Parajikapali (Vin para.)



tải về 10.38 Mb.
trang2/23
Chuyển đổi dữ liệu13.03.2018
Kích10.38 Mb.
#36459
1   2   3   4   5   6   7   8   9   ...   23

1. Parajikakandam




1. Pathamaparajikam




Sudinnabhanavaro

24. Tena (CS:Para.pg.13) kho pana samayena Vesaliya avidure Kalandagamo nama atthi § . Tattha Sudinno nama Kalandaputto setthiputto hoti. Atha kho Sudinno Kalandaputto sambahulehi § sahayakehi saddhim Vesalim agamasi kenacideva (Para.III,12.) karaniyena Tena kho pana samayena Bhagava mahatiya parisaya parivuto dhammam desento nisinno hoti. Addasa kho Sudinno Kalandaputto Bhagavantam mahatiya parisaya parivutam dhammam desentam nisinnam. Disvanassa etadahosi-- “Yamnunahampi dhammam suneyyan”ti. Atha kho Sudinno Kalandaputto yena sa parisa tenupasavkami; upasavkamitva ekamantam nisidi. Ekamantam nisinnassa kho Sudinnassa Kalandaputtassa etadahosi-- “Yatha yatha kho aham Bhagavata dhammam desitam ajanami, nayidam sukaram agaram ajjhavasata ekantaparipunnam ekantaparisuddham savkhalikhitam brahmacariyam caritum; yamnunaham kesamassum oharetva kasayani vatthani acchadetva agarasma anagariyam pabbajeyyan”ti. Atha kho sa parisa Bhagavata dhammiya kathaya sandassita samadapita samuttejita sampahamsita utthayasana Bhagavantam abhivadetva padakkhinam katva pakkami.

25. Atha kho Sudinno Kalandaputto aciravutthitaya parisaya yena Bhagava tenupasavkami; upasavkamitva Bhagavantam abhivadetva ekamantam nisidi. Ekamantam nisinno kho Sudinno Kalandaputto Bhagavantam etadavoca-- “Yatha yathaham, bhante, Bhagavata dhammam desitam ajanami nayidam sukaram agaram ajjhavasata ekantaparipunnam ekantaparisuddham savkhalikhitam brahmacariyam caritum; icchamaham, bhante, kesamassum oharetva kasayani vatthani acchadetva agarasma anagariyam pabbajitum. Pabbajetu mam Bhagava”ti. “Anubbatosi pana tvam, suddinna, matapituhi agarasma anagariyam pabbajjaya”ti? “Na kho aham, bhante, anubbato matapituhi agarasma anagariyam (CS:Para.pg.14) pabbajjaya”ti. “Na kho, Sudinna, Tathagata ananubbatam matapituhi puttam pabbajenti”ti. “Soham, bhante, tatha karissami yatha mam matapitaro anujanissanti agarasma anagariyam pabbajjaya”ti.

26. Atha kho Sudinno Kalandaputto Vesaliyam tam karaniyam tiretva yena Kalandagamo yena matapitaro tenupasavkami; upasavkamitva matapitaro etadavoca-- “Ammatata, yatha yathaham Bhagavata dhammam desitam ajanami, nayidam sukaram agaram ajjhavasata ekantaparipunnam ekantaparisuddham savkhalikhitam brahmacariyam caritum; icchamaham kesamassum oharetva kasayani vatthani acchadetva agarasma (Para.III,13.) anagariyam pabbajitum. Anujanatha mam agarasma anagariyam pabbajjaya”ti. Evam vutte Sudinnassa Kalandaputtassa matapitaro Sudinnam Kalandaputtam etadavocum– “Tvam khosi, tata Sudinna, amhakam ekaputtako piyo manapo sukhedhito sukhaparihato. Na tvam, tata Sudinna, kibci dukkhassa janasi. maranenapi mayam te akamaka vina bhavissama, kim pana mayam tam jivantam anujanissama agarasma anagariyam pabbajjaya”ti. Dutiyampi kho Sudinno Kalandaputto matapitaro etadavoca-- “Ammatata, yatha yathaham Bhagavata dhammam desitam ajanami, nayidam sukaram agaram ajjhavasata ekantaparipunnam ekantaparisuddham savkhalikhitam brahmacariyam caritum; icchamaham kesamassum oharetva kasayani vatthani acchadetva agarasma anagariyam pabbajitum. Anujanatha mam agarasma anagariyam pabbajjaya”ti. Dutiyampi kho Sudinnassa Kalandaputtassa matapitaro Sudinnam Kalandaputtam etadavocum– “Tvam khosi, tata Sudinna, amhakam ekaputtako piyo manapo sukhedhito sukhaparihato. Na tvam, tata Sudinna, kibci dukkhassa janasi. maranenapi mayam te akamaka vina bhavissama, kim pana mayam tam jivantam anujanissama agarasma anagariyam pabbajjaya”ti! Tatiyampi kho Sudinno Kalandaputto matapitaro etadavoca-- “Ammatata yatha yathaham Bhagavata dhammam desitam ajanami, nayidam sukaram agaram ajjhavasata ekantaparipunnam ekantaparisuddham savkhalikhitam brahmacariyam caritum; icchamaham kesamassum oharetva kasayani vatthani acchadetva agarasma anagariyam pabbajitum Anujanatha mam agarasma anagariyam pabbajjaya”ti. Tatiyampi (CS:Para.pg.15) kho Sudinnassa Kalandaputtassa matapitaro Sudinnam Kalandaputtam etadavocum– “Tvam khosi, tata Sudinna, amhakam ekaputtako piyo manapo sukhedhito sukhaparihato. Na tvam, tata Sudinna, kibci dukkhassa janasi. maranenapi mayam te akamaka vina bhavissama, kim pana mayam tam jivantam anujanissama agarasma anagariyam pabbajjaya”ti!

27. Atha kho Sudinno Kalandaputto– “Na mam matapitaro anujananti agarasma anagariyam pabbajjaya”ti, tattheva anantarahitaya bhumiya nipajji– idheva me maranam bhavissati pabbajja vati. Atha kho Sudinno Kalandaputto ekampi bhattam na bhubji, dvepi bhattani na bhubji, tinipi bhattani na bhubji, cattaripi bhattani na bhubji, pabcapi bhattani na bhubji, chapi bhattani na bhubji, sattapi bhattani na bhubji.

28. Atha kho Sudinnassa Kalandaputtassa matapitaro Sudinnam Kalandaputtam etadavocum– “Tvam khosi, tata Sudinna, amhakam ekaputtako piyo manapo sukhedhito sukhaparihato. Na tvam, tata Sudinna, kibci dukkhassa janasi. maranenapi mayam te akamaka vina bhavissama, kim pana mayam tam jivantam anujanissama agarasma anagariyam pabbajjaya? Utthehi, tata Sudinna, bhubja ca piva ca paricarehi ca, bhubjanto pivanto paricarento kame paribhubjanto pubbani karonto abhiramassu. Na tam mayam anujanama agarasma anagariyam pabbajjaya”ti. Evam vutte Sudinno Kalandaputto tunhi ahosi. Dutiyampi kho …pe… tatiyampi kho Sudinnassa Kalandaputtassa matapitaro Sudinnam Kalandaputtam etadavocum– “Tvam khosi, tata Sudinna, amhakam ekaputtako piyo manapo sukhedhito sukhaparihato. Na tvam, tata Sudinna, kibci dukkhassa janasi. maranenapi mayam te akamaka vina bhavissama, kim pana mayam tam jivantam anujanissama agarasma anagariyam pabbajjaya! Utthehi, tata Sudinna, bhubja ca piva ca paricarehi ca, bhubjanto pivanto paricarento kame paribhubjanto pubbani karonto abhiramassu. Na tam mayam anujanama agarasma anagariyam pabbajjaya”ti. Tatiyampi kho Sudinno Kalandaputto tunhi ahosi.

Atha kho Sudinnassa Kalandaputtassa sahayaka yena Sudinno Kalandaputto tenupasavkamimsu; upasavkamitva Sudinnam Kalandaputtam etadavocum (CS:Para.pg.16) “Tvam khosi, samma Sudinna, matapitunam (Para.III,14.) ekaputtako piyo manapo sukhedhito sukhaparihato. Na tvam, samma Sudinna, kibci dukkhassa janasi. maranenapi te matapitaro akamaka vina bhavissanti, kim pana tam jivantam anujanissanti agarasma anagariyam pabbajaya! Utthehi, samma Sudinna, bhubja ca piva ca paricarehi ca, bhubjanto pivanto paricarento kame paribhubjanto pubbani karonto abhiramassu, na tam matapitaro anujanissanti agarasma anagariyam pabbajjaya”ti. Evam vutte, Sudinno Kalandaputto tunhi ahosi. Dutiyampi kho …pe… tatiyampi kho Sudinnassa Kalandaputtassa sahayaka Sudinnam Kalandaputtam etadavocum– “Tvam khosi, samma Sudinna …pe… tatiyampi kho Sudinno Kalandaputto tunhi ahosi.

29. Atha kho Sudinnassa Kalandaputtassa sahayaka yena Sudinnassa Kalandaputtassa matapitaro tenupasavkamimsu; upasavkamitva Sudinnassa Kalandaputtassa matapitaro etadavocum– “Ammatata, eso Sudinno anantarahitaya bhumiya nipanno– ‘idheva me maranam bhavissati pabbajja va’ti. Sace tumhe Sudinnam nanujanissatha agarasma anagariyam pabbajjaya, tattheva maranam agamissati. Sace pana tumhe Sudinnam anujanissatha agarasma anagariyam pabbajjaya, pabbajitampi nam dakkhissatha. Sace Sudinno nabhiramissati agarasma anagariyam pabbajjaya, ka tassa abba gati bhavissati, idheva paccagamissati. Anujanatha Sudinnam agarasma anagariyam pabbajjaya”ti. “Anujanama tata, Sudinnam agarasma anagariyam pabbajjaya”ti. Atha kho Sudinnassa Kalandaputtassa sahayaka yena Sudinno Kalandaputto tenupasavkamimsu; upasavkamitva Sudinnam Kalandaputtam etadavocum– “Utthehi, samma Sudinna, anubbatosi matapituhi agarasma anagariyam pabbajjaya”ti.

30. Atha kho Sudinno Kalandaputto– “Anubbatomhi kira matapituhi agarasma anagariyam pabbajjaya”ti, hattho udaggo panina gattani paripubchanto vutthasi. Atha kho Sudinno Kalandaputto katipaham balam gahetva yena Bhagava tenupasavkami; upasavkamitva Bhagavantam abhivadetva ekamantam nisidi. Ekamantam nisanno kho Sudinno Kalandaputto (CS:Para.pg.17) Bhagavantam etadavoca-- “Anubbato § aham, bhante, matapituhi agarasma anagariyam pabbajjaya. Pabbajetu mam Bhagava”ti (Para.III,15.) Alattha kho Sudinno Kalandaputto Bhagavato santike pabbajjam, alattha upasampadam. Acirupasampanno ca panayasma Sudinno evarupe dhutagune samadaya vattati, arabbiko hoti pindapatiko pamsukuliko sapadanacariko, abbataram Vajjigamam upanissaya viharati.

