Parajikapali (Vin para.)



tải về 10.38 Mb.
trang15/23
Chuyển đổi dữ liệu13.03.2018
Kích10.38 Mb.
#36459
1   ...   11   12   13   14   15   16   17   18   ...   23

8. Dutthadosasikkhapadam

380. § Tena samayena Buddho Bhagava Rajagahe viharati Veluvane Kalandakanivape. Tena kho pana samayena ayasmata Dabbena Mallaputtena jatiya sattavassena arahattam sacchikatam hoti. Yam kibci § savakena pattabbam sabbam tena anuppattam hoti. Natthi cassa kibci uttari karaniyam, katassa va paticayo. Atha kho ayasmato Dabbassa Mallaputtassa rahogatassa patisallinassa evam cetaso parivitakko udapadi– “Maya kho jatiya sattavassena arahattam sacchikatam. Yam kibci savakena pattabbam sabbam maya anuppattam. Natthi ca me kibci uttari karaniyam, katassa va paticayo. Kinnu kho aham savghassa veyyavaccam kareyyan”ti?

Atha kho ayasmato Dabbassa Mallaputtassa etadahosi-- “Yamnunaham savghassa senasanabca pabbapeyyam bhattani ca uddiseyyan”ti. Atha kho ayasma (CS:Para.pg.244) Dabbo Mallaputto sayanhasamayam patisallana vutthito yena Bhagava tenupasavkami; upasavkamitva Bhagavantam abhivadetva ekamantam nisidi. Ekamantam nisinno kho ayasma Dabbo Mallaputto Bhagavantam etadavoca-- “Idha mayham, bhante, rahogatassa patisallinassa evam cetaso parivitakko udapadi maya kho jatiya sattavassena arahattam sacchikatam, yam kibci savakena pattabbam, sabbam maya anupattam, natthi ca me kibci uttari karaniyam, katassa va paticayo, kim nu kho aham savghassa veyyavaccam kareyyan”ti. Tassa mayham bhante, etadahosi yamnunaham “Savghassa senasanabca pabbapeyyam bhattani ca uddiseyyanti. Icchamaham, bhante, savghassa senasanabca pabbapetum bhattani ca uddisitun”ti. “Sadhu sadhu, Dabba. Tena hi tvam, Dabba, savghassa senasanabca pabbapehi bhattani ca uddisa”ti. “Evam, bhante”ti kho ayasma Dabbo Mallaputto Bhagavato paccassosi. Atha kho Bhagava etasmim nidane etasmim pakarane dhammim katham katva bhikkhu amantesi-- “Tena hi, bhikkhave, savgho Dabbam Mallaputtam senasanapabbapakabca bhattuddesakabca sammannatu. Evabca pana, bhikkhave, sammannitabbo. Pathamam Dabbo Mallaputto yacitabbo. Yacitva byattena bhikkhuna patibalena savgho bapetabbo–

381. “Sunatu me, bhante, savgho. Yadi savghassa pattakallam savgho ayasmantam Dabbam Mallaputtam senasanapabbapakabca bhattuddesakabca (Para.III,159.) sammanneyya. Esa batti.

“Sunatu me, bhante, savgho. Savgho ayasmantam Dabbam Mallaputtam senasanapabbapakabca bhattuddesakabca sammannati. Yassayasmato khamati ayasmato Dabbassa Mallaputtassa senasanapabbapakassa ca bhattuddesakassa ca sammuti, so tunhassa; yassa nakkhamati, so bhaseyya.

“Sammato savghena ayasma Dabbo Mallaputto senasanapabbapako ca bhattuddesako ca. Khamati savghassa, tasma tunhi evametam dharayami”ti.

382. Sammato ca panayasma Dabbo Mallaputto sabhaganam bhikkhunam ekajjham senasanam pabbapeti. Ye te bhikkhu suttantika tesam ekajjham senasanam (CS:Para.pg.245) pabbapeti– “Te abbamabbam suttantam savgayissanti”ti. Ye te bhikkhu vinayadhara tesam ekajjham senasanam pabbapeti– “Te abbamabbam vinayam vinicchinissanti”ti § . Ye te bhikkhu dhammakathika tesam ekajjham senasanam pabbapeti– “Te abbamabbam dhammam sakacchissanti”ti. Ye te bhikkhu jhayino tesam ekajjham senasanam pabbapeti– “Te abbamabbam na byabadhissanti”ti § . Ye te bhikkhu tiracchanakathika kayadalhibahula § viharanti tesampi ekajjham senasanam pabbapeti– “Imayapime ayasmanto ratiya acchissanti”ti. Yepi te bhikkhu vikale agacchanti tesampi tejodhatum samapajjitva teneva alokena senasanam pabbapeti. Apisu bhikkhu sabcicca vikale agacchanti– “Mayam ayasmato Dabbassa Mallaputtassa iddhipatihariyam passissama”ti.

