Parajikapali (Vin para.)


Attakamaparicariyasikkhapadam



tải về 10.38 Mb.
trang11/23
Chuyển đổi dữ liệu13.03.2018
Kích10.38 Mb.
#36459
1   ...   7   8   9   10   11   12   13   14   ...   23

4. Attakamaparicariyasikkhapadam

290. Tena samayena Buddho Bhagava Savatthiyam viharati Jetavane Anathapindikassa arame. Tena kho pana samayena ayasma Udayi Savatthiyam kulupako hoti, bahukani kulani upasavkamati. Tena kho pana samayena abbatara itthi matapatika abhirupa hoti dassaniya pasadika. Atha kho ayasma Udayi pubbanhasamayam nivasetva pattacivaramadaya yena tassa itthiya nivesanam tenupasavkami; (Para.III,132.) upasavkamitva pabbatte asane nisidi. Atha kho sa itthi yenayasma Udayi tenupasavkami; upasavkamitva ayasmantam Udayim abhivadetva ekamantam nisidi. Ekamantam nisinnam kho tam itthim ayasma Udayi dhammiya kathaya sandassesi samadapesi samuttejesi sampahamsesi. Atha kho sa itthi ayasmata Udayina dhammiya kathaya sandassita samadapita samuttejita sampahamsita ayasmantam Udayim etadavoca-- “Vadeyyatha, bhante, yena attho. Patibala mayam ayyassa datum yadidam civarapindapatasenasanagilanappaccayabhesajjaparikkharan”ti.

“Na (CS:Para.pg.193) kho te, bhagini, amhakam dullabha yadidam civarapindapatasenasanagilanappaccayabhesajjaparikkhara. Apica, yo amhakam dullabho tam dehi”ti. “Kim, bhante”ti? “Methunadhamman”ti. “Attho bhante”ti? “Attho, bhagini”ti. “Ehi, bhante”ti, ovarakam pavisitva satakam nikkhipitva mabcake uttana nipajji. Atha kho ayasma Udayi yena sa itthi tenupasavkami; upasavkamitva– “Ko imam vasalam duggandham amasissati”ti, nitthuhitva pakkami. Atha kho sa itthi ujjhayati khiyyati vipaceti– “Alajjino ime samana Sakyaputtiya dussila musavadino. Ime hi nama dhammacarino samacarino brahmacarino saccavadino silavanto kalyanadhamma patijanissanti! Natthi imesam samabbam natthi imesam brahmabbam, nattham imesam samabbam nattham imesam brahmabbam, kuto imesam samabbam kuto imesam brahmabbam, apagata ime samabba apagata ime brahmabba. Kathabhi nama samano Udayi mam samam methunadhammam yacitva, ‘ko imam vasalam duggandham amasissati”ti nitthuhitva pakkamissati! Kim me papakam kim me duggandham, kassaham kena hayami”ti? Abbapi itthiyo ujjhayanti khiyyanti vipacenti– “Alajjino ime samana Sakyaputtiya dussila musavadino …pe… kathabhi nama samano Udayi imissa samam methunadhammam yacitva, ‘ko imam vasalam duggandham amasissati’ti nitthuhitva pakkamissati! Kim imissa papakam kim imissa duggandham, kassayam kena hayati”ti? Assosum kho bhikkhu tasam itthinam ujjhayantinam khiyyantinam vipacentinam. Ye te bhikkhu appiccha …pe… te ujjhayanti khiyyanti vipacenti– “Kathabhi nama ayasma Udayi matugamassa santike attakamaparicariyaya vannam bhasissati”ti!

Atha kho te bhikkhu ayasmantam Udayim anekapariyayena vigarahitva Bhagavato etamattham arocesum. Atha kho Bhagava etasmim nidane etasmim pakarane bhikkhusavgham (Para.III,133.) sannipatapetva ayasmantam Udayim patipucchi--”Saccam kira tvam, Udayi, matugamassa santike attakamaparicariyaya vannam bhasasi”ti? “Saccam, Bhagava”ti. Vigarahi Buddho Bhagava– “Ananucchavikam, moghapurisa, ananulomikam appatirupam assamanakam akappiyam akaraniyam. Kathabhi nama tvam, moghapurisa, matugamassa santike attakamaparicariyaya vannam bhasissasi! Nanu maya (CS:Para.pg.194) moghapurisa, anekapariyayena viragaya dhammo desito no saragaya …pe… kamaparilahanam vupasamo akkhato? Netam, moghapurisa, appasannanam va pasadaya …pe… evabca pana, bhikkhave, imam sikkhapadam uddiseyyatha–

291. “Yo pana bhikkhu otinno viparinatena cittena matugamassa santike attakamaparicariyaya vannam bhaseyya– ‘etadaggam, bhagini, paricariyanam ya madisam silavantam kalyanadhammam brahmacarim etena dhammena paricareyyati methunupasamhitena’, savghadiseso”ti.

292. Yo panati yo yadiso …pe… bhikkhuti …pe… ayam imasmim atthe adhippeto bhikkhuti.



Otinno nama saratto apekkhava patibaddhacitto.

Viparinatanti rattampi cittam viparinattam, dutthampi cittam viparinatam, mulhampi cittam viparinatam. Apica, rattam cittam imasmim atthe adhippetam viparinatanti.

Matugamo nama manussitthi, na yakkhi, na peti, na tiracchanagata. Vibbu patibala subhasitadubbhasitam dutthalladutthullam ajanitum.

Matugamassa santiketi matugamassa samanta, matugamassa avidure.

Attakamanti attano kamam attano hetum attano adhippayam attano paricariyam.

Etadagganti etam aggam etam settham etam mokkham etam uttamam etam pavaram.

Yati khattiyi § va brahmani va vessi va suddi va.

