From Chaṭṭha Saṅgāyana (CS) Released by Dhammavassārāma 法雨道場



tải về 9.84 Mb.
trang44/48
Chuyển đổi dữ liệu10.08.2016
Kích9.84 Mb.
#16309
1   ...   40   41   42   43   44   45   46   47   48

(D.34.-6)Cha dhammā

356. “Cha dhammā bahukārā …pe… cha dhammā sacchikātabbā.

(Ka) “Katame cha dhammā bahukārā? Cha sāraṇīyā dhammā. Idhāvuso, bhikkhuno mettaṁ kāyakammaṁ (D.34./III,280.) paccupaṭṭhitaṁ hoti sabrahmacārīsu āvi ceva raho (CS:pg.3.237) ca, ayampi dhammo sāraṇīyo piyakaraṇo garukaraṇo saṅgahāya avivādāya sāmaggiyā ekībhāvāya saṁvattati.

“Puna caparaṁ, āvuso, bhikkhuno mettaṁ vacīkammaṁ …pe… ekībhāvāya saṁvattati.

“Puna caparaṁ, āvuso, bhikkhuno mettaṁ manokammaṁ …pe… ekībhāvāya saṁvattati.

“Puna caparaṁ, āvuso, bhikkhu ye te lābhā dhammikā dhammaladdhā antamaso pattapariyāpannamattampi, tathārūpehi lābhehi appaṭivibhattabhogī hoti sīlavantehi sabrahmacārīhi sādhāraṇabhogī, ayampi dhammo sāraṇīyo …pe… ekībhāvāya saṁvattati.

“Puna caparaṁ, āvuso, bhikkhu, yāni tāni sīlāni akhaṇḍāni acchiddāni asabalāni akammāsāni bhujissāni viññuppasatthāni aparāmaṭṭhāni samādhisaṁvattanikāni, tathārūpesu sīlesu sīlasāmaññagato viharati sabrahmacārīhi āvi ceva raho ca, ayampi dhammo sāraṇīyo …pe… ekībhāvāya saṁvattati.

“Puna caparaṁ, āvuso, bhikkhu yāyaṁ diṭṭhi ariyā niyyānikā niyyāti takkarassa sammā dukkhakkhayāya, tathārūpāya diṭṭhiyā diṭṭhi sāmaññagato viharati sabrahmacārīhi āvi ceva raho ca, ayampi dhammo sāraṇīyo piyakaraṇo garukaraṇo, saṅgahāya avivādāya sāmaggiyā ekībhāvāya saṁvattati. Ime cha dhammā bahukārā.

(Kha) “Katame cha dhammā bhāvetabbā? Cha anussatiṭṭhānāni-- Buddhānussati, dhammānussati, saṅghānussati, sīlānussati, cāgānussati, devatānussati. Ime cha dhammā bhāvetabbā.

(Ga) “Katame cha dhammā pariññeyyā? Cha ajjhattikāni āyatanāni-- cakkhāyatanaṁ, sotāyatanaṁ, ghānāyatanaṁ, jivhāyatanaṁ, kāyāyatanaṁ, manāyatanaṁ. Ime cha dhammā pariññeyyā.

(Gha) “Katame cha dhammā pahātabbā? Cha taṇhākāyā-- rūpataṇhā, saddataṇhā, gandhataṇhā, rasataṇhā, phoṭṭhabbataṇhā, dhammataṇhā. Ime cha dhammā pahātabbā.

(Ṅa) “Katame (CS:pg.3.238) cha dhammā hānabhāgiyā? Cha agāravā-- idhāvuso, bhikkhu Satthari agāravo viharati appatisso. Dhamme …pe… saṅghe… sikkhāya… appamāde… paṭisanthāre agāravo viharati appatisso. Ime cha dhammā hānabhāgiyā.