Tena kho pana samayena Vajji dubbhikkha hoti dvihitika setatthika salakavutta, na sukara ubchena paggahena yapetum. Atha kho ayasmato Sudinnassa etadahosi-- “Etarahi kho Vajji dubbhikkha dvihitika setatthika salakavutta, na sukara ubchena paggahena yapetum. Bahu kho pana me Vesaliyam bati addha mahaddhana mahabhoga pahutajataruparajata pahutavittupakarana pahutadhanadhabba. Yamnunaham bati upanissaya vihareyyam! Bati mam § nissaya danani dassanti pubbani karissanti, bhikkhu ca labham lacchanti, ahabca pindakena na kilamissami”ti. Atha kho ayasma Sudinno senasanam samsametva pattacivaramadaya yena Vesali tena pakkami. Anupubbena yena Vesali tadavasari. Tatra sudam ayasma Sudinno Vesaliyam viharati Mahavane kutagarasalayam. Assosum kho ayasmato Sudinnassa bataka– “Sudinno kira Kalandaputto Vesalim anuppatto”ti. Te ayasmato Sudinnassa satthimatte thalipake bhattabhiharam abhiharimsu. Atha kho ayasma Sudinno te satthimatte thalipake bhikkhunam vissajjetva pubbanhasamayam nivasetva pattacivaramadaya Kalandagamam pindaya pavisi. Kalandagame sapadanam pindaya caramano yena sakapitu nivesanam tenupasavkami.

31. Tena kho pana samayena ayasmato Sudinnassa batidasi abhidosikam kummasam chaddetukama § hoti. Atha kho ayasma Sudinno tam batidasim etadavoca-- “Sace tam, bhagini, chaddaniyadhammam idha me patte akira”ti. Atha kho ayasmato Sudinnassa batidasi tam abhidosikam (CS:Para.pg.18) kummasam ayasmato Sudinnassa patte akiranti hatthanabca padanabca sarassa ca nimittam aggahesi. Atha kho ayasmato Sudinnassa batidasi yenayasmato Sudinnassa mata tenupasavkami; upasavkamitva ayasmato Sudinnassa mataram etadavoca-- “Yaggheyye, janeyyasi, ayyaputto Sudinno anuppatto”ti. “Sace, je, tvam saccam bhanasi, adasim tam karomi”ti.

32. Tena kho pana samayena ayasma Sudinno tam abhidosikam kummasam abbataram kuttamulam § nissaya paribhubjati. Pitapi kho (Para.III,16.) ayasmato Sudinnassa kammanta agacchanto addasa ayasmantam Sudinnam tam abhidosikam kummasam abbataram kuttamulam nissaya paribhubjantam Disvana yenayasma Sudinno tenupasavkami; upasavkamitva ayasmantam Sudinnam etadavoca-- “Atthi nama, tata Sudinna, abhidosikam kummasam paribhubjissasi! Nanu nama, tata Sudinna, sakam geham gantabban”ti? “Agamimha § kho te gahapati, geham. Tatoyam abhidosiko kummaso”ti. Atha kho ayasmato Sudinnassa pita ayasmato Sudinnassa bahayam gahetva ayasmantam Sudinnam etadavoca-- “Ehi, tata Sudinna, gharam gamissama”ti. Atha kho ayasma Sudinno yena sakapitu nivesanam tenupasavkami upasavkamitva pabbatte asane nisidi. Atha kho ayasmato Sudinnassa pita ayasmantam Sudinnam etadavoca-- “Bhubja, tata Sudinna”ti. “Alam, gahapati, katam me ajja bhattakiccan”ti. “Adhivasehi, tata Sudinna, svatanaya bhattan”ti. Adhivasesi kho ayasma Sudinno tunhibhavena. Atha kho ayasma Sudinno utthayasana pakkami.

33. Atha kho ayasmato Sudinnassa mata tassa rattiya accayena haritena gomayena pathavim opubjapetva § dve pubje karapesi– ekam hirabbassa, ekam suvannassa. Tava mahanta pubja ahesum, orato thito puriso parato thitam purisam na passati; parato thito puriso orato thitam purisam na passati. Te pubje kilabjehi paticchadapetva majjhe asanam pabbapetva tirokaraniyam parikkhipitva ayasmato (CS:Para.pg.19) Sudinnassa puranadutiyikam amantesi-- “Tena hi, vadhu, yena alavkarena alavkata puttassa me Sudinnassa piya ahosi manapa tena alavkarena alavkara”ti. “Evam, ayye”ti, kho ayasmato Sudinnassa puranadutiyika ayasmato Sudinnassa matuya paccassosi.

34. Atha kho ayasma Sudinno pubbanhasamayam nivasetva pattacivaramadaya yena sakapitu nivesanam tenupasavkami; upasavkamitva pabbatte asane nisidi. Atha kho ayasmato Sudinnassa pita yenayasma Sudinno tenupasavkami; upasavkamitva te pubje vivarapetva ayasmantam Sudinnam etadavoca-- “Idam te, tata Sudinna, matu mattikam itthikaya itthidhanam, abbam pettikam abbam pitamaham. Labbha, tata Sudinna, hinayavattitva bhoga ca bhubjitum pubbani ca katum. Ehi tvam, tata Sudinna, hinayavattitva bhoge ca bhubjassu pubbani ca (Para.III,17.) karohi”ti “Tata, na ussahami na visahami, abhirato aham brahmacariyam carami”ti. Dutiyampi kho …pe… tatiyampi kho ayasmato Sudinnassa pita ayasmantam Sudinnam etadavoca-- “Idam te, tata Sudinna, matu mattikam, itthikaya itthidhanam, abbam pettikam abbam pitamaham. Labbha, tata Sudinna, hinayavattitva bhoga ca bhubjitum pubbani ca katum. Ehi tvam, tata Sudinna, hinayavattitva bhoge ca bhubjassu pubbani ca karohi”ti. “Vadeyyama kho tam, gahapati, sace tvam natikaddheyyasi”ti. “Vadehi, tata Sudinna”ti. Tena hi tvam, gahapati, mahante mahante sanipasibbake karapetva hirabbasuvannassa purapetva sakatehi nibbahapetva majjhe Gavgaya sote opatehi § . Tam kissa hetu? Yabhi te, gahapati, bhavissati tatonidanam bhayam va chambhitattam va lomahamso va arakkho va so te na bhavissati”ti. Evam vutte, ayasmato Sudinnassa pita anattamano ahosi– “Kathabhi nama putto Sudinno evam vakkhati”ti!

35. Atha kho ayasmato Sudinnassa pita ayasmato Sudinnassa puranadutiyikam amantesi-- “Tena hi, vadhu, tvam piya ca manapa ca § . Appeva (CS:Para.pg.20) nama putto Sudinno tuyhampi vacanam kareyya”ti! Atha kho ayasmato Sudinnassa puranadutiyika ayasmato Sudinnassa padesu gahetva ayasmantam Sudinnam etadavoca-- “Kidisa nama ta, ayyaputta, accharayo yasam tvam hetu brahmacariyam carasi”ti? “Na kho aham, bhagini, accharanam hetu brahmacariyam carami”ti. Atha kho ayasmato Sudinnassa puranadutiyika– “Ajjatagge mam ayyaputto Sudinno bhaginivadena samudacarati”ti, tattheva mucchita papata.

Atha kho ayasma Sudinno pitaram etadavoca-- “Sace, gahapati, bhojanam databbam detha, ma no vihethayittha”ti. “Bhubja, tata Sudinna”ti. Atha kho ayasmato Sudinnassa mata ca pita ca ayasmantam Sudinnam panitena khadaniyena bhojaniyena sahattha santappesum sampavaresum. Atha kho ayasmato Sudinnassa mata ayasmantam Sudinnam bhuttavim onitapattapanim etadavoca-- “Idam, tata Sudinna, kulam addham mahaddhanam mahabhogam pahutajataruparajatam pahutavittupakaranam pahutadhanadhabbam. Labbha, tata Sudinna, hinayavattitva bhoga ca bhubjitum pubbani ca katum. Ehi tvam, tata Sudinna, hinayavattitva bhoge ca bhubjassu pubbani ca karohi”ti. “Amma, na ussahami na (Para.III,18.) visahami abhirato aham brahmacariyam carami”ti. Dutiyampi kho …pe… tatiyampi kho ayasmato Sudinnassa mata ayasmantam Sudinnam etadavoca-- “Idam, tata Sudinna, kulam addham mahaddhanam mahabhogam pahutajataruparajatam pahutavittupakaranam pahutadhanadhabbam § . Tena hi, tata Sudinna, bijakampi dehi– ma no aputtakam sapateyyam Licchavayo atiharapesun”ti. “Etam kho me, amma, sakka katun”ti. “Kaham pana, tata Sudinna, etarahi viharasi”ti? “Mahavane, amma”ti. Atha kho ayasma Sudinno utthayasana pakkami.

36. Atha kho ayasmato Sudinnassa mata ayasmato Sudinnassa puranadutiyikam amantesi-- “Tena hi, vadhu, yada utuni hosi, puppham te uppannam hoti, atha me aroceyyasi”ti. “Evam ayye”ti kho ayasmato Sudinnassa puranadutiyika ayasmato Sudinnassa matuya paccassosi. Atha kho ayasmato Sudinnassa puranadutiyika nacirasseva (CS:Para.pg.21) utuni ahosi, pupphamsa uppajji. Atha kho ayasmato Sudinnassa puranadutiyika ayasmato Sudinnassa mataram etadavoca-- “Utunimhi, ayye, puppham me uppannan”ti. “Tena hi, vadhu, yena alavkarena alavkata puttassa Sudinnassa piya ahosi manapa tena alavkarena alavkara”ti. “Evam ayye”ti kho ayasmato Sudinnassa puranadutiyika ayasmato Sudinnassa matuya paccassosi. Atha kho ayasmato Sudinnassa mata ayasmato Sudinnassa puranadutiyikam adaya yena Mahavanam yenayasma Sudinno tenupasavkami; upasavkamitva ayasmantam Sudinnam etadavoca-- “Idam, tata Sudinna, kulam addham mahaddhanam mahabhogam pahutajataruparajatam pahutavittupakaranam pahutadhanadhabbam. Labbha, tata Sudinna, hinayavattitva bhoga ca bhubjitum pubbani ca katum. Ehi tvam, tata Sudinna, hinayavattitva bhoge ca bhubjassu pubbani ca karohi”ti. “Amma, na ussahami na visahami, abhirato aham brahmacariyam carami”ti. Dutiyampi kho …pe… tatiyampi kho ayasmato Sudinnassa mata ayasmantam Sudinnam etadavoca-- “Idam, tata Sudinna, kulam addham mahaddhanam mahabhogam pahutajataruparajatam pahutavittupakaranam pahutadhanadhabbam. Tena hi, tata Sudinna, bijakampi dehi– ma no aputtakam sapateyyam Licchavayo atiharapesun”ti. “Etam kho me, amma, sakka katun”ti, puranadutiyikaya bahayam gahetva Mahavanam ajjhogahetva apabbatte sikkhapade anadinavadasso puranadutiyikaya tikkhattum methunam dhammam abhivibbapesi. Sa tena gabbham ganhi. Bhumma deva saddamanussavesum– “Nirabbudo vata, bho, bhikkhusavgho niradinavo; Sudinnena Kalandaputtena abbudam uppaditam, adinavo uppadito”ti. Bhummanam devanam saddam sutva Catumaharajika § deva saddamanussavesum …pe… Tavatimsa deva… Yama deva Tusita deva… Nimmanarati deva…(Para.III,19.) Paranimmitavasavatti deva… Brahmakayika deva saddamanussavesum– “Nirabbudo vata, bho, bhikkhusavgho niradinavo; Sudinnena Kalandaputtena abbudam uppaditam, adinavo uppadito”ti. Itiha tena khanena tena muhuttena yava brahmaloka saddo abbhuggacchi.

