From Chaṭṭha Saṅgāyana (CS) Released by Dhammavassārāma 法雨道場


(D.31.) (3-8)Siṅgālasuttaṁ(Siṅgālovada Suttanta)教授尸迦羅越經



tải về 9.84 Mb.
trang36/48
Chuyển đổi dữ liệu10.08.2016
Kích9.84 Mb.
#16309
1   ...   32   33   34   35   36   37   38   39   ...   48

(D.31.) (3-8)Siṅgālasuttaṁ(Siṅgālovada Suttanta)教授尸迦羅越


▲《長阿含16經》《善生經》(T1.70)、《中阿含135經》善生經》(T1.638)、

《尸迦羅越六方禮經》(T1.250)、《善生子經》(T1.252)


242. Evaṁ (CS:pg.3.146) me sutaṁ-- Ekaṁ samayaṁ Bhagavā Rājagahe viharati Veḷuvane Kalandakanivāpe. Tena kho pana samayena Siṅgālako1§ gahapatiputto kālasseva uṭṭhāya Rājagahā nikkhamitvā allavattho allakeso pañjaliko puthudisā1§ namassati-- puratthimaṁ disaṁ dakkhiṇaṁ disaṁ pacchimaṁ disaṁ uttaraṁ disaṁ heṭṭhimaṁ disaṁ uparimaṁ disaṁ.

243. Atha kho Bhagavā pubbaṇhasamayaṁ nivāsetvā pattacīvaramādāya Rājagahaṁ piṇḍāya pāvisi. Addasā kho Bhagavā Siṅgālakaṁ gahapatiputtaṁ kālasseva vuṭṭhāya Rājagahā nikkhamitvā allavatthaṁ allakesaṁ pañjalikaṁ puthudisā namassantaṁ-- puratthimaṁ disaṁ dakkhiṇaṁ disaṁ pacchimaṁ disaṁ uttaraṁ disaṁ heṭṭhimaṁ disaṁ uparimaṁ disaṁ. Disvā Siṅgālakaṁ gahapatiputtaṁ etadavoca-- “Kiṁ nu kho tvaṁ, gahapatiputta, kālasseva uṭṭhāya Rājagahā nikkhamitvā allavattho allakeso pañjaliko puthudisā (D.31./III,181.) namassasi-- puratthimaṁ disaṁ dakkhiṇaṁ disaṁ pacchimaṁ disaṁ uttaraṁ disaṁ heṭṭhimaṁ disaṁ uparimaṁ disan”ti? “Pitā maṁ, bhante, kālaṁ karonto evaṁ avaca-- ‘Disā, tāta, namasseyyāsī’ti. So kho ahaṁ, bhante, pituvacanaṁ sakkaronto garuṁ karonto mānento pūjento kālasseva uṭṭhāya Rājagahā nikkhamitvā allavattho allakeso pañjaliko puthudisā namassāmi-- puratthimaṁ disaṁ dakkhiṇaṁ disaṁ pacchimaṁ disaṁ uttaraṁ disaṁ heṭṭhimaṁ disaṁ uparimaṁ disan”ti.




(D.31.-1) Cha disā

244. “Na kho, gahapatiputta, ariyassa vinaye evaṁ cha disā2§ namassitabbā”ti. “Yathā kathaṁ pana, bhante, ariyassa vinaye cha disā3§ namassitabbā? Sādhu me, bhante, Bhagavā tathā dhammaṁ desetu, yathā ariyassa vinaye cha disā4§ namassitabbā”ti.

“Tena hi, gahapatiputta suṇohi sādhukaṁ manasikarohi bhāsissāmī”ti. “Evaṁ, bhante”ti kho Siṅgālako gahapatiputto Bhagavato paccassosi. Bhagavā etadavoca--

“Yato (CS:pg.3.147) kho, gahapatiputta, ariyasāvakassa cattāro kammakilesā pahīnā honti, catūhi ca ṭhānehi pāpakammaṁ na karoti, cha ca bhogānaṁ apāyamukhāni na sevati, so evaṁ cuddasa pāpakāpagato chaddisāpaṭicchādī5§ ubholokavijayāya paṭipanno hoti. Tassa ayañceva loko āraddho hoti paro ca loko. So kāyassa bhedā paraṁ maraṇā sugatiṁ saggaṁ lokaṁ upapajjati.




