Mahavaggapali (Vin. Mv.;mahava.)



tải về 13.37 Mb.
trang5/46
Chuyển đổi dữ liệu31.12.2017
Kích13.37 Mb.
#35183
1   2   3   4   5   6   7   8   9   ...   46

7. Pabbajjakatha


(Mv.I,15.)

25. Tena (CS:Mv.pg.21) kho pana samayena Baranasiyam Yaso nama kulaputto setthiputto sukhumalo hoti. Tassa tayo pasada honti– eko hemantiko, eko gimhiko, eko vassiko. So vassike pasade cattaro mase § nippurisehi turiyehi paricarayamano na hetthapasadam orohati. Atha kho Yasassa kulaputtassa pabcahi kamagunehi samappitassa samavgibhutassa paricarayamanassa patikacceva § nidda okkami, parijanassapi nidda okkami, sabbarattiyo ca telapadipo jhayati. Atha kho Yaso kulaputto patikacceva pabujjhitva addasa sakam parijanam supantam– abbissa kacche vinam, abbissa kanthe mudivgam, abbissa kacche alambaram, abbam vikesikam, abbam vikkhelikam, abba vippalapantiyo, hatthappattam susanam mabbe. Disvanassa adinavo paturahosi, nibbidaya cittam santhasi. Atha kho Yaso kulaputto udanam udanesi– “Upaddutam vata bho, upassattham vata bho”ti.

Atha kho Yaso kulaputto suvannapadukayo arohitva yena nivesanadvaram tenupasavkami. Amanussa dvaram vivarimsu– ma Yasassa kulaputtassa koci antarayamakasi agarasma anagariyam pabbajjayati. Atha kho Yaso kulaputto yena nagaradvaram tenupasavkami. Amanussa dvaram vivarimsu– ma Yasassa kulaputtassa koci antarayamakasi agarasma anagariyam pabbajjayati. Atha kho Yaso kulaputto yena Isipatanam migadayo tenupasavkami.

26. Tena kho pana samayena Bhagava rattiya paccusasamayam paccutthaya ajjhokase cavkamati. Addasa kho Bhagava Yasam kulaputtam duratova agacchantam, disvana cavkama orohitva pabbatte asane nisidi. Atha kho Yaso kulaputto Bhagavato avidure udanam udanesi– “Upaddutam vata bho, upassattham vata bho”ti. Atha kho Bhagava Yasam kulaputtam etadavoca-- “Idam kho, Yasa, anupaddutam, idam anupassattham. Ehi Yasa, nisida, dhammam te desessami”ti. Atha kho Yaso kulaputto– idam kira anupaddutam (CS:Mv.pg.22) idam anupassatthanti hattho udaggo suvannapadukahi orohitva yena Bhagava tenupasavkami, upasavkamitva Bhagavantam abhivadetva ekamantam nisidi. Ekamantam nisinnassa kho Yasassa kulaputtassa Bhagava anupubbim katham kathesi, seyyathidam– danakatham silakatham saggakatham, kamanam adinavam okaram samkilesam, nekkhamme anisamsam pakasesi. Yada Bhagava (Mv.I,16.) abbasi Yasam kulaputtam kallacittam, muducittam, vinivaranacittam, udaggacittam, pasannacittam, atha ya Buddhanam samukkamsika dhammadesana tam pakasesi– dukkham, samudayam, nirodham, maggam. Seyyathapi nama suddham vattham apagatakalakam sammadeva rajanam patigganheyya, evameva Yasassa kulaputtassa tasmimyeva asane virajam vitamalam dhammacakkhum udapadi– yam kibci samudayadhammam, sabbam tam nirodhadhammanti.

