Mahavaggapali (Vin. Mv.;mahava.)



tải về 13.37 Mb.
trang10/46
Chuyển đổi dữ liệu31.12.2017
Kích13.37 Mb.
#35183
1   ...   6   7   8   9   10   11   12   13   ...   46

15. Upajjhayavattakatha

64. Tena (CS:Mv.pg.56) kho pana samayena bhikkhu anupajjhayaka anacariyaka § anovadiyamana ananusasiyamana dunnivattha dupparuta anakappasampanna pindaya caranti; manussanam § bhubjamananam uparibhojanepi uttitthapattam upanamenti, uparikhadaniyepi uttitthapattam upanamenti, uparisayaniyepi uttitthapattam upanamenti, uparipaniyepi uttitthapattam upanamenti; samam supampi odanampi vibbapetva bhubjanti; bhattaggepi uccasadda mahasadda viharanti. Manussa ujjhayanti khiyyanti vipacenti– “Kathabhi nama samana sakyaputtiya dunnivattha dupparuta anakappasampanna pindaya carissanti; manussanam bhubjamananam, uparibhojanepi uttitthapattam upanamessanti, uparikhadaniyepi uttitthapattam upanamessanti, uparisayaniyepi uttitthapattam upanamessanti, uparipaniyepi uttitthapattam upanamessanti; samam supampi odanampi vibbapetva bhubjissanti; bhattaggepi uccasadda mahasadda viharissanti seyyathapi brahmana brahmanabhojane”ti.

Assosum kho bhikkhu tesam manussanam ujjhayantanam khiyyantanam vipacentanam. Ye te bhikkhu appiccha santuttha lajjino kukkuccaka sikkhakama, te ujjhayanti khiyyanti vipacenti– “Kathabhi nama bhikkhu dunnivattha dupparuta anakappasampanna pindaya carissanti; manussanam bhubjamananam, uparibhojanepi uttitthapattam upanamessanti, uparikhadaniyepi uttitthapattam upanamessanti, uparisayaniyepi uttitthapattam upanamessanti, uparipaniyepi uttitthapattam upanamessanti; samam supampi odanampi vibbapetva bhubjissanti; bhattaggepi uccasadda mahasadda viharissanti”ti. Atha kho te bhikkhu …pe… Bhagavato etamattham arocesum.

Atha kho Bhagava etasmim nidane etasmim pakarane bhikkhusavgham sannipatapetva bhikkhu patipucchi--”Saccam kira, bhikkhave, bhikkhu dunnivattha dupparuta anakappasampanna pindaya caranti, manussanam bhubjamananam upari bhojanepi uttitthapattam upanamenti, uparikhadaniyepi uttitthapattam upanamenti, uparisayaniyepi uttitthapattam upanamenti, uparipaniyepi uttitthapattam (CS:Mv.pg.57) upanamenti, samam supampi odanampi vibbapetva bhubjanti, bhattaggepi uccasadda mahasadda viharanti”ti? “Saccam Bhagava”ti. Vigarahi Buddho Bhagava– “Ananucchavikam, bhikkhave, tesam moghapurisanam ananulomikam appatirupam assamanakam akappiyam akaraniyam. Kathabhi nama te, bhikkhave, moghapurisa dunnivattha dupparuta anakappasampanna pindaya carissanti, manussanam bhubjamananam (Mv.I,45.) uparibhojanepi uttitthapattam upanamessanti, uparikhadaniyepi uttitthapattam upanamessanti, uparisayaniyepi uttitthapattam upanamessanti, uparipaniyepi uttitthapattam upanamessanti, samam supampi odanampi vibbapetva bhubjissanti, bhattaggepi uccasadda mahasadda viharissanti. Netam, bhikkhave, appasannanam va pasadaya, pasannanam va bhiyyobhavaya. Atha khvetam, bhikkhave, appasannanabceva appasadaya, pasannanabca ekaccanam abbathattaya”ti. Atha kho Bhagava te bhikkhu anekapariyayena vigarahitva dubbharataya dupposataya mahicchataya asantutthitaya § savganikaya kosajjassa avannam bhasitva anekapariyayena subharataya suposataya appicchassa santutthassa sallekhassa dhutassa pasadikassa apacayassa viriyarambhassa § vannam bhasitva bhikkhunam tadanucchavikam tadanulomikam dhammim katham katva bhikkhu amantesi--

