Parajikapali (Vin para.)


Civara-acchindanasikkhapadam



tải về 10.38 Mb.
trang22/23
Chuyển đổi dữ liệu13.03.2018
Kích10.38 Mb.
#36459
1   ...   15   16   17   18   19   20   21   22   23

5. Civara-acchindanasikkhapadam

631. Tena (CS:Para.pg.367) samayena Buddho Bhagava Savatthiyam viharati Jetavane Anathapindikassa arame. Tena kho pana samayena ayasma Upanando Sakyaputto bhatuno saddhiviharikam bhikkhum etadavoca-- “Ehavuso, janapadacarikam pakkamissama”ti. “Naham, bhante, gamissami; dubbalacivaromhi”ti. “Ehavuso, aham te civaram dassami”ti tassa civaram adasi. Assosi kho so bhikkhu– “Bhagava kira janapadacarikam pakkamissati”ti. Atha kho tassa bhikkhuno etadahosi-- “Na danaham ayasmata Upanandena Sakyaputtena saddhim janapadacarikam pakkamissami, Bhagavata saddhim janapadacarikam pakkamissami”ti. Atha kho ayasma Upanando Sakyaputto tam bhikkhum etadavoca-- “Ehi dani, avuso, janapadacarikam pakkamissama”ti. “Naham, bhante, taya saddhim janapadacarikam pakkamissami, Bhagavata saddhim janapadacarikam pakkamissami”ti. “Yampi tyaham, avuso, civaram adasim, maya saddhim janapadacarikam pakkamissati”ti, kupito anattamano acchindi.

Atha kho so bhikkhu bhikkhunam etamattham arocesi. Ye te bhikkhu appiccha …pe… te ujjhayanti khiyyanti vipacenti– “Kathabhi nama ayasma Upanando Sakyaputto bhikkhussa samam civaram datva kupito anattamano acchindissati”ti! Atha kho te bhikkhu ayasmantam Upanandam Sakyaputtam anekapariyayena vigarahitva Bhagavato etamattham arocesum …pe… “Saccam kira tvam, Upananda, bhikkhussa samam civaram datva kupito anattamano acchindi”ti? “Saccam, Bhagava”ti. Vigarahi Buddho Bhagava …pe… kathabhi nama tvam, moghapurisa (Para.III,255.) bhikkhussa samam civaram datva kupito anattamano acchindissasi! Netam, moghapurisa, appasannanam va pasadaya …pe… evabca pana, bhikkhave, imam sikkhapadam uddiseyyatha–

632. “Yo pana bhikkhu bhikkhussa samam civaram datva kupito anattamano acchindeyya va acchindapeyya va, nissaggiyam pacittiyan”ti.

633. Yo panati yo yadiso …pe… bhikkhuti …pe… ayam imasmim atthe adhippeto bhikkhuti.

Bhikkhussati (CS:Para.pg.368) abbassa bhikkhussa.

Samanti sayam datva.

Civaram nama channam civaranam abbataram civaram, vikappanupagam pacchimam.

Kupito anattamanoti anabhiraddho ahatacitto khilajato.

Acchindeyyati sayam acchindati, nissaggiyam pacittiyam § .

Acchindapeyyati abbam anapeti, apatti dukkatassa. Sakim anatto bahukampi acchindati, nissaggiyam hoti. Nissajjitabbam savghassa va ganassa va puggalassa va. Evabca pana, bhikkhave, nissajjitabbam …pe… idam me, bhante, civaram bhikkhussa samam datva acchinnam nissaggiyam imaham savghassa nissajjamiti …pe… dadeyyati …pe… dadeyyunti …pe… ayasmato dammiti.

634. Upasampanne upasampannasabbi civaram datva kupito anattamano acchindati va acchindapeti va, nissaggiyam pacittiyam. Upasampanne vematiko civaram datva kupito anattamano acchindati va acchindapeti va, nissaggiyam pacittiyam. Upasampanne anupasampannasabbi civaram datva kupito anattamano acchindati va acchindapeti va, nissaggiyam pacittiyam.

Abbam parikkharam datva kupito anattamano acchindati va acchindapeti va, apatti dukkatassa. Anupasampannassa civaram va abbam va parikkharam datva kupito anattamano acchindati va acchindapeti va, apatti dukkatassa. Anupasampanne upasampannasabbi, apatti dukkatassa. Anupasampanne vematiko, apatti dukkatassa. Anupasampanne anupasampannasabbi, apatti dukkatassa.