Te ayasmantam Dabbam Mallaputtam upasavkamitva evam vadanti– “Amhakam, avuso Dabba, senasanam pabbapehi”ti. Te ayasma Dabbo Mallaputto evam vadeti– “Katthayasmanta icchanti, kattha pabbapemi”ti? Te sabcicca dure apadisanti– “Amhakam, avuso Dabba, Gijjhakute pabbate senasanam pabbapehi. Amhakam, avuso, Corapapate senasanam pabbapehi. Amhakam, avuso, Isigilipasse kalasilayam senasanam pabbapehi. Amhakam, avuso, Vebharapasse Sattapanniguhayam senasanam pabbapehi. Amhakam, avuso, Sitavane Sappasondikapabbhare senasanam pabbapehi. Amhakam, avuso, Gotamakandarayam4 senasanam pabbapehi. Amhakam, avuso, Tindukakandarayam senasanam pabbapehi. Amhakam, avuso, Tapodakandarayam senasanam pabbapehi. Amhakam, avuso, Tapodarame senasanam pabbapehi. Amhakam, avuso, Jivakambavane (Para.III,160.) senasanam pabbapehi. Amhakam, avuso, Maddakucchismim migadaye senasanam pabbapehi”ti.

Tesam ayasma Dabbo Mallaputto tejodhatum samapajjitva avguliya jalamanaya purato purato gacchati. Tepi teneva alokena ayasmato Dabbassa Mallaputtassa pitthito pitthito gacchanti. Tesam ayasma Dabbo Mallaputto evam senasanam pabbapeti– “Ayam mabco, idam pitham, ayam bhisi, idam bimbohanam, idam vaccatthanam, idam passavatthanam (CS:Para.pg.246) idam paniyam, idam paribhojaniyam, ayam kattaradando, idam savghassa katikasanthanam, imam kalam pavisitabbam, imam kalam nikkhamitabban”ti. Tesam ayasma Dabbo Mallaputto evam senasanam pabbapetva punadeva Veluvanam paccagacchati.

383. Tena kho pana samayena Mettiyabhumajaka § bhikkhu navaka ceva honti appapubba ca. Yani savghassa lamakani senasanani tani tesam papunanti lamakani ca bhattani. Tena kho pana samayena Rajagahe manussa icchanti theranam bhikkhunam abhisavkharikam pindapatam datum sappimpi telampi uttaribhavgampi. Mettiyabhumajakanam pana bhikkhunam pakatikam denti yatharandham kanajakam bilavgadutiyam. Te pacchabhattam pindapatappatikkanta there bhikkhu pucchanti– “Tumhakam, avuso, bhattagge kim ahosi? Tumhakam, avuso, bhattagge kim ahosi”ti? Ekacce thera evam vadanti– “Amhakam, avuso, sappi ahosi telam ahosi uttaribhavgam ahosi”ti. Mettiyabhumajaka pana bhikkhu evam vadanti– “Amhakam, avuso, na kibci ahosi, pakatikam yatharandham kanajakam bilavgadutiyan”ti.

