Mahavaggapali (Vin. Mv.;mahava.)



tải về 13.37 Mb.
trang13/46
Chuyển đổi dữ liệu31.12.2017
Kích13.37 Mb.
#35183
1   ...   9   10   11   12   13   14   15   16   ...   46

18. Acariyavattakatha

74. Tena kho pana samayena abbataro manavako bhikkhu upasavkamitva pabbajjam yaci. Tassa bhikkhu patikacceva nissaye acikkhimsu. So evamaha– “Sace me, bhante, pabbajite nissaye acikkheyyatha, abhirameyyamaham § . Na danaham, bhante, pabbajissami; jeguccha me nissaya (CS:Mv.pg.74) patikula”ti. Bhagavato etamattham arocesum. Na, bhikkhave, patikacceva nissaya acikkhitabba. Yo acikkheyya, apatti dukkatassa. Anujanami, bhikkhave, upasampannasamanantara nissaye acikkhitunti.

Tena kho pana samayena bhikkhu duvaggenapi tivaggenapi ganena upasampadenti. Bhagavato etamattham arocesum. Na, bhikkhave, unadasavaggena ganena upasampadetabbo. Yo upasampadeyya, apatti dukkatassa. Anujanami, bhikkhave, dasavaggena va atirekadasavaggena va ganena upasampadetunti.

75. (Mv.I,59.) Tena kho pana samayena bhikkhu ekavassapi duvassapi saddhiviharikam upasampadenti. Ayasmapi Upaseno Vavgantaputto ekavasso saddhiviharikam upasampadesi. So vassamvuttho duvasso ekavassam saddhiviharikam adaya yena Bhagava tenupasavkami, upasavkamitva Bhagavantam abhivadetva ekamantam nisidi. Acinnam kho panetam Buddhanam Bhagavantanam agantukehi bhikkhuhi saddhim patisammoditum. Atha kho Bhagava ayasmantam Upasenam Vavgantaputtam etadavoca-- “Kacci, bhikkhu, khamaniyam, kacci yapaniyam, kacci tvam appakilamathena addhanam agato”ti? “Khamaniyam, Bhagava, yapaniyam, Bhagava. Appakilamathena mayam, bhante, addhanam agata”ti. Janantapi Tathagata pucchanti, janantapi na pucchanti, kalam viditva pucchanti, kalam viditva na pucchanti; atthasamhitam Tathagata pucchanti; no anatthasamhitam. Anatthasamhite setughato Tathagatanam. Dvihi akarehi Buddha Bhagavanto bhikkhu patipucchanti– dhammam va desessama, savakanam va sikkhapadam pabbapessamati. Atha kho Bhagava ayasmantam Upasenam Vavgantaputtam etadavoca-- “Kativassosi tvam, bhikkhu”ti? “Duvassoham, Bhagava”ti. “Ayam pana bhikkhu kativasso”ti? “Ekavasso, Bhagava”ti. “Kim tayam bhikkhu hoti”ti? “Saddhivihariko me, Bhagava”ti. Vigarahi Buddho Bhagava– “Ananucchavikam, moghapurisa, ananulomikam appatirupam assamanakam akappiyam akaraniyam. Kathabhi nama tvam, moghapurisa, abbehi ovadiyo anusasiyo abbam ovaditum anusasitum mabbissasi. Atilahum kho tvam, moghapurisa, bahullaya avatto, yadidam ganabandhikam. Netam, moghapurisa, appasannanam va pasadaya pasannanam (CS:Mv.pg.75) va bhiyyobhavaya …”pe… vigarahitva …pe… dhammim katham katva bhikkhu amantesi-- “Na, bhikkhave, unadasavassena upasampadetabbo. Yo upasampadeyya, apatti dukkatassa. Anujanami, bhikkhave, dasavassena va atirekadasavassena va upasampadetun”ti.