Madisanti khattiyam va brahmanam va vessam va suddam va.

Silavantanti panatipata pativiratam, adinnadana pativiratam, musavada pativiratam.

Brahmacarinti methunadhamma pativiratam.

Kalyanadhammo nama tena ca silena tena ca brahmacariyena kalyanadhammo hoti.

Etena (CS:Para.pg.195) dhammenati methunadhammena.

Paricareyyati abhirameyya.

Methunupasamhitenati methunadhammappatisamyuttena.

Savghadisesoti …pe… tenapi vuccati savghadisesoti.

(Para.III,134.) 293. Itthi ca hoti itthisabbi saratto ca. Bhikkhu ca nam itthiya santike attakamaparicariyaya vannam bhasati, apatti savghadisesassa

Itthi ca hoti vematiko …pe… pandakasabbi… purisasabbi… tiracchanagatasabbi saratto ca. Bhikkhu ca nam itthiya santike attakamaparicariyaya vannam bhasati, apatti thullaccayassa.

Pandako ca hoti pandakasabbi saratto ca. Bhikkhu ca nam pandakassa santike attakamaparicariyaya vannam bhasati, apatti thullaccayassa.

Pandako ca hoti vematiko …pe… purisasabbi… tiracchanagatasabbi… itthisabbi saratto ca. Bhikkhu ca nam pandakassa santike attakamaparicariyaya vannam bhasati, apatti dukkatassa.

Puriso ca hoti …pe… tiracchanagato ca hoti tiracchanagatasabbi …pe… vematiko itthisabbi… pandakasabbi… purisasabbi saratto ca. Bhikkhu ca nam tiracchanagatassa santike attakamaparicariyaya vannam bhasati, apatti dukkatassa.

Dve itthiyo dvinnam itthinam itthisabbi saratto ca. Bhikkhu ca nam dvinnam itthinam santike attakamaparicariyaya vannam bhasati, apatti dvinnam savghadisesanam …pe…

Itthi ca pandako ca ubhinnam itthisabbi saratto ca. Bhikkhu ca nam ubhinnam santike attakamaparicariyaya vannam bhasati, apatti savghadisesena dukkatassa …pe…

294. Anapatti “Civarapindapatasenasanagilanappaccayabhesajjaparikkharena upatthaha”ti bhanati, ummattakassa adikammikassati.

Vinitavatthu-uddanagatha

Katham (CS:Para.pg.196) vabjha labhe puttam, piya ca subhaga siyam;

Kim dajjam kenupattheyyam, katham gaccheyyam suggatinti.

Vinitavatthu

295. Tena kho pana samayena abbatara vabjha itthi kulupakam bhikkhum etadavoca-- “Kathaham, bhante, vijayeyyan”ti? “Tena hi, bhagini, aggadanam dehi”ti. “Kim, bhante, aggadanan”ti? “Methunadhamman”ti. Tassa kukkuccam ahosi …pe… “Apattim tvam, bhikkhu, apanno savghadisesan”ti.

Tena kho pana samayena abbatara vijayini itthi kulupakam bhikkhum etadavoca-- “Kathaham, bhante, puttam labheyyan”ti? “Tena hi, bhagini, aggadanam dehi”ti. “Kim, bhante, aggadanan”ti? “Methunadhamman”ti. Tassa kukkuccam ahosi …pe… “Apattim tvam, bhikkhu, apanno savghadisesan”ti.

Tena kho pana samayena abbatara itthi kulupakam bhikkhum etadavoca-- “Kathaham, bhante, samikassa piya assan”ti? “Tena hi, bhagini, aggadanam dehi”ti. “Kim, bhante, aggadanan”ti? “Methunadhamman”ti. Tassa kukkuccam ahosi …pe… “Apattim tvam, bhikkhu, apanno savghadisesan”ti.

Tena kho pana samayena abbatara itthi kulupakam bhikkhum etadavoca-- “Kathaham, bhante, subhaga assan”ti? “Tena hi bhagini, aggadanam dehi”ti. “Kim, bhante, aggadanan”ti? “Methunadhamman”ti. Tassa kukkuccam ahosi …pe… “Apattim tvam, bhikkhu, apanno savghadisesan”ti.

Tena kho pana samayena abbatara itthi kulupakam bhikkhum etadavoca-- “Kyaham, bhante, ayyassa dajjami”ti? “Aggadanam, bhagini”ti. “Kim, bhante, aggadanan”ti? “Methunadhamman”ti. Tassa kukkuccam ahosi …pe… “Apattim tvam, bhikkhu, apanno savghadisesan”ti.

Tena kho pana samayena abbatara itthi kulupakam bhikkhum etadavoca-- “Kenaham, bhante, ayyam upatthemi”ti? “Aggadanena, bhagini”ti. “Kim, bhante, aggadanan”ti? “Methunadhamman”ti. Tassa kukkuccam ahosi …pe… “Apattim tvam, bhikkhu, apanno savghadisesan”ti.
Tena (CS:Para.pg.197) kho pana samayena abbatara itthi kulupakam bhikkhum etadavoca-- “Kathaham,

Bhante, sugatim gaccheyyan”ti? “Tena hi, bhagini, aggadanam dehi”ti. “Kim, bhante, aggadanan”ti? “Methunadhamman”ti. Tassa kukkuccam ahosi …pe… “Apattim tvam, bhikkhu, apanno savghadisesan”ti.


Attakamaparicariyasikkhapadam nitthitam catuttham.
(Para.III,135.)



tải về 10.38 Mb.

Chia sẻ với bạn bè của bạn:
1   ...   7   8   9   10   11   12   13   14   ...   23




Cơ sở dữ liệu được bảo vệ bởi bản quyền ©hocday.com 2024
được sử dụng cho việc quản lý

    Quê hương