27. Atha kho Yasassa kulaputtassa mata pasadam abhiruhitva Yasam kulaputtam apassanti yena setthi gahapati tenupasavkami, upasavkamitva setthim gahapatim etadavoca-- “Putto te, gahapati, Yaso na dissati”ti. Atha kho setthi gahapati catuddisa assadute uyyojetva samamyeva yena Isipatanm Migadayo tenupasavkami. Addasa kho setthi gahapati suvannapadukanam nikkhepam, disvana tamyeva anugamasi § . Addasa kho Bhagava setthim gahapatim duratova agacchantam, disvana Bhagavato etadahosi-- “Yamnunaham tatharupam iddhabhisavkharam abhisavkhareyyam yatha setthi gahapati idha nisinno idha nisinnam Yasam kulaputtam na passeyya”ti. Atha kho Bhagava tatharupam iddhabhisavkharam abhisavkharesi. Atha kho setthi gahapati yena Bhagava tenupasavkami, upasavkamitva Bhagavantam etadavoca-- “Api, bhante, Bhagava Yasam kulaputtam passeyya”ti? Tena hi, gahapati, nisida, appeva nama idha nisinno idha nisinnam Yasam kulaputtam passeyyasiti. Atha kho setthi gahapati– idheva kiraham nisinno idha nisinnam Yasam kulaputtam passissamiti hattho udaggo Bhagavantam abhivadetva ekamantam nisidi. Ekamantam nisinnassa kho setthissa gahapatissa Bhagava anupubbim katham kathesi, seyyathidam– danakatham silakatham saggakatham, kamanam adinavam okaram samkilesam, nekkhamme anisamsam (CS:Mv.pg.23) pakasesi. Yada Bhagava abbasi setthim gahapatim kallacittam, muducittam, vinivaranacittam, udaggacittam, pasannacittam, atha ya Buddhanam samukkamsika dhammadesana, tam pakasesi– dukkham, samudayam, nirodham, maggam. Seyyathapi nama suddham vattham apagatakalakam sammadeva rajanam patigganheyya evameva setthissa gahapatissa tasmimyeva asane virajam vitamalam dhammacakkhum udapadi– yam kibci samudayadhammam, sabbam tam nirodhadhammanti. Atha kho setthi gahapati ditthadhammo pattadhammo viditadhammo pariyogalhadhammo tinnavicikiccho vigatakathamkatho vesarajjappatto aparappaccayo satthusasane Bhagavantam etadavoca-- “Abhikkantam, bhante, abhikkantam, bhante, seyyathapi, bhante, nikkujjitam § va ukkujjeyya, paticchannam va vivareyya, mulhassa va maggam acikkheyya, andhakare va telaPajjotam dhareyya– cakkhumanto rupani dakkhantiti– evamevam Bhagavata anekapariyayena dhammo pakasito. Esaham, bhante, Bhagavantam saranam gacchami, dhammabca, bhikkhusavghabca. Upasakam mam Bhagava dharetu ajjatagge panupetam saranam gatan”ti. Sova loke pathamam upasako ahosi (Mv.I,17.) tevaciko.

28. Atha kho Yasassa kulaputtassa pituno dhamme desiyamane yathadittham yathaviditam bhumim paccavekkhantassa anupadaya asavehi cittam vimucci. Atha kho Bhagavato etadahosi-- “Yasassa kho kulaputtassa pituno dhamme desiyamane yathadittham yathaviditam bhumim paccavekkhantassa anupadaya asavehi cittam vimuttam. Abhabbo kho Yaso kulaputto hinayavattitva kame paribhubjitum, seyyathapi pubbe agarikabhuto; yamnunaham tam iddhabhisavkharam patippassambheyyan”ti. Atha kho Bhagava tam iddhabhisavkharam patippassambhesi. Addasa kho setthi gahapati Yasam kulaputtam nisinnam, disvana Yasam kulaputtam etadavoca-- “Mata te tata, Yasa, parideva § sokasamapanna, dehi matuya jivitan”ti. Atha kho Yaso kulaputto Bhagavantam ullokesi. Atha kho Bhagava setthim gahapatim etadavoca-- “Tam kim mabbasi, gahapati, yassa sekkhena banena sekkhena dassanena dhammo dittho vidito seyyathapi taya? Tassa yathadittham yathaviditam bhumim paccavekkhantassa anupadaya (CS:Mv.pg.24) asavehi cittam vimuttam. Bhabbo nu kho so, gahapati, hinayavattitva kame paribhubjitum seyyathapi pubbe agarikabhuto”ti? “No hetam, bhante”. “Yasassa kho, gahapati, kulaputtassa sekkhena banena sekkhena dassanena dhammo dittho vidito seyyathapi taya. Tassa yathadittham yathaviditam bhumim paccavekkhantassa anupadaya asavehi cittam vimuttam. Abhabbo kho, gahapati, Yaso kulaputto hinayavattitva kame paribhubjitum seyyathapi pubbe agarikabhuto”ti. “Labha, bhante, Yasassa kulaputtassa, suladdham, bhante, Yasassa kulaputtassa, yatha Yasassa kulaputtassa anupadaya asavehi cittam vimuttam. Adhivasetu me, bhante, Bhagava ajjatanaya bhattam Yasena kulaputtena pacchasamanena”ti. Adhivasesi Bhagava tunhibhavena. Atha kho setthi gahapati Bhagavato adhivasanam viditva utthayasana Bhagavantam abhivadetva padakkhinam katva pakkami. Atha kho Yaso kulaputto acirapakkante setthimhi gahapatimhi Bhagavantam etadavoca-- “Labheyyaham, bhante, Bhagavato santike pabbajjam, labheyyam upasampadan”ti. “Ehi bhikkhu”ti Bhagava avoca– “Svakkhato dhammo, cara brahmacariyam samma dukkhassa antakiriyaya”ti. Sava (Mv.I,18.) tassa ayasmato upasampada ahosi. Tena kho pana samayena satta loke arahanto honti.