65. “Anujanami, bhikkhave, upajjhayam. Upajjhayo, bhikkhave, saddhiviharikamhi puttacittam upatthapessati saddhivihariko upajjhayamhi pitucittam upatthapessati. Evam te abbamabbam sagarava sappatissa sabhagavuttino viharanta imasmim dhammavinaye vuddhim virulhim vepullam apajjissanti. Evabca pana, bhikkhave, upajjhayo gahetabbo– ekamsam uttarasavgam karitva pade vanditva ukkutikam nisiditva abjalim paggahetva evamassa vacaniyo– ‘upajjhayo me, bhante, hohi; upajjhayo me, bhante, hohi; upajjhayo me, bhante, hohi’ti. Sahuti va lahuti va opayikanti va patirupanti va pasadikena sampadehiti va kayena vibbapeti, vacaya vibbapeti, kayena vacaya § vibbapeti, gahito hoti upajjhayo; na kayena vibbapeti, (Mv.I,46.) na vacaya vibbapeti (CS:Mv.pg.58) na kayena vacaya vibbapeti, na gahito hoti upajjhayo.

66. § “Saddhiviharikena, bhikkhave, upajjhayamhi samma vattitabbam. Tatrayam sammavattana–

“Kalasseva vutthaya upahana omubcitva ekamsam uttarasavgam karitva dantakattham databbam, mukhodakam databbam, asanam pabbapetabbam. Sace yagu hoti, bhajanam dhovitva yagu upanametabba. Yagum pitassa udakam datva bhajanam patiggahetva nicam katva sadhukam appatighamsantena dhovitva patisametabbam. Upajjhayamhi vutthite asanam uddharitabbam. Sace so deso uklapo hoti, so deso sammajjitabbo.

“Sace upajjhayo gamam pavisitukamo hoti, nivasanam databbam, patinivasanam patiggahetabbam, kayabandhanam databbam, sagunam katva savghatiyo databba, dhovitva patto sodako § databbo. Sace upajjhayo pacchasamanam akavkhati, timandalam paticchadentena parimandalam nivasetva kayabandhanam bandhitva sagunam katva savghatiyo parupitva ganthikam patimubcitva dhovitva pattam gahetva upajjhayassa pacchasamanena hotabbam. Natidure gantabbam, naccasanne gantabbam, pattapariyapannam patiggahetabbam. Na upajjhayassa bhanamanassa antarantara katha opatetabba. Upajjhayo apattisamanta bhanamano nivaretabbo.

“Nivattantena pathamataram agantva asanam pabbapetabbam, padodakam padapitham padakathalikam upanikkhipitabbam, paccuggantva pattacivaram patiggahetabbam, patinivasanam databbam, nivasanam patiggahetabbam. Sace civaram sinnam hoti, muhuttam unhe otapetabbam, na ca unhe civaram nidahitabbam; civaram savgharitabbam, civaram savgharantena caturavgulam kannam ussaretva civaram savgharitabbam– ma majjhe bhavgo ahositi. Obhoge kayabandhanam katabbam.

“Sace pindapato hoti, upajjhayo ca bhubjitukamo hoti, udakam datva pindapato upanametabbo. Upajjhayo paniyena pucchitabbo Bhuttavissa udakam datva pattam patiggahetva nicam katva sadhukam (CS:Mv.pg.59) appatighamsantena dhovitva vodakam katva muhuttam unhe otapetabbo, na ca unhe patto nidahitabbo. Pattacivaram nikkhipitabbam. Pattam nikkhipantena ekena hatthena pattam gahetva ekena hatthena hetthamabcam va (Mv.I,47.) hetthapitham va paramasitva patto nikkhipitabbo. Na ca anantarahitaya bhumiya patto nikkhipitabbo. Civaram nikkhipantena ekena hatthena civaram gahetva ekena hatthena civaravamsam va civararajjum va pamajjitva parato antam orato bhogam katva civaram nikkhipitabbam. Upajjhayamhi vutthite asanam uddharitabbam, padodakam padapitham padakathalikam patisametabbam. Sace so deso uklapo hoti, so deso sammajjitabbo.

“Sace upajjhayo nahayitukamo hoti, nahanam patiyadetabbam. Sace sitena attho hoti, sitam patiyadetabbam. Sace unhena attho hoti, unham patiyadetabbam.