(Ca) “Katame cha dhammā visesabhāgiyā? Cha gāravā-- idhāvuso, bhikkhu Satthari sagāravo viharati sappatisso dhamme …pe… saṅghe… sikkhāya… appamāde… paṭisanthāre sagāravo viharati sappatisso. Ime cha dhammā visesabhāgiyā.

(Cha) “Katame cha dhammā duppaivijjhā? Cha nissaraṇiyā dhātuyo-- idhāvuso, bhikkhu evaṁ vadeyya-- ‘Mettā hi kho me, cetovimutti bhāvitā bahulīkatā yānīkatā vatthukatā anuṭṭhitā paricitā susamāraddhā, atha ca pana me byāpādo cittaṁ pariyādāya tiṭṭhatī’ti. So ‘mā hevaṁ’ tissa vacanīyo ‘māyasmā evaṁ avaca, mā Bhagavantaṁ abbhācikkhi. Na hi sādhu Bhagavato abbhakkhānaṁ, na hi Bhagavā evaṁ vadeyya. Aṭṭhānametaṁ āvuso anavakāso yaṁ mettāya cetovimuttiyā bhāvitāya bahulīkatāya yānīkatāya vatthukatāya anuṭṭhitāya paricitāya susamāraddhāya. Atha ca panassa byāpādo cittaṁ pariyādāya ṭhassatīti, netaṁ ṭhānaṁ vijjati. Nissaraṇaṁ hetaṁ, āvuso, byāpādassa, yadidaṁ mettācetovimuttī’ti.

“Idha panāvuso, bhikkhu evaṁ vadeyya-- ‘Karuṇā hi kho me cetovimutti bhāvitā bahulīkatā yānīkatā vatthukatā anuṭṭhitā paricitā susamāraddhā. Atha ca pana me vihesā cittaṁ pariyādāya tiṭṭhatī’ti. So-- ‘mā hevaṁ’ tissa vacanīyo, ‘māyasmā evaṁ avaca, mā Bhagavantaṁ abbhācikkhi …pe… nissaraṇaṁ hetaṁ, āvuso, vihesāya, yadidaṁ karuṇācetovimuttī’ti.

“Idha panāvuso, bhikkhu evaṁ vadeyya-- ‘muditā hi kho me cetovimutti bhāvitā …pe… atha ca pana me arati cittaṁ pariyādāya tiṭṭhatī’ti. So-- ‘mā hevaṁ’ tissa vacanīyo ‘māyasmā evaṁ avaca …pe… nissaraṇaṁ hetaṁ, āvuso aratiyā, yadidaṁ muditācetovimuttī’ti.

“Idha (CS:pg.3.239) panāvuso, bhikkhu evaṁ vadeyya-- ‘Upekkhā hi kho me cetovimutti bhāvitā …pe… atha ca pana me rāgo cittaṁ pariyādāya tiṭṭhatī’ti. So-- ‘mā hevaṁ’ tissa vacanīyo ‘māyasmā evaṁ avaca …pe… nissaraṇaṁ hetaṁ, āvuso, rāgassa yadidaṁ upekkhācetovimuttī’ti.

“Idha panāvuso, bhikkhu evaṁ vadeyya-- ‘Animittā hi kho me cetovimutti bhāvitā …pe… atha ca pana me nimittānusāri viññāṇaṁ hotī’ti. So-- ‘mā hevaṁ’ tissa vacanīyo ‘māyasmā evaṁ avaca …pe… nissaraṇaṁ hetaṁ, āvuso, sabbanimittānaṁ yadidaṁ animittā cetovimuttī’ti.

