From Chaṭṭha Saṅgāyana (CS) Released by Dhammavassārāma 法雨道場


(D.33.)(3-10) Saṅgītisuttaṁ等誦經



tải về 9.84 Mb.
trang38/48
Chuyển đổi dữ liệu10.08.2016
Kích9.84 Mb.
#16309
1   ...   34   35   36   37   38   39   40   41   ...   48

(D.33.)(3-10) Saṅgītisuttaṁ等誦


▲《長阿含9經》《眾集經》(T1.49)、《大集法門經》(T1.226),

Hoernle: Manuscript Remains found in Eastern Turkestan Vol.I, Sangitisutya斷簡


296. Evaṁ (CS:pg.3.175) me sutaṁ-- Ekaṁ samayaṁ Bhagavā Mallesu cārikaṁ caramāno mahatā bhikkhusaṅghena saddhiṁ pañcamattehi bhikkhusatehi yena pāvā nāma Mallānaṁ nagaraṁ tadavasari. Tatra sudaṁ Bhagavā Pāvāyaṁ viharati Cundassa kammāraputtassa Ambavane.


(D.33.-1)Ubbhatakanavasandhāgāraṁ

297. Tena kho pana samayena pāveyyakānaṁ Mallānaṁ Ubbhatakaṁ nāma navaṁ sandhāgāraṁ§ acirakāritaṁ hoti anajjhāvuṭṭhaṁ§ samaṇena vā brāhmaṇena vā kenaci vā manussabhūtena. Assosuṁ kho pāveyyakā Mallā-- “Bhagavā kira Mallesu cārikaṁ caramāno mahatā bhikkhusaṅghena saddhiṁ pañcamattehi bhikkhusatehi pāvaṁ anuppatto Pāvāyaṁ viharati Cundassa kammāraputtassa Ambavane”ti. Atha kho pāveyyakā Mallā yena Bhagavā tenupasaṅkamiṁsu; upasaṅkamitvā Bhagavantaṁ abhivādetvā ekamantaṁ nisīdiṁsu. Ekamantaṁ nisinnā kho pāveyyakā Mallā Bhagavantaṁ etadavocuṁ-- “Idha, bhante, pāveyyakānaṁ Mallānaṁ ubbhatakaṁ nāma navaṁ sandhāgāraṁ acirakāritaṁ hoti anajjhāvuṭṭhaṁ samaṇena vā brāhmaṇena vā kenaci vā manussabhūtena. (D.33./III,208.) Tañca kho, bhante, Bhagavā paṭhamaṁ paribhuñjatu, Bhagavatā paṭhamaṁ paribhuttaṁ pacchā pāveyyakā Mallā paribhuñjissanti. Tadassa pāveyyakānaṁ Mallānaṁ dīgharattaṁ hitāya sukhāyā”ti. Adhivāsesi kho Bhagavā tuṇhībhāvena.

298. Atha kho pāveyyakā Mallā Bhagavato adhivāsanaṁ viditvā uṭṭhāyāsanā Bhagavantaṁ abhivādetvā padakkhiṇaṁ katvā yena sandhāgāraṁ tenupasaṅkamiṁsu; upasaṅkamitvā sabbasanthariṁ§ sandhāgāraṁ santharitvā Bhagavato āsanāni paññāpetvā udakamaṇikaṁ patiṭṭhapetvā telapadīpaṁ āropetvā yena Bhagavā tenupasaṅkamiṁsu; upasaṅkamitvā Bhagavantaṁ abhivādetvā ekamantaṁ aṭṭhaṁsu. Ekamantaṁ ṭhitā kho te pāveyyakā Mallā Bhagavantaṁ etadavocuṁ-- “Sabbasantharisanthataṁ§ , bhante, sandhāgāraṁ, Bhagavato āsanāni (CS:pg.3.176) paññattāni, udakamaṇiko patiṭṭhāpito, telapadīpo āropito. Yassadāni, bhante, Bhagavā kālaṁ maññatī”ti.

299. Atha kho Bhagavā nivāsetvā pattacīvaramādāya saddhiṁ bhikkhusaṅghena yena sandhāgāraṁ tenupasaṅkami; upasaṅkamitvā pāde pakkhāletvā sandhāgāraṁ pavisitvā majjhimaṁ thambhaṁ nissāya puratthābhimukho nisīdi. Bhikkhusaṅghopi kho pāde pakkhāletvā sandhāgāraṁ pavisitvā pacchimaṁ bhittiṁ nissāya puratthābhimukho (D.33./III,209.) nisīdi Bhagavantaṁyeva purakkhatvā. Pāveyyakāpi kho Mallā pāde pakkhāletvā sandhāgāraṁ pavisitvā puratthimaṁ bhittiṁ nissāya pacchimābhimukhā nisīdiṁsu Bhagavantaṁyeva purakkhatvā. Atha kho Bhagavā pāveyyake Malle bahudeva rattiṁ dhammiyā kathāya sandassetvā samādapetvā samuttejetvā sampahaṁsetvā uyyojesi-- “Abhikkantā kho, Vāseṭṭhā, ratti. Yassadāni tumhe kālaṁ maññathā”ti. “Evaṁ, bhante”ti kho pāveyyakā Mallā Bhagavato paṭissutvā uṭṭhāyāsanā Bhagavantaṁ abhivādetvā padakkhiṇaṁ katvā pakkamiṁsu.

