Parajikapali (Vin para.)



tải về 10.38 Mb.
trang10/23
Chuyển đổi dữ liệu13.03.2018
Kích10.38 Mb.
#36459
1   ...   6   7   8   9   10   11   12   13   ...   23

3. Dutthullavacasikkhapadam

283. Tena samayena Buddho Bhagava Savatthiyam viharati Jetavane Anathapindikassa arame. Tena kho pana samayena ayasma Udayi arabbe viharati. Tassayasmato viharo abhirupo hoti dassaniyo pasadiko. Tena kho pana samayena sambahula itthiyo aramam agamamsu viharapekkhikayo. Atha kho ta itthiyo (CS:Para.pg.187) yenayasma Udayi tenupasavkamimsu; upasavkamitva ayasmantam Udayim etadavocum– “Icchama mayam, bhante, ayyassa viharam pekkhitun”ti. Atha kho ayasma Udayi ta itthiyo viharam pekkhapetva tasam itthinam vaccamaggam passavamaggam adissa vannampi bhanati avannampi bhanati yacatipi ayacatipi pucchatipi patipucchatipi acikkhatipi anusasatipi akkosatipi. Ya ta (Para.III,128.) itthiyo chinnika dhuttika ahirikayo ta ayasmata Udayina saddhim uhasantipi ullapantipi ujjagghantipi uppandentipi. Ya pana ta itthiyo hirimana ta nikkhamitva bhikkhu ujjhapenti– “Idam, bhante, nacchannam nappatirupam. Samikenapi mayam evam vutta na iccheyyama, kim panayyena Udayina”ti. Ye te bhikkhu appiccha …pe… te ujjhayanti khiyyanti vipacenti– “Kathabhi nama ayasma Udayi matugamam dutthullahi vacahi obhasissati”ti! Atha kho te bhikkhu ayasmantam Udayim anekapariyayena vigarahitva Bhagavato etamattham arocesum. Atha kho Bhagava etasmim nidane etasmim pakarane bhikkhusavgham sannipatapetva ayasmantam Udayim patipucchi--”Saccam kira tvam, Udayi, matugamam dutthullahi vacahi obhasasi”ti? “Saccam, Bhagava”ti. Vigarahi Buddho Bhagava– “Ananucchavikam, moghapurisa, ananulomikam appatirupam assamanakam akappiyam akaraniyam. Kathabhi nama tvam, moghapurisa, matugamam dutthullahi vacahi obhasissasi! Nanu maya, moghapurisa, anekapariyayena viragaya dhammo desito no saragaya …pe… kamaparilahanam vupasamo akkhato. Netam, moghapurisa, appasannanam va pasadaya …pe… evabca pana, bhikkhave, imam sikkhapadam uddiseyyatha–

284. “Yo pana bhikkhu otinno viparinatena cittena matugamam dutthullahi vacahi obhaseyya yatha tam yuva yuvatim methunupasamhitahi, savghadiseso”ti.

285. Yo panati yo yadiso …pe… bhikkhuti …pe… ayam imasmim atthe adhippeto bhikkhuti.



Otinno nama saratto apekkhava patibaddhacitto.

Viparinatanti (CS:Para.pg.188) rattampi cittam viparinatam, dutthampi cittam viparinatam mulhampi cittam viparinatam. Apica, rattam cittam imasmim atthe adhippetam viparinatanti.

Matugamo nama manussitthi, na yakkhi, na peti, na tiracchanagata. Vibbu patibala subhasitadubbhasitam dutthulladutthullam ajanitum.

Dutthulla nama vaca vaccamaggapassavamaggamethunadhammappatisamyutta vaca.

Obhaseyyati ajjhacaro vuccati.

Yatha tam yuva yuvatinti daharo daharim, taruno tarunim, kamabhogi kamabhoginim.

(Para.III,129.) Methunupasamhitahiti methunadhammappatisamyuttahi.



Savghadisesoti …pe… tenapi vuccati savghadisesoti.

Dve magge adissa vannampi bhanati, avannampi bhanati, yacatipi, ayacatipi, pucchatipi, patipucchatipi, acikkhatipi, anusasatipi, akkosatipi.



Vannam bhanati nama dve magge thometi vanneti pasamsati.

Avannam bhanati nama dve magge khumseti vambheti garahati.

Yacati nama dehi me, arahasi me datunti.

Ayacati nama kada te mata pasidissati, kada te pita pasidissati, kada te devatayo pasidissanti, kada § sukhano sulayo sumuhutto bhavissati, kada te methunam dhammam labhissamiti.

