From Chattha Savgayana Released by Dhammavassarama



tải về 3.73 Mb.
trang1/9
Chuyển đổi dữ liệu20.10.2017
Kích3.73 Mb.
#33816
  1   2   3   4   5   6   7   8   9













Khuddakanikaye

Udanapali

《自說經》

from Chattha Savgayana

Released by Dhammavassarama 法雨道場

2550 B.E. (2006 A.D.)

( use foreign1 font)














Udanapali《自說經》﹝目錄﹞

1.Bodhivaggo 4

1.Pathamabodhisuttam 4

2. Dutiyabodhisuttam 4

3. Tatiyabodhisuttam 5

4. Humhuvkasuttam 5

5. Brahmanasuttam 6

6. Mahakassapasuttam 6

7. Ajakalapakasuttam 7

8. Savgamajisuttam 7

9. Jatilasuttam 8

10. Bahiyasuttam 8

2. Mucalindavaggo 10

1. Mucalindasuttam 10

2. Rajasuttam 10

3. Dandasuttam 11

4. Sakkarasuttam 11

5. Upasakasuttam 12

6. Gabbhinisuttam 13

7. Ekaputtakasuttam 13

8. Suppavasasuttam 14

9. Visakhasuttam 16

10. Bhaddiyasuttam 16

3. Nandavaggo 18

1. Kammavipakajasuttam 18

2. Nandasuttam 18

3. Yasojasuttam 20

4. Sariputtasuttam 22

5. Mahamoggallanasuttam 22

6. Pilindavacchasuttam 23

7. Sakkudanasuttam 23

8. Pindapatikasuttam 24

9. Sippasuttam 25

10. Lokasuttam 26

4. Meghiyavaggo 27

1. Meghiyasuttam 27

2. Uddhatasuttam 30

3. Gopalakasuttam 30

4. Yakkhapaharasuttam 31

5. Nagasuttam 32

6. Pindolasuttam 33

7. Sariputtasuttam 34

8. Sundarisuttam 34

9. Upasenasuttam 36

10. Sariputta-upasamasuttam 36

5. Sonavaggo § 37

1. Piyatarasuttam 37

2. Appayukasuttam 37

3. Suppabuddhakutthisuttam 38

4. Kumarakasuttam 40

5. Uposathasuttam 40

6. Sonasuttam 44

7. Kavkharevatasuttam 46

8. Savghabhedasuttam 47

9. Sadhayamanasuttam 47

10. Culapanthakasuttam 47

6. Jaccandhavaggo 48

1. Ayusavkharossajjanasuttam 48

2. Sattajatilasuttam 51

3. Paccavekkhanasuttam 52

4. Pathamananatitthiyasuttam 52

5. Dutiyananatitthiyasuttam 54

6. Tatiyananatitthiyasuttam 55

7. Subhutisuttam 57

8. Ganikasuttam 57

9. Upatidhavantisuttam 58

10. Uppajjantisuttam 58

7. Culavaggo 59

1. Pathamalakundakabhaddiyasuttam 59

2. Dutiyalakundakabhaddiyasuttam 60

3. Pathamasattasuttam 60

4. Dutiyasattasuttam 60

5. Aparalakundakabhaddiyasuttam 61

6. Tanhasavkhayasuttam 61

7. Papabcakhayasuttam 62

8. Kaccanasuttam 62

9. Udapanasuttam 62

10. Utenasuttam 63

8. Pataligamiyavaggo 64

1. Pathamanibbanapatisamyuttasuttam 64

2. Dutiyanibbanapatisamyuttasuttam 64

3. Tatiyanibbanapatisamyuttasuttam 64

4. Catutthanibbanapatisamyuttasuttam 65

5. Cundasuttam 65

6. Pataligamiyasuttam 68

7. Dvidhapathasuttam 71

8. Visakhasuttam 71

9. Pathamadabbasuttam 72

10. Dutiyadabbasuttam 73


Namo tassa bhagavato arahato sammasambuddhassa.