(D.31.-2) Cattārokammakilesā

245. “Katamassa cattāro kammakilesā pahīnā honti? Pāṇātipāto kho, gahapatiputta, kammakileso, adinnādānaṁ kammakileso, kāmesumicchācāro kammakileso, musāvādo kammakileso. Imassa cattāro kammakilesā pahīnā hontī”ti. Idamavoca Bhagavā, idaṁ vatvāna6§ Sugato athāparaṁ etadavoca Satthā--

(D.31./III,182.) “Pāṇātipāto adinnādānaṁ, musāvādo ca vuccati;

Paradāragamanañceva, nappasaṁsanti paṇḍitā”ti.




(D.31.-3) Catuṭṭhānaṁ

246. “Katamehi catūhi ṭhānehi pāpakammaṁ na karoti? 1Chandāgatiṁ gacchanto pāpakammaṁ karoti, 2dosāgatiṁ gacchanto pāpakammaṁ karoti, 3mohāgatiṁ gacchanto pāpakammaṁ karoti, 4bhayāgatiṁ gacchanto pāpakammaṁ karoti. Yato kho, gahapatiputta, ariyasāvako neva chandāgatiṁ gacchati, na dosāgatiṁ gacchati, na mohāgatiṁ gacchati, na bhayāgatiṁ gacchati; imehi catūhi ṭhānehi pāpakammaṁ na karotī”ti. Idamavoca Bhagavā, idaṁ vatvāna Sugato athāparaṁ etadavoca Satthā--

“Chandā dosā bhayā mohā, yo dhammaṁ ativattati;

Nihīyati yaso tassa1§ , kāḷapakkheva candimā.

“Chandā dosā bhayā mohā, yo dhammaṁ nātivattati;

Āpūrati yaso tassa2§ , sukkapakkheva3§ candimā”ti.




(D.31.-4) Cha apāyamukhāni

247. “Katamāni (CS:pg.3.148) cha bhogānaṁ apāyamukhāni na sevati? 1Surāmerayamajjappamādaṭṭhānānuyogo kho, gahapatiputta, bhogānaṁ apāyamukhaṁ, 2vikālavisikhācariyānuyogo bhogānaṁ apāyamukhaṁ, 3samajjābhicaraṇaṁ bhogānaṁ apāyamukhaṁ, 4jūtappamādaṭṭhānānuyogo bhogānaṁ apāyamukhaṁ, 5pāpamittānuyogo bhogānaṁ apāyamukhaṁ, 6ālasyānuyogo4§ bhogānaṁ apāyamukhaṁ.




(D.31.-5) Surāmerayassa cha ādīnavā

248. “Cha khome, gahapatiputta, ādīnavā 1surāmerayamajjappamādaṭṭhānānuyoge. 2Sandiṭṭhikā dhanajāni5§ , 3kalahappavaḍḍhanī, 4rogānaṁ āyatanaṁ, 5akittisañjananī, (D.31./III,183.) 6kopīnanidaṁsanī paññāya dubbalikaraṇītveva chaṭṭhaṁ padaṁ bhavati. Ime kho, gahapatiputta, cha ādīnavā surāmerayamajjappamādaṭṭhānānuyoge.




(D.31.-6) Vikālacariyāya cha ādīnavā

249. “Cha khome, gahapatiputta, ādīnavā vikālavisikhācariyānuyoge. 1Attāpissa agutto arakkhito hoti, 2puttadāropissa agutto arakkhito hoti, 3sāpateyyaṁpissa aguttaṁ arakkhitaṁ hoti, 4saṅkiyo ca hoti pāpakesu ṭhānesu6§ , 5abhūtavacanañca tasmiṁ rūhati, 6bahūnañca dukkhadhammānaṁ purakkhato hoti. Ime kho, gahapatiputta, cha ādīnavā vikālavisikhācariyānuyoge.




