From Chaṭṭha Saṅgāyana (CS) Released by Dhammavassārāma 法雨道場



tải về 9.84 Mb.
trang47/48
Chuyển đổi dữ liệu10.08.2016
Kích9.84 Mb.
#16309
1   ...   40   41   42   43   44   45   46   47   48

(D.34.-10)Dasa dhammā

360. “Dasa dhammā bahukārā …pe… dasa dhammā sacchikātabbā.

(Ka) “Katame dasa dhammā bahukārā? Dasa nāthakaraṇādhammā-- idhāvuso, bhikkhu sīlavā hoti, pātimokkhasaṁvarasaṁvuto viharati ācāragocarasampanno, aṇumattesu vajjesu bhayadassāvī samādāya sikkhati sikkhāpadesu, yaṁpāvuso, bhikkhu sīlavā hoti …pe… sikkhati sikkhāpadesu. Ayampi dhammo nāthakaraṇo.

“Puna (CS:pg.3.256) caparaṁ, āvuso, bhikkhu bahussuto …pe… diṭṭhiyā suppaṭividdhā, yaṁpāvuso, bhikkhu bahussuto …pe… ayampi dhammo nāthakaraṇo.

“Puna caparaṁ, āvuso, bhikkhu kalyāṇamitto hoti kalyāṇasahāyo kalyāṇasampavaṅko. Yaṁpāvuso, bhikkhu …pe… kalyāṇasampavaṅko. Ayampi dhammo nāthakaraṇo.

“Puna caparaṁ, āvuso, bhikkhu suvaco hoti sovacassakaraṇehi dhammehi samannāgato, khamo padakkhiṇaggāhī anusāsaniṁ. Yaṁpāvuso, bhikkhu …pe… anusāsaniṁ. Ayampi dhammo nāthakaraṇo.

“Puna caparaṁ, āvuso, bhikkhu yāni tāni sabrahmacārīnaṁ uccāvacāni kiṁkaraṇīyāni tattha dakkho hoti analaso tatrupāyāya vīmaṁsāya samannāgato, alaṁ kātuṁ, alaṁ saṁvidhātuṁ. Yaṁpāvuso, bhikkhu …pe… alaṁ saṁvidhātuṁ. Ayampi dhammo nāthakaraṇo.

“Puna caparaṁ, āvuso, bhikkhu dhammakāmo hoti piyasamudāhāro abhidhamme abhivinaye uḷārapāmojjo. Yaṁpāvuso, bhikkhu …pe… uḷārapāmojjo. Ayampi dhammo nāthakaraṇo.

“Puna caparaṁ, āvuso, bhikkhu santuṭṭho hoti itarītarehi cīvarapiṇḍapātasenāsanagilānappaccayabhesajjaparikkhārehi. Yaṁpāvuso, bhikkhu …pe… ayampi dhammo nāthakaraṇo.

“Puna caparaṁ, āvuso, bhikkhu āraddhavīriyo viharati …pe… kusalesu dhammesu. Yaṁpāvuso, bhikkhu …pe… ayampi dhammo nāthakaraṇo.

“Puna caparaṁ, āvuso, bhikkhu satimā hoti, paramena satinepakkena samannāgato, cirakatampi cirabhāsitampi saritā anussaritā. Yaṁpāvuso, bhikkhu …pe… ayampi dhammo nāthakaraṇo.

“Puna caparaṁ, āvuso, bhikkhu paññavā hoti udayatthagāminiyā paññāya samannāgato, ariyāya nibbedhikāya sammā dukkhakkhayagāminiyā. Yaṁpāvuso, bhikkhu …pe… ayampi dhammo nāthakaraṇo. Ime dasa dhammā bahukārā.

(Kha) “Katame (CS:pg.3.257) dasa dhammā bhāvetabbā? Dasa kasiṇāyatanāni-- pathavīkasiṇameko sañjānāti uddhaṁ adho tiriyaṁ advayaṁ appamāṇaṁ. Āpokasiṇameko sañjānāti …pe… tejokasiṇameko sañjānāti… vāyokasiṇameko sañjānāti… nīlakasiṇameko sañjānāti… pītakasiṇameko sañjānāti… lohitakasiṇameko sañjānāti… odātakasiṇameko sañjānāti… ākāsakasiṇameko sañjānāti… viññāṇakasiṇameko sañjānāti uddhaṁ adho tiriyaṁ advayaṁ appamāṇaṁ Ime dasa dhammā bhāvetabbā.