76. Tena kho pana samayena bhikkhu– dasavassamha dasavassamhati– bala abyatta upasampadenti. Dissanti upajjhaya bala, saddhiviharika pandita. Dissanti upajjhaya abyatta, saddhiviharika byatta. Dissanti upajjhaya appassuta, saddhiviharika bahussuta. Dissanti upajjhaya duppabba, saddhiviharika (Mv.I,60.) pabbavanto. Abbataropi abbatitthiyapubbo upajjhayena sahadhammikam vuccamano upajjhayassa vadam aropetva tamyeva titthayatanam savkami. Ye te bhikkhu appiccha …pe… te ujjhayanti khiyyanti vipacenti– kathabhi nama bhikkhu– dasavassamha dasavassamhati– bala abyatta upasampadessanti. Dissanti upajjhaya bala saddhiviharika pandita, dissanti upajjhaya abyatta saddhiviharika byatta, dissanti upajjhaya appassuta saddhiviharika bahussuta, dissanti upajjhaya duppabba, saddhiviharika pabbavantoti. Atha kho te bhikkhu Bhagavato etamattham arocesum. “Saccam kira, bhikkhave, bhikkhu– dasavassamha dasavassamhati– bala abyatta upasampadenti. Dissanti upajjhaya bala, saddhiviharika pandita, dissanti upajjhaya abyatta saddhiviharika byatta, dissanti upajjhaya appassuta, saddhiviharika bahussuta, dissanti upajjhaya duppabba, saddhiviharika pabbavanto”ti? “Saccam, Bhagava”ti. Vigarahi Buddho Bhagava …pe… kathabhi nama te, bhikkhave, moghapurisa– dasavassamha dasavassamhati– bala abyatta upasampadessanti. Dissanti upajjhaya bala, saddhiviharika pandita, dissanti upajjhaya abyatta saddhiviharika byatta, dissanti upajjhaya appassuta, saddhiviharika bahussuta, dissanti upajjhaya duppabba, saddhiviharika pabbavanto. Netam, bhikkhave, appasannanam va pasadaya …pe… vigarahitva …pe… dhammim katham katva bhikkhu amantesi-- “Na, bhikkhave, balena abyattena upasampadetabbo. Yo upasampadeyya, apatti dukkatassa. Anujanami, bhikkhave, byattena bhikkhuna patibalena dasavassena va atirekadasavassena va upasampadetun”ti.

77. Tena (CS:Mv.pg.76) kho pana samayena bhikkhu upajjhayesu pakkantesupi vibbhantesupi kalavkatesupi pakkhasavkantesupi anacariyaka anovadiyamana ananusasiyamana dunnivattha dupparuta anakappasampanna pindaya caranti, manussanam bhubjamananam uparibhojanepi uttitthapattam upanamenti, uparikhadaniyepi– uparisayaniyepi– uparipaniyepi uttitthapattam upanamenti; samam supampi odanampi vibbapetva bhubjanti; bhattaggepi uccasadda mahasadda viharanti. Manussa ujjhayanti khiyyanti vipacenti– “Kathabhi nama samana sakyaputtiya dunnivattha dupparuta anakappasampanna pindaya carissanti; manussanam bhubjamananam uparibhojanepi uttitthapattam upanamessanti, uparikhadaniyepi– uparisayaniyepi– uparipaniyepi uttitthapattam upanamessanti; samam supampi odanampi vibbapetva bhubjissanti; bhattaggepi uccasadda mahasadda viharissanti, seyyathapi brahmana brahmanabhojane”ti. Assosum kho bhikkhu tesam manussanam ujjhayantanam khiyyantanam vipacentanam …pe… atha kho te bhikkhu Bhagavato etamattham arocesum. Saccam kira, bhikkhave …pe… saccam, Bhagavati …pe… vigarahitva dhammim katham katva bhikkhu amantesi--