635. Anapatti– so va deti, tassa va vissasanto ganhati, ummattakassa adikammikassati.


Civara-acchindanasikkhapadam nitthitam pabcamam.


6. Suttavibbattisikkhapadam


(Para.III,256.)

636. Tena samayena Buddho Bhagava Rajagahe viharati Veluvane Kalandakanivape. Tena kho pana samayena chabbaggiya bhikkhu civarakarasamaye (CS:Para.pg.369) bahum suttam vibbapesum. Katepi civare bahum suttam avasittham hoti. Atha kho chabbaggiyanam bhikkhunam etadahosi-- “Handa mayam, avuso, abbampi suttam vibbapetva tantavayehi civaram vayapema”ti. Atha kho chabbaggiya bhikkhu abbampi suttam vibbapetva tantavayehi civaram vayapesum. Vitepi civare bahum suttam avasittham hoti. Dutiyampi kho chabbaggiya bhikkhu abbampi suttam vibbapetva tantavayehi civaram vayapesum. Vitepi civare bahum suttam avasittham hoti. Tatiyampi kho chabbaggiya bhikkhu abbampi suttam vibbapetva tantavayehi civaram vayapesum. Manussa ujjhayanti khiyyanti vipacenti– “Kathabhi nama samana Sakyaputtiya samam suttam vibbapetva tantavayehi civaram vayapessanti”ti!

Assosum kho bhikkhu tesam manussanam ujjhayantanam khiyyantanam vipacentanam. Ye te bhikkhu appiccha… te ujjhayanti khiyyanti vipacenti– “Kathabhi nama chabbaggiya bhikkhu samam suttam vibbapetva tantavayehi civaram vayapessanti”ti! Atha kho te bhikkhu chabbaggiye bhikkhu anekapariyayena vigarahitva Bhagavato etamattham arocesum …pe… “Saccam kira tumhe, bhikkhave samam suttam vibbapetva tantavayehi civaram vayapetha”ti? “Saccam, Bhagava”ti. Vigarahi Buddho Bhagava …pe… kathabhi nama tumhe, moghapurisa, samam suttam vibbapetva tantavayehi civaram vayapessatha! Netam, moghapurisa, appasannanam va pasadaya …pe… evabca pana, bhikkhave, imam sikkhapadam uddiseyyatha–

637. “Yo pana bhikkhu samam suttam vibbapetva tantavayehi civaram vayapeyya, nissaggiyam pacittiyan”ti.

638. Yo panati yo yadiso …pe… bhikkhuti …pe… ayam imasmim atthe adhippeto bhikkhuti.

Samanti sayam vibbapetva.

Suttam nama cha suttani– khomam kappasikam koseyyam kambalam sanam bhavgam.

Tantavayehiti (CS:Para.pg.370) pesakarehi vayapeti, payoge payoge dukkatam § . Patilabhena nissaggiyam hoti. Nissajjitabbam savghassa va ganassa va puggalassa va. (Para.III,257.) Evabca pana, bhikkhave, nissajjitabbam …pe… idam me, bhante, civaram samam suttam vibbapetva tantavayehi vayapitam nissaggiyam. Imaham savghassa nissajjamiti …pe… dadeyyati …pe… dadeyyunti …pe… ayasmato dammiti.

639. Vayapite vayapitasabbi, nissaggiyam pacittiyam. Vayapite vematiko, nissaggiyam pacittiyam. Vayapite avayapitasabbi, nissaggiyam pacittiyam.

Avayapite vayapitasabbi, apatti dukkatassa. Avayapite vematiko, apatti dukkatassa. Avayapite avayapitasabbi, anapatti.

640. Anapatti– civaram sibbetum, ayoge, kayabandhane, amsabandhake § , pattatthavikaya, parissavane, batakanam, pavaritanam, abbassatthaya, attano dhanena, ummattakassa, adikammikassati.


Suttavibbattisikkhapadam nitthitam chattham.


