Parajikapali (Vin para.)



tải về 10.38 Mb.
trang17/23
Chuyển đổi dữ liệu13.03.2018
Kích10.38 Mb.
#36459
1   ...   13   14   15   16   17   18   19   20   ...   23

3. Aniyatakandam




1. Pathama-aniyatasikkhapadam

Ime kho panayasmanto dve aniyata dhamma

Uddesam agacchanti.
443. Tena (CS:Para.pg.285) samayena Buddho Bhagava Savatthiyam viharati Jetavane Anathapindikassa arame. Tena kho pana samayena ayasma Udayi Savatthiyam kulupako hoti, bahukani kulani upasavkamati. Tena kho pana samayena ayasmato Udayissa upatthakakulassa kumarika abbatarassa kulassa kumarakassa dinna hoti. Atha kho ayasma Udayi pubbanhasamayam nivasetva pattacivaramadaya yena tam kulam tenupasavkami; upasavkamitva manusse pucchi--”Kaham itthannama”ti? Te evamahamsu– “Dinna, bhante, amukassa kulassa kumarakassa”ti. Tampi kho kulam ayasmato Udayissa upatthakam hoti. Atha kho ayasma Udayi yena tam kulam tenupasavkami; upasavkamitva manusse pucchi--”Kaham itthannama”ti? Te evamahamsu– “Esayya, ovarake nisinna”ti. Atha kho ayasma Udayi yena sa kumarika tenupasavkami; upasavkamitva tassa kumarikaya saddhim eko ekaya raho paticchanne asane alamkammaniye nisajjam kappesi kalayuttam samullapanto kalayuttam dhammam bhananto.

Tena kho pana samayena Visakha Migaramata bahuputta hoti bahunatta arogaputta aroganatta abhimavgalasammata. Manussa yabbesu chanesu ussavesu Visakham Migaramataram pathamam bhojenti. Atha kho Visakha Migaramata nimantita tam kulam agamasi. Addasa kho Visakha Migaramata ayasmantam Udayim tassa kumarikaya saddhim ekam ekaya raho paticchanne asane alamkammaniye nisinnam. Disvana ayasmantam Udayim etadavoca-- “Idam, bhante, nacchannam nappatirupam yam ayyo matugamena saddhim eko ekaya raho paticchanne asane (CS:Para.pg.286) alamkammaniye (Para.III,188.) nisajjam kappeti. Kibcapi, bhante, ayyo anatthiko tena dhammena, apica dussaddhapaya appasanna manussa”ti. Evampi kho ayasma Udayi Visakhaya Migaramatuya vuccamano nadiyi. Atha kho Visakha Migaramata nikkhamitva bhikkhunam etamattham arocesi. Ye te bhikkhu appiccha …pe… te ujjhayanti khiyyanti vipacenti– “Kathabhi nama ayasma Udayi matugamena saddhim eko ekaya raho paticchanne asane alamkammaniye nisajjam kappessati”ti! Atha kho te bhikkhu ayasmantam Udayim anekapariyayena vigarahitva Bhagavato etamattham arocesum …pe… “Saccam kira tvam, Udayi, matugamena saddhim eko ekaya raho paticchanne asane alamkammaniye nisajjam kappesi”ti? “Saccam, Bhagava”ti. Vigarahi Buddho Bhagava …pe… kathabhi nama tvam, moghapurisa, matugamena saddhim eko ekaya raho paticchanne asane alamkammaniye nisajjam kappessasi! Netam, moghapurisa, appasannanam va pasadaya …pe… evabca pana, bhikkhave imam sikkhapadam uddiseyyatha–

444. “Yo pana bhikkhu matugamena saddhim eko ekaya raho paticchanne asane alamkammaniye nisajjam kappeyya, tamenam saddheyyavacasa upasika disva tinnam dhammanam abbatarena vadeyya– parajikena va savghadisesena va pacittiyena va, nisajjam bhikkhu patijanamano tinnam dhammanam abbatarena karetabbo– parajikena va savghadisesena va pacittiyena va yena va sa saddheyyavacasa upasika vadeyya, tena so bhikkhu karetabbo. Ayam dhammo aniyato”ti.