Atha (CS:Para.pg.22) kho ayasmato Sudinnassa puranadutiyika tassa gabbhassa paripakamanvaya puttam vijayi. Atha kho ayasmato Sudinnassa sahayaka tassa darakassa ‘bijako’ti namam akamsu. Ayasmato Sudinnassa puranadutiyikaya Bijakamatati namam akamsu. Ayasmato Sudinnassa Bijakapitati namam akamsu. Te aparena samayena ubho agarasma anagariyam pabbajitva arahattam sacchakamsu.

37. Atha kho ayasmato Sudinnassa ahudeva kukkuccam, ahu vippatisaro– “Alabha vata me, na vata me labha! Dulladdham vata me, na vata me suladdham! Yoham evam svakkhate dhammavinaye pabbajitva nasakkhim yavajivam paripunnam parisuddham brahmacariyam caritun”ti. So teneva kukkuccena tena vippatisarena kiso ahosi lukho dubbanno uppanduppandukajato dhamanisanthatagatto antomano linamano dukkhi dummano vippatisari pajjhayi.

38. Atha kho ayasmato Sudinnassa sahayaka bhikkhu ayasmantam Sudinnam etadavocum– “Pubbe kho tvam, avuso Sudinna, vannava ahosi pinindriyo pasannamukhavanno vippasannachavivanno; so dani tvam etarahi kiso lukho dubbanno uppanduppandukajato dhamanisanthatagatto antomano linamano dukkhi dummano vippatisari pajjhayasi. Kacci no tvam, avuso Sudinna, anabhirato brahmacariyam carasi”ti? “Na kho aham, avuso, anabhirato brahmacariyam carami. Atthi me papakammam katam; puranadutiyikaya methuno dhammo patisevito; tassa mayham, avuso, ahudeva kukkuccam ahu vippatisaro– ‘alabha vata me, na vata me labha; dulladdham vata me, na vata me suladdham; yoham evam svakkhate dhammavinaye pabbajitva nasakkhim yavajivam paripunnam parisuddham brahmacariyam caritun”ti. “Alabhi te, avuso Sudinna, kukkuccaya alam vippatisaraya yam tvam evam svakkhate dhammavinaye pabbajitva na sakkhissasi yavajivam paripunnam parisuddham brahmacariyam caritum. Nanu, avuso, Bhagavata anekapariyayena viragaya dhammo desito, no saragaya; visamyogaya dhammo desito, no samyogaya; anupadanaya dhammo desito, no sa-upadanaya. Tattha nama tvam, avuso, Bhagavata (CS:Para.pg.23) viragaya dhamme desite saragaya cetessasi, visamyogaya dhamme (Para.III,20.) desite samyogaya cetessasi, anupadanaya dhamme desite sa-upadanaya cetessasi! Nanu, avuso, Bhagavata anekapariyayena ragaviragaya dhammo desito, madanimmadanaya pipasavinayaya alayasamugghataya vattupacchedaya tanhakkhayaya viragaya nirodhaya nibbanaya dhammo desito! Nanu, avuso, Bhagavata anekapariyayena kamanam pahanam akkhatam, kamasabbanam paribba akkhata, kamapipasanam pativinayo akkhato, kamavitakkanam samugghato akkhato, kamaparilahanam vupasamo akkhato! Netam, avuso, appasannanam va pasadaya, pasannanam va bhiyyobhavaya. Atha khvetam, avuso, appasannanabceva appasadaya pasannanabca ekaccanam abbathattaya”ti.

39. Atha kho te bhikkhu ayasmantam Sudinnam anekapariyayena vigarahitva Bhagavato etamattham arocesum. Atha kho Bhagava etasmim nidane etasmim pakarane bhikkhusavgham sannipatapetva ayasmantam Sudinnam patipucchi--”Saccam kira tvam, Sudinna, puranadutiyikaya methunam dhammam patisevi”ti? “Saccam, Bhagava”ti. Vigarahi Buddho Bhagava– “Ananucchavikam § , moghapurisa, ananulomikam appatirupam assamanakam akappiyam akaraniyam. Kathabhi nama tvam, moghapurisa, evam svakkhate dhammavinaye pabbajitva na sakkhissasi yavajivam paripunnam parisuddham brahmacariyam caritum! Nanu maya, moghapurisa, anekapariyayena viragaya dhammo desito, no saragaya; visamyogaya dhammo desito, no samyogaya; anupadanaya dhammo desito, no sa-upadanaya! Tattha nama tvam, moghapurisa, maya viragaya dhamme desite saragaya cetessasi visamyogaya dhamme desite samyogaya cetessasi, anupadanaya dhamme desite sa-upadanaya cetessasi! Nanu maya, moghapurisa, anekapariyayena ragaviragaya dhammo desito! Madanimmadanaya pipasavinayaya alayasamugghataya vattupacchedaya tanhakkhayaya viragaya nirodhaya nibbanaya dhammo desito! Nanu maya, moghapurisa, anekapariyayena kamanam (CS:Para.pg.24) pahanam akkhatam, kamasabbanam paribba akkhata, kamapipasanam pativinayo akkhato, kamavitakkanam samugghato akkhato, kamaparilahanam vupasamo akkhato! Varam te, moghapurisa, asivisassa § ghoravisassa mukhe avgajatam pakkhittam, na tveva matugamassa avgajate avgajatam pakkhittam. Varam te, moghapurisa, kanhasappassa mukhe avgajatam pakkhittam, na tveva matugamassa avgajate avgajatam pakkhittam. Varam te, moghapurisa, avgarakasuya adittaya sampajjalitaya sajotibhutaya avgajatam pakkhittam, na tveva matugamassa avgajate avgajatam pakkhittam. Tam kissa hetu? Tatonidanabhi, moghapurisa, maranam va nigaccheyya maranamattam va dukkham, na tveva tappaccaya kayassa bheda param marana apayam (Para.III,21.) duggatim vinipatam nirayam upapajjeyya. Itonidanabca kho, moghapurisa, kayassa bheda param marana apayam duggatim vinipatam nirayam upapajjeyya. Tattha nama tvam, moghapurisa, yam tvam asaddhammam gamadhammam vasaladhammam dutthullam odakantikam rahassam dvayamdvayasamapattim samapajjissasi, bahunam kho tvam, moghapurisa, akusalanam dhammanam adikatta pubbavgamo. Netam, moghapurisa, appasannanam va pasadaya, pasannanam va bhiyyobhavaya; atha khvetam, moghapurisa, appasannanabceva appasadaya, pasannanabca ekaccanam abbathattaya”ti.

Atha kho Bhagava ayasmantam Sudinnam anekapariyayena vigarahitva dubbharataya dupposataya mahicchataya asantutthitaya § savganikaya kosajjassa avannam bhasitva anekapariyayena subharataya suposataya appicchassa santutthassa sallekhassa dhutassa pasadikassa apacayassa viriyarambhassa § vannam bhasitva bhikkhunam tadanucchavikam tadanulomikam dhammim katham katva bhikkhu amantesi-- “Tena hi, bhikkhave, bhikkhunam sikkhapadam pabbapessami § dasa atthavase paticca– savghasutthutaya, savghaphasutaya, dummavkunam puggalanam niggahaya, pesalanam bhikkhunam phasuviharaya, ditthadhammikanam asavanam samvaraya, samparayikanam asavanam patighataya, appasannanam pasadaya, pasannanam bhiyyobhavaya, saddhammatthitiya, vinayanuggahaya. Evabca pana, bhikkhave, imam sikkhapadam uddiseyyatha–

“Yo (CS:Para.pg.25) pana bhikkhu methunam dhammam patiseveyya, parajiko hoti asamvaso”ti.

Evabcidam Bhagavata bhikkhunam sikkhapadam pabbattam hoti.


Sudinnabhanavaro nitthito.


Makkativatthu

40. Tena kho pana samayena abbataro bhikkhu Vesaliyam Mahavane makkatim amisena upalapetva tassa methunam dhammam patisevati. Atha kho so bhikkhu pubbanhasamayam nivasetva pattacivaram adaya Vesalim pindaya pavisi. Tena kho pana samayena sambahula bhikkhu senasanacarikam ahindanta yena tassa bhikkhuno viharo tenupasavkamimsu. Addasa kho sa makkati te bhikkhu duratova agacchante. Disvana yena te bhikkhu tenupasavkami; upasavkamitva tesam bhikkhunam purato katimpi calesi cheppampi calesi, (Para.III,22.) katimpi oddi, nimittampi akasi. Atha kho tesam bhikkhunam etadahosi-- “Nissamsayam kho so bhikkhu imissa makkatiya methunam dhammam patisevati”ti. Ekamantam niliyimsu. Atha kho so bhikkhu Vesaliyam pindaya caritva pindapatam adaya patikkami.

41. Atha kho sa makkati yena so bhikkhu tenupasavkami. Atha kho so bhikkhu tam pindapatam ekadesam bhubjitva ekadesam tassa makkatiya adasi. Atha kho sa makkati tam pindapatam bhubjitva tassa bhikkhuno katim oddi. Atha kho so bhikkhu tassa makkatiya methunam dhammam patisevati. Atha kho te bhikkhu tam bhikkhum etadavocum– “Nanu, avuso, Bhagavata sikkhapadam pabbattam; kissa tvam, avuso, makkatiya methunam dhammam patisevasi”ti? “Saccam, avuso, Bhagavata sikkhapadam pabbattam; tabca kho manussitthiya (CS:Para.pg.26) no tiracchanagataya”ti. “Nanu, avuso, tatheva tam hoti. Ananucchavikam, avuso, ananulomikam appatirupam assamanakam akappiyam akaraniyam. Kathabhi nama tvam, avuso, evam svakkhate dhammavinaye pabbajitva na sakkhissasi yavajivam paripunnam parisuddham brahmacariyam caritum! Nanu, avuso, Bhagavata anekapariyayena viragaya dhammo desito, no saragaya …pe… kamaparilahanam vupasamo akkhato! Netam, avuso, appasannanam va pasadaya pasannanam va bhiyyobhavaya. Atha khvetam, avuso, appasannanabceva appasadaya, pasannanabca ekaccanam abbathattaya”ti. Atha kho te bhikkhu tam bhikkhum anekapariyayena vigarahitva Bhagavato etamattham arocesum.