“Sace upajjhayo jantagharam pavisitukamo hoti, cunnam sannetabbam, mattika temetabba, jantagharapitham adaya upajjhayassa pitthito pitthito gantva jantagharapitham datva civaram patiggahetva ekamantam nikkhipitabbam, cunnam databbam, mattika databba. Sace ussahati, jantagharam pavisitabbam. Jantagharam pavisantena mattikaya mukham makkhetva purato ca pacchato ca paticchadetva jantagharam pavisitabbam. Na there bhikkhu anupakhajja nisiditabbam. Na nava bhikkhu asanena patibahitabba. Jantaghare upajjhayassa parikammam katabbam. Jantaghara nikkhamantena jantagharapitham adaya purato ca pacchato ca paticchadetva jantaghara nikkhamitabbam.

“Udakepi upajjhayassa parikammam katabbam. Nahatena pathamataram uttaritva attano gattam vodakam katva nivasetva upajjhayassa gattato udakam pamajjitabbam, nivasanam databbam, savghati databba, jantagharapitham adaya pathamataram agantva asanam pabbapetabbam, padodakam padapitham padakathalikam upanikkhipitabbam, upajjhayo paniyena pucchitabbo. Sace uddisapetukamo hoti, uddisitabbo. Sace paripucchitukamo hoti, paripucchitabbo.

“Yasmim vihare upajjhayo viharati, sace so viharo uklapo hoti, sace ussahati, sodhetabbo. Viharam sodhentena pathamam pattacivaram (CS:Mv.pg.60) niharitva ekamantam nikkhipitabbam. Nisidanapaccattharanam niharitva ekamantam nikkhipitabbam. Bhisibibbohanam § niharitva ekamantam nikkhipitabbam. Mabco nicam katva sadhukam (Mv.I,48.) appatighamsantena, asavghattentena kavatapittham, niharitva ekamantam nikkhipitabbo. Pitham nicam katva sadhukam appatighamsantena asavghattentena kavatapittham, niharitva ekamantam nikkhipitabbam. Mabcapatipadaka niharitva ekamantam nikkhipitabba. Khelamallako niharitva ekamantam nikkhipitabbo. Apassenaphalakam niharitva ekamantam nikkhipitabbam. Bhumattharanam yathapabbattam sallakkhetva niharitva ekamantam nikkhipitabbam. Sace vihare santanakam hoti, ulloka pathamam oharetabbam, alokasandhikannabhaga pamajjitabba. Sace gerukaparikammakata bhitti kannakita hoti, colakam temetva piletva pamajjitabba. Sace kalavannakata bhumi kannakita hoti, colakam temetva piletva pamajjitabba. Sace akata hoti bhumi, udakena paripphositva sammajjitabba– ma viharo rajena uhabbiti. Savkaram vicinitva ekamantam chaddetabbam.

“Bhumattharanam otapetva sodhetva papphotetva atiharitva yathapabbattam pabbapetabbam. Mabcapatipadaka otapetva pamajjitva atiharitva yathathane thapetabba. Mabco otapetva sodhetva papphotetva nicam katva sadhukam appatighamsantena, asavghattentena kavatapittham, atiharitva yathapabbattam pabbapetabbo. Pitham otapetva sodhetva papphotetva nicam katva sadhukam appatighamsantena, asavghattentena kavatapittham, atiharitva yathapabbattam pabbapetabbam. Bhisibibbohanam otapetva sodhetva papphotetva atiharitva yathapabbattam pabbapetabbam. Nisidanapaccattharanam otapetva sodhetva papphotetva atiharitva yathapabbattam pabbapetabbam. Khelamallako otapetva pamajjitva atiharitva yathathane thapetabbo. Apassenaphalakam otapetva pamajjitva atiharitva yathathane thapetabbam. Pattacivaram nikkhipitabbam. Pattam nikkhipantena ekena hatthena pattam gahetva ekena hatthena hetthamabcam va hetthapitham va paramasitva patto nikkhipitabbo. Na ca anantarahitaya bhumiya patto nikkhipitabbo. Civaram nikkhipantena ekena hatthena civaram gahetva (CS:Mv.pg.61) ekena hatthena civaravamsam va civararajjum va pamajjitva parato antam orato bhogam katva civaram nikkhipitabbam.

“Sace puratthima saraja vata vayanti, puratthima vatapana thaketabba. Sace pacchima saraja vata vayanti, pacchima vatapana thaketabba. Sace uttara saraja vata vayanti, uttara vatapana thaketabba. Sace dakkhina saraja vata vayanti, dakkhina vatapana (Mv.I,49.) thaketabba. Sace sitakalo hoti, diva vatapana vivaritabba, rattim thaketabba. Sace unhakalo hoti, diva vatapana thaketabba, rattim vivaritabba.