Tena kho pana samayena kalyanabhattiko gahapati savghassa catukkabhattam deti niccabhattam. So bhattagge saputtadaro upatitthitva parivisati Abbe odanena pucchanti, abbe supena pucchanti, abbe telena pucchanti, abbe uttaribhavgena pucchanti. Tena kho pana samayena kalyanabhattikassa gahapatino bhattam svatanaya Mettiyabhumajakanam bhikkhunam uddittham hoti. Atha kho kalyanabhattiko gahapati aramam agamasi kenacideva karaniyena. So yenayasma Dabbo Mallaputto tenupasavkami; upasavkamitva ayasmantam Dabbam Mallaputtam abhivadetva ekamantam nisidi. Ekamantam nisinnam kho kalyanabhattikam (Para.III,161.) gahapatim ayasma Dabbo Mallaputto dhammiya kathaya sandassesi samadapesi samuttejesi sampahamsesi. Atha kho kalyanabhattiko gahapati ayasmata Dabbena Mallaputtena dhammiya kathaya sandassito samadapito samuttejito sampahamsito ayasmantam Dabbam Mallaputtam etadavoca-- “Kassa, bhante, amhakam ghare svatanaya bhattam udditthan”ti? “Mettiyabhumajakanam kho, gahapati, bhikkhunam tumhakam (CS:Para.pg.247) ghare svatanaya bhattam udditthan”ti. Atha kho kalyanabhattiko gahapati anattamano ahosi– “Kathabhi nama papabhikkhu amhakam ghare bhubjissanti”ti! Gharam gantva dasim anapesi– “Ye, je, sve bhattika agacchanti te kotthake asanam pabbapetva kanajakena bilavgadutiyena parivisa”ti. “Evam ayya”ti kho sa dasi kalyanabhattikassa gahapatino paccassosi.

Atha kho Mettiyabhumajaka bhikkhu– “Hiyyo kho, avuso, amhakam kalyanabhattikassa gahapatino ghare bhattam uddittham, sve amhe kalyanabhattiko gahapati saputtadaro upatitthitva parivisissati; abbe odanena pucchissanti, abbe supena pucchissanti, abbe telena pucchissanti, abbe uttaribhavgena pucchissanti”ti. Te teneva somanassena na cittarupam rattiya supimsu. Atha kho Mettiyabhumajaka bhikkhu pubbanhasamayam nivasetva pattacivaram adaya yena kalyanabhattikassa gahapatino nivesanam tenupasavkamimsu. Addasa kho sa dasi Mettiyabhumajake bhikkhu duratova agacchante. Disvana kotthake asanam pabbapetva Mettiyabhumajake bhikkhu etadavoca-- “Nisidatha, bhante”ti. Atha kho Mettiyabhumajakanam bhikkhunam etadahosi-- “Nissamsayam kho na tava bhattam siddham bhavissati! Yatha § mayam kotthake nisideyyama”ti § . Atha kho sa dasi kanajakena bilavgadutiyena upagacchi– “Bhubjatha, bhante”ti. “Mayam kho, bhagini, niccabhattika”ti. “Janami ayya niccabhattikattha. Apicaham hiyyova gahapatina anatta– ‘ye, je, sve bhattika agacchanti te kotthake asanam pabbapetva kanajakena bilavgadutiyena parivisa’ti. Bhubjatha, bhante”ti. Atha kho Mettiyabhumajaka bhikkhu– “Hiyyo kho, avuso, kalyanabhattiko gahapati aramam agamasi Dabbassa Mallaputtassa santike. Nissamsayam kho mayam Dabbena Mallaputtena gahapatino antare § paribhinna”ti. Te teneva domanassena na cittarupam bhubjimsu. Atha kho Mettiyabhumajaka bhikkhu pacchabhattam (Para.III,162.) pindapatappatikkanta aramam gantva pattacivaram patisametva baharamakotthake savghatipallatthikaya nisidimsu tunhibhuta mavkubhuta pattakkhandha adhomukha pajjhayanta appatibhana.