“Anujanami, bhikkhave, acariyam. Acariyo, bhikkhave, antevasikamhi puttacittam upatthapessati, antevasiko acariyamhi pitucittam upatthapessati. Evam te abbamabbam sagarava sappatissa sabhagavuttino viharanta imasmim dhammavinaye vuddhim virulhim vepullam apajjissanti. Anujanami, bhikkhave, dasavassam nissaya vatthum, dasavassena nissayam datum. Evabca pana, bhikkhave, acariyo gahetabbo. Ekamsam uttarasavgam karitva pade vanditva ukkutikam nisiditva abjalim paggahetva evamassa vacaniyo– ‘acariyo me, bhante, hohi, ayasmato (Mv.I,61.) nissaya vacchami; acariyo me, bhante, hohi, ayasmato nissaya vacchami; acariyo me, bhante, hohi, ayasmato nissaya vacchami’ti. ‘Sahuti’ va ‘lahuti’ va ‘opayikan’ti va ‘patirupan’ti va ‘pasadikena sampadehi’ti va kayena vibbapeti, vacaya vibbapeti, kayena vacaya vibbapeti, gahito hoti acariyo; na kayena vibbapeti, na vacaya vibbapeti, na kayena vacaya vibbapeti, na gahito hoti acariyo.

78. § “Antevasikena (CS:Mv.pg.77) bhikkhave, acariyamhi samma vattitabbam. Tatrayam sammavattana–

“Kalasseva utthaya upahanam omubcitva ekamsam uttarasavgam karitva dantakattham databbam, mukhodakam databbam, asanam pabbapetabbam. Sace yagu hoti, bhajanam dhovitva yagu upanametabba Yagum pitassa udakam datva bhajanam patiggahetva nicam katva sadhukam appatighamsantena dhovitva patisametabbam. Acariyamhi vutthite asanam uddharitabbam. Sace so deso uklapo hoti, so deso sammajjitabbo.

“Sace acariyo gamam pavisitukamo hoti, nivasanam databbam, patinivasanam patiggahetabbam, kayabandhanam databbam, sagunam katva savghatiyo databba, dhovitva patto sodako databbo. Sace acariyo pacchasamanam akavkhati, timandalam paticchadentena parimandalam nivasetva kayabandhanam bandhitva sagunam katva savghatiyo parupitva ganthikam patimubcitva dhovitva pattam gahetva acariyassa pacchasamanena hotabbam. Natidure gantabbam, naccasanne gantabbam, pattapariyapannam patiggahetabbam. Na acariyassa bhanamanassa antarantara katha opatetabba. Acariyo apattisamanta bhanamano nivaretabbo.

“Nivattantena pathamataram agantva asanam pabbapetabbam, padodakam padapitham padakathalikam upanikkhipitabbam, paccuggantva pattacivaram patiggahetabbam, patinivasanam databbam, nivasanam patiggahetabbam. Sace civaram sinnam hoti, muhuttam unhe otapetabbam, na ca unhe civaram nidahitabbam. Civaram savgharitabbam. Civaram savgharantena caturavgulam kannam ussaretva civaram savgharitabbam– ma majjhe bhavgo ahositi. Obhoge kayabandhanam katabbam.

“Sace pindapato hoti acariyo ca bhubjitukamo hoti, udakam datva pindapato upanametabbo. Acariyo paniyena pucchitabbo. Bhuttavissa udakam datva pattam patiggahetva nicam katva sadhukam appatighamsantena dhovitva vodakam katva muhuttam unhe otapetabbo, na ca unhe patto nidahitabbo. Pattacivaram nikkhipitabbam. Pattam nikkhipantena ekena hatthena pattam gahetva ekena hatthena hetthamabcam va hetthapitham va paramasitva patto nikkhipitabbo. Na ca anantarahitaya bhumiya patto (CS:Mv.pg.78) nikkhipitabbo. Civaram nikkhipantena ekena hatthena civaram gahetva ekena hatthena civaravamsam va civararajjum va pamajjitva parato antam orato bhogam katva civaram nikkhipitabbam. Acariyamhi vutthite asanam uddharitabbam, padodakam padapitham padakathalikam patisametabbam. Sace so deso uklapo hoti, so deso sammajjitabbo.