(Ga) “Katame dasa dhammā pariññeyyā? Dasāyatanāni -- cakkhāyatanaṁ, rūpāyatanaṁ, sotāyatanaṁ, saddāyatanaṁ, ghānāyatanaṁ, gandhāyatanaṁ, jivhāyatanaṁ, rasāyatanaṁ, kāyāyatanaṁ, phoṭṭhabbāyatanaṁ. Ime dasa dhammā pariññeyyā.

(Gha) “Katame dasa dhammā pahātabbā? Dasa micchattā-- micchādiṭṭhi, micchāsaṅkappo, micchāvācā, micchākammanto, micchā-ājīvo, micchāvāyāmo, micchāsati, micchāsamādhi, micchāñāṇaṁ, micchāvimutti. Ime dasa dhammā pahātabbā.

(Ṅa) “Katame dasa dhammā hānabhāgiyā? Dasa akusalakammapathā-- pāṇātipāto, adinnādānaṁ, kāmesumicchācāro, musāvādo, pisuṇā vācā, pharusā vācā, samphappalāpo, abhijjhā, byāpādo, micchādiṭṭhi. Ime dasa dhammā hānabhāgiyā.

(D.34./III,291.) (Ca) “Katame dasa dhammā visesabhāgiyā? Dasa kusalakammapathā-- pāṇātipātā veramaṇī, adinnādānā veramaṇī, kāmesumicchācārā veramaṇī, musāvādā veramaṇī, pisuṇāya vācāya veramaṇī, pharusāya vācāya veramaṇī, samphappalāpā veramaṇī, anabhijjhā, abyāpādo, sammādiṭṭhi. Ime dasa dhammā visesabhāgiyā.

(Cha) “Katame dasa dhammā duppaivijjhā? Dasa ariyavāsā-- idhāvuso bhikkhu pañcaṅgavippahīno hoti, chaḷaṅgasamannāgato, ekārakkho, caturāpasseno, paṇunnapaccekasacco, samavayasaṭṭhesano, anāvilasaṅkappo, passaddhakāyasaṅkhāro, suvimuttacitto, suvimuttapañño.

“Kathañcāvuso (CS:pg.3.258) bhikkhu pañcagavippahīno hoti? Idhāvuso, bhikkhuno kāmacchando pahīno hoti, byāpādo pahīno hoti, thinamiddhaṁ pahīnaṁ hoti, uddhaccakukkuccaṁ pahīnaṁ hoti, vicikicchā pahīnā hoti. Evaṁ kho, āvuso, bhikkhu pañcaṅgavippahīno hoti.

“Kathañcāvuso, bhikkhu chaḷaṅgasamannāgato hoti? Idhāvuso, bhikkhu cakkhunā rūpaṁ disvā neva sumano hoti na dummano, upekkhako viharati sato sampajāno. Sotena saddaṁ sutvā …pe… ghānena gandhaṁ ghāyitvā… jivhāya rasaṁ sāyitvā… kāyena phoṭṭhabbaṁ phusitvā… manasā dhammaṁ viññāya neva sumano hoti na dummano, upekkhako viharati sato sampajāno. Evaṁ kho, āvuso, bhikkhu chaḷaṅgasamannāgato hoti.

“Kathañcāvuso, bhikkhu ekārakkho hoti? Idhāvuso, bhikkhu satārakkhena cetasā samannāgato hoti. Evaṁ kho, āvuso, bhikkhu ekārakkho hoti.

“Kathañcāvuso, bhikkhu caturāpasseno hoti? Idhāvuso, bhikkhu saṅkhāyekaṁ paṭisevati, saṅkhāyekaṁ adhivāseti, saṅkhāyekaṁ parivajjeti, saṅkhāyekaṁ vinodeti. Evaṁ kho, āvuso, bhikkhu caturāpasseno hoti.