42. Atha kho Bhagava etasmim nidane etasmim pakarane bhikkhusavgham sannipatapetva tam bhikkhum patipucchi--”Saccam kira tvam, bhikkhu, makkatiya methunam dhammam patisevi”ti? “Saccam, Bhagava”ti. Vigarahi Buddho Bhagava– “Ananucchavikam, moghapurisa, ananulomikam appatirupam assamanakam akappiyam akaraniyam. Kathabhi nama tvam, moghapurisa, evam svakkhate dhammavinaye pabbajitva na sakkhissasi yavajivam paripunnam parisuddham brahmacariyam caritum! Nanu maya, moghapurisa, anekapariyayena viragaya dhammo desito, no saragaya …pe… kamaparilahanam vupasamo akkhato! Varam te, moghapurisa, asivisassa ghoravisassa mukhe avgajatam pakkhittam, na tveva makkatiya avgajate avgajatam pakkhittam. Varam te, moghapurisa, kanhasappassa mukhe avgajatam pakkhittam, na tveva makkatiya avgajate avgajatam pakkhittam. Varam te, moghapurisa, avgarakasuya adittaya sampajjalitaya sajotibhutaya avgajatam pakkhittam, na tveva makkatiya avgajate avgajatam pakkhittam. Tam kissa hetu? Tatonidanabhi, moghapurisa, maranam va nigaccheyya maranamattam va dukkham; na tveva tappaccaya kayassa bheda param marana apayam duggatim vinipatam nirayam upapajjeyya. Itonidanabca kho, moghapurisa, kayassa bheda param marana apayam duggatim vinipatam nirayam upapajjeyya. Tattha nama tvam, moghapurisa, yam tvam asaddhammam gamadhammam vasaladhammam dutthullam odakantikam rahassam dvayamdvayasamapattim samapajjissasi! Netam, moghapurisa, appasannanam va pasadaya …pe… evabca pana, bhikkhave, imam sikkhapadam uddiseyyatha–

Yo (CS:Para.pg.27) pana bhikkhu methunam dhammam patiseveyya antamaso tiracchanagatayapi, parajiko hoti asamvaso”ti.

Evabcidam Bhagavata bhikkhunam sikkhapadam pabbattam hoti.


Makkativatthu nitthitam.


Santhatabhanavaro

(Para.III,23.) 43. Tena kho pana samayena sambahula Vesalika Vajjiputtaka bhikkhu yavadattham bhubjimsu, yavadattham supimsu, yavadattham nhayimsu. Yavadattham bhubjitva yavadattham supitva yavadattham nhayitva ayoniso manasi karitva sikkham apaccakkhaya dubbalyam anavikatva methunam dhammam patisevimsu. Te aparena samayena batibyasanenapi phuttha bhogabyasanenapi phuttha rogabyasanenapi phuttha ayasmantam Anandam upasavkamitva evam vadanti– “Na mayam, bhante Ananda, Buddhagarahino na dhammagarahino na savghagarahino; attagarahino mayam, bhante Ananda, anabbagarahino. Mayamevamha alakkhika mayam appapubba, ye mayam evam svakkhate dhammavinaye pabbajitva nasakkhimha yavajivam paripunnam parisuddham brahmacariyam caritum. Idani cepi § mayam, bhante Ananda, labheyyama Bhagavato santike pabbajjam labheyyama upasampadam, idanipi mayam vipassaka kusalanam dhammanam pubbarattapararattam bodhipakkhikanam dhammanam bhavananuyogamanuyutta vihareyyama. Sadhu, bhante Ananda, Bhagavato etamattham arocehi”ti. “Evamavuso”ti kho ayasma Anando Vesalikanam Vajjiputtakanam patissunitva yena Bhagava tenupasavkami; upasavkamitva Bhagavato etamattham arocesi.

“Atthanametam, Ananda, anavakaso yam Tathagato Vajjinam va Vajjiputtakanam va karana savakanam parajikam sikkhapadam pabbattam samuhaneyya”ti.

Atha (CS:Para.pg.28) kho Bhagava etasmim nidane etasmim pakarane dhammim katham katva bhikkhu amantesi-- “Yo, bhikkhave § , sikkham apaccakkhaya dubbalyam anavikatva methunam dhammam patisevati so agato na upasampadetabbo yo ca kho, bhikkhave § , sikkham paccakkhaya dubbalyam avikatva methunam dhammam patisevati so agato upasampadetabbo. Evabca pana, bhikkhave, imam sikkhapadam uddiseyyatha–

44. “Yo pana bhikkhu bhikkhunam sikkhasajivasamapanno sikkham apaccakkhaya dubbalyam anavikatva methunam dhammam patiseveyya antamaso tiracchanagatayapi, parajiko hoti asamvaso”ti.

45. Yo panati yo yadiso yathayutto yathajacco yathanamo (Para.III,24.) yathagotto yathasilo yathavihari yathagocaro thero va navo va majjhimo va. Eso vuccati ‘yo pana’ti.



§ Bhikkhuti bhikkhakoti bhikkhu, bhikkhacariyam ajjhupagatoti bhikkhu, bhinnapatadharoti bhikkhu, samabbaya bhikkhu, patibbaya bhikkhu, ehi bhikkhuti bhikkhu, tihi saranagamanehi upasampannoti bhikkhu, bhadro bhikkhu, saro bhikkhu, sekho bhikkhu, asekho bhikkhu, samaggena savghena batticatutthena kammena akuppena thanarahena upasampannoti bhikkhu. Tatra yvayam bhikkhu samaggena savghena batticatutthena kammena akuppena thanarahena upasampanno, ayam imasmim atthe adhippeto bhikkhuti.

§ Sikkhati tisso sikkha– adhisilasikkha, adhicittasikkha, adhipabbasikkha Tatra yayam adhisilasikkha, ayam imasmim atthe adhippeta sikkhati.

Sajivam nama yam Bhagavata pabbattam sikkhapadam, etam sajivam nama. Tasmim sikkhati, tena vuccati sajivasamapannoti.

Sikkham (CS:Para.pg.29) apaccakkhaya dubbalyam anavikatvati atthi, bhikkhave, dubbalyavikammabceva hoti sikkha ca apaccakkhata; atthi, bhikkhave, dubbalyavikammabceva hoti sikkha ca paccakkhata.

“Kathabca, bhikkhave, dubbalyavikammabceva hoti sikkha ca apaccakkhata. Idha, bhikkhave, bhikkhu ukkanthito anabhirato samabba cavitukamo bhikkhubhavam attiyamano harayamano jigucchamano gihibhavam patthayamano upasakabhavam patthayamano aramikabhavam patthayamano samanerabhavam patthayamano titthiyabhavam patthayamano titthiyasavakabhavam patthayamano assamanabhavam patthayamano asakyaputtiyabhavam patthayamano– ‘yamnunaham Buddham paccakkheyyan’ti vadati vibbapeti. Evampi, bhikkhave, dubbalyavikammabceva hoti sikkha ca apaccakkhata.

“Atha va pana ukkanthito anabhirato samabba cavitukamo bhikkhubhavam attiyamano harayamano jigucchamano gihibhavam patthayamano …pe… asakyaputtiyabhavam patthayamano– ‘yamnunaham dhammam paccakkheyyan’ti vadati vibbapeti …pe… yamnunaham savgham… yamnunaham sikkham… yamnunaham vinayam… yamnunaham patimokkham… yamnunaham uddesam… yamnunaham (Para.III,25.) upajjhayam… yamnunaham acariyam… yamnunaham saddhiviharikam… yamnunaham antevasikam… yamnunaham samanupajjhayakam… yamnunaham samanacariyakam yamnunaham sabrahmacarim paccakkheyyan’ti vadati vibbapeti. ‘Yamnunaham gihi assan’ti vadati vibbapeti. ‘Yamnunaham upasako assan’ti… ‘yamnunaham aramiko assan’ti… ‘yamnunaham samanero assan’ti… ‘yamnunaham titthiyo assan’ti… ‘yamnunaham titthiyasavako assan’ti… ‘yamnunaham assamano assan’ti… ‘yamnunaham asakyaputtiyo assan’ti vadati vibbapeti. Evampi, bhikkhave, dubbalyavikammabceva hoti sikkha ca apaccakkhata.

46. “Atha va pana ukkanthito anabhirato samabba cavitukamo bhikkhubhavam attiyamano harayamano jigucchamano gihibhavam patthayamano …pe… asakyaputtiyabhavam patthayamano– ‘yadi panaham Buddham paccakkheyyan’ti vadati (CS:Para.pg.30) vibbapeti …pe… ‘yadi panaham asakyaputtiyo assan’ti vadati vibbapeti …pe… ‘apaham Buddham paccakkheyyan’ti vadati vibbapeti …pe… ‘apaham asakyaputtiyo assan’ti vadati vibbapeti …pe… ‘handaham Buddham paccakkheyyan’ti vadati vibbapeti …pe… ‘handaham asakyaputtiyo assan’ti vadati vibbapeti …pe… ‘hoti me Buddham paccakkheyyan’ti vadati vibbapeti …pe… ‘hoti me asakyaputtiyo assan’ti vadati vibbapeti. Evampi, bhikkhave, dubbalyavikammabceva hoti sikkha ca apaccakkhata.

47. “Atha va pana ukkanthito anabhirato samabba cavitukamo bhikkhubhavam attiyamano harayamano jigucchamano gihibhavam patthayamano …pe… asakyaputtiyabhavam patthayamano ‘mataram sarami’ti vadati vibbapeti… ‘pitaram sarami’ti vadati vibbapeti… ‘bhataram sarami’ti vadati vibbapeti… ‘bhaginim sarami’ti vadati vibbapeti… ‘puttam sarami’ti vadati vibbapeti… ‘dhitaram sarami’ti vadati vibbapeti… ‘pajapatim sarami’ti vadati vibbapeti… ‘batake sarami’ti vadati vibbapeti… ‘mitte sarami’ti vadati vibbapeti… ‘gamam sarami’ti vadati vibbapeti… ‘nigamam sarami’ti vadati vibbapeti… ‘khettam sarami’ti vadati vibbapeti… ‘vatthum sarami’ti vadati vibbapeti… ‘hirabbam sarami’ti vadati vibbapeti… ‘suvannam sarami’ti vadati vibbapeti… ‘sippam sarami’ti vadati vibbapeti… ‘pubbe hasitam lapitam kilitam samanussarami’ti vadati vibbapeti. Evampi, bhikkhave, (Para.III,26.) dubbalyavikammabceva hoti sikkha ca apaccakkhata.

48. “Atha va pana ukkanthito anabhirato samabba cavitukamo bhikkhubhavam attiyamano harayamano jigucchamano gihibhavam patthayamano …pe… asakyaputtiyabhavam patthayamano– ‘mata me atthi, sa maya posetabba’ti vadati vibbapeti… ‘pita me atthi, so maya posetabbo’ti vadati vibbapeti… ‘bhata me atthi, so maya posetabbo’ti vadati vibbapeti… ‘bhagini me atthi, sa maya posetabba’ti vadati vibbapeti… ‘putto me atthi, so maya posetabbo’ti vadati vibbapeti… ‘dhita me atthi, sa maya posetabba’ti vadati vibbapeti… ‘pajapati me atthi, sa maya posetabba’ti vadati vibbapeti (CS:Para.pg.31) ‘bataka me atthi, te maya posetabba’ti vadati vibbapeti… ‘mitta me atthi, te maya posetabba’ti vadati vibbapeti. Evampi, bhikkhave, dubbalyavikammabceva hoti sikkha ca apaccakkhata.