7. Mahapesakarasikkhapadam

641. Tena samayena Buddho Bhagava Savatthiyam viharati Jetavane Anathapindikassa arame. Tena kho pana samayena abbataro puriso pavasam gacchanto pajapatim etadavoca-- “Suttam dharayitva amukassa tantavayassa dehi, civaram vayapetva nikkhipa, agato ayyam Upanandam civarena acchadessami”ti. Assosi kho abbataro pindacariko bhikkhu tassa purisassa imam vacam bhasamanassa. Atha kho so bhikkhu yenayasma Upanando Sakyaputto tenupasavkami; upasavkamitva ayasmantam Upanandam Sakyaputtam etadavoca-- “Mahapubbosi tvam, avuso Upananda, amukasmim okase abbataro puriso pavasam gacchanto (CS:Para.pg.371) pajapatim etadavoca-- “Suttam dharayitva amukassa tantavayassa dehi, civaram vayapetva nikkhipa, agato ayyam Upanandam civarena acchadessami”ti. “Atthavuso, mam so upatthako”ti. Sopi kho tantavayo ayasmato Upanandassa Sakyaputtassa upatthako hoti. Atha kho ayasma Upanando Sakyaputto yena so tantavayo tenupasavkami; upasavkamitva tam tantavayam etadavoca-- “Idam kho, avuso, civaram mam uddissa viyyati; ayatabca karohi vitthatabca. Appitabca suvitabca suppavayitabca suvilekhitabca suvitacchitabca karohi”ti. “Ete kho me, bhante, suttam dharayitva adamsu; imina suttena civaram vinahi”ti. “Na, bhante, sakka ayatam va vitthatam va appitam va katum. (Para.III,258.) sakka ca kho, bhante, suvitabca suppavayitabca suvilekhitabca suvitacchitabca katun”ti. “Ivgha tvam, avuso, ayatabca karohi vitthatabca appitabca. Na tena suttena patibaddham bhavissati”ti.

Atha kho so tantavayo yathabhatam suttam tante upanetva yena sa itthi tenupasavkami; upasavkamitva tam itthim etadavoca-- “Suttena, ayye, attho”ti. “Nanu tvam ayyo § maya vutto– ‘imina suttena civaram vinahi’”ti. “Saccaham, ayye, taya vutto– ‘imina suttena civaram vinahi’ti. Apica, mam ayyo Upanando evamaha– ‘ivgha tvam, avuso, ayatabca karohi vitthatabca appitabca, na tena suttena patibaddham bhavissati’”ti. Atha kho sa itthi yattakamyeva suttam pathamam adasi tattakam paccha adasi. Assosi kho ayasma Upanando Sakyaputto– “So kira puriso pavasato agato”ti. Atha kho ayasma Upanando Sakyaputto yena tassa purisassa nivesanam tenupasavkami; upasavkamitva pabbatte asane nisidi. Atha kho so puriso yenayasma Upanando Sakyaputto tenupasavkami; upasavkamitva ayasmantam Upanandam Sakyaputtam abhivadetva ekamantam nisidi. Ekamantam nisinno kho so puriso pajapatim etadavoca-- “Vitam tam civaran”ti? “Amayya, vitam tam civaran”ti. “Ahara, ayyam Upanandam civarena acchadessami”ti. Atha kho sa itthi tam civaram niharitva samikassa datva etamattham arocesi. Atha kho so puriso ayasmato Upanandassa Sakyaputtassa (CS:Para.pg.372) civaram datva ujjhayati khiyyati vipaceti– “Mahiccha ime samana Sakyaputtiya asantuttha. Nayime sukara civarena acchadetum. Kathabhi nama ayyo Upanando maya pubbe appavarito tantavaye § upasavkamitva civare vikappam apajjissati”ti.

Assosum kho bhikkhu tassa purisassa ujjhayantassa khiyyantassa vipacentassa. Ye te bhikkhu appiccha …pe… te ujjhayanti khiyyanti vipacenti– “Kathabhi nama ayasma Upanando Sakyaputto pubbe appavarito gahapatikassa tantavaye upasavkamitva civare vikappam apajjissati”ti! Atha kho te bhikkhu ayasmantam Upanandam Sakyaputtam anekapariyayena vigarahitva Bhagavato etamattham arocesum …pe… “Saccam kira tvam, Upananda, pubbe appavarito gahapatikassa tantavaye upasavkamitva civare vikappam apajji”ti? “Saccam, Bhagava”ti. “Batako te, Upananda, abbatako”ti? “Abbatako, Bhagava”ti. “Abbatako, moghapurisa, abbatakassa na janati patirupam va appatirupam va santam va asantam va. Tattha nama tvam, moghapurisa, pubbe appavarito abbatakassa gahapatikassa (Para.III,259.) tantavaye upasavkamitva civare vikappam apajjissasi! Netam, moghapurisa, appasannanam va pasadaya …pe… evabca pana, bhikkhave, imam sikkhapadam uddiseyyatha–