Khuddakanikaye
Udanapali


  1. Bodhivaggo



  1. Pathamabodhisuttam

1. Evam (pg. ..0077) me sutam-- ekam samayam bhagava uruvelayam viharati najja nerabjaraya tire bodhirukkhamule pathamabhisambuddho. Tena kho pana samayena bhagava sattaham ekapallavkena nisinno hoti vimuttisukhapatisamvedi § . Atha kho bhagava tassa sattahassa accayena tamha samadhimha vutthahitva rattiya pathamam yamam paticcasamuppadam anulomam sadhukam manasakasi--

”Iti imasmim sati idam hoti, imassuppada idam uppajjati, yadidam-- avijjapaccaya savkhara, savkharapaccaya vibbanam, vibbanapaccaya namarupam, namarupapaccaya salayatanam, salayatanapaccaya phasso, phassapaccaya vedana, vedanapaccaya tanha, tanhapaccaya upadanam, upadanapaccaya bhavo, bhavapaccaya jati, jatipaccaya jaramaranam sokaparidevadukkhadomanassupayasa sambhavanti. Evametassa kevalassa dukkhakkhandhassa samudayo hoti”ti.

Atha kho bhagava etamattham viditva tayam velayam imam udanam udanesi--

“Yada (pg. ..0078) have patubhavanti dhamma,

Atapino jhayato brahmanassa.

Athassa kavkha vapayanti sabba,

Yato pajanati sahetudhamman”ti. Pathamam.




2. Dutiyabodhisuttam



2. Evam me sutam-- eka samayam bhagava uruvelayam viharati najja nerabjaraya tire bodhirukkhamule pathamabhisambuddho. Tena kho pana samayena bhagava sattaham ekapallavkena nisinno hoti vimuttisukhapatisamvedi. Atha kho bhagava tassa sattahassa accayena tamha samadhimha vutthahitva rattiya majjhimam yamam paticcasamuppadam patilomam sadhukam manasakasi--

”Iti imasmim asati idam na hoti, imassa nirodha idam nirujjhati, yadidam-- avijjanirodha savkharanirodho, savkharanirodha vibbananirodho, vibbananirodha namarupanirodho, namarupanirodha salayatananirodho, salayatananirodha phassanirodho, phassanirodha vedananirodho, vedananirodha tanhanirodho, tanhanirodha upadananirodho, upadananirodha bhavanirodho, bhavanirodha jatinirodho, jatinirodha jaramaranam sokaparidevadukkhadomanassupayasa nirujjhanti. Evametassa kevalassa dukkhakkhandhassa nirodho hoti”ti.

Atha kho bhagava etamattham viditva tayam velayam imam udanam udanesi--

“Yada have patubhavanti dhamma,

Atapino jhayato brahmanassa.

Athassa kavkha vapayanti sabba,

Yato khayam paccayanam avedi”ti. Dutiyam.


3. Tatiyabodhisuttam



3. Evam me sutam-- ekam samayam bhagava uruvelayam viharati najja nerabjaraya tire bodhirukkhamule pathamabhisambuddho. Tena kho pana samayena (pg. ..0079) bhagava sattaham ekapallavkena nisinno hoti vimuttisukhapatisamvedi. Atha kho bhagava tassa sattahassa accayena tamha samadhimha vutthahitva rattiya pacchimam yamam paticcasamuppadam anulomapatilomam sadhukam manasakasi--

”Iti imasmim sati idam hoti, imassuppada idam uppajjati, imasmim asati idam na hoti, imassa nirodha idam nirujjhati; yadidam-- avijjapaccaya savkhara, savkharapaccaya vibbanam, vibbanapaccaya namarupam, namarupapaccaya salayatanam, salayatanapaccaya phasso, phassapaccaya vedana, vedanapaccaya tanha, tanhapaccaya upadanam, upadanapaccaya bhavo, bhavapaccaya jati, jatipaccaya jaramaranam sokaparidevadukkhadomanassupayasa sambhavanti. Evametassa kevalassa dukkhakkhandhassa samudayo hoti.