“Kathañcāvuso, bhikkhu paṇunnapaccekasacco hoti? Idhāvuso, bhikkhuno yāni tāni puthusamaṇabrāhmaṇānaṁ puthupaccekasaccāni, sabbāni tāni nunnāni honti paṇunnāni cattāni vantāni muttāni pahīnāni paṭinissaṭṭhāni. Evaṁ kho, āvuso, bhikkhu paṇunnapaccekasacco hoti.

“Kathañcāvuso, bhikkhu samavayasaṭṭhesano hoti? Idhāvuso, bhikkhuno kāmesanā pahīnā hoti, bhavesanā pahīnā hoti, brahmacariyesanā paṭippassaddhā. Evaṁ kho, āvuso, bhikkhu samavayasaṭṭhesano hoti.

“Kathañcāvuso (CS:pg.3.259) bhikkhu anāvilasakappā hoti? Idhāvuso, bhikkhuno kāmasaṅkappo pahīno hoti, byāpādasaṅkappo pahīno hoti, vihiṁsāsaṅkappo pahīno hoti. Evaṁ kho, āvuso, bhikkhu anāvilasaṅkappo hoti.

“Kathañcāvuso, bhikkhu passaddhakāyasaṅkhāro hoti? Idhāvuso, bhikkhu sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaṁ atthaṅgamā adukkhamasukhaṁ upekkhāsatipārisuddhiṁ catutthaṁ jhānaṁ upasampajja viharati. Evaṁ kho, āvuso, bhikkhu passaddhakāyasaṅkhāro hoti.

“Kathañcāvuso, bhikkhu suvimuttacitto hoti? Idhāvuso, bhikkhuno rāgā cittaṁ vimuttaṁ hoti, dosā cittaṁ vimuttaṁ hoti, mohā cittaṁ vimuttaṁ hoti. Evaṁ kho, āvuso, bhikkhu suvimuttacitto hoti.

“Kathañcāvuso, bhikkhu suvimuttapañño hoti? Idhāvuso, bhikkhu ‘rāgo me pahīno ucchinnamūlo tālāvatthukato anabhāvaṁkato āyatiṁ anuppādadhammo’ti pajānāti. ‘Doso me pahīno …pe… āyatiṁ anuppādadhammo’ti pajānāti. ‘Moho me pahīno …pe… āyatiṁ anuppādadhammo’ti pajānāti. Evaṁ kho, āvuso, bhikkhu suvimuttapañño hoti. Ime dasa dhammā duppaṭivijjhā.

(Ja) “Katame dasa dhammā uppādetabbā? Dasa saññā-- asubhasaññā, maraṇasaññā, āhārepaṭikūlasaññā, sabbaloke-anabhiratisaññā, aniccasaññā, anicce dukkhasaññā, dukkhe anattasaññā, pahānasaññā, virāgasaññā, nirodhasaññā. Ime dasa dhammā uppādetabbā.

(Jha) “Katame dasa dhammā abhiññeyyā? Dasa nijjaravatthūni-- sammādiṭṭhissa micchādiṭṭhi nijjiṇṇā hoti. Ye ca micchādiṭṭhipaccayā aneke pāpakā akusalā dhammā sambhavanti, te cassa nijjiṇṇā honti. Sammāsaṅkappassa micchāsaṅkappo …pe… sammāvācassa micchāvācā… sammākammantassa micchākammanto… sammā-ājīvassa micchā-ājīvo… sammāvāyāmassa micchāvāyāmo… sammāsatissa micchāsati… sammāsamādhissa micchāsamādhi… sammāñāṇassa micchāñāṇaṁ nijjiṇṇaṁ hoti. Sammāvimuttissa micchāvimutti (CS:pg.3.260) nijjiṇṇā hoti. Ye ca micchāvimuttipaccayā aneke pāpakā akusalā dhammā sambhavanti, te cassa nijjiṇṇā honti. Ime dasa dhammā abhiññeyyā.