“Sace acariyo nahayitukamo hoti, nahanam patiyadetabbam. Sace sitena attho hoti, sitam patiyadetabbam. Sace unhena attho hoti, unham patiyadetabbam.

“Sace acariyo jantagharam pavisitukamo hoti, cunnam sannetabbam, mattika temetabba, jantagharapitham adaya acariyassa pitthito pitthito gantva jantagharapitham datva civaram patiggahetva ekamantam nikkhipitabbam, cunnam databbam, mattika databba. Sace ussahati, jantagharam pavisitabbam. Jantagharam pavisantena mattikaya mukham makkhetva purato ca pacchato ca paticchadetva jantagharam pavisitabbam. Na there bhikkhu anupakhajja nisiditabbam. Na nava bhikkhu asanena patibahitabba. Jantaghare acariyassa parikammam katabbam. Jantaghara nikkhamantena jantagharapitham adaya purato ca pacchato ca paticchadetva jantaghara nikkhamitabbam.

“Udakepi acariyassa parikammam katabbam. Nahatena pathamataram uttaritva attano gattam vodakam katva nivasetva acariyassa gattato udakam pamajjitabbam, nivasanam databbam, savghati databba, jantagharapitham adaya pathamataram agantva asanam pabbapetabbam, padodakam padapitham padakathalikam upanikkhipitabbam. Acariyo paniyena pucchitabbo. Sace uddisapetukamo hoti, uddisapetabbo. Sace paripucchitukamo hoti, paripucchitabbo.

“Yasmim vihare acariyo viharati, sace so viharo uklapo hoti, sace ussahati, sodhetabbo. Viharam sodhentena pathamam pattacivaram niharitva ekamantam nikkhipitabbam; nisidanapaccattharanam niharitva ekamantam nikkhipitabbam; bhisibibbohanam niharitva ekamantam nikkhipitabbam; mabco nicam katva sadhukam appatighamsantena, asavghattentena kavatapittham, niharitva ekamantam nikkhipitabbo; pitham nicam katva sadhukam appatighamsantena, asavghattentena (CS:Mv.pg.79) kavatapittham, niharitva ekamantam nikkhipitabbam; mabcapatipadaka niharitva ekamantam nikkhipitabba; khelamallako niharitva ekamantam nikkhipitabbo apassenaphalakam niharitva ekamantam nikkhipitabbam; bhumattharanam yathapabbattam sallakkhetva niharitva ekamantam nikkhipitabbam. Sace vihare santanakam hoti, ulloka pathamam oharetabbam, alokasandhikannabhaga pamajjitabba. Sace gerukaparikammakata bhitti kannakita hoti, colakam temetva piletva pamajjitabba. Sace kalavannakata bhumi kannakita hoti, colakam temetva piletva pamajjitabba. Sace akata hoti bhumi, udakena paripphositva sammajjitabba– ma viharo rajena uhabbiti. Savkaram vicinitva ekamantam chaddetabbam.

“Bhumattharanam otapetva sodhetva papphotetva atiharitva yathapabbattam pabbapetabbam. Mabcapatipadaka otapetva pamajjitva atiharitva yathathane thapetabba. Mabco otapetva sodhetva papphotetva nicam katva sadhukam appatighamsantena, asavghattentena kavatapittham, atiharitva yathapabbattam pabbapetabbo. Pitham otapetva sodhetva papphotetva nicam katva sadhukam appatighamsantena, asavghattentena kavatapittham, atiharitva yathapabbattam pabbapetabbam. Bhisibibbohanam otapetva sodhetva papphotetva atiharitva yathapabbattam pabbapetabbam. Nisidanapaccattharanam otapetva sodhetva papphotetva atiharitva yathapabbattam pabbapetabbam. Khelamallako otapetva pamajjitva atiharitva yathathane thapetabbo Apassenaphalakam otapetva pamajjitva atiharitva yathathane thapetabbam. Pattacivaram nikkhipitabbam. Pattam nikkhipantena ekena hatthena pattam gahetva ekena hatthena hetthamabcam va hetthapitham va paramasitva patto nikkhipitabbo. Na ca anantarahitaya bhumiya patto nikkhipitabbo. Civaram nikkhipantena ekena hatthena civaram gahetva ekena hatthena civaravamsam va civararajjum va pamajjitva parato antam orato bhogam katva civaram nikkhipitabbam.