642. “Bhikkhum paneva uddissa abbatako gahapati va gahapatani va tantavayehi civaram vayapeyya, tatra ce so bhikkhu pubbe appavarito tantavaye upasavkamitva civare vikappam apajjeyya– ‘idam kho, avuso, civaram mam uddissa viyyati. Ayatabca karotha vitthatabca. Appitabca suvitabca suppavayitabca suvilekhitabca suvitacchitabca karotha. Appeva nama mayampi ayasmantanam kibcimattam anupadajjeyyama’ti. Evabca so bhikkhu vatva kibcimattam anupadajjeyya antamaso pindapatamattampi, nissaggiyam pacittiyan”ti.

643. Bhikkhum paneva uddissati bhikkhussatthaya bhikkhum arammanam karitva bhikkhum acchadetukamo.



Abbatako nama matito va pitito va yava sattama pitamahayuga asambaddho.

Gahapati (CS:Para.pg.373) nama yo koci agaram ajjhavasati.

Gahapatani nama ya kaci agaram ajjhavasati.

Tantavayehiti pesakarehi.

Civaram nama channam civaranam abbataram civaram vikappanupagam pacchimam.

Vayapeyyati vinapeti.

Tatra ce so bhikkhuti yam bhikkhum uddissa civaram viyyati so bhikkhu.

Pubbe appavaritoti pubbe avutto hoti– “Kidisena te, bhante, civarena attho, kidisam te civaram vayapemi”ti?

Tantavaye upasavkamitvati gharam gantva yattha katthaci upasavkamitva.

Civare vikappam apajjeyyati– “Idam kho, avuso, civaram mam uddissa viyyati, ayatabca karotha vitthatabca. Appitabca suvitabca suppavayitabca suvilekhitabca suvitacchitabca karotha. Appeva nama mayampi ayasmantanam kibcimattam anupadajjeyyama”ti.

Evabca so bhikkhu vatva kibcimattam anupadajjeyya antamaso pindapatamattampiti. Pindapato nama yagupi bhattampi khadaniyampi (Para.III,260.) cunnapindopi dantakatthampi dasikasuttampi, antamaso dhammampi bhanati.

Tassa vacanena ayatam va vitthatam va appitam va karoti, payoge dukkatam. Patilabhena nissaggiyam hoti. Nissajjitabbam savghassa va ganassa va puggalassa va. Evabca pana, bhikkhave, nissajjitabbam …pe… idam me, bhante, civaram pubbe appavarito abbatakassa gahapatikassa tantavaye upasavkamitva civare vikappam apannam nissaggiyam. Imaham savghassa nissajjamiti …pe… dadeyyati …pe… dadeyyunti …pe… ayasmato dammiti.

644. Abbatake abbatakasabbi pubbe appavarito gahapatikassa tantavaye upasavkamitva civare vikappam apajjati, nissaggiyam pacittiyam. Abbatake vematiko pubbe appavarito gahapatikassa tantavaye upasavkamitva civare vikappam apajjati, nissaggiyam pacittiyam. Abbatake batakasabbi pubbe appavarito gahapatikassa tantavaye upasavkamitva civare vikappam apajjati, nissaggiyam pacittiyam.

Batake (CS:Para.pg.374) abatakasabbi, apatti dukkatassa. Batake vematiko, apatti dukkatassa. Batake batakasabbi, anapatti.

645. Anapatti– batakanam, pavaritanam, abbassatthaya, attano dhanena, mahaggham vayapetukamassa appaggham vayapeti, ummattakassa, adikammikassati.
Mahapesakarasikkhapadam nitthitam sattamam.




tải về 10.38 Mb.

Chia sẻ với bạn bè của bạn:
1   ...   15   16   17   18   19   20   21   22   23




Cơ sở dữ liệu được bảo vệ bởi bản quyền ©hocday.com 2024
được sử dụng cho việc quản lý

    Quê hương