni-- lobho akusalamūlaṁ, doso akusalamūlaṁ, moho akusalamūlaṁ.

Tīṇi kusalamūlāni-- alobho kusalamūlaṁ, adoso kusalamūlaṁ, amoho kusalamūlaṁ.

Tīṇi duccaritāni-- kāyaduccaritaṁ, vacīduccaritaṁ, manoduccaritaṁ.

(D.33./III,215.) “Tīṇi sucaritāni-- kāyasucaritaṁ, vacīsucaritaṁ manosucaritaṁ.

Tayo akusalavitakkā-- kāmavitakko, byāpādavitakko, vihiṁsāvitakko.

Tayo kusalavitakkā-- nekkhammavitakko, abyāpādavitakko, avihiṁsāvitakko.

Tayo akusalasakappā-- kāmasaṅkappo, byāpādasaṅkappo, vihiṁsāsaṅkappo.

Tayo kusalasakappā-- nekkhammasaṅkappo, abyāpādasaṅkappo, avihiṁsāsaṅkappo.

Tisso (CS:pg.3.181) akusalasaññā-- kāmasaññā, byāpādasaññā, vihiṁsāsaññā.

Tisso kusalasaññā-- nekkhammasaññā, abyāpādasaññā, avihiṁsāsaññā.

Tisso akusaladhātuyo-- kāmadhātu, byāpādadhātu, vihiṁsādhātu.

Tisso kusaladhātuyo-- nekkhammadhātu, abyāpādadhātu, avihiṁsādhātu.

“Aparāpi tisso dhātuyo-- kāmadhātu, rūpadhātu, arūpadhātu.

“Aparāpi tisso dhātuyo-- rūpadhātu, arūpadhātu, nirodhadhātu.

“Aparāpi tisso dhātuyo-- hīnadhātu, majjhimadhātu, paṇītadhātu.

(D.33./III,216.) “Tisso tahā-- kāmataṇhā, bhavataṇhā, vibhavataṇhā.

“Aparāpi tisso tahā-- kāmataṇhā, rūpataṇhā, arūpataṇhā.

“Aparāpi tisso tahā-- rūpataṇhā, arūpataṇhā, nirodhataṇhā.

Tīṇi sayojanāni-- sakkāyadiṭṭhi, vicikicchā, sīlabbataparāmāso.

Tayo āsavā-- kāmāsavo, bhavāsavo, avijjāsavo.

Tayo bhavā-- kāmabhavo, rūpabhavo, arūpabhavo.

Tisso esanā-- kāmesanā, bhavesanā, brahmacariyesanā.

Tisso vidhā-- seyyohamasmīti vidhā, sadisohamasmīti vidhā, hīnohamasmīti vidhā.

Tayo addhā-- atīto addhā, anāgato addhā, paccuppanno addhā.

Tayo antā-- sakkāyo anto, sakkāyasamudayo anto, sakkāyanirodho anto.

Tisso vedanā-- sukhā vedanā, dukkhā vedanā, adukkhamasukhā vedanā.

Tisso dukkhatā-- dukkhadukkhatā, saṅkhāradukkhatā, vipariṇāmadukkhatā.

(D.33./III,217.) “Tayo rāsī (CS:pg.3.182) micchattaniyato rāsi, sammattaniyato rāsi, aniyato rāsi.

Tayo tamā§ -- atītaṁ vā addhānaṁ ārabbha kaṅkhati vicikicchati nādhimuccati na sampasīdati, anāgataṁ vā addhānaṁ ārabbha kaṅkhati vicikicchati nādhimuccati na sampasīdati, etarahi vā paccuppannaṁ addhānaṁ ārabbha kaṅkhati vicikicchati nādhimuccati na sampasīdati.

Tīṇi Tathāgatassa arakkheyyāni-- parisuddhakāyasamācāro āvuso Tathāgato, natthi Tathāgatassa kāyaduccaritaṁ, yaṁ Tathāgato rakkheyya-- ‘Mā me idaṁ paro aññāsī’ti. Parisuddhavacīsamācāro āvuso, Tathāgato, natthi Tathāgatassa vacīduccaritaṁ, yaṁ Tathāgato rakkheyya-- ‘Mā me idaṁ paro aññāsī’ti. Parisuddhamanosamācāro, āvuso, Tathāgato, natthi Tathāgatassa manoduccaritaṁ yaṁ Tathāgato rakkheyya-- ‘Mā me idaṁ paro aññāsī’ti.

Tayo kiñcanā-- rāgo kiñcanaṁ, doso kiñcanaṁ, moho kiñcanaṁ.

Tayo aggī-- rāgaggi, dosaggi, mohaggi.

“Aparepi tayo aggī-- āhuneyyaggi, gahapataggi, dakkhiṇeyyaggi.

Tividhena rūpasagaho-- sanidassanasappaṭighaṁ rūpaṁ§ , anidassanasappaṭighaṁ rūpaṁ, anidassana-appaṭighaṁ rūpaṁ.

Tayo sakhārā-- puññābhisaṅkhāro, apuññābhisaṅkhāro āneñjābhisaṅkhāro.

(D.33./III,218.) “Tayo puggalā-- sekkho puggalo, asekkho puggalo, nevasekkhonāsekkho puggalo.

Tayo therā-- jātithero, dhammathero, sammutithero§ .