“Idha panāvuso, bhikkhu evaṁ vadeyya-- ‘Asmīti kho me vigataṁ, ayamahamasmīti na samanupassāmi, atha ca pana me vicikicchākathaṁkathāsallaṁ cittaṁ pariyādāya tiṭṭhatī’ti. So-- ‘mā hevaṁ’ tissa vacanīyo ‘māyasmā evaṁ avaca, mā Bhagavantaṁ abbhācikkhi, na hi sādhu Bhagavato abbhakkhānaṁ, na hi Bhagavā evaṁ vadeyya. Aṭṭhānametaṁ, āvuso, anavakāso yaṁ asmīti vigate ayamahamasmīti asamanupassato. Atha ca panassa vicikicchākathaṁkathāsallaṁ cittaṁ pariyādāya ṭhassati, netaṁ ṭhānaṁ vijjati. Nissaraṇaṁ hetaṁ, āvuso, vicikicchākathaṁkathāsallassa, yadidaṁ asmimānasamugghāṭo’ti. Ime cha dhammā duppaṭivijjhā.

(D.34./III,281.) (Ja) “Katame cha dhammā uppādetabbā? Cha satatavihārā. Idhāvuso, bhikkhu cakkhunā rūpaṁ disvā neva sumano hoti na dummano, upekkhako viharati sato sampajāno. Sotena saddaṁ sutvā …pe… ghānena gandhaṁ ghāyitvā… jivhāya rasaṁ sāyitvā… kāyena phoṭṭhabbaṁ phusitvā… manasā dhammaṁ viññāya neva sumano hoti na dummano, upekkhako viharati sato sampajāno. Ime cha dhammā uppādetabbā.

(Jha) “Katame cha dhammā abhiññeyyā? Cha anuttariyāni-- dassanānuttariyaṁ, savanānuttariyaṁ, lābhānuttariyaṁ, sikkhānuttariyaṁ, pāricariyānuttariyaṁ, anussatānuttariyaṁ. Ime cha dhammā abhiññeyyā.

(Ña) “Katame cha dhammā sacchikātabbā? Cha abhiññā -- idhāvuso, bhikkhu anekavihitaṁ iddhividhaṁ paccanubhoti-- ekopi hutvā bahudhā hoti bahudhāpi hutvā eko hoti. Āvibhāvaṁ tirobhāvaṁ. Tirokuṭṭaṁ tiropākāraṁ tiropabbataṁ asajjamāno gacchati seyyathāpi ākāse (CS:pg.3.240) Pathaviyāpi ummujjanimujjaṁ karoti seyyathāpi udake. Udakepi abhijjamāne gacchati seyyathāpi pathaviyaṁ. Ākāsepi pallaṅkena kamati seyyathāpi pakkhī sakuṇo. Imepi candimasūriye evaṁmahiddhike evaṁmahānubhāve pāṇinā parāmasati parimajjati. Yāva brahmalokāpi kāyena vasaṁ vatteti.

“Dibbāya sotadhātuyā visuddhāya atikkantamānusikāya ubho sadde suṇāti dibbe ca mānuse ca, ye dūre santike ca.

“Parasattānaṁ parapuggalānaṁ cetasā ceto paricca pajānāti§ , sarāgaṁ vā cittaṁ sarāgaṁ cittanti pajānāti …pe… avimuttaṁ vā cittaṁ avimuttaṁ cittanti pajānāti.

“So anekavihitaṁ pubbenivāsaṁ anussarati, seyyathidaṁ ekampi jātiṁ …pe… iti sākāraṁ sa-uddesaṁ anekavihitaṁ pubbenivāsaṁ anussarati.

“Dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāti …pe…

“Āsavānaṁ khayā anāsavaṁ cetovimuttiṁ paññāvimuttiṁ diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja viharati. Ime cha dhammā sacchikātabbā.

“Iti ime saṭṭhi dhammā bhūtā tacchā tathā avitathā anaññathā sammā Tathāgatena abhisambuddhā.






tải về 9.84 Mb.

Chia sẻ với bạn bè của bạn:
1   ...   40   41   42   43   44   45   46   47   48




Cơ sở dữ liệu được bảo vệ bởi bản quyền ©hocday.com 2024
được sử dụng cho việc quản lý

    Quê hương