Pucchati nama katham tvam samikassa desi, katham jarassa desiti?

Patipucchati nama evam kira tvam samikassa desi, evam jarassa desiti.

Acikkhati nama puttho bhanati– “Evam dehi. Evam denta samikassa piya bhavissasi manapa ca”ti.

Anusasati nama aputtho bhanati– “Evam dehi. Evam denta samikassa piya bhavissati manapa ca”ti.

Akkosati (CS:Para.pg.189) nama animittasi, nimittamattasi, alohitasi, dhuvalohitasi dhuvacolasi, paggharantisi, sikharanisi, itthipandakasi, vepurisikasi, sambhinnasi, ubhatobyabjanasiti.

286. Itthi ca hoti itthisabbi saratto ca. Bhikkhu ca nam itthiya vaccamaggam passavamaggam adissa vannampi bhanati avannampi bhanati yacatipi ayacatipi pucchatipi patipucchatipi acikkhatipi anusasatipi akkosatipi, apatti savghadisesassa …pe…

Dve itthiyo dvinnam itthinam itthisabbi saratto ca. Bhikkhu ca nam dvinnam itthinam vaccamaggam passavamaggam adissa vannampi bhanati avannampi bhanati …pe… akkosatipi, apatti dvinnam savghadisesanam …pe…

Itthi ca pandako ca ubhinnam itthisabbi saratto ca. Bhikkhu ca nam ubhinnam vaccamaggam passavamaggam adissa vannampi bhanati avannampi bhanati …pe… akkosatipi, apatti savghadisesena dukkatassa …pe…

Itthi ca hoti itthisabbi saratto ca. Bhikkhu ca nam itthiya vaccamaggam passavamaggam thapetva adhakkhakam ubbhajanumandalam adissa vannampi bhanati avannampi bhanati …pe… (Para.III,130.) akkosatipi apatti thullaccayassa …pe….

Dve itthiyo dvinnam itthinam itthisabbi saratto ca. Bhikkhu ca nam dvinnam itthinam vaccamaggam passavamaggam thapetva adhakkhakam ubbhajanumandalam adissa vannampi bhanati avannampi bhanati …pe… akkosatipi, apatti dvinnam thullaccayanam …pe….

Itthi ca pandako ca ubhinnam itthisabbi saratto ca. Bhikkhu ca nam ubhinnam vaccamaggam passavamaggam thapetva adhakkhakam ubbhajanumandalam adissa vannampi bhanati avannampi bhanati …pe… akkosatipi, apatti thullaccayena dukkatassa …pe….

Itthi ca hoti itthisabbi saratto ca. Bhikkhu ca nam itthiya ubbhakkhakam adhojanumandalam adissa vannampi bhanati avannampi bhanati …pe… akkosatipi, apatti dukkatassa …pe….

Dve itthiyo dvinnam itthinam itthisabbi saratto ca. Bhikkhu ca nam dvinnam itthinam ubbhakkhakam adhojanumandalam adissa vannampi bhanati avannampi bhanati …pe… akkosatipi, apatti dvinnam dukkatanam …pe….

Itthi (CS:Para.pg.190) ca pandako ca ubhinnam itthisabbi saratto ca. Bhikkhu ca nam ubhinnam ubbhakkhakam adhojanumandalam adissa vannampi bhanati avannampi bhanati …pe… akkosatipi, apatti dvinnam dukkatanam …pe….

Itthi ca hoti itthisabbi saratto ca. Bhikkhu ca nam itthiya kayapatibaddham adissa vannampi bhanati avannampi bhanati …pe… akkosatipi, apatti dukkatassa …pe….

Dve itthiyo dvinnam itthinam itthisabbi saratto ca. Bhikkhu ca nam dvinnam itthinam kayapatibaddham adissa vannampi bhanati avannampi bhanati …pe… akkosatipi, apatti dvinnam dukkatanam …pe….

Itthi ca pandako ca ubhinnam itthisabbi saratto ca. Bhikkhu ca nam ubhinnam kayapatibaddham adissa vannampi bhanati avannampi bhanati …pe… akkosatipi, apatti dvinnam dukkatanam …pe….

287. Anapatti atthapurekkharassa, dhammapurekkharassa, anusasanipurekkharassa, ummattakassa, adikammikassati.



Vinitavatthu-uddanagatha

Lohitam kakkasakinnam, kharam dighabca vapitam;

Kacci samsidati maggo, saddha danena kammunati.