(D.31.-7) Samajjābhicaraṇassa cha ādīnavā

250. “Cha khome, gahapatiputta, ādīnavā samajjābhicaraṇe. 1Kva7§ naccaṁ, 2kva gītaṁ, 3kva vāditaṁ, 4kva akkhānaṁ, 5kva pāṇissaraṁ, 6kva kumbhathunanti. Ime kho, gahapatiputta, cha ādīnavā samajjābhicaraṇe.




(D.31.-8) Jūtappamādassa cha ādīnavā

251. “Cha (CS:pg.3.149) khome, gahapatiputta, ādīnavā jūtappamādaṭṭhānānuyoge. 1Jayaṁ veraṁ pasavati, 2jino vittamanusocati, 2sandiṭṭhikā dhanajāni, 4 sabhāgatassa1§ vacanaṁ na rūhati, 5mittāmaccānaṁ paribhūto hoti, 6āvāhavivāhakānaṁ apatthito hoti-- ‘Akkhadhutto ayaṁ purisapuggalo nālaṁ dārabharaṇāyā’ti. Ime kho, gahapatiputta, cha ādīnavā jūtappamādaṭṭhānānuyoge.




(D.31.-9) Pāpamittatāya cha ādīnavā

252. “Cha khome, gahapatiputta, ādīnavā pāpamittānuyoge. 1Ye dhuttā, 2ye soṇḍā, 3ye pipāsā, 4ye nekatikā, 5ye vañcanikā, 6ye sāhasikā. Tyāssa mittā honti te sahāyā. (D.31./III,184.) Ime kho, gahapatiputta, cha ādīnavā pāpamittānuyoge.




(D.31.-10) Ālasyassa cha ādīnavā

253. “Cha khome, gahapatiputta, ādīnavā ālasyānuyoge. 1Atisītanti kammaṁ na karoti, 2ati-uṇhanti kammaṁ na karoti, 3atisāyanti kammaṁ na karoti, 4atipātoti kammaṁ na karoti, 5atichātosmīti kammaṁ na karoti, 6atidhātosmīti kammaṁ na karoti. Tassa evaṁ kiccāpadesabahulassa viharato anuppannā ceva bhogā nuppajjanti, uppannā ca bhogā parikkhayaṁ gacchanti. Ime kho, gahapatiputta, cha ādīnavā ālasyānuyoge”ti. Idamavoca Bhagavā, idaṁ vatvāna Sugato athāparaṁ etadavoca Satthā--

“Hoti pānasakhā nāma,

Hoti sammiyasammiyo.

Yo ca atthesu jātesu,

Sahāyo hoti so sakhā.

“Ussūraseyyā (CS:pg.3.150) paradārasevanā,

Verappasavo2§ ca anatthatā ca.

Pāpā ca mittā sukadariyatā ca,

Ete cha ṭhānā purisaṁ dhaṁsayanti.

“Pāpamitto pāpasakho,

Pāpa-ācāragocaro.

Asmā lokā paramhā ca,

Ubhayā dhaṁsate naro.

“Akkhitthiyo vāruṇī naccagītaṁ,

Divā soppaṁ pāricariyā akāle.

Pāpā ca mittā sukadariyatā ca,

Ete cha ṭhānā purisaṁ dhaṁsayanti.

“Akkhehi dibbanti suraṁ pivanti,

Yantitthiyo pāṇasamā paresaṁ.

(D.31./III,185.)Nihīnasevī na ca vuddhasevī3§ ,

Nihīyate kāḷapakkheva cando.

“Yo vāruṇī addhano akiñcano,

Pipāso pivaṁ papāgato1§ .

Udakamiva iṇaṁ vigāhati,

Akulaṁ2§ kāhiti khippamattano.

“Na divā soppasīlena, rattimuṭṭhānadessinā3§ .

Niccaṁ mattena soṇḍena, sakkā āvasituṁ gharaṁ.

“Atisītaṁ ati-uṇhaṁ, atisāyamidaṁ ahu;

Iti vissaṭṭhakammante, atthā accenti māṇave.

