Mahavaggapali (Vin. Mv.;mahava.)


Sariputtamoggallanapabbajjakatha



tải về 13.37 Mb.
trang9/46
Chuyển đổi dữ liệu31.12.2017
Kích13.37 Mb.
#35183
1   ...   5   6   7   8   9   10   11   12   ...   46

14.Sariputtamoggallanapabbajjakatha

60. Tena kho pana samayena Sabcayo4 § paribbajako Rajagahe pativasati mahatiya paribbajakaparisaya saddhim addhateyyehi paribbajakasatehi. Tena kho pana samayena Sariputtamoggallana Sabcaye paribbajake brahmacariyam caranti. Tehi katika kata hoti– yo pathamam amatam adhigacchati, so itarassa arocetuti. Atha kho ayasma Assaji pubbanhasamayam nivasetva pattacivaramadaya Rajagaham pindaya pavisi pasadikena abhikkantena patikkantena alokitena vilokitena samibjitena pasaritena, okkhittacakkhu iriyapathasampanno. Addasa kho Sariputto paribbajako ayasmantam Assajim Rajagahe pindaya carantam pasadikena abhikkantena patikkantena alokitena vilokitena samibjitena pasaritena okkhittacakkhum iriyapathasampannam. Disvanassa etadahosi-- “Ye vata loke arahanto va arahattamaggam va samapanna, ayam tesam bhikkhu abbataro. Yamnunaham (Mv.I,40.) imam bhikkhum upasavkamitva (CS:Mv.pg.51) puccheyyam– ‘kamsi tvam, avuso, uddissa pabbajito, ko va te sattha, kassa va tvam dhammam rocesi’”ti? Atha kho Sariputtassa paribbajakassa etadahosi-- “Akalo kho imam bhikkhum pucchitum, antaragharam pavittho pindaya carati. Yamnunaham imam bhikkhum pitthito pitthito anubandheyyam, atthikehi upabbatam maggan”ti. Atha kho ayasma Assaji Rajagahe pindaya caritva pindapatam adaya patikkami. Atha kho Sariputtopi paribbajako yenayasma Assaji tenupasavkami, upasavkamitva ayasmata Assajina saddhim sammodi, sammodaniyam katham saraniyam vitisaretva ekamantam atthasi. Ekamantam thito kho Sariputto paribbajako ayasmantam Assajim etadavoca-- “Vippasannani kho te, avuso, indriyani, parisuddho chavivanno pariyodato. Kamsi tvam, avuso, uddissa pabbajito, ko va te sattha, kassa va tvam dhammam rocesi”ti? “Atthavuso, mahasamano sakyaputto sakyakula pabbajito, taham Bhagavantam uddissa pabbajito, so ca me Bhagava sattha, tassa caham Bhagavato dhammam rocemi”ti. “Kimvadi panayasmato sattha, kimakkhayi”ti? “Aham kho, avuso, navo acirapabbajito, adhunagato imam dhammavinayam, na taham sakkomi vittharena dhammam desetum, api ca te samkhittena attham vakkhami”ti. Atha kho Sariputto paribbajako ayasmantam Assajim etadavoca-- “Hotu, avuso–

“Appam va bahum va bhasassu, atthamyeva me bruhi;

Attheneva me attho, kim kahasi byabjanam bahun”ti.

Atha kho ayasma Assaji Sariputtassa paribbajakassa imam dhammapariyayam abhasi–

§ “Ye dhamma hetuppabhava, tesam hetum Tathagato aha;

Tesabca yo nirodho, evamvadi mahasamano”ti.

Atha kho Sariputtassa paribbajakassa imam dhammapariyayam sutva virajam vitamalam dhammacakkhum udapadi– “Yam kibci samudayadhammam, sabbam tam nirodhadhamman”ti.

§ Eseva (CS:Mv.pg.52) dhammo yadi tavadeva, paccabyattha padamasokam;

Adittham abbhatitam, bahukehi kappanahutehiti.