49. “Atha va pana ukkanthito anabhirato samabba cavitukamo bhikkhubhavam attiyamano harayamano jigucchamano gihibhavam patthayamano …pe… asakyaputtiyabhavam patthayamano– ‘mata me atthi, sa mam posessati’ti vadati vibbapeti… ‘pita me atthi, so mam posessati’ti vadati vibbapeti… ‘bhata me atthi, so mam posessati’ti vadati vibbapeti… ‘bhagini me atthi, sa mam posessati’ti vadati vibbapeti… ‘putto me atthi, so mam posessati’ti vadati vibbapeti… ‘dhita me atthi, sa mam posessati’ti vadati vibbapeti… ‘pajapati me atthi, sa mam posessati’ti vadati vibbapeti… ‘bataka me atthi, te mam posessanti’ti vadati vibbapeti… ‘mitta me atthi, te mam posessanti’ti vadati vibbapeti… ‘gamo me atthi, tenaham jivissami’ti vadati vibbapeti… ‘nigamo me atthi, tenaham jivissami’ti vadati vibbapeti… ‘khettam me atthi, tenaham jivissami’ti vadati vibbapeti… ‘vatthu me atthi, tenaham jivissami’ti vadati vibbapeti… ‘hirabbam me atthi, tenaham jivissami’ti vadati vibbapeti… ‘suvannam me atthi, tenaham jivissami’ti vadati vibbapeti… ‘sippam me atthi, tenaham jivissami’ti vadati vibbapeti. Evampi, bhikkhave, dubbalyavikammabceva hoti sikkha ca apaccakkhata.

50. “Atha va pana ukkanthito anabhirato samabba cavitukamo bhikkhubhavam attiyamano harayamano jigucchamano gihibhavam patthayamano …pe… asakyaputtiyabhavam patthayamano ‘dukkaran’ti vadati vibbapeti… ‘na sukaran’ti vadati vibbapeti… ‘duccaran’ti vadati vibbapeti… ‘na sucaran’ti vadati vibbapeti… ‘na ussahami’ti vadati vibbapeti… ‘na visahami’ti vadati vibbapeti… ‘na ramami’ti vadati vibbapeti… ‘nabhiramami’ti vadati vibbapeti. Evampi kho, bhikkhave, dubbalyavikammabceva hoti sikkha ca apaccakkhata.

51. “Kathabca (CS:Para.pg.32) bhikkhave, dubbalyavikammabceva hoti sikkha ca paccakkhata? Idha bhikkhave, bhikkhu ukkanthito anabhirato samabba cavitukamo bhikkhubhavam attiyamano harayamano jigucchamano gihibhavam patthayamano …pe… asakyaputtiyabhavam patthayamano– ‘buddham paccakkhami’ti vadati vibbapeti. Evampi, bhikkhave, dubbalyavikammabceva hoti sikkha ca paccakkhata.

“Atha va pana ukkanthito anabhirato samabba cavitukamo bhikkhubhavam attiyamano harayamano jigucchamano gihibhavam patthayamano …pe… asakyaputtiyabhavam patthayamano– ‘dhammam paccakkhami’ti vadati vibbapeti… (Para.III,27.) ‘savgham paccakkhami’ti vadati vibbapeti… ‘sikkham paccakkhami’ti vadati vibbapeti… ‘vinayam paccakkhami’ti vadati vibbapeti… ‘patimokkham paccakkhami’ti vadati vibbapeti… ‘uddesam paccakkhami’ti vadati vibbapeti… ‘upajjhayam paccakkhami’ti vadati vibbapeti… ‘acariyam paccakkhami’ti vadati vibbapeti… ‘saddhiviharikam paccakkhami’ti vadati vibbapeti… ‘antevasikam paccakkhami’ti vadati vibbapeti… ‘samanupajjhayakam paccakkhami’ti vadati vibbapeti… ‘samanacariyakam paccakkhami’ti vadati vibbapeti… ‘sabrahmacarim paccakkhami’ti vadati vibbapeti… ‘gihiti mam dharehi’ti vadati vibbapeti… ‘upasakoti mam dharehi’ti vadati vibbapeti… ‘aramikoti mam dharehi’ti vadati vibbapeti… ‘samaneroti mam dharehi’ti vadati vibbapeti… ‘titthiyoti mam dharehi’ti vadati vibbapeti… ‘titthiyasavakoti mam dharehi’ti vadati vibbapeti… ‘assamanoti mam dharehi’ti vadati vibbapeti… ‘asakyaputtiyoti mam dharehi’ti vadati vibbapeti. Evampi, bhikkhave, dubbalyavikammabceva hoti sikkha ca paccakkhata.

52. “Atha va pana ukkanthito anabhirato samabba cavitukamo bhikkhubhavam attiyamano harayamano jigucchamano gihibhavam patthayamano …pe… asakyaputtiyabhavam patthayamano– ‘alam me Buddhena’ti vadati vibbapeti …pe… ‘alam me sabrahmacarihi’ti vadati vibbapeti. Evampi …pe… atha va pana …pe… ‘kim nu me Buddhena’ti vadati vibbapeti …pe… ‘kim nu me sabrahmacarihi’ti vadati vibbapeti… ‘na mamattho Buddhena’ti vadati vibbapeti …pe… ‘na mamattho sabrahmacarihi’ti vadati vibbapeti… ‘sumuttaham Buddhena’ti (CS:Para.pg.33) vadati vibbapeti …pe… ‘sumuttaham sabrahmacarihi’ti vadati vibbapeti. Evampi, bhikkhave, dubbalyavikammabceva hoti sikkha ca paccakkhata.

53. “Yani va panabbanipi atthi Buddhavevacanani va dhammavevacanani va savghavevacanani va sikkhavevacanani va vinayavevacanani va patimokkhavevacanani va uddesavevacanani va upajjhayavevacanani va acariyavevacanani va saddhiviharikavevacanani va antevasikavevacanani va samanupajjhayakavevacanani va samanacariyakavevacanani va sabrahmacarivevacanani va gihivevacanani va upasakavevacanani va aramikavevacanani va samaneravevacanani va titthiyavevacanani va titthiyasavakavevacanani va assamanavevacanani va asakyaputtiyavevacanani va, tehi akarehi tehi livgehi tehi nimittehi vadati vibbapeti. Evam kho, bhikkhave, dubbalyavikammabceva hoti sikkha ca paccakkhata.

54. “Kathabca, bhikkhave, apaccakkhata hoti sikkha? Idha, bhikkhave, yehi akarehi yehi livgehi yehi nimittehi sikkha paccakkhata hoti tehi akarehi tehi livgehi tehi nimittehi ummattako sikkham paccakkhati, apaccakkhata hoti sikkha. Ummattakassa santike sikkham paccakkhati, apaccakkhata hoti sikkha. Khittacitto sikkham paccakkhati, apaccakkhata hoti sikkha. Khittacittassa santike sikkham paccakkhati, apaccakkhata hoti sikkha. vedanatto sikkham paccakkhati, apaccakkhata hoti sikkha. Vedanattassa santike sikkham paccakkhati, apaccakkhata hoti sikkha. Devataya santike sikkham paccakkhati, apaccakkhata hoti sikkha. Tiracchanagatassa santike sikkham paccakkhati, apaccakkhata hoti sikkha. Ariyakena milakkhassa § santike sikkham paccakkhati, so ca na pativijanati, apaccakkhata hoti sikkha. Milakkhakena ariyakassa santike sikkham paccakkhati, so ca na pativijanati, apaccakkhata hoti sikkha. Ariyakena ariyassa santike sikkham paccakkhati, so ca na pativijanati (CS:Para.pg.34) apaccakkhata hoti sikkha. Milakkhakena (Para.III,28.) milakkhassa santike sikkham paccakkhati, so ca na pativijanati, apaccakkhata hoti sikkha. Davaya sikkham paccakkhati, apaccakkhata hoti sikkha. Ravaya sikkham paccakkhati, apaccakkhata hoti sikkha. Asavetukamo saveti, apaccakkhata hoti sikkha. Savetukamo na saveti, apaccakkhata hoti sikkha. Avibbussa saveti, apaccakkhata hoti sikkha. Vibbussa na saveti, apaccakkhata hoti sikkha. Sabbaso va pana na saveti, apaccakkhata hoti sikkha. Evam kho, bhikkhave, apaccakkhata hoti sikkha”.

55. § Methunadhammo nama yo so asaddhammo gamadhammo vasaladhammo dutthullam odakantikam rahassam dvayamdvayasamapatti, eso methunadhammo nama.



Patisevati nama yo nimittena nimittam avgajatena avgajatam antamaso tilaphalamattampi paveseti, eso patisevati nama.

Antamaso tiracchanagatayapiti tiracchanagatitthiyapi methunam dhammam patisevitva assamano hoti asakyaputtiyo, pageva manussitthiya. Tena vuccati– ‘antamaso tiracchanagatayapi’ti.

Parajiko hotiti seyyathapi nama puriso sisacchinno abhabbo tena sarirabandhanena jivitum, evameva bhikkhu methunam dhammam patisevitva assamano hoti asakyaputtiyo. Tena vuccati– ‘parajiko hoti’ti.

Asamvasoti samvaso nama ekakammam ekuddeso samasikkhata– eso samvaso nama. So tena saddhim natthi. Tena vuccati– ‘asamvaso’ti.

56. Tisso itthiyo– manussitthi, amanussitthi, tiracchanagatitthi. Tayo ubhatobyabjanaka– manussubhatobyabjanako, amanussubhatobyabjanako, tiracchanagatubhatobyabjanako. Tayo pandaka– manussapandako, amanussapandako (CS:Para.pg.35) tiracchanagatapandako. Tayo purisa– manussapuriso, amanussapuriso, tiracchanagatapuriso.

Manussitthiya tayo magge methunam dhammam patisevantassa apatti parajikassa– vaccamagge, passavamagge, mukhe. Amanussitthiya …pe… tiracchanagatitthiya tayo magge methunam dhammam patisevantassa apatti parajikassa– vaccamagge, passavamagge, mukhe. Manussubhatobyabjanakassa… amanussubhatobyabjanakassa… tiracchanagatubhatobyabjanakassa tayo magge methunam dhammam patisevantassa apatti parajikassa– vaccamagge, passavamagge, mukhe. Manussapandakassa dve magge methunam dhammam patisevantassa apatti parajikassa– vaccamagge, mukhe. Amanussapandakassa… tiracchanagatapandakassa… manussapurisassa… amanussapurisassa… tiracchanagatapurisassa dve magge methunam dhammam patisevantassa apatti parajikassa– vaccamagge, mukhe.

(Para.III,29.) 57. Bhikkhussa sevanacittam upatthite manussitthiya vaccamaggam avgajatam pavesentassa apatti parajikassa. Bhikkhussa sevanacittam upatthite manussitthiya passavamaggam… mukham avgajatam pavesentassa apatti parajikassa. Bhikkhussa sevanacittam upatthite amanussitthiya… tiracchanagatitthiya… manussubhatobyabjanakassa… amanussubhatobyabjanakassa… tiracchanagatubhatobyabjanakassa… vaccamaggam passavamaggam mukham avgajatam pavesentassa apatti parajikassa. Bhikkhussa sevanacittam upatthite manussapandakassa vaccamaggam mukham avgajatam pavesentassa apatti parajikassa. Bhikkhussa sevanacittam upatthite amanussapandakassa… tiracchanagatapandakassa… manussapurisassa… amanussapurisassa… tiracchanagatapurisassa vaccamaggam mukham avgajatam pavesentassa apatti parajikassa.