”Avijjaya tveva asesaviraganirodha savkharanirodho, savkharanirodha vibbananirodho, vibbananirodha namarupanirodho, namarupanirodha salayatananirodho, salayatananirodha phassanirodho, phassanirodha vedananirodho, vedananirodha tanhanirodho tanhanirodha upadananirodho, upadananirodha bhavanirodho, bhavanirodha jatinirodho, jatinirodha jaramaranam sokaparidevadukkhadomanassupayasa nirujjhanti. Evametassa kevalassa dukkhakkhandhassa nirodho hoti”ti.

Atha kho bhagava etamattham viditva tayam velayam imam udanam udanesi--

“Yada have patubhavanti dhamma,

Atapino jhayato brahmanassa.

Vidhupayam titthati marasenam,

Suriyova § obhasayamantalikkhan”ti. Tatiyam.




4. Humhuvkasuttam



4. Evam (pg. ..0080) me sutam-- ekam samayam bhagava uruvelayam viharati najja nerabjaraya tire ajapalanigrodhe pathamabhisambuddho. Tena kho pana samayena bhagava sattaham ekapallavkena nisinno hoti vimuttisukhapatisamvedi. Atha kho bhagava tassa sattahassa accayena tamha samadhimha vutthasi.

Atha kho abbataro humhuvkajatiko § brahmano yena bhagava tenupasavkami; upasavkamitva bhagavata saddhim sammodi. Sammodaniyam katham saraniyam vitisaretva ekamantam atthasi. Ekamantam thito kho so brahmano bhagavantam etadavoca-- ”kittavata nu kho, bho gotama, brahmano hoti, katame ca pana brahmanakarana § dhamma”ti?

Atha kho bhagava etamattham viditva tayam velayam imam udanam udanesi--

“Yo brahmano bahitapapadhammo,

Nihumhuvko § nikkasavo yatatto.

Vedantagu vusitabrahmacariyo,

Dhammena so brahmavadam vadeyya.

Yassussada natthi kuhibci loke”ti. Catuttham.




5. Brahmanasuttam



5. Evam me sutam-- ekam samayam bhagava savatthiyam viharati jetavane anathapindikassa arame. Tena kho pana samayena ayasma ca sariputto ayasma ca mahamoggallano ayasma ca mahakassapo ayasma ca mahakaccano § ayasma ca mahakotthiko ayasma ca mahakappino ayasma ca mahacundo ayasma ca anuruddho ayasma ca revato ayasma ca nando § yena bhagava tenupasavkamimsu

Addasa (pg. ..0081) kho bhagava te ayasmante duratova agacchante; disvana bhikkhu amantesi-- ”ete, bhikkhave, brahmana agacchanti; ete, bhikkhave, brahmana agacchanti”ti. Evam vutte abbataro brahmanajatiko bhikkhu bhagavantam etadavoca-- ”kittavata nu kho, bhante, brahmano hoti, katame ca pana brahmanakarana dhamma”ti?

Atha kho bhagava etamattham viditva tayam velayam imam udanam udanesi--

“Bahitva papake dhamme, ye caranti sada sata;

Khinasamyojana buddha, te ve § lokasmi brahmana”ti. Pabcamam.


6. Mahakassapasuttam



6. Evam me sutam-- ekam samayam bhagava rajagahe viharati veluvane kalandakanivape. Tena kho pana samayena ayasma mahakassapo pippaliguhayam § viharati abadhiko § dukkhito balhagilano. Atha kho ayasma mahakassapo aparena samayena tamha abadha vutthasi. Atha kho ayasmato mahakassapassa tamha abadha vutthitassa etadahosi-- ”yamnunaham rajagaham pindaya paviseyyan”ti.