Vinitavatthu

288. Tena kho pana samayena abbatara itthi navarattam kambalam paruta hoti. Abbataro bhikkhu saratto tam itthim etadavoca-- “Lohitam kho te, bhagini”ti. Sa na pativijani. “Amayya, navaratto kambalo”ti. Tassa kukkuccam ahosi “Bhagavata sikkhapadam pabbattam, kacci nu kho aham savghadisesam apattim apanno”ti? Bhagavato etamattham arocesi. “Anapatti, bhikkhu, savghadisesassa; apatti dukkatassa”ti.

Tena kho pana samayena abbatara itthi kharakambalam paruta hoti. Abbataro bhikkhu saratto tam itthim etadavoca-- “Kakkasalomam kho te, bhagini”ti. Sa na pativijani. “Amayya, kharakambalako”ti. Tassa kukkuccam (CS:Para.pg.191) ahosi …pe… “Anapatti, bhikkhu, savghadisesassa; apatti dukkatassa”ti.

Tena kho pana samayena abbatara itthi navavutam kambalam paruta hoti. Abbataro bhikkhu saratto tam itthim etadavoca-- “Akinnalomam kho te, bhagini”ti. Sa na pativijani. “Amayya, navavuto kambalo”ti. Tassa kukkuccam ahosi …pe… “Anapatti, bhikkhu, savghadisesassa; apatti dukkatassa”ti.

Tena kho pana samayena abbatara itthi kharakambalam paruta hoti. Abbataro bhikkhu saratto tam itthim etadavoca-- “Kharalomam kho te, bhagini”ti. Sa na pativijani. “Amayya, kharakambalako”ti. Tassa kukkuccam ahosi …pe… “Anapatti, bhikkhu, savghadisesassa; apatti dukkatassa”ti.

Tena kho pana samayena abbatara itthi pavaram § paruta hoti. Abbataro bhikkhu saratto tam itthim etadavoca-- “Dighalomam kho te, bhagini”ti. Sa na pativijani. “Amayya, pavaro” § ti. Tassa kukkuccam ahosi …pe… “Anapatti, bhikkhu, savghadisesassa; apatti dukkatassa”ti.

(Para.III,131.) 289. Tena kho pana samayena abbatara itthi khettam vapapetva agacchati. Abbataro bhikkhu saratto tam itthim etadavoca-- “Vapitam kho te, bhagini”ti? Sa na pativijani. “Amayya, no ca kho pativuttan”ti. Tassa kukkuccam ahosi …pe… “Anapatti, bhikkhu, savghadisesassa; apatti dukkatassa”ti.

Tena kho pana samayena abbataro bhikkhu paribbajikam patipathe passitva saratto tam paribbajikam etadavoca-- “Kacci, bhagini, maggo samsidati”ti? Sa na pativijani. “Ama bhikkhu, patipajjissasi”ti Tassa kukkuccam ahosi …pe… “Anapatti, bhikkhu, savghadisesassa; apatti thullaccayassa”ti.

Tena kho pana samayena abbataro bhikkhu saratto abbataram itthim etadavoca-- “Saddhasi tvam, bhagini. Apica, yam samikassa desi tam namhakam desi”ti (CS:Para.pg.192) “Kim, bhante”ti? “Methunadhamman”ti. Tassa kukkuccam ahosi …pe… “Apattim tvam, bhikkhu, apanno savghadisesan”ti.

Tena kho pana samayena abbataro bhikkhu saratto abbataram itthim etadavoca-- “Saddhasi tvam, bhagini. Apica, yam aggadanam tam namhakam desi”ti. “Kim, bhante, aggadanan”ti? “Methunadhamman”ti. Tassa kukkuccam ahosi …pe… “Apattim tvam, bhikkhu, apanno savghadisesan”ti.

Tena kho pana samayena abbatara itthi kammam karoti. Abbataro bhikkhu saratto tam itthim etadavoca-- “Tittha, bhagini, aham karissamiti …pe… nisida, bhagini, aham karissamiti …pe… nipajja, bhagini, aham karissami”ti. Sa na pativijani. Tassa kukkuccam ahosi …pe… “Anapatti, bhikkhu, savghadisesassa; apatti dukkatassa”ti.
Dutthullavacasikkhapadam nitthitam tatiyam.




tải về 10.38 Mb.

Chia sẻ với bạn bè của bạn:
1   ...   6   7   8   9   10   11   12   13   ...   23




Cơ sở dữ liệu được bảo vệ bởi bản quyền ©hocday.com 2024
được sử dụng cho việc quản lý

    Quê hương