58. Bhikkhupaccatthika manussitthim bhikkhussa santike anetva vaccamaggena avgajatam abhinisidenti. So ce pavesanam sadiyati § , pavittham sadiyati, thitam sadiyati, uddharanam sadiyati, apatti parajikassa. Bhikkhupaccatthika manussitthim bhikkhussa santike anetva vaccamaggena avgajatam abhinisidenti. So ce pavesanam na sadiyati, pavittham sadiyati, thitam sadiyati, uddharanam sadiyati, apatti parajikassa. Bhikkhupaccatthika manussitthim bhikkhussa santike (CS:Para.pg.36) anetva vaccamaggena avgajatam abhinisidenti. So ce pavesanam na sadiyati, pavittham na sadiyati, thitam sadiyati, uddharanam sadiyati, apatti parajikassa. Bhikkhupaccatthika manussitthim bhikkhussa santike anetva vaccamaggena avgajatam abhinisidenti. So ce pavesanam na sadiyati, pavittham na sadiyati, thitam na sadiyati, uddharanam sadiyati apatti parajikassa. Bhikkhupaccatthika manussitthim bhikkhussa santike anetva vaccamaggena avgajatam abhinisidenti. So ce pavesanam na sadiyati, pavittham na sadiyati, thitam na sadiyati, uddharanam na sadiyati, anapatti.

Bhikkhupaccatthika manussitthim bhikkhussa santike anetva passavamaggena… mukhena avgajatam abhinisidenti. So ce pavesanam sadiyati, pavittham sadiyati, thitam sadiyati, uddharanam sadiyati, apatti parajikassa …pe… na sadiyati, anapatti.

59. Bhikkhupaccatthika manussitthim jagarantim… suttam… mattam… ummattam… pamattam… matam akkhayitam… matam yebhuyyena akkhayitam …pe… apatti parajikassa. Matam yebhuyyena khayitam bhikkhussa santike anetva vaccamaggena… passavamaggena… mukhena avgajatam abhinisidenti. So ce pavesanam sadiyati, pavittham sadiyati, thitam sadiyati, uddharanam sadiyati, apatti thullaccayassa …pe… na sadiyati, anapatti.

Bhikkhupaccatthika amanussitthim… tiracchanagatitthim… manussubhatobyabjanakam… amanussubhatobyabjanakam… tiracchanagatubhatobyabjanakam bhikkhussa santike anetva vaccamaggena… passavamaggena… mukhena avgajatam abhinisidenti. So ce pavesanam sadiyati, pavittham sadiyati, thitam sadiyati, uddharanam sadiyati, apatti parajikassa …pe… na sadiyati, anapatti.

Bhikkhupaccatthika tiracchanagatubhatobyabjanakam jagarantam… suttam… mattam… ummattam… pamattam… matam akkhayitam… matam yebhuyyena akkhayitam …pe… apatti parajikassa. Matam yebhuyyena khayitam bhikkhussa santike anetva vaccamaggena… passavamaggena… mukhena avgajatam abhinisidenti. So ce (Para.III,30.) pavesanam sadiyati (CS:Para.pg.37) pavittham sadiyati, thitam sadiyati, uddharanam sadiyati, apatti thullaccayassa …pe… na sadiyati, anapatti.

Bhikkhupaccatthika manussapandakam… amanussapandakam… tiracchanagatapandakam bhikkhussa santike anetva vaccamaggena… mukhena avgajatam abhinisidenti. So ce pavesanam sadiyati, pavittham sadiyati, thitam sadiyati, uddharanam sadiyati, apatti parajikassa …pe… na sadiyati, anapatti.

Bhikkhupaccatthika tiracchanagatapandakam jagarantam… suttam… mattam… ummattam… pamattam… matam akkhayitam matam yebhuyyena akkhayitam …pe… apatti parajikassa. Matam yebhuyyena khayitam bhikkhussa santike anetva vaccamaggena… mukhena avgajatam abhinisidenti. So ce pavesanam sadiyati, pavittham sadiyati, thitam sadiyati, uddharanam sadiyati, apatti thullaccayassa …pe… na sadiyati, anapatti.

60. Bhikkhupaccatthika manussapurisam… amanussapurisam… tiracchanagatapurisam bhikkhussa santike anetva vaccamaggena… mukhena avgajatam abhinisidenti. So ce pavesanam sadiyati, pavittham sadiyati, thitam sadiyati, uddharanam sadiyati, apatti parajikassa …pe… na sadiyati, anapatti.

Bhikkhupaccatthika tiracchanagatapurisam jagarantam… suttam… mattam… ummattam… pamattam… matam akkhayitam… matam yebhuyyena akkhayitam …pe… apatti parajikassa. Matam yebhuyyena khayitam bhikkhussa santike anetva vaccamaggena… mukhena avgajatam abhinisidenti. So ce pavesanam sadiyati, pavittham sadiyati, thitam sadiyati, uddharanam sadiyati, apatti thullaccayassa …pe… na sadiyati, anapatti.

61. Bhikkhupaccatthika manussitthim bhikkhussa (Para.III,31.) santike anetva vaccamaggena… passavamaggena… mukhena avgajatam abhinisidenti santhataya asanthatassa, asanthataya santhatassa, santhataya santhatassa, asanthataya asanthatassa. So ce pavesanam sadiyati, pavittham sadiyati, thitam sadiyati, uddharanam sadiyati, apatti parajikassa …pe… na sadiyati, anapatti

Bhikkhupaccatthika (CS:Para.pg.38) manussitthim jagarantim… suttam… mattam… ummattam… pamattam… matam akkhayitam… matam yebhuyyena akkhayitam …pe… apatti parajikassa. Matam yebhuyyena khayitam bhikkhussa santike anetva vaccamaggena… passavamaggena… mukhena avgajatam abhinisidenti, santhataya asanthatassa, asanthataya santhatassa, santhataya santhatassa, asanthataya asanthatassa. So ce pavesanam sadiyati, pavittham sadiyati, thitam sadiyati, uddharanam sadiyati, apatti thullaccayassa …pe… na sadiyati, anapatti.

Bhikkhupaccatthika amanussitthim… tiracchanagatitthim… manussubhatobyabjanakam… amanassubhatobyabjanakam … tiracchanagatubhatobyabjanakam bhikkhussa santike anetva vaccamaggena… passavamaggena… mukhena avgajatam abhinisidenti santhatassa asanthatassa, asanthatassa santhatassa, santhatassa santhatassa, asanthatassa asanthatassa. So ce pavesanam sadiyati, pavittham sadiyati, thitam sadiyati, uddharanam sadiyati, apatti parajikassa …pe… na sadiyati, anapatti.

Bhikkhupaccatthika tiracchanagatubhatobyabjanakam jagarantam… suttam… mattam… ummattam… pamattam… matam akkhayitam… matam yebhuyyena akkhayitam …pe… apatti parajikassa. Matam yebhuyyena khayitam bhikkhussa santike anetva vaccamaggena… passavamaggena… mukhena avgajatam abhinisidenti, santhatassa asanthatassa, asanthatassa santhatassa, santhatassa santhatassa, asanthatassa asanthatassa. So ce pavesanam sadiyati, pavittham sadiyati, thitam sadiyati uddharanam sadiyati, apatti thullaccayassa …pe… na sadiyati, anapatti.

62. Bhikkhupaccatthika manussapandakam… amanussapandakam… tiracchanagatapandakam… manussapurisam… amanussapurisam… tiracchanagatapurisam bhikkhussa santike anetva vaccamaggena… mukhena avgajatam abhinisidenti santhatassa asanthatassa, asanthatassa santhatassa, santhatassa santhatassa, asanthatassa asanthatassa. So ce pavesanam sadiyati, pavittham sadiyati, thitam sadiyati, uddharanam sadiyati, apatti parajikassa …pe… na sadiyati, anapatti.

Bhikkhupaccatthika (CS:Para.pg.39) tiracchanagatapurisam jagarantam… suttam… mattam… ummattam… pamattam… matam akkhayitam… matam yebhuyyena akkhayitam …pe… apatti parajikassa. Matam yebhuyyena khayitam bhikkhussa santike anetva vaccamaggena… mukhena avgajatam abhinisidenti, santhatassa asanthatassa, asanthatassa santhatassa, santhatassa santhatassa, asanthatassa asanthatassa. So ca pavesanam sadiyati, pavittham sadiyati, thitam sadiyati, uddharanam (Para.III,32.) sadiyati apatti thullaccayassa …pe… na sadiyati, anapatti.

63. Bhikkhupaccatthika bhikkhum manussitthiya santike anetva avgajatena vaccamaggam… passavamaggam… mukham abhinisidenti. So ce pavesanam sadiyati, pavittham sadiyati thitam sadiyati, uddharanam sadiyati, apatti parajikassa …pe… na sadiyati, anapatti.

Bhikkhupaccatthika bhikkhum manussitthiya jagarantiya… suttaya… mattaya… ummattaya… pamattaya mataya akkhayitaya… mataya yebhuyyena akkhayitaya …pe… apatti parajikassa. Mataya yebhuyyena khayitaya santike anetva avgajatena vaccamaggam… passavamaggam… mukham abhinisidenti. So ce pavesanam sadiyati, pavittham sadiyati, thitam sadiyati, uddharanam sadiyati, apatti thullaccayassa …pe… na sadiyati, anapatti.

Bhikkhupaccatthika bhikkhum amanussitthiya… tiracchanagatitthiya… manussubhatobyabjanakassa… amanussubhatobyabjanakassa… tiracchanagatubhatobyabjanakassa… manussapandakassa… amanussapandakassa… tiracchanagatapandakassa… manussapurisassa… amanussapurisassa… tiracchanagatapurisassa santike anetva avgajatena vaccamaggam… mukham abhinisidenti. So ce pavesanam sadiyati, pavittham sadiyati, thitam sadiyati, uddharanam sadiyati, apatti parajikassa …pe… na sadiyati, anapatti.

Bhikkhupaccatthika bhikkhum tiracchanagatapurisassa jagarantassa… suttassa… mattassa… ummattassa… pamattassa… matassa akkhayitassa… matassa yebhuyyena akkhayitassa …pe… apatti parajikassa. Matassa yebhuyyena khayitassa santike anetva avgajatena vaccamaggam… mukham abhinisidenti. So (CS:Para.pg.40) ce pavesanam sadiyati, pavittham sadiyati, thitam sadiyati, uddharanam sadiyati, apatti thullaccayassa …pe… na sadiyati, anapatti.

64. Bhikkhupaccatthika bhikkhum manussitthiya santike anetva avgajatena vaccamaggam… passavamaggam… mukham abhinisidenti santhatassa asanthataya, asanthatassa santhataya, santhatassa santhataya, asanthatassa asanthataya. So ce pavesanam sadiyati, pavittham sadiyati, thitam sadiyati, uddharanam sadiyati, apatti parajikassa …pe… na sadiyati, anapatti.

Bhikkhupaccatthika bhikkhum manussitthiya jagarantiya… suttaya… mattaya… ummattaya… pamattaya… mataya akkhayitaya… mataya yebhuyyena akkhayitaya …pe… apatti parajikassa. Mataya yebhuyyena khayitaya santike anetva (Para.III,33.) avgajatena vaccamaggam… passavamaggam… mukham abhinisidenti santhatassa asanthataya, asanthatassa santhataya, santhatassa santhataya, asanthatassa asanthataya. So ce pavesanam sadiyati, pavittham sadiyati, thitam sadiyati, uddharanam sadiyati, apatti thullaccayassa …pe… na sadiyati, anapatti.