Tena kho pana samayena pabcamattani devatasatani ussukkam apannani honti ayasmato mahakassapassa pindapatapatilabhaya. Atha kho ayasma mahakassapo tani pabcamattani devatasatani patikkhipitva pubbanhasamayam nivasetva pattacivaramadaya rajagaham pindaya pavisi-- yena daliddavisikha kapanavisikha pesakaravisikha. Addasa kho bhagava ayasmantam mahakassapam rajagahe pindaya carantam yena daliddavisikha kapanavisikha pesakaravisikha.

Atha kho bhagava etamattham viditva tayam velayam imam udanam udanesi--

“Anabbaposimabbatam, dantam sare patitthitam;

Khinasavam vantadosam, tamaham brumi brahmanan”ti. Chattham.


7. Ajakalapakasuttam



7. Evam (pg. ..0082) me sutam-- ekam samayam bhagava pavayam § viharati ajakalapake cetiye, ajakalapakassa yakkhassa bhavane. Tena kho pana samayena bhagava rattandhakaratimisayam abbhokase nisinno hoti; devo ca ekamekam phusayati. Atha kho ajakalapako yakkho bhagavato bhayam chambhitattam lomahamsam uppadetukamo yena bhagava tenupasavkami; upasavkamitva bhagavato avidure tikkhattum ”akkulo pakkulo”ti akkulapakkulikam akasi-- ”eso te, samana, pisaco”ti.

Atha kho bhagava etamattham viditva tayam velayam imam udanam udanesi--

“Yada sakesu dhammesu, paragu hoti brahmano;

Atha etam pisacabca, pakkulabcativattati”ti. Sattamam.




8. Savgamajisuttam



8. Evam me sutam-- ekam samayam bhagava savatthiyam viharati jetavane anathapindikassa arame. Tena kho pana samayena ayasma savgamaji savatthim anuppatto hoti bhagavantam dassanaya. Assosi kho ayasmato savgamajissa puranadutiyika-- ”ayyo kira savgamaji savatthim anuppatto”ti. Sa darakam adaya jetavanam agamasi.

Tena kho pana samayena ayasma savgamaji abbatarasmim rukkhamule divaviharam nisinno hoti. Atha kho ayasmato savgamajissa puranadutiyika yenayasma savgamaji tenupasavkami; upasavkamitva ayasmantam savgamajim etadavoca-- ”khuddaputtabhi § , samana, posa man”ti. Evam vutte, ayasma savgamaji tunhi ahosi.

Dutiyampi kho ayasmato savgamajissa puranadutiyika ayasmantam savgamajim etadavoca-- ”khuddaputtabhi, samana, posa man”ti. Dutiyampi kho ayasma savgamaji tunhi ahosi.

Tatiyampi (pg. ..0083) kho ayasmato savgamajissa puranadutiyika ayasmantam savgamajim etadavoca-- ”khuddaputtabhi, samana, posa man”ti. Tatiyampi kho ayasma savgamaji tunhi ahosi.

Atha kho ayasmato savgamajissa puranadutiyika tam darakam ayasmato savgamajissa purato nikkhipitva pakkami § -- ”eso § te, samana, putto; posa nan”ti.

Atha kho ayasma savgamaji tam darakam neva olokesi napi alapi. Atha kho ayasmato savgamajissa puranadutiyika aviduram § gantva apalokenti addasa ayasmantam savgamajim tam darakam neva olokentam napi alapantam, disvanassa etadahosi-- ”na cayam samano puttenapi atthiko”ti. Tato patinivattitva darakam adaya pakkami. Addasa kho bhagava dibbena cakkhuna visuddhena atikkantamanusakena ayasmato savgamajissa puranadutiyikaya evarupam vippakaram.

Atha kho bhagava etamattham viditva tayam velayam imam udanam udanesi--

“Ayantim nabhinandati, pakkamantim na socati;

Savga savgamajim muttam, tamaham brumi brahmanan”ti. Atthamam.