445. Yo panati yo yadiso …pe… bhikkhuti …pe… ayam imasmim atthe adhippeto bhikkhuti.



Matugamo nama manussitthi, na yakkhi na peti na tiracchanagata. Antamaso tadahujatapi darika, pageva mahattari.

Saddhinti ekato.

Eko ekayati bhikkhu ceva hoti matugamo ca.

Raho (CS:Para.pg.287) nama cakkhussa raho, sotassa raho. Cakkhussa rahonama na sakka hoti akkhim va nikhaniyamane bhamukam va ukkhipiyamane sisam va ukkhipiyamane passitum. Sotassa rahonama na sakka hoti pakatikatha sotum.

Paticchannam nama asanam kuttena va § kavatena va (Para.III,189.) kilabjena va sanipakarena va rukkhena va thambhena va kotthaliya va yena kenaci paticchannam hoti.

Alamkammaniyeti sakka hoti methunam dhammam patisevitum.

Nisajjam kappeyyati matugame nisinne bhikkhu upanisinno va hoti upanipanno va. Bhikkhu nisinne matugamo upanisinno va hoti upanipanno va. Ubho va nisinna honti ubho va nipanna.

Saddheyyavacasa nama agataphala abhisametavini vibbatasasana.

Upasika nama Buddham saranam gata, dhammam saranam gata, savgham saranam gata.

Disvati passitva.

Tinnam dhammanam abbatarena vadeyya– parajikena va savghadisesena va pacittiyena va. Nisajjam bhikkhu patijanamano tinnam dhammanam abbatarena karetabbo– parajikena va savghadisesena va pacittiyena va. Yena va sa saddheyyavacasa upasika vadeyya tena so bhikkhu karetabbo.

446. Sa ce evam vadeyya– “Ayyo maya dittho nisinno matugamassa methunam dhammam patisevanto”ti, so ca tam patijanati, apattiya karetabbo. Sa ce evam vadeyya– “Ayyo maya dittho nisinno matugamassa methunam dhammam patisevanto”ti, so ce evam vadeyya– “Saccaham nisinno, no ca kho methunam dhammam patisevin”ti, nisajjaya karetabbo. Sa ce evam vadeyya– “Ayyo maya dittho nisinno (CS:Para.pg.288) matugamassa methunam dhammam patisevanto”ti, so ce evam vadeyya– “Naham nisinno, apica kho nipanno”ti, nipajjaya karetabbo Sa ce evam vadeyya– “Ayyo maya dittho nisinno matugamassa methunam dhammam patisevanto”ti, so ce evam vadeyya– “Naham nisinno apica kho thito”ti, na karetabbo.

447. Sa ce evam vadeyya– “Ayyo maya dittho nipanno matugamassa methunam dhammam patisevanto”ti, so ca tam patijanati, apattiya karetabbo. Sa ce evam vadeyya– “Ayyo maya dittho nipanno matugamassa methunam dhammam patisevanto”ti, so ce evam vadeyya– “Saccaham nipanno, no ca kho methunam dhammam patisevin”ti, nipajjaya karetabbo. Sa ce evam vadeyya– “Ayyo maya dittho nipanno matugamassa methunam dhammam patisevanto”ti, so ce evam vadeyya– “Naham nipanno, apica kho nisinno”ti, nisajjaya karetabbo. Sa ce evam vadeyya– “Ayyo maya dittho nipanno matugamassa methunam dhammam (Para.III,190.) patisevanto”ti so ce evam vadeyya– “Naham nipanno apica kho thito”ti, na karetabbo.