Atha (CS:Para.pg.248) kho Mettiya bhikkhuni yena Mettiyabhumajaka bhikkhu tenupasavkami; upasavkamitva Mettiyabhumajake bhikkhu etadavoca-- “Vandami, ayya”ti. Evam vutte Mettiyabhumajaka bhikkhu nalapimsu. Dutiyampi kho …pe… tatiyampi kho Mettiya bhikkhuni Mettiyabhumajake bhikkhu etadavoca-- “Vandami, ayya”ti. Tatiyampi kho Mettiyabhumajaka bhikkhu nalapimsu. “Kyaham ayyanam aparajjhami? Kissa mam ayya nalapanti”ti? “Tatha hi pana tvam, bhagini, amhe Dabbena Mallaputtena vihethiyamane ajjhupekkhasi”ti? “Kyaham, ayya, karomi”ti? “Sace kho tvam, bhagini, iccheyyasi ajjeva Bhagava Dabbam Mallaputtam nasapeyya”ti. “Kyaham, ayya, karomi, kim maya sakka katun”ti? “Ehi tvam, bhagini, yena Bhagava tenupasavkama; upasavkamitva Bhagavantam evam vadehi– ‘idam, bhante, nacchannam nappatirupam. Yayam, bhante, disa abhaya anitika anupaddava sayam disa sabhaya sa-itika sa-upaddava. Yato nivatam tato savatam § . udakam mabbe adittam. Ayyenamhi Dabbena Mallaputtena dusita’”ti. “Evam, ayya”ti kho Mettiya bhikkhuni Mettiyabhumajakanam bhikkhunam patissutva yena Bhagava tenupasavkami; upasavkamitva Bhagavantam abhivadetva ekamantam atthasi. Ekamantam thita kho Mettiya bhikkhuni Bhagavantam etadavoca-- “Idam, bhante, nacchannam nappatirupam. Yayam, bhante, disa abhaya anitika anupaddava sayam disa sabhaya sa-itika sa-upaddava. Yato nivatam tato savatam. udakam mabbe adittam! Ayyenamhi Dabbena Mallaputtena dusita”ti.

384. Atha kho Bhagava etasmim nidane etasmim pakarane bhikkhusavgham sannipatapetva ayasmantam Dabbam Mallaputtam patipucchi--”Sarasi tvam, Dabba, evarupam katta yathayam bhikkhuni aha”ti? “Yatha mam, bhante, Bhagava janati”ti. Dutiyampi kho Bhagava …pe… tatiyampi kho Bhagava ayasmantam Dabbam Mallaputtam etadavoca-- “Sarasi tvam, Dabba, evarupam katta yathayam bhikkhuni aha”ti? “Yatha mam, bhante, Bhagava janati”ti. “Na kho, Dabba, Dabba evam nibbethenti. Sace taya katam katanti vadehi, sace taya akatam akatanti vadehi”ti. “Yato aham, bhante, jato nabhijanami supinantenapi methunam dhammam patisevita, pageva jagaro”ti! Atha (CS:Para.pg.249) kho Bhagava bhikkhu amantesi-- “Tena hi, bhikkhave, Mettiyam bhikkhunim (Para.III,163.) nasetha Ime ca bhikkhu anuyubjatha”ti. Idam vatva Bhagava utthayasana viharam pavisi.

Atha kho te bhikkhu Mettiyam bhikkhunim nasesum. Atha kho Mettiyabhumajaka bhikkhu te bhikkhu etadavocum– “Mavuso, Mettiyam bhikkhunim nasetha. Na sa kibci aparajjhati. Amhehi sa ussahita kupitehi anattamanehi cavanadhippayehi”ti. “Kim pana tumhe, avuso, ayasmantam Dabbam Mallaputtam amulakena parajikena dhammena anuddhamsetha”ti? “Evamavuso”ti. Ye te bhikkhu appiccha …pe… te ujjhayanti khiyyanti vipacenti– “Kathabhi nama Mettiyabhumajaka bhikkhu ayasmantam Dabbam Mallaputtam amulakena parajikena dhammena anuddhamsessanti”ti! Atha kho te bhikkhu Mettiyabhumajake bhikkhu anekapariyayena vigarahitva Bhagavato etamattham arocesum …pe… “Saccam kira tumhe, bhikkhave, Dabbam Mallaputtam amulakena parajikena dhammena anuddhamsetha”ti? “Saccam, Bhagava”ti. Vigarahi Buddho Bhagava …pe… “Kathabhi nama tumhe, moghapurisa, Dabbam Mallaputtam amulakena parajikena dhammena anuddhamsessatha! Netam, moghapurisa, appasannanam va pasadaya …pe… evabca pana, bhikkhave, imam sikkhapadam uddiseyyatha–

385. Yo pana bhikkhu bhikkhum duttho doso appatito amulakena parajikena dhammena anuddhamseyya– ‘appeva nama nam imamha brahmacariya caveyyan’ti, tato aparena samayena samanuggahiyamano va asamanuggahiyamano va amulakabceva tam adhikaranam hoti bhikkhu ca dosam patitthati, savghadiseso”ti.

386. Yo panati yo yadiso …pe… bhikkhuti …pe… ayam imasmim atthe adhippeto bhikkhuti.

Bhikkhunti abbam bhikkhum.