“Yodha (CS:pg.3.151) sītañca uṇhañca, tiṇā bhiyyo na maññati;

Karaṁ purisakiccāni, so sukhaṁ4§ na vihāyatī”ti.




(D.31.-11) Mittapatirūpakā

254. “Cattārome, gahapatiputta, amittā mittapatirūpakā veditabbā. Aññadatthuharo amitto mittapatirūpako veditabbo, vacīparamo amitto mittapatirūpako veditabbo, anuppiyabhāṇī amitto mittapatirūpako veditabbo, apāyasahāyo amitto mittapatirūpako veditabbo.

255. “Catūhi kho, gahapatiputta, ṭhānehi aññadatthuharo (D.31./III,186.) amitto mittapatirūpako veditabbo.

1Aññadatthuharo hoti, 2appena bahumicchati.



3Bhayassa kiccaṁ karoti, 4sevati atthakāraṇā.

Imehi kho, gahapatiputta, catūhi ṭhānehi aññadatthuharo amitto mittapatirūpako veditabbo.

256. “Catūhi kho, gahapatiputta, ṭhānehi vacīparamo amitto mittapatirūpako veditabbo. 1Atītena paṭisantharati5§ , 2anāgatena paṭisantharati, 3niratthakena saṅgaṇhāti, 4paccuppannesu kiccesu byasanaṁ dasseti. Imehi kho, gahapatiputta, catūhi ṭhānehi vacīparamo amitto mittapatirūpako veditabbo.

257. “Catūhi kho, gahapatiputta, ṭhānehi anuppiyabhāṇī amitto mittapatirūpako veditabbo. 1Pāpakaṁpissa6§ anujānāti, 2kalyāṇaṁpissa anujānāti, 3sammukhāssa vaṇṇaṁ bhāsati, 4parammukhāssa avaṇṇaṁ bhāsati. Imehi kho, gahapatiputta, catūhi ṭhānehi anuppiyabhāṇī amitto mittapatirūpako veditabbo.

258. “Catūhi (CS:pg.3.152) kho, gahapatiputta, ṭhānehi apāyasahāyo amitto mittapatirūpako veditabbo Surāmeraya majjappamādaṭṭhānānuyoge sahāyo hoti, vikāla visikhā cariyānuyoge sahāyo hoti, samajjābhicaraṇe sahāyo hoti, jūtappamādaṭṭhānānuyoge sahāyo hoti. Imehi kho, gahapatiputta, catūhi ṭhānehi apāyasahāyo amitto mittapatirūpako veditabbo”ti.

259. Idamavoca Bhagavā, idaṁ vatvāna Sugato athāparaṁ etadavoca Satthā--

1Aññadatthuharo mitto, 2yo ca mitto vacīparo7§ ;

3Anuppiyañca yo āha, 4apāyesu ca yo sakhā.

Ete amitte cattāro, iti viññāya paṇḍito;

Ārakā parivajjeyya, maggaṁ paṭibhayaṁ yathā”ti.


(D.31.-12) Suhadamitto


(D.31./III,187.)

260. “Cattārome gahapatiputta, mittā suhadā veditabbā. 1Upakāro1§ mitto suhado veditabbo, 2samānasukhadukkho mitto suhado veditabbo, 3atthakkhāyī mitto suhado veditabbo, 4anukampako mitto suhado veditabbo.

261. “Catūhi kho, gahapatiputta, ṭhānehi upakāro mitto suhado veditabbo. 1Pamattaṁ rakkhati, 2pamattassa sāpateyyaṁ rakkhati, 3bhītassa saraṇaṁ hoti, 4uppannesu kiccakaraṇīyesu taddiguṇaṁ bhogaṁ anuppadeti. Imehi kho, gahapatiputta, catūhi ṭhānehi upakāro mitto suhado veditabbo.

262. “Catūhi kho, gahapatiputta, ṭhānehi samānasukhadukkho mitto suhado veditabbo. 1Guyhamassa ācikkhati, 2guyhamassa parigūhati, 3āpadāsu na vijahati, 4jīvitaṁpissa atthāya pariccattaṁ hoti. Imehi kho, gahapatiputta, catūhi ṭhānehi samānasukhadukkho mitto suhado veditabbo.