300. Atha kho Bhagavā acirapakkantesu pāveyyakesu Mallesu tuṇhībhūtaṁ tuṇhībhūtaṁ bhikkhusaṁghaṁ anuviloketvā āyasmantaṁ Sāriputtaṁ āmantesi-- “Vigatathinamiddho§ kho, Sāriputta, bhikkhusaṅgho. Paṭibhātu taṁ, Sāriputta, bhikkhūnaṁ dhammīkathā. Piṭṭhi me āgilāyati. Tamahaṁ āyamissāmī”ti§ . “Evaṁ, bhante”ti kho āyasmā Sāriputto Bhagavato paccassosi. Atha kho Bhagavā catugguṇaṁ saṅghāṭiṁ paññapetvā dakkhiṇena passena sīhaseyyaṁ kappesi pāde pādaṁ accādhāya, sato sampajāno uṭṭhānasaññaṁ manasi karitvā.


(D.33.-2)Bhinnanigaṇṭhavatthu

301. Tena kho pana samayena Nigaṇṭho Nāṭaputto (D.33./III,210.) Pāvāyaṁ adhunākālaṅkato hoti. Tassa kālaṅkiriyāya bhinnā Nigaṇṭhā dvedhikajātā§ bhaṇḍanajātā kalahajātā vivādāpannā aññamaññaṁ (CS:pg.3.177) mukhasattīhi vitudantā viharanti§ -- “Na tvaṁ imaṁ dhammavinayaṁ ājānāsi, ahaṁ imaṁ dhammavinayaṁ ājānāmi, kiṁ tvaṁ imaṁ dhammavinayaṁ ājānissasi! Micchāpaṭipanno tvamasi, ahamasmi sammāpaṭipanno. Sahitaṁ me, asahitaṁ te. Purevacanīyaṁ pacchā avaca, pacchāvacanīyaṁ pure avaca. Adhiciṇṇaṁ te viparāvattaṁ, āropito te vādo, niggahito tvamasi, cara vādappamokkhāya, nibbeṭhehi vā sace pahosī”ti. Vadhoyeva kho maññe Nigaṇṭhesu Nāṭaputtiyesu vattati. Yepi§Nigaṇṭhassa Nāṭaputtassa sāvakā gihī odātavasanā tepi Nigaṇṭhesu Nāṭaputtiyesu nibbinnarūpā virattarūpā paṭivānarūpā, yathā taṁ durakkhāte dhammavinaye duppavedite aniyyānike anupasamasaṁvattanike asammāsambuddhappavedite bhinnathūpe appaṭisaraṇe.

302. Atha kho āyasmā Sāriputto bhikkhū āmantesi-- “Nigaṇṭho, āvuso, Nāṭaputto Pāvāyaṁ adhunākālaṅkato, tassa kālaṅkiriyāya bhinnā Nigaṇṭhā dvedhikajātā …pe… bhinnathūpe appaṭisaraṇe”. “Evañhetaṁ, āvuso, hoti durakkhāte dhammavinaye duppavedite aniyyānike anupasamasaṁvattanike asammāsambuddhappavedite. (D.33./III,211.) Ayaṁ kho panāvuso amhākaṁ§ Bhagavatā§ dhammo svākkhāto suppavedito niyyāniko upasamasaṁvattaniko sammāsambuddhappavedito. Tattha sabbeheva saṅgāyitabbaṁ, na vivaditabbaṁ, yathayidaṁ brahmacariyaṁ addhaniyaṁ assa ciraṭṭhitikaṁ, tadassa bahujanahitāya bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussānaṁ.

“Katamo cāvuso, amhākaṁ Bhagavatā§ dhammo svākkhāto suppavedito niyyāniko upasamasaṁvattaniko sammāsambuddhappavedito; yattha sabbeheva saṅgāyitabbaṁ, na vivaditabbaṁ, yathayidaṁ brahmacariyaṁ addhaniyaṁ assa ciraṭṭhitikaṁ, tadassa bahujanahitāya bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussānaṁ?




(D.33.-3)Ekakaṁ

303. “Atthi (CS:pg.3.178) kho, āvuso, tena Bhagavatā jānatā passatā arahatā sammāsambuddhena eko dhammo sammadakkhāto. Tattha sabbeheva saṅgāyitabbaṁ, na vivaditabbaṁ, (D.33./III,212.) yathayidaṁ brahmacariyaṁ addhaniyaṁ assa ciraṭṭhitikaṁ tadassa bahujanahitāya bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussānaṁ. Katamo eko dhammo? Sabbe sattā āhāraṭṭhitikā. Sabbe sattā saṅkhāraṭṭhitikā. Ayaṁ kho, āvuso, tena Bhagavatā jānatā passatā arahatā sammāsambuddhena eko dhammo sammadakkhāto. Tattha sabbeheva saṅgāyitabbaṁ, na vivaditabbaṁ yathayidaṁ brahmacariyaṁ addhaniyaṁ assa ciraṭṭhitikaṁ, tadassa bahujanahitāya bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussānaṁ.






tải về 9.84 Mb.

Chia sẻ với bạn bè của bạn:
1   ...   34   35   36   37   38   39   40   41   ...   48




Cơ sở dữ liệu được bảo vệ bởi bản quyền ©hocday.com 2024
được sử dụng cho việc quản lý

    Quê hương