Bhikkhupaccatthika bhikkhum amanussitthiya… tiracchanagatitthiya… manussubhatobyabjanakassa… amanussubhatobyabjanakassa… tiracchanagatubhatobyabjanakassa… manussapandakassa… amanussapandakassa… tiracchanagatapandakassa… manussapurisassa… amanussapurisassa… tiracchanagatapurisassa santike anetva avgajatena vaccamaggam… mukham abhinisidenti santhatassa asanthatassa, asanthatassa santhatassa, santhatassa santhatassa, asanthatassa asanthatassa. So ce pavesanam sadiyati, pavittham sadiyati, thitam sadiyati, uddharanam sadiyati, apatti parajikassa …pe… na sadiyati, anapatti.

65. Bhikkhupaccatthika bhikkhum tiracchanagatapurisassa jagarantassa… suttassa… mattassa… ummattassa… pamattassa… matassa akkhayitassa… matassa yebhuyyena akkhayitassa …pe… apatti parajikassa. Matassa yebhuyyena khayitassa santike anetva avgajatena vaccamaggam… mukham abhinisidenti santhatassa asanthatassa, asanthatassa santhatassa, santhatassa (CS:Para.pg.41) santhatassa, asanthatassa asanthatassa. So ce pavesanam sadiyati, pavittham sadiyati, thitam sadiyati, uddharanam sadiyati, apatti thullaccayassa …pe… na sadiyati, anapatti.

Yatha bhikkhupaccatthika vittharita, evam vittharetabba.

Rajapaccatthika… corapaccatthika… dhuttapaccatthika… uppalagandhapaccatthika. Samkhittam.

66. Maggena maggam paveseti, apatti parajikassa. Maggena amaggam paveseti, apatti parajikassa. Amaggena maggam paveseti, apatti parajikassa. Amaggena amaggam paveseti, apatti thullaccayassa.

Bhikkhu suttabhikkhumhi vippatipajjati; patibuddho sadiyati, ubho nasetabba. Patibuddho na sadiyati, dusako nasetabbo. Bhikkhu suttasamaneramhi vippatipajjati; patibuddho sadiyati, ubho nasetabba. Patibuddho na sadiyati, dusako nasetabbo. Samanero suttabhikkhumhi vippatipajjati; patibuddho sadiyati, ubho nasetabba. Patibuddho na sadiyati, dusako nasetabbo. Samanero suttasamaneramhi vippatipajjati; patibuddho sadiyati, ubho nasetabba Patibuddho na sadiyati, dusako nasetabbo.

Anapatti ajanantassa, asadiyantassa, ummattakassa, khittacittassa, vedanattassa, adikammikassati.


Santhatabhanavaro nitthito.


Vinitavatthu-uddanagatha

Makkati Vajjiputta ca, gihi naggo ca titthiya;

Darikuppalavanna ca, byabjanehipare duve.

Mata (CS:Para.pg.42) dhita bhagini ca, jaya ca mudu lambina;

(Para.III,34.) Dve vana lepacittabca, darudhitalikaya ca.

Sundarena saha pabca, pabca sivathikatthika;

Nagi yakkhi ca peti ca, pandakopahato chupe.

Bhaddiye araham sutto, Savatthiya caturo pare;

Vesaliya tayo mala, supine Bharukacchako.

Supabba Saddha bhikkhuni, sikkhamana samaneri ca;

Vesiya pandako gihi, abbamabbam vuddhapabbajito migoti.

Vinitavatthu

67. Tena kho pana samayena abbataro bhikkhu makkatiya methunam dhammam patisevi. Tassa kukkuccam ahosi– “Bhagavata sikkhapadam pabbattam, kacci nu kho aham parajikam apattim apanno”ti? Bhagavato etamattham arocesi. “Apattim tvam, bhikkhu, apanno parajikan”ti.

Tena kho pana samayena sambahula Vesalika Vajjiputtaka bhikkhu sikkham apaccakkhaya dubbalyam anavikatva methunam dhammam patisevimsu. Tesam kukkuccam ahosi– “Bhagavata sikkhapadam pabbattam, kacci nu kho mayam parajikam apattim apanna”ti? Bhagavato etamattham arocesum. “Apattim tumhe, bhikkhave, apanna parajikan”ti.

Tena kho pana samayena abbataro bhikkhu– ‘evam me anapatti bhavissati’ti, gihilivgena methunam dhammam patisevi. Tassa kukkuccam ahosi “Bhagavata sikkhapadam pabbattam, kacci nu kho aham parajikam apattim apanno”ti? Bhagavato etamattham arocesi. “Apattim tvam, bhikkhu, apanno parajikan”ti.

Tena kho pana samayena abbataro bhikkhu– ‘evam me anapatti bhavissati’ti, naggo hutva methunam dhammam patisevi. Tassa kukkuccam ahosi …pe… “Apattim tvam, bhikkhu, apanno parajikan”ti.

Tena (CS:Para.pg.43) kho pana samayena abbataro bhikkhu– ‘Evam me anapatti bhavissati’ti, kusaciram nivasetva… vakaciram nivasetva… phalakaciram nivasetva… kesakambalam nivasetva… valakambalam nivasetva… ulukapakkhikam nivasetva… ajinakkhipam nivasetva methunam dhammam patisevi. Tassa kukkuccam ahosi …pe… “Apattim tvam, bhikkhu, apanno parajikan”ti.

Tena kho pana samayena abbataro pindacariko bhikkhu pithake nipannam darikam passitva saratto avguttham avgajatam pavesesi. Sa kalamakasi. Tassa kukkuccam ahosi …pe… “Anapatti bhikkhu, parajikassa. Apatti savghadisesassa”ti.

(Para.III,35.) 68. Tena kho pana samayena abbataro manavako Uppalavannaya bhikkhuniya patibaddhacitto hoti. Atha kho so manavako Uppalavannaya bhikkhuniya gamam pindaya pavitthaya kutikam pavisitva nilino acchi. Uppalavanna bhikkhuni pacchabhattam pindapatapatikkanta pade pakkhaletva kutikam pavisitva mabcake nisidi. Atha kho so manavako Uppalavannam bhikkhunim uggahetva dusesi. Uppalavanna bhikkhuni bhikkhuninam etamattham arocesi. Bhikkhuniyo bhikkhunam etamattham arocesum. Bhikkhu Bhagavato etamattham arocesum. “Anapatti, bhikkhave, asadiyantiya”ti.

69. Tena kho pana samayena abbatarassa bhikkhuno itthilivgam patubhutam hoti. Bhagavato etamattham arocesum. “Anujanami, bhikkhave, tamyeva upajjham tameva upasampadam taniyeva § vassani bhikkhunihi savgamitum § . Ya apattiyo bhikkhunam bhikkhunihi sadharana ta apattiyo bhikkhuninam santike vutthatum. Ya apattiyo bhikkhunam bhikkhunihi asadharana tahi apattihi anapatti”ti.

Tena kho pana samayena abbatarissa bhikkhuniya purisalivgam patubhutam hoti. Bhagavato etamattham arocesum. “Anujanami, bhikkhave, tamyeva upajjham tameva upasampadam taniyeva § vassani bhikkhuhi savgamitum § . Ya apattiyo (CS:Para.pg.44) bhikkhuninam bhikkhuhi sadharana ta apattiyo bhikkhunam santike vutthatum. Ya apattiyo bhikkhuninam bhikkhuhi asadharana tahi apattihi anapatti”ti.

70. Tena kho pana samayena abbataro bhikkhu– ‘evam me anapatti bhavissati’ti, matuya methunam dhammam patisevi… dhituya methunam dhammam patisevi… bhaginiya methunam dhammam patisevi… tassa kukkuccam ahosi …pe… “Apattim tvam, bhikkhu, apanno parajikan”ti.

Tena kho pana samayena abbataro bhikkhu puranadutiyikaya methunam dhammam patisevi. Tassa kukkuccam ahosi …pe… “Apattim tvam, bhikkhu, apanno parajikan”ti.

71. Tena kho pana samayena abbataro bhikkhu mudupitthiko hoti. So anabhiratiya pilito attano avgajatam mukhena aggahesi. Tassa kukkuccam ahosi …pe… “Apattim tvam, bhikkhu, apanno parajikan”ti.

(Para.III,36.) Tena kho pana samayena abbataro bhikkhu lambi hoti. So anabhiratiya pilito attano avgajatam attano vaccamaggam pavesesi. Tassa kukkuccam ahosi …pe… “Apattim tvam, bhikkhu, apanno parajikan”ti.

Tena kho pana samayena abbataro bhikkhu matasariram passi. Tasmibca sarire avgajatasamanta vano hoti. So– ‘evam me anapatti bhavissati’ti, avgajate avgajatam pavesetva vanena nihari. Tassa kukkuccam ahosi …pe… “Apattim tvam, bhikkhu, apanno parajikan”ti.

Tena kho pana samayena abbataro bhikkhu matasariram passi. Tasmibca sarire avgajatasamanta vano hoti. So– ‘evam me anapatti bhavissati’ti, vane avgajatam pavesetva avgajatena nihari. Tassa kukkuccam ahosi …pe… “Apattim tvam, bhikkhu, apanno parajikan”ti.

Tena kho pana samayena abbataro bhikkhu saratto lepacittassa nimittam avgajatena chupi. Tassa kukkuccam ahosi …pe… “Anapatti, bhikkhu, parajikassa. Apatti dukkatassa”ti.

Tena (CS:Para.pg.45) kho pana samayena abbataro bhikkhu saratto darudhitalikaya nimittam avgajatena chupi. Tassa kukkuccam ahosi …pe… “Anapatti, bhikkhu, parajikassa. Apatti dukkatassa”ti.

72. Tena kho pana samayena sundaro nama bhikkhu Rajagaha pabbajito rathikaya § gacchati. Abbatara itthi– ‘muhuttam § , bhante, agamehi, vandissami’ti sa vandanti antaravasakam ukkhipitva mukhena avgajatam aggahesi. Tassa kukkuccam ahosi …pe… “Sadiyi tvam, bhikkhu”ti? “Naham, Bhagava, sadiyin”ti. “Anapatti, bhikkhu, asadiyantassa”ti.

Tena kho pana samayena abbatara itthi bhikkhum passitva etadavoca-- “Ehi, bhante, methunam dhammam patiseva”ti. “Alam, bhagini, netam kappati”ti. “Ehi, bhante, aham vayamissami, tvam ma vayami, evam te anapatti bhavissati”ti. So bhikkhu tatha akasi. Tassa kukkuccam ahosi …pe… “Apattim tvam, bhikkhu, apanno parajikan”ti.

Tena kho pana samayena abbatara itthi bhikkhum passitva etadavoca-- “Ehi, bhante, methunam dhammam patiseva”ti. “Alam, bhagini, netam kappati”ti. “Ehi bhante, tvam vayama, aham na vayamissami, evam te anapatti bhavissati”ti. So bhikkhu tatha akasi. Tassa kukkuccam ahosi …pe… “Apattim tvam, bhikkhu, apanno parajikan”ti.

Tena kho pana samayena abbatara itthi bhikkhum passitva etadavoca-- “Ehi, bhante, methunam dhammam patiseva”ti. “Alam, bhagini, netam kappati”ti. “Ehi, bhante, abbhantaram ghattetva bahi mocehi …pe… bahi ghattetva abbhantaram mocehi, evam te anapatti bhavissati”ti. So bhikkhu tatha akasi. Tassa kukkuccam ahosi …pe… “Apattim tvam, bhikkhu, apanno parajikan”ti.