Duttho dosoti kupito anattamano anabhiraddho ahatacitto khilajato.

Appatitoti tena ca kopena tena ca dosena taya ca anattamanataya taya ca anabhiraddhiya appatito hoti.

Amulakam (CS:Para.pg.250) nama adittham asutam aparisavkitam.

Parajikena dhammenati catunnam abbatarena.

Anuddhamseyyati codeti va codapeti va.

Appeva nama nam imamha brahmacariya caveyyanti (Para.III,164.) bhikkhubhava caveyyam, samanadhamma caveyyam, silakkhandha caveyyam, tapoguna caveyyam.

Tato aparena samayenati yasmim khane anuddhamsito hoti tam khanam tam layam tam muhuttam vitivatte.

Samanuggahiyamanoti yena vatthuna anuddhamsito hoti tasmim vatthusmim samanuggahiyamano.

Asamanuggahiyamanoti na kenaci vuccamano.

Adhikaranam nama cattari adhikaranani– vivadadhikaranam, anuvadadhikaranam, apattadhikaranam, kiccadhikaranam.

Bhikkhu ca dosam patitthatiti tucchakam maya bhanitam, musa maya bhanitam, abhutam maya bhanitam, ajanantena maya bhanitam.

Savghadisesoti …pe… tenapi vuccati savghadisesoti.

387. Aditthassa hoti parajikam dhammam ajjhapajjanto. Tabce codeti– “Dittho maya, parajikam dhammam ajjhapannosi, assamanosi, asakyaputtiyosi, natthi taya saddhim uposatho va pavarana va savghakammam va”ti, apatti vacaya, vacaya savghadisesassa.

Asutassa hoti– “Parajikam dhammam ajjhapanno”ti. Tabce codeti– “Suto maya, parajikam dhammam ajjhapannosi, assamanosi, asakyaputtiyosi, natthi taya saddhim uposatho va pavarana va savghakammam va”ti, apatti vacaya, vacaya savghadisesassa.

Aparisavkitassa hoti– “Parajikam dhammam ajjhapanno”ti. Tabce codeti– “Parisavkito maya, parajikam dhammam ajjhapannosi, assamanosi, asakyaputtiyosi, natthi taya saddhim uposatho va pavarana va savghakammam va”ti, apatti vacaya, vacaya savghadisesassa.

Aditthassa (CS:Para.pg.251) hoti parajikam dhammam ajjhapajjanto. Tabce codeti– “Dittho maya suto ca, parajikam dhammam ajjhapannosi, assamanosi …”pe… apatti vacaya, vacaya savghadisesassa.

Aditthassa hoti parajikam dhammam ajjhapajjanto. Tabce codeti– “Dittho maya parisavkito ca, parajikam dhammam ajjhapannosi, assamanosi …”pe… apatti vacaya, vacaya savghadisesassa.

Aditthassa hoti parajikam dhammam ajjhapajjanto. Tabce codeti– “Dittho maya suto ca parisavkito ca, parajikam dhammam ajjhapannosi, assamanosi …”pe… apatti vacaya, vacaya savghadisesassa.

Asutassa hoti– “Parajikam dhammam ajjhapanno”ti. Tabce codeti– “Suto maya parisavkito ca …pe… suto maya dittho ca …pe… suto maya parisavkito ca dittho ca, parajikam dhammam ajjhapannosi, assamanosi …”pe… apatti vacaya, vacaya savghadisesassa.

Aparisavkitassa hoti– “Parajikam dhammam ajjhapanno”ti. Tabce codeti– “Parisavkito maya dittho ca …pe… parisavkito maya suto ca …pe… parisavkito maya dittho ca suto ca, parajikam dhammam ajjhapannosi, assamanosi …”pe… apatti vacaya, vacaya savghadisesassa.

(Para.III,165.) Ditthassa hoti parajikam dhammam ajjhapajjanto. Tabce codeti– “Suto maya parajikam dhammam ajjhapannosi, assamanosi …”pe… apatti vacaya, vacaya savghadisesassa.

Ditthassa hoti parajikam dhammam ajjhapajjanto. Tabce codeti– “Parisavkito maya, parajikam dhammam ajjhapannosi …”pe… “Suto maya parisavkito ca, parajikam dhammam ajjhapannosi, assamanosi …”pe… apatti vacaya, vacaya savghadisesassa.