448. Sa ce evam vadeyya– “Ayyo maya dittho nisinno matugamena saddhim kayasamsaggam samapajjanto”ti, so ca tam patijanati, apattiya karetabbo …pe… saccaham nisinno no ca kho kayasamsaggam samapajjinti, nisajjaya karetabbo …pe… naham nisinno apica kho nipannoti, nipajjaya karetabbo …pe… naham nisinno apica kho thitoti, na karetabbo.

Sa ce evam vadeyya– “Ayyo maya dittho nipanno matugamena saddhim kayasamsaggam samapajjanto”ti, so ca tam patijanati, apattiya karetabbo …pe… saccaham nipanno, no ca kho kayasamsaggam samapajjinti, nipajjaya karetabbo …pe… naham nipanno, apica kho nisinnoti, nisajjaya karetabbo …pe… naham nipanno, apica kho thitoti, na karetabbo.

449. Sa ce evam vadeyya– “Ayyo maya dittho matugamena saddhim eko ekaya raho paticchanne asane alamkammaniye nisinno”ti (CS:Para.pg.289) so ca tam patijanati, nisajjaya karetabbo …pe… naham nisinno apica kho nipannoti, nipajjaya karetabbo …pe… naham nisinno, apica kho thitoti, na karetabbo.

450. Sa ce evam vadeyya– “Ayyo maya dittho matugamena saddhim eko ekaya raho paticchanne asane alamkammaniye nipanno”ti, so ca tam patijanati, nipajjaya karetabbo …pe… naham nipanno, apica kho nisinnoti, nisajjaya karetabbo …pe… naham nipanno, apica kho thitoti, na karetabbo.



Aniyatoti na niyato, parajikam va savghadiseso va pacittiyam va.

451. Gamanam patijanati, nisajjam patijanati, apattim patijanati, apattiya karetabbo. Gamanam patijanati, nisajjam na patijanati, apattim patijanati, apattiya karetabbo. Gamanam patijanati, nisajjam patijanati, apattim na patijanati, nisajjaya karetabbo. Gamanam patijanati, nisajjam na patijanati, apattim na patijanati, na karetabbo.

Gamanam na patijanati, nisajjam patijanati, apattim patijanati, apattiya karetabbo. Gamanam na patijanati, nisajjam na patijanati, (Para.III,191) apattim patijanati, apattiya karetabbo. Gamanam na patijanati, nisajjam patijanati, apattim na patijanati, nisajjaya karetabbo. Gamanam na patijanati, nisajjam na patijanati, apattim na patijanati, na karetabboti.
Pathamo aniyato nitthito.


2. Dutiya-aniyatasikkhapadam

452. Tena samayena Buddho Bhagava Savatthiyam viharati Jetavane Anathapindikassa arame. Tena kho pana samayena ayasma Udayi– “Bhagavata patikkhittam matugamena saddhim eko ekaya raho paticchanne asane alamkammaniye nisajjam kappetun”ti tassayeva kumarikaya (CS:Para.pg.290) saddhim eko ekaya raho nisajjam kappesi kalayuttam samullapanto kalayuttam dhammam bhananto. Dutiyampi kho Visakha Migaramata nimantita tam kulam agamasi. Addasa kho Visakha Migaramata ayasmantam Udayim tassayeva kumarikaya saddhim ekam ekaya raho nisinnam. Disvana ayasmantam Udayim etadavoca-- “Idam, bhante, nacchannam nappatirupam yam ayyo matugamena saddhim eko ekaya raho nisajjam kappeti. Kibcapi, bhante, ayyo anatthiko tena dhammena, apica dussaddhapaya appasanna manussa”ti. Evampi kho ayasma Udayi Visakhaya Migaramatuya vuccamano nadiyi. Atha kho Visakha Migaramata nikkhamitva bhikkhunam etamattham arocesi. Ye te bhikkhu appiccha …pe… te ujjhayanti khiyyanti vipacenti– “Kathabhi nama ayasma Udayi matugamena saddhim eko ekaya raho nisajjam kappessati”ti! Atha kho te bhikkhu ayasmantam Udayim anekapariyayena vigarahitva Bhagavato etamattham arocesum …pe… “Saccam kira tvam, Udayi, matugamena saddhim eko ekaya raho nisajjam kappesi”ti? “Saccam Bhagava”ti. Vigarahi Buddho Bhagava …pe… kathabhi nama tvam, moghapurisa, matugamena saddhim eko ekaya raho nisajjam kappessasi! Netam, moghapurisa, appasannanam va pasadaya …pe… evabca pana, bhikkhave, imam sikkhapadam uddiseyyatha–