9. Jatilasuttam



9. Evam me sutam-- ekam samayam bhagava gayayam viharati gayasise. Tena kho pana samayena sambahula jatila sitasu hemantikasu rattisu antaratthake himapatasamaye gayayam ummujjantipi nimujjantipi, ummujjanimujjampi karonti osibcantipi, aggimpi juhanti-- ”imina suddhi”ti.

Addasa kho bhagava te sambahule jatile sitasu hemantikasu rattisu antaratthake himapatasamaye gayayam ummujjantepi nimujjantepi ummujjanimujjampi karonte § osibcantepi aggimpi juhante-- ”imina suddhi”ti.

Atha (pg. ..0084) kho bhagava etamattham viditva tayam velayam imam udanam udanesi--

“Na udakena suci hoti, bahvettha nhayati § jano;

Yamhi saccabca dhammo ca, so suci so ca brahmano”ti. Navamam.


10. Bahiyasuttam



10. Evam me sutam-- ekam samayam bhagava savatthiyam viharati jetavane anathapindikassa arame. Tena kho pana samayena bahiyo daruciriyo supparake pativasati samuddatire sakkato garukato manito pujito apacito labhi civarapindapatasenasanagilanapaccayabhesajjaparikkharanam. Atha kho bahiyassa daruciriyassa rahogatassa patisallinassa evam cetaso parivitakko udapadi-- ”ye kho keci loke arahanto va arahattamaggam va samapanna, aham tesam abbataro”ti.

Atha kho bahiyassa daruciriyassa puranasalohita devata anukampika atthakama bahiyassa daruciriyassa cetasa cetoparivitakkamabbaya yena bahiyo daruciriyo tenupasavkami; upasavkamitva bahiyam daruciriyam etadavoca-- ”neva kho tvam bahiya, araha, napi arahattamaggam va samapanno. Sapi te patipada natthi yaya tvam araha va assa § arahattamaggam va samapanno”ti.

”Atha ke carahi sadevake loke arahanto va arahattamaggam va samapanno”ti? ”Atthi, bahiya, uttaresu janapadesu § savatthi nama nagaram. Tattha so bhagava etarahi viharati araham sammasambuddho. So hi, bahiya, bhagava araha ceva arahattaya ca dhammam deseti”ti.

Atha kho bahiyo daruciriyo taya devataya samvejito tavadeva supparakamha pakkami. Sabbattha ekarattiparivasena yena savatthi jetavanam anathapindikassa aramo tenupasavkami. Tena kho pana samayena (pg. ..0085) sambahula bhikkhu abbhokase cavkamanti. Atha kho bahiyo daruciriyo yena te bhikkhu tenupasavkami; upasavkamitva te bhikkhu etadavoca-- ”kaham nu kho, bhante, etarahi bhagava viharati araham sammasambuddho? Dassanakamamha mayam tam bhagavantam arahantam sammasambuddhan”ti. ”Antaragharam pavittho kho, bahiya, bhagava pindaya”ti.

Atha kho bahiyo daruciriyo taramanarupo jetavana nikkhamitva savatthim pavisitva addasa bhagavantam savatthiyam pindaya carantam pasadikam pasadaniyam santindriyam santamanasam uttamadamathasamathamanuppattam dantam guttam yatindriyam nagam. Disvana yena bhagava tenupasavkami; upasavkamitva bhagavato pade sirasa nipatitva bhagavantam etadavoca-- ”desetu me, bhante bhagava, dhammam; desetu, sugato, dhammam, yam mamassa digharattam hitaya sukhaya”ti. Evam vutte, bhagava bahiyam daruciriyam etadavoca-- ”akalo kho tava, bahiya, antaragharam pavitthamha pindaya”ti.

Dutiyampi kho bahiyo daruciriyo bhagavantam etadavoca-- ”dujjanam kho panetam, bhante, bhagavato va jivitantarayanam, mayham va jivitantarayanam Desetu me, bhante bhagava, dhammam; desetu, sugato, dhammam, yam mamassa digharattam hitaya sukhaya”ti. Dutiyampi kho bhagava bahiyam daruciriyam etadavoca-- ”akalo kho tava, bahiya, antaragharam pavitthamha pindaya”ti.