263. “Catūhi (CS:pg.3.153) kho, gahapatiputta, ṭhānehi atthakkhāyī mitto suhado veditabbo. 1Pāpā nivāreti, 2kalyāṇe niveseti, 3assutaṁ sāveti, 4saggassa maggaṁ ācikkhati. Imehi kho, gahapatiputta, catūhi ṭhānehi atthakkhāyī mitto suhado veditabbo.

264. “Catūhi kho, gahapatiputta, ṭhānehi anukampako mitto suhado veditabbo. 1Abhavenassa na nandati, 2bhavenassa nandati, 3avaṇṇaṁ bhaṇamānaṁ nivāreti, 4vaṇṇaṁ bhaṇamānaṁ pasaṁsati. Imehi kho, gahapatiputta, catūhi ṭhānehi anukampako mitto suhado veditabbo”ti.

265. Idamavoca Bhagavā, idaṁ vatvāna Sugato athāparaṁ etadavoca Satthā-- (D.31./III,188.) “Upakāro ca yo mitto, sukhe dukkhe2§ ca yo sakhā3§ .

Attha’kkhāyī ca yo mitto, yo ca mittānukampako.

“Etepi mitte cattāro, iti viññāya paṇḍito;

Sakkaccaṁ payirupāseyya, mātā puttaṁ va orasaṁ.

Paṇḍito sīlasampanno, jalaṁ aggīva bhāsati.

“Bhoge saṁharamānassa, bhamarass’eva irīyato;

Bhogā sannicayaṁ yanti, vammikovupacīyati.

“Evaṁ bhoge samāhatvā4§ , alamatto kule gihī;

Catudhā vibhaje bhoge, sa ve mittāni ganthati.

“Ekena bhoge bhuñjeyya, dvīhi kammaṁ payojaye;

Catutthañca nidhāpeyya, āpadāsu bhavissatī”ti.


(D.31.-13) Chaddisāpaṭicchādanakaṇḍaṁ

266. “Kathañca, gahapatiputta, ariyasāvako chaddisāpaṭicchādī hoti? Cha imā, gahapatiputta, disā veditabbā. Puratthimā disā mātāpitaro veditabbā, dakkhiṇā (D.31./III,189.) disā ācariyā veditabbā, pacchimā disā (CS:pg.3.154) puttadārā veditabbā, uttarā disā mittāmaccā veditabbā, heṭṭhimā disā dāsakammakarā veditabbā, uparimā disā samaṇabrāhmaṇā veditabbā.

267. “Pañcahi kho, gahapatiputta, ṭhānehi puttena puratthimā disā mātāpitaro paccupaṭṭhātabbā-- 1bhato ne5§ bharissāmi, 2kiccaṁ nesaṁ karissāmi, 3kulavaṁsaṁ ṭhapessāmi, 4dāyajjaṁ paṭipajjāmi, 5atha vā pana petānaṁ kālaṅkatānaṁ dakkhiṇaṁ anuppadassāmīti.1 Imehi kho, gahapatiputta, pañcahi ṭhānehi puttena puratthimā disā mātāpitaro paccupaṭṭhitā pañcahi ṭhānehi puttaṁ anukampanti. 1Pāpā nivārenti, 2kalyāṇe nivesenti, 3sippaṁ sikkhāpenti, 4patirūpena dārena saṁyojenti, 5samaye dāyajjaṁ niyyādenti2§ . Imehi kho, gahapatiputta, pañcahi ṭhānehi puttena puratthimā disā mātāpitaro paccupaṭṭhitā imehi pañcahi ṭhānehi puttaṁ anukampanti. Evamassa esā puratthimā disā paṭicchannā hoti khemā appaṭibhayā.