Sutassa hoti– “Parajikam dhammam ajjhapanno”ti. Tabce codeti– “Parisavkito maya, parajikam dhammam ajjhapannosi …pe… dittho maya, parajikam dhammam ajjhapannosi …pe… parisavkito maya dittho ca, parajikam dhammam ajjhapannosi, assamanosi …”pe… apatti vacaya, vacaya savghadisesassa.

Parisavkitassa (CS:Para.pg.252) hoti– “Parajikam dhammam ajjhapanno”ti. Tabce codeti– “Dittho maya, parajikam dhammam ajjhapannosi …pe… suto maya, parajikam dhammam ajjhapannosi …pe… dittho maya suto ca, parajikam dhammam ajjhapannosi, assamanosi, asakyaputtiyosi …”pe… apatti vacaya, vacaya savghadisesassa.

Ditthassa hoti parajikam dhammam ajjhapajjanto. Ditthe vematiko dittham no kappeti dittham nassarati dittham pamuttho hoti …pe… sute vematiko sutam no kappeti sutam nassarati sutam pamuttho hoti …pe… parisavkite vematiko parisavkitam no kappeti parisavkitam nassarati parisavkitam pamuttho hoti. Tabce codeti– “Parisavkito maya dittho ca …pe… parisavkito maya suto ca …pe… parisavkito maya dittho ca suto ca, parajikam dhammam ajjhapannosi, assamanosi, asakyaputtiyosi, natthi taya saddhim uposatho va pavarana va savghakammam va”ti, apatti vacaya, vacaya savghadisesassa.

388. Aditthassa hoti parajikam dhammam ajjhapajjanto. Tabce codapeti– “Ditthosi, parajikam dhammam ajjhapannosi, assamanosi, asakyaputtiyosi, natthi taya saddhim uposatho va pavarana va savghakammam va”ti, apatti vacaya, vacaya savghadisesassa.

Asutassa hoti– “Parajikam dhammam ajjhapanno”ti …pe… aparisavkitassa hoti– “Parajikam dhammam ajjhapanno”ti. Tabce codapeti– “Parisavkitosi, parajikam dhammam ajjhapannosi …”pe… apatti vacaya, vacaya savghadisesassa.

Aditthassa hoti parajikam dhammam ajjhapajjanto. Tabce codapeti– “Ditthosi sutosi …pe… ditthosi parisavkitosi …pe… ditthosi sutosi parisavkitosi, parajikam dhammam ajjhapannosi …”pe… asutassa hoti– “Parajikam dhammam ajjhapanno”ti …pe… aparisavkitassa hoti– “Parajikam dhammam ajjhapanno”ti. Tabce codapeti– “Parisavkitosi, ditthosi …pe… parisavkitosi, sutosi …pe… parisavkitosi, ditthosi, sutosi, parajikam dhammam ajjhapannosi, assamanosi …”pe… apatti vacaya, vacaya savghadisesassa.

Ditthassa (CS:Para.pg.253) hoti parajikam dhammam ajjhapajjanto. Tabce codapeti– “Sutosi …”pe… tabce codapeti– “Parisavkitosi …”pe… tabce codapeti– “Sutosi, parisavkitosi, parajikam dhammam ajjhapannosi, assamanosi …”pe… apatti vacaya, vacaya savghadisesassa.

Sutassa hoti– “Parajikam dhammam ajjhapanno”ti …pe… parisavkitassa hoti– “Parajikam dhammam ajjhapanno”ti. Tabce “Ditthosi …”pe… tabce codapeti– “Sutosi …”pe… tabce codapeti– “Ditthosi, sutosi, parajikam dhammam ajjhapannosi, assamanosi …”pe… apatti vacaya, vacaya savghadisesassa.