Yasassa pabbajja nitthita.
29. Atha kho Bhagava pubbanhasamayam nivasetva pattacivaramadaya ayasmata Yasena pacchasamanena yena setthissa gahapatissa nivesanam tenupasavkami, upasavkamitva pabbatte asane nisidi. Atha kho ayasmato Yasassa mata ca puranadutiyika ca yena Bhagava tenupasavkamimsu, upasavkamitva Bhagavantam abhivadetva ekamantam nisidimsu. Tasam Bhagava anupubbim katham kathesi, seyyathidam– danakatham silakatham saggakatham, kamanam adinavam okaram samkilesam, nekkhamme anisamsam pakasesi. Yada ta Bhagava abbasi kallacitta, muducitta, vinivaranacitta, udaggacitta, pasannacitta, atha ya Buddhanam samukkamsika dhammadesana tam pakasesi– dukkham, samudayam, nirodham, maggam (CS:Mv.pg.25) Seyyathapi nama suddham vattham apagatakalakam sammadeva rajanam patigganheyya, evameva tasam tasmimyeva asane virajam vitamalam dhammacakkhum udapadi– yam kibci samudayadhammam, sabbam tam nirodhadhammanti. Ta ditthadhamma pattadhamma viditadhamma pariyogalhadhamma tinnavicikiccha vigatakathamkatha vesarajjappatta aparappaccaya satthusasane Bhagavantam etadavocum– “Abhikkantam, bhante, abhikkantam, bhante …pe… eta mayam, bhante, Bhagavantam saranam gacchama, dhammabca, bhikkhusavghabca. Upasikayo no Bhagava dharetu ajjatagge panupeta saranam gata”ti. Ta ca loke pathamam upasika ahesum tevacika.

Atha kho ayasmato Yasassa mata ca pita ca puranadutiyika ca Bhagavantabca ayasmantabca Yasam panitena khadaniyena bhojaniyena sahattha santappetva sampavaretva, Bhagavantam bhuttavim onitapattapanim, ekamantam nisidimsu. Atha kho Bhagava ayasmato Yasassa matarabca pitarabca puranadutiyikabca dhammiya kathaya sandassetva samadapetva samuttejetva sampahamsetva utthayasana pakkami.