268. “Pañcahi kho, gahapatiputta, ṭhānehi antevāsinā dakkhiṇā disā ācariyā paccupaṭṭhātabbā-- 1uṭṭhānena 2upaṭṭhānena 3sussusāya 4pāricariyāya 5sakkaccaṁ sippapaṭiggahaṇena3§ . Imehi kho, gahapatiputta, pañcahi ṭhānehi antevāsinā dakkhiṇā disā ācariyā paccupaṭṭhitā pañcahi ṭhānehi antevāsiṁ anukampanti-- 1suvinītaṁ vinenti, 2suggahitaṁ gāhāpenti, 3sabbasippassutaṁ samakkhāyino bhavanti, 4mittāmaccesu paṭiyādenti4§ , 5disāsu parittāṇaṁ karonti. Imehi kho, gahapatiputta, pañcahi ṭhānehi antevāsinā (D.31./III,190.) dakkhiṇā disā ācariyā paccupaṭṭhitā imehi pañcahi ṭhānehi antevāsiṁ anukampanti. Evamassa esā dakkhiṇā disā paṭicchannā hoti khemā appaṭibhayā.

269. “Pañcahi kho, gahapatiputta, ṭhānehi sāmikena pacchimā disā bhariyā paccupaṭṭhātabbā-- sammānanāya anavamānanāya5 § anaticariyāya issariyavossaggena alaṅkārānuppadānena. Imehi kho, gahapatiputta, pañcahi ṭhānehi sāmikena pacchimā disā bhariyā paccupaṭṭhitā pañcahi ṭhānehi (CS:pg.3.155) sāmikaṁ anukampati-- 1susaṁvihitakammantā ca hoti, 2saṅgahitaparijanā6§ ca, 3anaticārinī ca, 4sambhatañca anurakkhati, 5dakkhā ca hoti analasā sabbakiccesu. Imehi kho, gahapatiputta, pañcahi ṭhānehi sāmikena pacchimā disā bhariyā paccupaṭṭhitā imehi pañcahi ṭhānehi sāmikaṁ anukampati. Evamassa esā pacchimā disā paṭicchannā hoti khemā appaṭibhayā.

270. “Pañcahi kho, gahapatiputta, ṭhānehi kulaputtena uttarā disā mittāmaccā paccupaṭṭhātabbā-- 1dānena 2peyyavajjena7§ 3atthacariyāya 4samānattatāya 5avisaṁvādanatāya. Imehi kho, gahapatiputta, pañcahi ṭhānehi kulaputtena uttarā disā mittāmaccā paccupaṭṭhitā pañcahi ṭhānehi kulaputtaṁ anukampanti-- 1pamattaṁ rakkhanti, 2pamattassa sāpateyyaṁ rakkhanti, 3bhītassa saraṇaṁ honti, 4āpadāsu na vijahanti, 5aparapajā cassa paṭipūjenti. Imehi kho, gahapatiputta, pañcahi ṭhānehi kulaputtena uttarā disā mittāmaccā paccupaṭṭhitā imehi pañcahi ṭhānehi kulaputtaṁ anukampanti. Evamassa esā uttarā disā paṭicchannā hoti khemā appaṭibhayā.

271. “Pañcahi kho, gahapatiputta, ṭhānehi ayyirakena8§ (D.31./III,191.) heṭṭhimā disā dāsakammakarā paccupaṭṭhātabbā-- 1yathābalaṁ kammantasaṁvidhānena 2bhattavetanānuppadānena 3gilānupaṭṭhānena 4acchariyānaṁ rasānaṁ saṁvibhāgena 5samaye vossaggena. Imehi kho, gahapatiputta, pañcahi ṭhānehi ayyirakena heṭṭhimā disā dāsakammakarā paccupaṭṭhitā pañcahi ṭhānehi ayyirakaṁ anukampanti-- 1pubbuṭṭhāyino ca honti, 2pacchā nipātino ca, 3dinnādāyino ca, 4sukatakammakarā ca, 5kittivaṇṇaharā ca. Imehi kho, gahapatiputta, pañcahi ṭhānehi ayyirakena heṭṭhimā disā dāsakammakarā paccupaṭṭhitā imehi pañcahi ṭhānehi ayyirakaṁ anukampanti. Evamassa esā heṭṭhimā disā paṭicchannā hoti khemā appaṭibhayā.