Tīṇi puññakiriyavatthūni-- dānamayaṁ puññakiriyavatthu, sīlamayaṁ puññakiriyavatthu, bhāvanāmayaṁ puññakiriyavatthu.

Tīṇi codanāvatthūni-- diṭṭhena, sutena, parisaṅkāya.

Tisso (CS:pg.3.183) kāmūpapattiyo§ -- santāvuso sattā paccupaṭṭhitakāmā, te paccupaṭṭhitesu kāmesu vasaṁ vattenti, seyyathāpi manussā ekacce ca devā ekacce ca vinipātikā. Ayaṁ paṭhamā kāmūpapatti. Santāvuso, sattā nimmitakāmā, te nimminitvā nimminitvā kāmesu vasaṁ vattenti, seyyathāpi devā nimmānaratī. Ayaṁ dutiyā kāmūpapatti. Santāvuso sattā paranimmitakāmā, te paranimmitesu kāmesu vasaṁ vattenti, seyyathāpi devā paranimmitavasavattī. Ayaṁ tatiyā kāmūpapatti.

Tisso sukhūpapattiyo§ -- santāvuso sattā § uppādetvā uppādetvā sukhaṁ viharanti, seyyathāpi devā brahmakāyikā. Ayaṁ paṭhamā sukhūpapatti. Santāvuso, sattā sukhena abhisannā parisannā paripūrā paripphuṭā. Te kadāci karahaci udānaṁ udānenti-- ‘Aho sukhaṁ, aho sukhan’ti seyyathāpi devā ābhassarā. Ayaṁ dutiyā sukhūpapatti. Santāvuso, sattā sukhena abhisannā parisannā paripūrā paripphuṭā. Te santaṁyeva Tusitā (D.33./III,219.) § sukhaṁ § paṭisaṁvedenti, seyyathāpi devā subhakiṇhā. Ayaṁ tatiyā sukhūpapatti

Tisso paññā-- sekkhā paññā, asekkhā paññā, nevasekkhānāsekkhā paññā.

“Aparāpi tisso paññā-- cintāmayā paññā, sutamayā paññā, bhāvanāmayā paññā.

Tīṇāvudhāni-- sutāvudhaṁ, pavivekāvudhaṁ, paññāvudhaṁ.

Tīṇindriyāni-- anaññātaññassāmītindriyaṁ, aññindriyaṁ, aññātāvindriyaṁ.

Tīṇi cakkhūni-- maṁsacakkhu, dibbacakkhu, paññācakkhu.

Tisso sikkhā-- adhisīlasikkhā, adhicittasikkhā, adhipaññāsikkhā.

Tisso bhāvanā-- kāyabhāvanā, cittabhāvanā, paññābhāvanā.

Tīṇi (CS:pg.3.184) anuttariyāni-- dassanānuttariyaṁ, paṭipadānuttariyaṁ, vimuttānuttariyaṁ.

Tayo samādhī-- savitakkasavicāro samādhi, avitakkavicāramatto samādhi, avitakka-avicāro samādhi.

“Aparepi tayo samādhī-- suññato samādhi, animitto samādhi, appaṇihito samādhi.

Tīṇi soceyyāni-- kāyasoceyyaṁ, vacīsoceyyaṁ, manosoceyyaṁ.

(D.33./III,220.) “Tīṇi moneyyāni-- kāyamoneyyaṁ, vacīmoneyyaṁ, manomoneyyaṁ.

Tīṇi kosallāni-- āyakosallaṁ, apāyakosallaṁ, upāyakosallaṁ.

Tayo madā-- ārogyamado, yobbanamado, jīvitamado.

Tīṇi ādhipateyyāni-- attādhipateyyaṁ, lokādhipateyyaṁ, dhammādhipateyyaṁ.

Tīṇi kathāvatthūni-- atītaṁ vā addhānaṁ ārabbha kathaṁ katheyya-- ‘evaṁ ahosi atītamaddhānan’ti; anāgataṁ vā addhānaṁ ārabbha kathaṁ katheyya-- ‘evaṁ bhavissati anāgatamaddhānan’ti; etarahi vā paccuppannaṁ addhānaṁ ārabbha kathaṁ katheyya-- ‘evaṁ hoti etarahi paccuppannaṁ addhānan’ti.

“Tisso vijjā pubbenivāsānussatiñāṇaṁ vijjā, sattānaṁ cutūpapāteñāṇaṁ vijjā, āsavānaṁ khayeñāṇaṁ vijjā.

Tayo vihārā-- dibbo vihāro, brahmā vihāro, ariyo vihāro.

Tīṇi pāṭihāriyāni-- iddhipāṭihāriyaṁ, ādesanāpāṭihāriyaṁ, anusāsanīpāṭihāriyaṁ.

“Ime kho, āvuso, tena Bhagavatā jānatā passatā arahatā sammāsambuddhena tayo dhammā sammadakkhātā. Tattha sabbeheva saṅgāyitabbaṁ …pe… atthāya hitāya sukhāya devamanussānaṁ.




tải về 9.84 Mb.

Chia sẻ với bạn bè của bạn:
1   ...   35   36   37   38   39   40   41   42   ...   48




Cơ sở dữ liệu được bảo vệ bởi bản quyền ©hocday.com 2024
được sử dụng cho việc quản lý

    Quê hương