30. Assosum kho ayasmato Yasassa cattaro gihisahayaka Baranasiyam setthanusetthinam kulanam putta– Vimalo, (Mv.I,19.) Subahu Punnaji, Gavampati–Yaso kira kulaputto kesamassum oharetva kasayani vatthani acchadetva agarasma anagariyam pabbajitoti. Sutvana nesam etadahosi-- “Na hi nuna so orako Dhammavinayo, na sa oraka pabbajja, yattha Yaso kulaputto kesamassum oharetva kasayani vatthani acchadetva agarasma anagariyam pabbajito”ti. Te § yenayasma Yaso tenupasavkamimsu, upasavkamitva ayasmantam Yasam abhivadetva ekamantam atthamsu. Atha kho ayasma Yaso te cattaro gihisahayake adaya yena Bhagava tenupasavkami, upasavkamitva Bhagavantam abhivadetva ekamantam nisidi. Ekamantam nisinno kho ayasma Yaso Bhagavantam etadavoca-- “Ime me, bhante, cattaro gihisahayaka Baranasiyam setthanusetthinam kulanam putta– Vimalo, Subahu, Punnaji, Gavampati. Ime § Bhagava ovadatu anusasatu”ti. (CS:Mv.pg.26) Tesam Bhagava anupubbim katham kathesi, seyyathidam– danakatham silakatham saggakatham kamanam adinavam okaram samkilesam nekkhamme anisamsam pakasesi, yada te Bhagava abbasi kallacitte muducitte vinivaranacitte udaggacitte pasannacitte, atha ya Buddhanam samukkamsika dhammadesana, tam pakasesi dukkham samudayam nirodham maggam, seyyathapi nama suddham vattham apagatakalakam sammadeva rajanam patigganheyya, evameva tesam tasmimyeva asane virajam vitamalam dhammacakkhum udapadi “Yam kibci samudayadhammam, sabbam tam nirodhadhamman”ti. Te ditthadhamma pattadhamma viditadhamma pariyogalhadhamma tinnavicikiccha vigatakathamkatha vesarajjappatta aparappaccaya satthusasane Bhagavantam etadavocum– “Labheyyama mayam, bhante, Bhagavato santike pabbajjam, labheyyama upasampadan”ti. “Etha bhikkhavo”ti Bhagava avoca– “Svakkhato dhammo, caratha brahmacariyam samma dukkhassa antakiriyaya”ti. Sava tesam ayasmantanam upasampada ahosi. Atha kho Bhagava te bhikkhu dhammiya kathaya ovadi anusasi. Tesam Bhagavata dhammiya kathaya ovadiyamananam anusasiyamananam anupadaya asavehi cittani vimuccimsu. Tena kho pana samayena ekadasa loke arahanto honti.
Catugihisahayakapabbajja nitthita.

(Mv.I,20.)

31. Assosum kho ayasmato Yasassa pabbasamatta gihisahayaka janapada pubbanupubbakanam kulanam putta–Yaso kira kulaputto kesamassum oharetva kasayani vatthani acchadetva agarasma anagariyam pabbajitoti. Sutvana nesam etadahosi-- “Na hi nuna so orako Dhammavinayo, na sa oraka pabbajja, yattha Yaso kulaputto kesamassum oharetva kasayani vatthani acchadetva agarasma anagariyam pabbajito”ti. Te yenayasma Yaso tenupasavkamimsu, upasavkamitva ayasmantam Yasam abhivadetva ekamantam atthamsu. Atha kho ayasma Yaso te pabbasamatte gihisahayake adaya yena Bhagava tenupasavkami, upasavkamitva (CS:Mv.pg.27) Bhagavantam abhivadetva ekamantam nisidi. Ekamantam nisinno kho ayasma Yaso Bhagavantam etadavoca-- “Ime me, bhante, pabbasamatta gihisahayaka janapada pubbanupubbakanam kulanam putta. Ime Bhagava ovadatu anusasatu”ti. Tesam Bhagava anupubbim katham kathesi, seyyathidam– danakatham silakatham saggakatham kamanam adinavam okaram samkilesam nekkhamme anisamsam pakasesi. Yada te Bhagava abbasi kallacitte muducitte vinivaranacitte udaggacitte pasannacitte, atha ya Buddhanam samukkamsika dhammadesana, tam pakasesi dukkham samudayam nirodham maggam, seyyathapi nama suddham vattham apagatakalakam sammadeva rajanam patigganheyya, evameva tesam tasmimyeva asane virajam vitamalam dhammacakkhum udapadi yam kibci samudayadhammam, sabbam tam nirodhadhammanti. Te ditthadhamma pattadhamma viditadhamma pariyogalhadhamma tinnavicikiccha vigatakathamkatha vesarajjappatta aparappaccaya satthusasane Bhagavantam etadavocum– “Labheyyama mayam, bhante, Bhagavato santike pabbajjam, labheyyama upasampadan”ti. “Etha bhikkhavo”ti Bhagava avoca– “Svakkhato dhammo, caratha brahmacariyam samma dukkhassa antakiriyaya”ti. Sava tesam ayasmantanam upasampada ahosi. Atha kho Bhagava te bhikkhu dhammiya kathaya ovadi anusasi. Tesam Bhagavata dhammiya kathaya ovadiyamananam anusasiyamananam anupadaya asavehi cittani vimuccimsu. Tena kho pana samayena ekasatthi loke arahanto honti.
Pabbasagihisahayakapabbajja nitthita.
Nitthita ca pabbajjakatha.




tải về 13.37 Mb.

Chia sẻ với bạn bè của bạn:
1   2   3   4   5   6   7   8   9   ...   46




Cơ sở dữ liệu được bảo vệ bởi bản quyền ©hocday.com 2024
được sử dụng cho việc quản lý

    Quê hương