(D.34./III,292.) (Ña) “Katame dasa dhammā sacchikātabbā? Dasa asekkhā dhammā-- asekkhā sammādiṭṭhi, asekkho sammāsaṅkappo, asekkhā sammāvācā, asekkho sammākammanto, asekkho sammā-ājīvo, asekkho sammāvāyāmo, asekkhā sammāsati, asekkho sammāsamādhi, asekkhaṁ sammāñāṇaṁ, asekkhā sammāvimutti. Ime dasa dhammā sacchikātabbā.

“Iti ime satadhammā bhūtā tacchā tathā avitathā anaññathā sammā Tathāgatena abhisambuddhā”ti. Idamavocāyasmā Sāriputto. Attamanā te bhikkhū āyasmato Sāriputtassa bhāsitaṁ abhinandunti.

Dasuttarasuttaṁ niṭṭhitaṁ ekādasamaṁ.
Pāthikavaggo§ niṭṭhito.

Tassuddānaṁ--

Pāthiko ca §Udumbaraṁ § , cakkavatti aggaññakaṁ.

(D.34./III,293.)Sampasādanapāsādaṁ§ , mahāpurisalakkhaṇaṁ.

Siṅgālāṭānāṭiyakaṁ saṅgīti ca dasuttaraṁ;

Ekādasahi suttehi, pāthikavaggoti vuccati.

Pāthikavaggapāḷi niṭṭhitā.
Tīhi vaggehi paṭimaṇḍito sakalo
~Dīghanikāyo samatto. ~

Dīghanikāyo



一、Sīlakkhandhavaggapāḷi 戒蘊品

1.(1) Brahmajālasuttaṁ 梵網經

2.(2) Sāmaññaphalasuttaṁ 沙門果經

3.(3) Ambaṭṭhasuttaṁ 阿摩晝經

4.(4) Soṇadaṇḍasuttaṁ 種德經

5.(5) Kūṭadantasuttaṁ 究羅檀頭經

6.(6) Mahālisuttaṁ 摩訶梨經

7.(7) Jāliyasuttaṁ 闍利經

8.(8) Mahāsīhanādasuttaṁ 迦葉師子吼經

9.(9) Poṭṭhapādasuttaṁ 布吒婆樓經

10.(10) Subhasuttaṁ 須婆經

11.(11) Kevaṭṭasuttaṁ 堅固經

12.(12) Lohiccasuttaṁ 露遮經

13.(13) Tevijjasuttaṁ 三明經


二、Mahāvaggapāḷi 大品

14.(1) Mahāpadānasuttaṁ 大本經

15.(2) Mahānidānasuttaṁ 大緣經

16.(3) Mahāparinibbānasuttaṁ 大般涅槃經

17.(4) Mahāsudassanasuttaṁ 大善見王經

18.(5) Janavasabhasuttaṁ 闍尼沙經

19.(6) Mahāgovindasuttaṁ 大典尊經

20.(7) Mahāsamayasuttaṁ 大會經

21.(8) Sakkapañhasuttaṁ 帝釋所問經

22.(9) Mahāsatipaṭṭhānasuttaṁ 大念處經

23.(10) Pāyāsisuttaṁ 弊宿經
三、Pāthikavaggapāḷi波梨品

24.(1) Pāthikasuttaṁ 波梨經

25.(2) Udumbarikasuttaṁ優曇婆邏師子吼經

26.(3) Cakkavattisuttaṁ 轉輪聖王師子吼經

27.(4) Aggaññasuttaṁ 起世因本經

28.(5) Sampasādanīyasuttaṁ 自歡喜經

29.(6) Pāsādikasuttaṁ 清淨經

30.(7) Lakkhaṇasuttaṁ 三十二相經

31.(8) Siṅgālasuttaṁ(Siṅgālovada Suttanta) 教授尸迦羅越經

32.(9) Āṭānāṭiyasuttaṁ 阿吒曩胝經

33.(10) Saṅgītisuttaṁ 等誦經

34.(11) Dasuttarasuttaṁ 十上經


《長部》與《長阿含經》經對照表

《長部》(34經)

《長阿含經》(30經)

其他經典

一、Sīlakkhandhavagga 戒蘊品







1. Brahmajālasuttaṁ 梵網經

21.《梵動經》(T1.88.)