“Sace parivenam uklapam hoti, parivenam sammajjitabbam. Sace kotthako uklapo hoti, kotthako sammajjitabbo. Sace upatthanasala uklapa hoti, upatthanasala sammajjitabba. Sace aggisala uklapa hoti, aggisala sammajjitabba. Sace vaccakuti uklapa hoti, vaccakuti sammajjitabba. Sace paniyam na hoti, paniyam upatthapetabbam. Sace paribhojaniyam na hoti, paribhojaniyam upatthapetabbam. Sace acamanakumbhiya udakam na hoti, acamanakumbhiya udakam asibcitabbam.

“Sace upajjhayassa anabhirati uppanna hoti, saddhiviharikena vupakasetabbo, vupakasapetabbo, dhammakatha vassa katabba. Sace upajjhayassa kukkuccam uppannam hoti, saddhiviharikena vinodetabbam, vinodapetabbam, dhammakatha vassa katabba. Sace upajjhayassa ditthigatam uppannam hoti, saddhiviharikena vivecetabbam, vivecapetabbam, dhammakatha vassa katabba Sace upajjhayo garudhammam ajjhapanno hoti parivasaraho, saddhiviharikena ussukkam katabbam– kinti nu kho savgho upajjhayassa parivasam dadeyyati. Sace upajjhayo mulaya patikassanaraho hoti, saddhiviharikena ussukkam katabbam– kinti nu kho savgho upajjhayam mulaya patikasseyyati. Sace upajjhayo manattaraho hoti, saddhiviharikena ussukkam katabbam– kinti nu kho savgho upajjhayassa manattam dadeyyati. Sace upajjhayo abbhanaraho hoti, saddhiviharikena ussukkam katabbam– kinti nu kho savgho upajjhayam abbheyyati. Sace savgho upajjhayassa (CS:Mv.pg.62) kammam kattukamo hoti tajjaniyam va niyassam § va pabbajaniyam va patisaraniyam va ukkhepaniyam va, saddhiviharikena ussukkam katabbam– kinti nu kho savgho upajjhayassa kammam na kareyya lahukaya va parinameyyati. Katam va panassa hoti savghena kammam tajjaniyam va niyassam va pabbajaniyam va patisaraniyam va ukkhepaniyam va, saddhiviharikena ussukkam katabbam– kinti nu kho upajjhayo samma vatteyya, lomam pateyya, nettharam vatteyya, savgho tam kammam patippassambheyyati.

“Sace upajjhayassa civaram dhovitabbam hoti, saddhiviharikena dhovitabbam, ussukkam va (Mv.I,50.) katabbam kinti nu kho upajjhayassa civaram dhoviyethati. Sace upajjhayassa civaram katabbam hoti, saddhiviharikena katabbam, ussukkam va katabbam– kinti nu kho upajjhayassa civaram kariyethati. Sace upajjhayassa rajanam pacitabbam hoti, saddhiviharikena pacitabbam, ussukkam va katabbam– kinti nu kho upajjhayassa rajanam paciyethati. Sace upajjhayassa civaram rajitabbam § hoti, saddhiviharikena rajitabbam, ussukkam va katabbam– kinti nu kho upajjhayassa civaram rajiyethati. Civaram rajantena § sadhukam samparivattakam samparivattakam rajitabbam, na ca acchinne theve pakkamitabbam.

“Na upajjhayam anapuccha ekaccassa patto databbo, na ekaccassa patto patiggahetabbo; na ekaccassa civaram databbam, na ekaccassa civaram patiggahetabbam; na ekaccassa parikkharo databbo, na ekaccassa parikkharo patiggahetabbo; na ekaccassa kesa chedetabba § , na ekaccena kesa chedapetabba; na ekaccassa parikammam katabbam, na ekaccena parikammam karapetabbam; na ekaccassa veyyavacco § katabbo na ekaccena veyyavacco karapetabbo; na ekaccassa pacchasamanena hotabbam, na ekacco pacchasamano adatabbo; na ekaccassa pindapato niharitabbo, na ekaccena pindapato niharapetabbo; na upajjhayam anapuccha (CS:Mv.pg.63) gamo pavisitabbo; na susanam gantabbam; na disa pakkamitabba. Sace upajjhayo gilano hoti, yavajivam upatthatabbo; vutthanamassa agametabban”ti.


Upajjhayavattam nitthitam.




tải về 13.37 Mb.

Chia sẻ với bạn bè của bạn:
1   ...   6   7   8   9   10   11   12   13   ...   46




Cơ sở dữ liệu được bảo vệ bởi bản quyền ©hocday.com 2024
được sử dụng cho việc quản lý

    Quê hương