61. Atha kho Sariputto paribbajako yena Moggallano paribbajako tenupasavkami. Addasa kho Moggallano paribbajako Sariputtam paribbajakam duratova agacchantam, disvana Sariputtam (Mv.I,41.) paribbajakam etadavoca-- “Vippasannani kho te, avuso, indriyani, parisuddho chavivanno pariyodato. Kacci nu tvam, avuso, amatam adhigato”ti? “Amavuso, amatam adhigato”ti. “Yathakatham pana tvam, avuso, amatam adhigato”ti? “Idhaham, avuso, addasam Assajim bhikkhum Rajagahe pindaya carantam pasadikena abhikkantena patikkantena alokitena vilokitena samibjitena pasaritena okkhittacakkhum iriyapathasampannam. Disvana me etadahosi-- ‘ye vata loke arahanto va arahattamaggam va samapanna, ayam tesam bhikkhu abbataro. Yamnunaham imam bhikkhum upasavkamitva puccheyyam– kamsi tvam, avuso uddissa pabbajito, ko va te sattha, kassa va tvam dhammam rocesi’”ti. Tassa mayham, avuso, etadahosi-- “Akalo kho imam bhikkhum pucchitum antaragharam pavittho pindaya carati, yamnunaham imam bhikkhum pitthito pitthito anubandheyyam atthikehi upabbatam maggan”ti. Atha kho, avuso, Assaji bhikkhu Rajagahe pindaya caritva pindapatam adaya patikkami. Atha khvaham, avuso, yena Assaji bhikkhu tenupasavkamim, upasavkamitva Assajina bhikkhuna saddhim sammodim, sammodaniyam katham saraniyam vitisaretva ekamantam atthasim. Ekamantam thito kho aham, avuso, Assajim bhikkhum etadavocam– “Vippasannani kho te, avuso, indriyani, parisuddho chavivanno pariyodato. ‘Kamsi tvam, avuso, uddissa pabbajito, ko va te sattha, kassa va tvam dhammam rocesi’”ti? ‘Atthavuso, mahasamano sakyaputto sakyakula pabbajito, taham Bhagavantam uddissa pabbajito, so ca me Bhagava sattha, tassa caham Bhagavato dhammam rocemi’ti. ‘Kimvadi panayasmato sattha kimakkhayi’ti ‘Aham kho, avuso, navo acirapabbajito adhunagato imam dhammavinayam, na taham sakkomi vittharena dhammam desetum, api ca te samkhittena attham vakkhami’”ti (CS:Mv.pg.53) Atha khvaham, avuso, Assajim bhikkhum etadavocam– “Hotu, avuso,

Appam va bahum va bhasassu, atthamyeva me bruhi;

Attheneva me attho, kim kahasi byabjanam bahun”ti.

Atha kho, avuso, Assaji bhikkhu imam dhammapariyayam abhasi–

“Ye dhamma hetuppabhava, tesam hetum Tathagato aha;

Tesabca yo nirodho, evamvadi mahasamano”ti.

Atha kho Moggallanassa paribbajakassa imam dhammapariyayam (Mv.I,42.) sutva virajam vitamalam dhammacakkhum udapadi– yam kibci samudayadhammam, sabbam tam nirodhadhammanti.

Eseva dhammo yadi tavadeva, paccabyattha padamasokam;

Adittham abbhatitam, bahukehi kappanahutehiti.

62. Atha kho Moggallano paribbajako Sariputtam paribbajakam etadavoca “Gacchama mayam, avuso, Bhagavato santike, so no Bhagava sattha”ti. “Imani kho, avuso, addhateyyani paribbajakasatani amhe nissaya amhe sampassanta idha viharanti, tepi tava apalokema § . Yatha te mabbissanti, tatha te karissanti”ti. Atha kho Sariputtamoggallana yena te paribbajaka tenupasavkamimsu, upasavkamitva te paribbajake etadavocum– “Gacchama mayam, avuso, Bhagavato santike, so no Bhagava sattha”ti. “Mayam ayasmante nissaya ayasmante sampassanta idha viharama, sace ayasmanta mahasamane brahmacariyam carissanti, sabbeva mayam mahasamane brahmacariyam carissama”ti. Atha kho Sariputtamoggallana yena Sabcayo paribbajako tenupasavkamimsu, upasavkamitva Sabcayam paribbajakam etadavocum– “Gacchama mayam, avuso, Bhagavato santike, so no Bhagava sattha”ti. “Alam, avuso, ma agamittha, sabbeva tayo imam ganam pariharissama”ti. Dutiyampi kho …pe… tatiyampi kho Sariputtamoggallana (CS:Mv.pg.54) Sabcayam paribbajakam etadavocum– “Gacchama mayam, avuso, Bhagavato santike, so no Bhagava sattha”ti. “Alam, avuso, ma agamittha, sabbeva tayo imam ganam pariharissama”ti. Atha kho Sariputtamoggallana tani addhateyyani paribbajakasatani adaya yena Veluvanam tenupasavkamimsu. Sabcayassa pana paribbajakassa tattheva unham lohitam mukhato uggabchi.