73. Tena kho pana samayena abbataro bhikkhu sivathikam gantva akkhayitam sariram passitva tasmim methunam (Para.III,37.) dhammam patisevi. Tassa kukkuccam ahosi …pe… “Apattim tvam, bhikkhu, apanno parajikan”ti.

Tena (CS:Para.pg.46) kho pana samayena abbataro bhikkhu sivathikam gantva yebhuyyena akkhayitam sariram passitva tasmim methunam dhammam patisevi. Tassa kukkuccam ahosi …pe… “Apattim tvam, bhikkhu, apanno parajikan”ti.

Tena kho pana samayena abbataro bhikkhu sivathikam gantva yebhuyyena khayitam sariram passitva tasmim methunam dhammam patisevi. Tassa kukkuccam ahosi …pe… “Anapatti, bhikkhu, parajikassa. Apatti thullaccayassa”ti.

Tena kho pana samayena abbataro bhikkhu sivathikam gantva chinnasisam passitva vattakate mukhe chupantam avgajatam pavesesi. Tassa kukkuccam ahosi …pe… “Apattim tvam, bhikkhu, apanno parajikan”ti.

Tena kho pana samayena abbataro bhikkhu sivathikam gantva chinnasisam passitva vattakate mukhe acchupantam avgajatam pavesesi. Tassa kukkuccam ahosi …pe… “Anapatti, bhikkhu, parajikassa. Apatti dukkatassa”ti.

Tena kho pana samayena abbataro bhikkhu abbatarissa itthiya patibaddhacitto hoti. Sa kalavkata § susane chaddita. Atthikani vippakinnani honti. Atha kho so bhikkhu sivathikam gantva atthikani savkaddhitva nimitte avgajatam patipadesi. Tassa kukkuccam ahosi …pe… “Anapatti, bhikkhu, parajikassa. Apatti dukkatassa”ti.

Tena kho pana samayena abbataro bhikkhu nagiya methunam dhammam patisevi… yakkhiniya methunam dhammam patisevi… petiya methunam dhammam patisevi pandakassa methunam dhammam patisevi. Tassa kukkuccam ahosi …pe… “Apattim tvam, bhikkhu, apanno parajikan”ti.

Tena kho pana samayena abbataro bhikkhu upahatindriyo hoti. So– ‘naham vediyami § sukham va dukkham va, anapatti me bhavissati’ti, methunam dhammam patisevi. Bhagavato etamattham arocesum. “Vedayi va so, bhikkhave, moghapuriso na va vedayi, apatti parajikassa”ti.

Tena (CS:Para.pg.47) kho pana samayena abbataro bhikkhu– ‘itthiya methunam dhammam patisevissami’ti, chupitamatte vippatisari ahosi. Tassa kukkuccam ahosi …pe… “Anapatti, bhikkhu, parajikassa. Apatti savghadisesassa”ti.

74. Tena kho pana samayena abbataro bhikkhu Bhaddiye Jatiyavane divaviharagato nipanno hoti. Tassa avgamavgani vatupatthaddhani honti. Abbatara itthi passitva avgajate abhinisiditva yavadattham katva pakkami. Bhikkhu kilinnam passitva Bhagavato etamattham arocesum. (Para.III,38.) “Pabcahi bhikkhave, akarehi avgajatam kammaniyam hoti– ragena, vaccena, passavena, vatena, uccalivgapanakadatthena. Imehi kho, bhikkhave, pabcahakarehi avgajatam kammaniyam hoti Atthanametam, bhikkhave, anavakaso yam tassa bhikkhuno ragena avgajatam kammaniyam assa. Araham so, bhikkhave, bhikkhu. Anapatti, bhikkhave, tassa bhikkhuno”ti.

Tena kho pana samayena abbataro bhikkhu Savatthiya Andhavane divaviharagato nipanno hoti. Abbatara gopalika passitva avgajate abhinisidi. So bhikkhu pavesanam sadiyi, pavittham sadiyi, thitam sadiyi, uddharanam sadiyi. Tassa kukkuccam ahosi …pe… “Apattim tvam, bhikkhu, apanno parajikan”ti.

Tena kho pana samayena abbataro bhikkhu Savatthiya Andhavane divaviharagato nipanno hoti. Abbatara ajapalika passitva… abbatara katthaharika passitva… abbatara gomayaharika passitva avgajate abhinisidi. So bhikkhu pavesanam sadiyi, pavittham sadiyi, thitam sadiyi, uddharanam sadiyi. Tassa kukkuccam ahosi …pe… “Apattim tvam, bhikkhu, apanno parajikan”ti.

75. Te na kho pana samayena abbataro bhikkhu Vesaliyam Mahavane divaviharagato nipanno hoti. Abbatara itthi passitva avgajate abhinisiditva yavadattham katva samanta hasamana thita hoti (CS:Para.pg.48) So bhikkhu patibujjhitva tam itthim etadavoca-- “Tuyhidam kamman”ti? “Ama, mayham kamman”ti. Tassa kukkuccam ahosi …pe… “Sadiyi tvam, bhikkhu”ti? “Naham, Bhagava, janami”ti. “Anapatti, bhikkhu, ajanantassa”ti.

76. Te na kho pana samayena abbataro bhikkhu Vesaliyam Mahavane divaviharagato rukkham apassaya nipanno hoti. Abbatara itthi passitva avgajate abhinisidi. So bhikkhu sahasa vutthasi. Tassa kukkuccam ahosi …pe… “Sadiyi tvam, bhikkhu”ti? “Naham, Bhagava, sadiyin”ti. “Anapatti, bhikkhu, asadiyantassa”ti.

Tena kho pana samayena abbataro bhikkhu Vesaliyam Mahavane divaviharagato rukkham apassaya nipanno hoti. Abbatara itthi passitva avgajate abhinisidi. So bhikkhu akkamitva pavattesi § . Tassa kukkuccam ahosi …pe… “Sadiyi tvam, bhikkhu”ti? “Naham, Bhagava, sadiyin”ti. “Anapatti, bhikkhu, asadiyantassa”ti.

77. Te na kho pana samayena abbataro bhikkhu Vesaliyam Mahavane kutagarasalayam divaviharagato dvaram vivaritva nipanno hoti. Tassa avgamavgani vatupatthaddhani honti. Tena kho pana samayena sambahula itthiyo gandhabca (Para.III,39.) malabca adaya aramam agamamsu viharapekkhikayo. Atha kho ta itthiyo tam bhikkhum passitva avgajate abhinisiditva yavadattham katva, purisusabho vatayanti vatva gandhabca malabca aropetva pakkamimsu. Bhikkhu kilinnam passitva Bhagavato etamattham arocesum. “Pabcahi, bhikkhave, akarehi avgajatam kammaniyam hoti– ragena, vaccena, passavena, vatena, uccalivgapanakadatthena. Imehi kho, bhikkhave, pabcahakarehi avgajatam kammaniyam hoti. Atthanametam, bhikkhave, anavakaso, yam tassa bhikkhuno ragena avgajatam kammaniyam assa. Araham so, bhikkhave, bhikkhu. Anapatti, bhikkhave, tassa bhikkhuno. Anujanami, bhikkhave, diva patisalliyantena dvaram samvaritva patisalliyitun”ti.

78. Te na (CS:Para.pg.49) kho pana samayena abbataro Bharukacchako bhikkhu supinante § puranadutiyikaya methunam dhammam patisevitva– ‘assamano aham, vibbhamissami’ti, Bharukaccham gacchanto antaramagge ayasmantam Upalim passitva etamattham arocesi. Ayasma Upali evamaha– “Anapatti, avuso, supinantena”ti.

Tena kho pana samayena Rajagahe Supabba nama upasika mudhappasanna § hoti. Sa evamditthika hoti– “Ya methunam dhammam deti sa aggadanam deti”ti. Sa bhikkhum passitva etadavoca-- “Ehi, bhante, methunam dhammam patiseva”ti. “Alam, bhagini, netam kappati”ti. “Ehi, bhante, uruntarikaya § ghattehi, evam te anapatti bhavissati”ti …pe… ehi, bhante, nabhiyam ghattehi… ehi, bhante, udaravattiyam ghattehi… ehi, bhante, upakacchake ghattehi… ehi, bhante, givayam ghattehi… ehi, bhante, kannacchidde ghattehi… ehi, bhante, kesavattiyam ghattehi… ehi, bhante, avgulantarikaya ghattehi… “Ehi, bhante, hatthena upakkamitva mocessami, evam te anapatti bhavissati”ti. So bhikkhu tatha akasi. Tassa kukkuccam ahosi …pe… “Anapatti, bhikkhu, parajikassa. Apatti savghadisesassa”ti.

79. Te na kho pana samayena Savatthiyam Saddha nama upasika mudhappasanna hoti. Sa evamditthika hoti– “Ya methunam dhammam deti sa aggadanam deti”ti. Sa bhikkhum passitva etadavoca-- “Ehi, bhante, methunam dhammam patiseva”ti. “Alam, bhagini, netam kappati”ti. “Ehi, bhante, uruntarikaya ghattehi …pe… ehi, bhante, hatthena upakkamitva mocessami, evam te anapatti bhavissati”ti. So bhikkhu tatha akasi. Tassa kukkuccam ahosi …pe… “Anapatti, bhikkhu, parajikassa. Apatti savghadisesassa”ti.

80. Te na kho pana samayena Vesaliyam Licchavikumaraka bhikkhum gahetva bhikkhuniya vippatipadesum… sikkhamanaya vippatipadesum… samaneriya vippatipadesum. (Para.III,40.) Ubho sadiyimsu. Ubho nasetabba. Ubho na sadiyimsu. Ubhinnam anapatti.

81. Te na (CS:Para.pg.50) kho pana samayena Vesaliyam Licchavikumaraka bhikkhum gahetva vesiya vippatipadesum… pandake vippatipadesum… gihiniya vippatipadesum. Bhikkhu sadiyi. Bhikkhu nasetabbo. Bhikkhu na sadiyi. Bhikkhussa anapatti.

Tena kho pana samayena Vesaliyam Licchavikumaraka bhikkhu gahetva abbamabbam vippatipadesum. Ubho sadiyimsu. Ubho nasetabba. Ubho na sadiyimsu. Ubhinnam anapatti.

82. Te na kho pana samayena abbataro vuddhapabbajito bhikkhu puranadutiyikaya dassanam agamasi. Sa– ‘ehi, bhante, vibbhama’ti aggahesi. So bhikkhu patikkamanto uttano paripati. Sa ubbhajitva § avgajate § abhinisidi. Tassa kukkuccam ahosi …pe… “Sadiyi tvam, bhikkhu”ti? “Naham, Bhagava, sadiyin”ti. “Anapatti, bhikkhu, asadiyantassa”ti.

83. Te na kho pana samayena abbataro bhikkhu arabbe viharati. Migapotako tassa passavatthanam agantva passavam pivanto mukhena avgajatam aggahesi. So bhikkhu sadiyi. Tassa kukkuccam ahosi …pe… “Apattim tvam, bhikkhu, apanno parajikan”ti.


Pathamaparajikam samattam.




tải về 10.38 Mb.

Chia sẻ với bạn bè của bạn:
1   2   3   4   5   6   7   8   9   ...   23




Cơ sở dữ liệu được bảo vệ bởi bản quyền ©hocday.com 2024
được sử dụng cho việc quản lý

    Quê hương