Tatiyampi kho bahiyo daruciriyo bhagavantam etadavoca-- ”dujjanam kho panetam, bhante, bhagavato va jivitantarayanam, mayham va jivitantarayanam. Desetu me bhante bhagava, dhammam; desetu, sugato, dhammam, yam mamassa digharattam hitaya sukhaya”ti.

”Tasmatiha te, bahiya, evam sikkhitabbam-- ’ditthe ditthamattam bhavissati, sute sutamattam bhavissati, mute mutamattam bhavissati, vibbate vibbatamattam bhavissati’ti. Evabhi te, bahiya, sikkhitabbam. Yato kho te, bahiya, ditthe ditthamattam bhavissati, sute sutamattam bhavissati, mute mutamattam bhavissati, vibbate vibbatamattam bhavissati, tato tvam, bahiya, na tena; yato tvam, bahiya, na tena tato tvam, bahiya, na tattha (pg. ..0086) yato tvam, bahiya, na tattha, tato tvam, bahiya, nevidha na huram na ubhayamantarena. Esevanto dukkhassa”ti.

Atha kho bahiyassa daruciriyassa bhagavato imaya samkhittaya dhammadesanaya tavadeva anupadaya asavehi cittam vimucci.

Atha kho bhagava bahiyam daruciriyam imina samkhittena ovadena ovaditva pakkami. Atha kho acirapakkantassa bhagavato bahiyam daruciriyam gavi tarunavaccha adhipatitva § jivita voropesi.

Atha kho bhagava savatthiyam pindaya caritva pacchabhattam pindapatapatikkanto sambahulehi bhikkhuhi saddhim nagaramha nikkhamitva addasa bahiyam daruciriyam kalavkatam § ; disvana bhikkhu amantesi-- ”ganhatha, bhikkhave, bahiyassa daruciriyassa sarirakam; mabcakam aropetva niharitva jhapetha; thupabcassa karotha. Sabrahmacari vo, bhikkhave, kalavkato”ti.

”Evam, bhante”ti kho te bhikkhu bhagavato patissutva bahiyassa daruciriyassa sarirakam mabcakam aropetva niharitva jhapetva thupabcassa katva yena bhagava tenupasavkamimsu; upasavkamitva bhagavantam abhivadetva ekamantam nisidimsu. Ekamantam nisinna kho te bhikkhu bhagavantam etadavocum-- ”daddham, bhante, bahiyassa daruciriyassa sariram, thupo cassa kato. Tassa ka gati, ko abhisamparayo”ti? ”Pandito, bhikkhave, bahiyo daruciriyo paccapadi dhammassanudhammam; na ca mam dhammadhikaranam vihesesi. Parinibbuto, bhikkhave, bahiyo daruciriyo”ti.

Atha kho bhagava etamattham viditva tayam velayam imam udanam udanesi--

“Yattha apo ca pathavi, tejo vayo na gadhati;

Na tattha sukka jotanti, adicco nappakasati.

Na tattha candima bhati, tamo tattha na vijjati.

“Yada (pg. ..0087) ca attanavedi § , muni monena brahmano;

Atha rupa arupa ca, sukhadukkha pamuccati”ti. Dasamam.

(Ayampi udano vutto bhagavata iti me sutanti.) §

Bodhivaggo pathamo nitthito.


Tassuddanam

Tayo bodhi ca humhuvko § , brahmano § kassapena ca.

Aja § savgama jatila, bahiyenati te dasati.




tải về 3.73 Mb.

Chia sẻ với bạn bè của bạn:
  1   2   3   4   5   6   7   8   9




Cơ sở dữ liệu được bảo vệ bởi bản quyền ©hocday.com 2024
được sử dụng cho việc quản lý

    Quê hương