272. “Pañcahi kho, gahapatiputta, ṭhānehi kulaputtena uparimā disā samaṇabrāhmaṇā paccupaṭṭhātabbā-- 1mettena kāyakammena 2mettena vacīkammena 3mettena (CS:pg.3.156) manokammena 4anāvaṭadvāratāya 5āmisānuppadānena. Imehi kho, gahapatiputta, pañcahi ṭhānehi kulaputtena uparimā disā samaṇabrāhmaṇā paccupaṭṭhitā chahi ṭhānehi kulaputtaṁ anukampanti--1pāpā nivārenti, 2kalyāṇe nivesenti, 3kalyāṇena manasā anukampanti, 4assutaṁ sāventi, 5sutaṁ pariyodāpenti, 6saggassa maggaṁ ācikkhanti. Imehi kho, gahapatiputta, pañcahi ṭhānehi kulaputtena uparimā disā samaṇabrāhmaṇā paccupaṭṭhitā imehi chahi ṭhānehi kulaputtaṁ anukampanti. Evamassa esā uparimā disā paṭicchannā hoti khemā appaṭibhayā”ti.

273. Idamavoca Bhagavā. Idaṁ vatvāna Sugato athāparaṁ etadavoca Satthā--

“Mātāpitā disā pubbā, ācariyā dakkhiṇā disā;

(D.31./III,192.) Puttadārā disā pacchā, mittāmaccā ca uttarā.

“Dāsakammakarā heṭṭhā, uddhaṁ samaṇabrāhmaṇā;

Etā disā namasseyya, alamatto kule gihī.

“Paṇḍito sīlasampanno, saṇho ca paṭibhānavā;

Nivātavutti atthaddho, tādiso labhate yasaṁ.

“Uṭṭhānako analaso, āpadāsu na vedhati;

Acchinnavutti medhāvī, tādiso labhate yasaṁ.

“Saṅgāhako mittakaro, vadaññū vītamaccharo;

Netā vinetā anunetā, tādiso labhate yasaṁ.

“Dānañca peyyavajjañca, atthacariyā ca yā idha;

Samānattatā ca dhammesu, tattha tattha yathārahaṁ.

Ete kho saṅgahā loke, rathassāṇīva yāyato.

“Ete ca saṅgahā nāssu, na mātā puttakāraṇā;

Labhetha mānaṁ pūjaṁ vā, pitā vā puttakāraṇā.

“Yasmā ca saṅgahā1§ ete, sammapekkhanti2 § paṇḍitā.

(D.31./III,193.) Tasmā mahattaṁ papponti, pāsaṁsā ca bhavanti te”ti.

274. Evaṁ (CS:pg.3.157) vutte, Siṅgālako gahapatiputto Bhagavantaṁ etadavoca-- “Abhikkantaṁ, bhante! Abhikkantaṁ, bhante! Seyyathāpi, bhante, nikkujjitaṁ vā ukkujjeyya, paṭicchannaṁ vā vivareyya, mūḷhassa vā maggaṁ ācikkheyya, andhakāre vā telapajjotaṁ dhāreyya ‘cakkhumanto rūpāni dakkhantī’ti. Evamevaṁ Bhagavatā anekapariyāyena dhammo pakāsito. Esāhaṁ, bhante, Bhagavantaṁ saraṇaṁ gacchāmi dhammañca bhikkhusaṁghañca. Upāsakaṁ maṁ Bhagavā dhāretu, ajjatagge pāṇupetaṁ saraṇaṁ gatan”ti.

~Siṅgālasuttaṁ3§ niṭṭhitaṁ aṭṭhamaṁ. ~


(D.32./III,194.)


tải về 9.84 Mb.

Chia sẻ với bạn bè của bạn:
1   ...   32   33   34   35   36   37   38   39   ...   48




Cơ sở dữ liệu được bảo vệ bởi bản quyền ©hocday.com 2024
được sử dụng cho việc quản lý

    Quê hương