453. “Na heva kho pana paticchannam asanam hoti nalam kammaniyam, alabca kho hoti matugamam dutthullahi vacahi obhasitum. Yo pana bhikkhu tatharupe asane matugamena saddhim eko ekaya raho nisajjam kappeyya, tamenam saddheyyavacasa upasika disva dvinnam dhammanam abbatarena vadeyya– savghadisesena va pacittiyena va. Nisajjam bhikkhu patijanamano dvinnam dhammanam abbatarena karetabbo– savghadisesena va pacittiyena va. Yena va (Para.III,192.) sa saddheyyavacasa upasika vadeyya tena so bhikkhu karetabbo. Ayampi dhammo aniyato”ti.

454. Na heva kho pana paticchannam asanam hotiti appaticchannam hoti kuttena va kavatena va kilabjena va sanipakarena va rukkhena va thambhena va kotthaliya va yena kenaci appaticchannam hoti.



Nalam (CS:Para.pg.291) kammaniyanti na sakka hoti methunam dhammam patisevitum.

Alabca kho hoti matugamam dutthullahi vacahi obhasitunti sakka hoti matugamam dutthullahi vacahi obhasitum.

Yo panati yo yadiso …pe… bhikkhuti …pe… ayam imasmim atthe adhippeto bhikkhuti.

Tatharupe asaneti evarupe asane.

Matugamo nama manussitthi, na yakkhi na peti na tiracchanagata, vibbu patibala subhasitadubbhasitam dutthulladutthullam ajanitum.

Saddhinti ekato.

Eko ekayati bhikkhu ceva hoti matugamo ca.

Raho nama cakkhussa raho, sotassa raho. Cakkhussa raho nama na sakka hoti akkhim va nikhaniyamane bhamukam va ukkhipiyamane sisam va ukkhipiyamane passitum. Sotassa raho nama na sakka hoti pakatikatha sotum.

Nisajjam kappeyyati matugame nisinne bhikkhu upanisinno va hoti upanipanno va. Bhikkhu nisinne matugamo upanisinno va hoti upanipanno va. Ubho va nisinna honti ubho va nipanna.

Saddheyyavacasa nama agataphala abhisametavini vibbatasasana.

Upasika nama Buddham saranam gata, dhammam saranam gata, savgham saranam gata.

Disvati passitva.

Dvinnam dhammanam abbatarena vadeyya savghadisesena va pacittiyena va. Nisajjam bhikkhu patijanamano dvinnam dhammanam abbatarena karetabbo– savghadisesena va pacittiyena va. Yena va sa saddheyyavacasa upasika vadeyya, tena so bhikkhu karetabbo.

455. Sa ce evam vadeyya– “Ayyo maya dittho nisinno matugamena saddhim kayasamsaggam samapajjanto”ti, so ca tam patijanati, apattiya karetabbo. Sa ce evam vadeyya– “Ayyo maya (CS:Para.pg.292) dittho nisinno matugamena saddhim kayasamsaggam samapajjanto”ti, so ce evam vadeyya– “Saccaham nisinno, no ca kho kayasamsaggam samapajjin”ti, nisajjaya (Para.III,193.) karetabbo …pe… naham nisinno, apica kho nipannoti, nipajjaya karetabbo …pe… naham nisinno, apica kho thitoti, na karetabbo.