《梵網六十二見經》(T1.264.)

2. Sāmaññaphalasuttaṁ 沙門果經

27.《沙門果經》(T1.107.)

《增一阿含43.7經》(T2.762.),《寂志果經》(T1.270.);參見《本生經》J.150〈等活本生譚〉

3. Ambaṭṭhasuttaṁ 阿摩晝經

20.《阿摩晝經》(T1.82.)

《佛開解梵志阿[風+(犮.)]經》(T1.259.1)

4. Soṇadaṇḍasuttaṁ 種德經

22.《種德經》(T1.94.)




5. Kūṭadantasuttaṁ 究羅檀頭經

23.《究羅檀頭經》(T1.96.)




6. Mahālisuttaṁ 摩訶梨經

沒有相當的漢譯




7. Jāliyasuttaṁ 闍利經

沒有相當的漢譯




8. Mahāsīhanādasuttaṁ 迦葉師子吼經

25.《倮形梵志經》(T1.102.)




9. Poṭṭhapādasuttaṁ 布吒婆樓經

28.《布吒婆樓經》(T1.109.)




10. Subhasuttaṁ 須婆經

沒有相當的漢譯




11. Kevaṭṭasuttaṁ 堅固經

24.《堅固經》(T1.101.)




12. Lohiccasuttaṁ 露遮經

29.《露遮經》(T1.112.)




13. Tevijjasuttaṁ 三明經

26.《三明經》(T1.104.)




二、Mahāvagga 大品







14. Mahāpadānasuttaṁ 大本經

1.《大本經》(T1.1.)

《七佛經》(T1.150.),《毗婆尸佛經》(T1.540.) ,《七佛父母姓字經》(T1.159.) ,《增壹含48.4經》(T2.790.1),梵Mahāvadāna-s. (Waldschmidt.)

15. Mahānidānasuttaṁ 大緣經

13.《大緣方便經》(T1.60.)

《中阿含97經》大因經》(T1.578.),《人本欲生經》(T1.241.),《大生義經》(T1.844.),梵Mahāvadāna-s. (Waldschmidt 1953.)

16.Mahāparinibbānasuttaṁ大般涅槃經

2.《遊行經》(T1.11.)

《佛般泥洹經》(T1.160.),《般泥洹經》(T1.176.),《大般涅槃經》(T1.191.),說一切有部根本毗柰耶雜事(T24.382.),梵Mahāparinirvāṇa-s. (Waldschmidt 1950、1951.),cf. 《中阿含142經》雨勢經》、cf. 《中阿含3經》城喻經》、cf. 《中阿含33經》侍者經》、《增壹含19.11經》(T2.596.1) 《增壹含28.5經》(T2.652.2) 《大正句王經》(T1.831.1)

17. Mahāsudassanasuttaṁ 大善見王經

2.《遊行經》第二中(T1.21..)

《中阿含68中經》大善見王經》(T1.515.),《般泥洹經》卷下(TNo.6.),《大般涅槃經》卷中~下(T1.196.),《本生經》J.95,《所行藏經》第四(漢譯南傳藏第44冊.)等

18. Janavasabhasuttaṁ 闍尼沙經

4.《闍尼沙經》(T1.34.)

《人仙經》(T1.213.)

19. Mahāgovindasuttaṁ 大典尊經

3.《典尊經》(T1.30.)

《大堅固婆羅門緣起經》(T1.207.)

20. Mahāsamayasuttaṁ 大會經

19.《大會經》(T1.79.)

《大三摩惹經》(T1.258.),《雜阿含1192經》(T2.323.1),《別譯雜阿含105經》(T2.411.1),後二經相當本經1~3的部分,前三經與本經不同,梵Mahāsamāja-s. (Waldschmidt 小經)

21. Sakkapañhasuttaṁ 帝釋所問經

14.《釋提桓因問經》(T1.62.)

《中阿含134經》釋問經》(T1.632.),

《帝釋所問經》(T1.246.),《雜寶藏經》卷第六(73.)〈帝釋問事緣〉(T4.476.),,梵Śakrapraśna-s. (Waldschmidt 小經)



22. Mahāsatipaṭṭhānasuttaṁ 大念處經




《中阿含98經》念處經》(T1.582.)