Ditthassa hoti parajikam dhammam ajjhapajjanto. Ditthe vematiko dittham no kappeti dittham nassarati dittham pamuttho hoti …pe… sute vematiko sutam no kappeti sutam nassarati sutam pamuttho hoti …pe… parisavkite vematiko parisavkitam no kappeti parisavkitam nassarati parisavkitam pamuttho hoti. Tabce codapeti– “Parisavkitosi, ditthosi …”pe… parisavkitam pamuttho hoti, tabce codapeti– “Parisavkitosi sutosi …”pe… parisavkitam pamuttho hoti, tabce codapeti– “Parisavkitosi, ditthosi, sutosi, parajikam dhammam ajjhapannosi, assamanosi, asakyaputtiyosi, natthi taya saddhim uposatho va pavarana va savghakammam va”ti, apatti vacaya, vacaya savghadisesassa.

(Para.III,166.) 389. Asuddhe suddhaditthi, suddhe asuddhaditthi, asuddhe asuddhaditthi, suddhe suddhaditthi.

Asuddho hoti puggalo abbataram parajikam dhammam ajjhapanno. Tabce suddhaditthi samano anokasam karapetva cavanadhippayo vadeti, apatti savghadisesena dukkatassa.

Asuddho hoti puggalo abbataram parajikam dhammam ajjhapanno. Tabce suddhaditthi samano okasam karapetva cavanadhippayo vadeti, apatti savghadisesassa.

Asuddho (CS:Para.pg.254) hoti puggalo abbataram parajikam dhammam ajjhapanno. Tabce suddhaditthi samano anokasam karapetva akkosadhippayo vadeti, apatti omasavadena dukkatassa.

Asuddho hoti puggalo abbataram parajikam dhammam ajjhapanno. Tabce suddhaditthi samano okasam karapetva akkosadhippayo vadeti, apatti omasavadassa.

Suddho hoti puggalo abbataram parajikam dhammam anajjhapanno. Tabce asuddhaditthi samano anokasam karapetva cavanadhippayo vadeti, apatti dukkatassa.

Suddho hoti puggalo abbataram parajikam dhammam anajjhapanno. Tabce asuddhaditthi samano okasam karapetva cavanadhippayo vadeti, anapatti.

Suddho hoti puggalo abbataram parajikam dhammam anajjhapanno. Tabce asuddhaditthi samano anokasam karapetva akkosadhippayo vadeti, apatti omasavadena dukkatassa.

Suddho hoti puggalo abbataram parajikam dhammam anajjhapanno. Tabce asuddhaditthi samano okasam karapetva akkosadhippayo vadeti, apatti omasavadassa.

Asuddho hoti puggalo abbataram parajikam dhammam ajjhapanno. Tabce asuddhaditthi samano anokasam karapetva cavanadhippayo vadeti, apatti dukkatassa.

Asuddho hoti puggalo abbataram parajikam dhammam ajjhapanno. Tabce asuddhaditthi samano okasam karapetva cavanadhippayo vadeti, anapatti.

Asuddho hoti puggalo abbataram parajikam dhammam ajjhapanno. Tabce asuddhaditthi samano anokasam karapetva akkosadhippayo vadeti, apatti omasavadena dukkatassa.

Asuddho hoti puggalo abbataram parajikam dhammam ajjhapanno. Tabce asuddhaditthi samano okasam karapetva akkosadhippayo vadeti, apatti omasavadassa.

Suddho (CS:Para.pg.255) hoti puggalo abbataram parajikam dhammam anajjhapanno. Tabce suddhaditthi samano anokasam karapetva cavanadhippayo vadeti, apatti savghadisesena dukkatassa.

Suddho hoti puggalo abbataram parajikam dhammam anajjhapanno. Tabce suddhaditthi samano okasam karapetva cavanadhippayo vadeti, apatti savghadisesassa.

Suddho hoti puggalo abbataram parajikam dhammam anajjhapanno. Tabce suddhaditthi samano anokasam karapetva akkosadhippayo vadeti, apatti omasavadena dukkatassa.

Suddho hoti puggalo abbataram parajikam dhammam anajjhapanno tabce suddhaditthi samano okasam karapetva akkosadhippayo vadeti, apatti omasavadassa.

390. Anapatti suddhe asuddhaditthissa, asuddhe asuddhaditthissa, ummattakassa, adikammikassati.


Dutthadosasikkhapadam nitthitam atthamam.




tải về 10.38 Mb.

Chia sẻ với bạn bè của bạn:
1   ...   11   12   13   14   15   16   17   18   ...   23




Cơ sở dữ liệu được bảo vệ bởi bản quyền ©hocday.com 2024
được sử dụng cho việc quản lý

    Quê hương