Addasa kho Bhagava § Sariputtamoggallane duratova agacchante, disvana bhikkhu amantesi-- “Ete, bhikkhave, dve sahayaka agacchanti, Kolito Upatisso ca. Etam me savakayugam bhavissati aggam bhaddayugan”ti.

Gambhire banavisaye, anuttare upadhisavkhaye;

Vimutte appatte Veluvanam, atha ne sattha byakasi.

Ete dve sahayaka, agacchanti Kolito Upatisso ca;

Etam me savakayugam, bhavissati aggam bhaddayuganti.
Atha kho Sariputtamoggallana yena Bhagava (Mv.I,43.) tenupasavkamimsu upasavkamitva Bhagavato padesu sirasa nipatitva Bhagavantam etadavocum– “Labheyyama mayam, bhante, Bhagavato santike pabbajjam, labheyyama upasampadan”ti. “Etha bhikkhavo”ti Bhagava avoca– “Svakkhato dhammo, caratha brahmacariyam samma dukkhassa antakiriyaya”ti. Sava tesam ayasmantanam upasampada ahosi.

Abhibbatanam pabbajja

63. Tena kho pana samayena abhibbata abhibbata Magadhika kulaputta Bhagavati brahmacariyam caranti. Manussa ujjhayanti khiyyanti vipacenti– aputtakataya patipanno samano Gotamo, vedhabyaya patipanno samano Gotamo, kulupacchedaya patipanno samano Gotamo, idani anena jatilasahassam pabbajitam, imani ca addhateyyani paribbajakasatani Sabcayani § pabbajitani. Ime ca abhibbata abhibbata Magadhika (CS:Mv.pg.55) kulaputta samane Gotame brahmacariyam carantiti. Apissu bhikkhu disva imaya gathaya codenti–

“Agato kho mahasamano, Magadhanam giribbajam;

Sabbe Sabcaye netvana § , kamsu dani nayissati”ti.

Assosum kho bhikkhu tesam manussanam ujjhayantanam khiyyantanam vipacentanam. Atha kho te bhikkhu Bhagavato etamattham arocesum …pe… na, bhikkhave, so saddo ciram bhavissati, sattahameva bhavissati, sattahassa accayena antaradhayissati. Tena hi, bhikkhave, ye tumhe imaya gathaya codenti–

“Agato kho mahasamano, Magadhanam giribbajam;

Sabbe Sabcaye netvana, kamsu dani nayissati”ti.

Te tumhe imaya gathaya paticodetha–

“Nayanti ve mahavira, saddhammena Tathagata;

Dhammena nayamananam § , ka usuya § vijanatan”ti.

Tena kho pana samayena manussa bhikkhu disva imaya gathaya codenti–

“Agato kho mahasamano, Magadhanam giribbajam;

Sabbe Sabcaye netvana, kamsu dani nayissati”ti.

Bhikkhu te manusse imaya gathaya paticodenti–

“Nayanti ve mahavira, saddhammena Tathagata;

Dhammena nayamananam, ka usuya vijanatan”ti.

(Mv.I,44.) Manussa dhammena kira samana sakyaputtiya nenti no adhammenati sattahameva so saddo ahosi, sattahassa accayena antaradhayi.
Sariputtamoggallanapabbajjakatha nitthita.
Catutthabhanavaro nitthito.




tải về 13.37 Mb.

Chia sẻ với bạn bè của bạn:
1   ...   5   6   7   8   9   10   11   12   ...   46




Cơ sở dữ liệu được bảo vệ bởi bản quyền ©hocday.com 2024
được sử dụng cho việc quản lý

    Quê hương