23. Pāyāsisuttaṁ 弊宿經

7.《弊宿經》(T1.42.)

《中阿含71經》蜱肆經》(T2.525.),

《大正句王經》(T1.831.)



24. Pāthikasuttaṁ 波梨經

15.《阿[]夷經》(T1.66.)




三、Pāthikavagga 波梨品







25.Udumbarikasuttaṁ優曇婆邏師子吼經

8.《散陀那經》(T1.47.)

《中阿含104經》優曇婆邏經》(T1.591.),《尼拘陀梵志經》(T1.222.)

26. Cakkavattisuttaṁ 轉輪聖王師子吼經

6.《轉輪聖王修行經》(T1.39.)

《中阿含70經》轉輪王經》(T1.520.)

27. Aggaññasuttaṁ 起世因本經

5.《小緣經》(T1.36.)

《中阿含154經》婆羅婆堂經》(T1.673.),《白衣金幢二婆羅門緣起經》(T1.216.)

28. Sampasādanīyasuttaṁ 自歡喜經

18.《自歡喜經》(T1.76.)

《信佛功德經》(T1.255.),cf. 《雜阿含498經》(T2.130.3)

29. Pāsādikasuttaṁ 清淨經

17.《清淨經》(T1.72.)




30. Lakkhaṇasuttaṁ 三十二相經




《中阿含59經》三十二相經》(T1.493.)

31. Siṅgālasuttaṁ 教授尸迦羅越經

16.《善生經》(T1.70.)

《中阿含135經》善生經》(T1.638.),《尸迦羅越六方禮經》(T1.250.),及《善生子經》(T1.252.)

32. Āṭānāṭiyasuttaṁ 阿吒曩胝經

無相當之漢譯

參考《毘沙門天王經》(T21.217.),Hoernle:Manuscript Remains found in Eeastern Turkestan Vol.I,Atanatiya Sutra

33. Saṅgītisuttaṁ 等誦經

9.《眾集經》(T1.49.)

《大集法門經》(T1.226.),Hoernle: Manuscript Remains found in Eastern Turkestan Vol.I, Sangitisutya斷簡

34. Dasuttarasuttaṁ 十上經

10.《十上經》(T1.52.)

《十報法經》(T1.233.),梵Dasauttara-s.(Mittal.)

《長阿含經》與《長部》對照表

《長阿含經》(22卷) (30經)

《長部》(34經)

其他經典

卷第一(1)《大本經》

14. Mahāpadānasuttaṁ 大本經

《七佛經》(T1.150.),《毗婆尸佛經》(T1.540.) ,《七佛父母姓字經》(T1.159.) ,《增壹含48.4經》(T2.790.1),梵Mahāvadāna-s. (Waldschmidt 1953.)

卷第二~四(2)《遊行經》


16. Mahāparinibbānasuttaṁ大般涅槃經

《佛般泥洹經》(T1.160.),《般泥洹經》(T1.176.),《大般涅槃經》(T1.191.),說一切有部根本毗柰耶雜事(T24.382.),梵Mahāparinirvāṇa-s. (Waldschmidt 1950、1951.),cf. 《中阿含142經》雨勢經》、cf. 《中阿含3經》城喻經》、cf. 《中阿含33經》侍者經》、《增壹含19.11經》(T2.596.1) 《增壹含28.5經》(T2.652.2) 《大正句王經》(T1.831.1)

卷第三(2)《遊行經》第二中

117. Mahāsudassanasuttaṁ 大善見王經

《中阿含68經》大善見王經》(T1.515.),《般泥洹經》卷下(TNo.6.),《大般涅槃經》卷中~下(T1.196.),《本生經》J.95,《所行藏經》第四(漢譯南傳藏第44冊.)

卷第五 (3)《典尊經》

19. Mahāgovindasuttaṁ 大典尊經

《大堅固婆羅門緣起經》(T1.207.)

卷第五 (4)《闍尼沙經》

18. Janavasabhasuttaṁ 闍尼沙經

《人仙經》(T1.213.)