Sa ce evam vadeyya– “Ayyo maya dittho nipanno matugamena saddhim kayasamsaggam samapajjanto”ti, so ca tam patijanati, apattiya karetabbo …pe… saccaham nipanno, no ca kho kayasamsaggam samapajjinti, nipajjaya karetabbo …pe… naham nipanno, apica kho nisinnoti, nisajjaya karetabbo …pe… naham nipanno, apica kho thitoti, na karetabbo.

Sa ce evam vadeyya– “Ayyassa maya sutam nisinnassa matugamam dutthullahi vacahi obhasantassa”ti, so ca tam patijanati, apattiya karetabbo. Sa ce evam vadeyya– “Ayyassa maya sutam nisinnassa matugamam dutthullahi vacahi obhasantassa”ti, so ce evam vadeyya– “Saccaham nisinno, no ca kho dutthullahi vacahi obhasin”ti, nisajjaya karetabbo …pe… naham nisinno, apica kho nipannoti, nipajjaya karetabbo …pe… naham nisinno, apica kho thitoti, na karetabbo.

Sa ce evam vadeyya– “Ayyassa maya sutam nipannassa matugamam dutthullahi vacahi obhasantassa”ti, so ca tam patijanati, apattiya karetabbo …pe… saccaham nipanno no ca kho dutthullahi vacahi obhasinti, nipajjaya karetabbo …pe… naham nipanno, apica kho nisinnoti, nisajjaya karetabbo …pe… naham nipanno, apica kho thitoti, na karetabbo.

456. Sa ce evam vadeyya– “Ayyo maya dittho matugamena saddhim eko ekaya raho nisinno”ti, so ca tam patijanati, nisajjaya karetabbo …pe… naham nisinno, apica kho nipannoti, nipajjaya karetabbo …pe… naham nisinno, apica kho thitoti, na karetabbo.

Sa (CS:Para.pg.293) ce evam vadeyya– “Ayyo maya dittho matugamena saddhim eko ekaya raho nipanno”ti, so ca tam patijanati, nipajjaya karetabbo …pe… naham nipanno, apica kho nisinnoti, nisajjaya karetabbo …pe… naham nipanno, apica kho thitoti, na karetabbo.



Ayampiti purimam upadaya vuccati.

Aniyatoti na niyato, savghadiseso va pacittiyam va.

457. Gamanam patijanati nisajjam patijanati apattim patijanati, apattiya karetabbo. Gamanam patijanati nisajjam na patijanati apattim patijanati, apattiya karetabbo. Gamanam patijanati nisajjam patijanati apattim na patijanati, nisajjaya karetabbo. Gamanam patijanati nisajjam na patijanati apattim na patijanati, na karetabbo.

Gamanam na patijanati nisajjam patijanati apattim patijanati, apattiya karetabbo. Gamanam na patijanati nisajjam na patijanati apattim patijanati, apattiya karetabbo. Gamanam na patijanati nisajjam patijanati apattim na patijanati nisajjaya karetabbo. Gamanam na patijanati nisajjam na patijanati apattim na patijanati, na karetabboti.
Dutiyo aniyato nitthito.

(Para.III,194.)

458. Uddittha kho ayasmanto dve aniyata dhamma. Tatthayasmante pucchami– “Kaccittha parisuddha”? Dutiyampi pucchami– “Kaccittha parisuddha”? Tatiyampi pucchami– “Kaccittha parisuddha”? Parisuddhetthayasmanto; tasma tunhi, evametam dharayamiti.
Tassuddanam–

Alam kammaniyabceva, tatheva ca naheva kho;

Aniyata supabbatta, Buddhasetthena tadinati.
Aniyatakandam nitthitam.
(Para.III,195.)



tải về 10.38 Mb.

Chia sẻ với bạn bè của bạn:
1   ...   13   14   15   16   17   18   19   20   ...   23




Cơ sở dữ liệu được bảo vệ bởi bản quyền ©hocday.com 2024
được sử dụng cho việc quản lý

    Quê hương