卷第六 (5)《小緣經》

27. Aggaññasuttaṁ 起世因本經

中阿含154經》婆羅婆堂經》(T1.673.),《白衣金幢二婆羅門緣起經》(T1.216.)

卷第六(6)《轉輪聖王修行經》

26. Cakkavattisuttaṁ 轉輪聖王師子吼經

《中阿含70經》轉輪王經》(T1.520.)

卷第七 (7)《弊宿經》

23. Pāyāsisuttaṁ弊宿經

《中阿含71經》蜱肆經》(T2.525.),《大正句王經》(T1.831.)

卷第八 (8)《散陀那經》

25.Udumbarikasuttaṁ優曇婆邏師子吼經

《中阿含104經》優曇婆邏經》(T1.591.),《尼拘陀梵志經》(T1.222.)

卷第八 (9)《眾集經》

33. Saṅgītisuttaṁ 等誦經

《大集法門經》(T1.226.),Hoernle: Manuscript Remains found in Eastern Turkestan Vol.I, Sangitisutya斷簡

卷第九 (10)《十上經》

34. Dasuttarasuttaṁ 十上經

《十報法經》(T1.233.),梵Dasauttara-s.(Mittal.)

卷第九(11)《增一經》





卷第十 (12)《三聚經》





卷第十(13)《大緣方便經》

15. Mahānidānasuttaṁ 大緣經

《人本欲生經》(T1.241.),cf.《中阿含97經》大因經》(T1.578.),cf.《大生義經》(T1.844.),梵Mahāvadāna-s. (Waldschmidt 1953.)

卷第十(14)《釋提桓因問經》

21. Sakkapañhasuttaṁ 帝釋所問經

《中阿含134經》釋問經》(T1.632.),《帝釋所問經》(T1.246.),《雜寶藏經》卷第六(73.)〈帝釋問事緣〉(T4.476.),梵Śakrapraśna-s. (Waldschmidt 小經)

卷第十一(15)《阿[]夷經》

24. Pāthikasuttaṁ 波梨經



卷第十一(16)《善生經》

31. Siṅgālasuttaṁ 教授尸迦羅越經

《中阿含135經》善生經》(T1.638.),《尸迦羅越六方禮經》(T1.250.),及《善生子經》(T1.252.)

卷第十二(17)《清淨經》

29. Pāsādikasuttaṁ 清淨經



卷第十二(18)《自歡喜經》

28. Sampasādanīyasuttaṁ 自歡喜經

《信佛功德經》(T1.255.),cf. 《雜阿含498經》(T2.130.3)

卷第十二(19)《大會經》

20. Mahāsamayasuttaṁ 大會經

《大三摩惹經》(T1.258.),《雜阿含1192經》(T2.323.1),《別譯雜阿含105經》(T2.411.1),後二經相當本經1~3的部分,前三經與本經不同,梵Mahāsamāja-s. (Waldschmidt 小經)

卷第十三(20)《阿摩晝經》

3. Ambaṭṭhasuttaṁ 阿摩晝經

《佛開解梵志阿[風犮]經》(T1.259.1)

卷第十四(21)《梵動經》

1. Brahmajālasuttaṁ 梵網經

《梵網六十二見經》(T1.264.)

卷第十五(22)《種德經》

4. Soṇadaṇḍasuttaṁ 種德經



卷第十五(23)《究羅檀頭經》

5. Kūṭadantasuttaṁ 究羅檀頭經



卷第十六(24)《堅固經》

11. Kevaṭṭasuttaṁ 堅固經



卷第十六(25)《倮形梵志經》

8. Mahāsīhanādasuttaṁ 迦葉師子吼經



卷第十六(26)《三明經》

13. Tevijjasuttaṁ 三明經



卷第十七(27)《沙門果經》

2. Sāmaññaphalasuttaṁ 沙門果經

《增一阿含43.7經》(T2.762.),《寂志果經》(T1.270.);參見《本生經》J.150〈等活本生譚〉

卷第十七(28)《布吒婆樓經》

9. Poṭṭhapādasuttaṁ 布吒婆樓經



卷第十七(29)《露遮經》

12. Lohiccasuttaṁ 露遮經



卷第十八~二二(30)《世記經》



第一品 cf.《雜阿含424-426經》(T2.111c-112.1)

cf.《增壹阿含29.3經》(T2.656.1)

第二品 cf.《中阿含60經》四洲經》(T1.494.)

第三品 cf.《中阿含70經》轉輪王經》(T1.520.)

第四品 cf.《中阿含64經》天使經》(T1.503.)

第五品 cf.《雜阿含392經》(T2.105.)

第八品 cf.《雜阿含861-863經》(T2.219.2)

cf.《雜阿含1117經》(T2.295.3)

cf.《增壹阿含31.5經》(T268.3)

第十品cf.《雜阿含1168經》(T2.311.3)

cf.《雜阿含1110經》(T2.292.2)

cf.《雜阿含1109經》(T2.291.3)

cf.《雜阿含1222經》(T2.333.2)

第十一品 cf.《長阿含5經》小緣經》(T1.36.)


大正藏No.01 第一冊 P0001 長阿含經(22卷)【後秦 佛陀耶舍共竺佛念譯】

▼以下 長阿含經之單經

大正藏No.02 第一冊 P0150 佛說七佛經(1卷)【宋 法天譯】

大正藏No.03 第一冊 P0154 毘婆尸佛經(2卷)【宋 法天譯】

大正藏No.04 第一冊 P0159 七佛父母姓字經(1卷)【失譯】

大正藏No.05 第一冊 P0160 佛般泥洹經(2卷)【西晉 白法祖譯】

大正藏No.06 第一冊 P0176 般泥洹經(2卷)【失譯】

大正藏No.07 第一冊 P0191 大般涅槃經(3卷)【東晉 法顯譯】

大正藏No.08 第一冊 P0207 佛說大堅固婆羅門緣起經(2卷)【宋 施護等譯】

大正藏No.09 第一冊 P0213 佛說人仙經(1卷)【宋 法賢譯】

大正藏No.10 第一冊 P0216 佛說白衣金幢二婆羅門緣起經(3卷)【宋 施護等譯】

大正藏No.11 第一冊 P0222 佛說尼拘陀梵志經(2卷)【宋 施護等譯】

大正藏No.12 第一冊 P0226 佛說大集法門經(2卷)【宋 施護譯】

大正藏No.13 第一冊 P0233 長阿含十報法經(2卷)【後漢 安世高譯】

大正藏No.14 第一冊 P0241 佛說人本欲生經(1卷)【後漢 安世高譯】

大正藏No.15 第一冊 P0246 佛說帝釋所問經(1卷)【宋 法賢譯】

大正藏No.16 第一冊 P0250 佛說尸迦羅越六方禮經(1卷)【後漢 安世高譯】

大正藏No.17 第一冊 P0252 佛說善生子經(1卷)【宋 支法度譯】

大正藏No.18 第一冊 P0255 佛說信佛功德經(1卷)【宋 法賢譯】

大正藏No.19 第一冊 P0258 佛說大三摩惹經(1卷)【宋 法天譯】

大正藏No.20 第一冊 P0259 佛開解梵志阿[颱+犮]經(1卷)【吳 支謙譯】

大正藏No.21 第一冊 P0264 佛說梵網六十二見經(1卷)【吳 支謙譯】

大正藏No.22 第一冊 P0270 佛說寂志果經(1卷)【東晉 竺曇無蘭譯】

大正藏No.23 第一冊 P0277 大樓炭經(6卷)【西晉 法立共法炬譯】

大正藏No.24 第一冊 P0310 起世經(10卷)【隋 闍那崛多等譯】

大正藏No.25 第一冊 P0365 起世因本經(10卷)【隋 達摩笈多譯】

Suttapiṭake



tải về 9.84 Mb.

Chia sẻ với bạn bè của bạn:
1   ...   40   41   42   43   44   45   46   47   48




Cơ sở dữ liệu được bảo vệ bởi bản quyền ©hocday.com 2024
được sử dụng cho việc quản lý

    Quê hương