“Sace puratthima saraja vata vayanti, puratthima vatapana thaketabba. Sace pacchima saraja vata vayanti, pacchima vatapana thaketabba. Sace uttara saraja vata vayanti, uttara vatapana thaketabba (CS:Mv.pg.80) Sace dakkhina saraja vata vayanti, dakkhina vatapana thaketabba. Sace sitakalo hoti, diva vatapana vivaritabba, rattim thaketabba. Sace unhakalo hoti, diva vatapana thaketabba, rattim vivaritabba.

“Sace parivenam uklapam hoti, parivenam sammajjitabbam. Sace kotthako uklapo hoti, kotthako sammajjitabbo. Sace upatthanasala uklapa hoti, upatthanasala sammajjitabba. Sace aggisala uklapa hoti, aggisala sammajjitabba. Sace vaccakuti uklapa hoti, vaccakuti sammajjitabba. Sace paniyam na hoti, paniyam upatthapetabbam. Sace paribhojaniyam na hoti, paribhojaniyam upatthapetabbam Sace acamanakumbhiyam udakam na hoti, acamanakumbhiya udakam asibcitabbam.

“Sace acariyassa anabhirati uppanna hoti, antevasikena vupakasetabbo, vupakasapetabbo, dhammakatha vassa katabba. Sace acariyassa kukkuccam uppannam hoti, antevasikena vinodetabbam, vinodapetabbam, dhammakatha vassa katabba. Sace acariyassa ditthigatam uppannam hoti, antevasikena vivecetabbam, vivecapetabbam, dhammakatha vassa katabba. Sace acariyo garudhammam ajjhapanno hoti parivasaraho, antevasikena ussukkam katabbam– kinti nu kho savgho acariyassa parivasam dadeyyati. Sace acariyo mulaya patikassanaraho hoti, antevasikena ussukkam katabbam– kinti nu kho savgho acariyam mulaya patikasseyyati. Sace acariyo manattaraho hoti, antevasikena ussukkam katabbam– kinti nu kho savgho acariyassa manattam dadeyyati. Sace acariyo abbhanaraho hoti, antevasikena ussukkam katabbam– kinti nu kho savgho acariyam abbheyyati Sace savgho acariyassa kammam kattukamo hoti, tajjaniyam va niyassam va pabbajaniyam va patisaraniyam va ukkhepaniyam va, antevasikena ussukkam katabbam– kinti nu kho savgho acariyassa kammam na kareyya, lahukaya va parinameyyati. Katam va panassa hoti savghena kammam, tajjaniyam va niyassam va pabbajaniyam va patisaraniyam (CS:Mv.pg.81) va ukkhepaniyam va, antevasikena ussukkam katabbam– kinti nu kho acariyo samma vatteyya, lomam pateyya, nettharam vatteyya, savgho tam kammam patippassambheyyati.

“Sace acariyassa civaram dhovitabbam hoti, antevasikena dhovitabbam, ussukkam va katabbam– kinti nu kho acariyassa civaram dhoviyethati. Sace acariyassa civaram katabbam hoti, antevasikena katabbam, ussukkam va katabbam– kinti nu kho acariyassa civaram kariyethati. Sace acariyassa rajanam pacitabbam hoti, antevasikena pacitabbam, ussukkam va katabbam– kinti nu kho acariyassa rajanam paciyethati. Sace acariyassa civaram rajitabbam hoti, antevasikena rajitabbam, ussukkam va katabbam– kinti nu kho acariyassa civaram rajiyethati. Civaram rajantena sadhukam samparivattakam samparivattakam rajitabbam, na ca acchinne theve pakkamitabbam.

“Na acariyam anapuccha ekaccassa patto databbo, na ekaccassa patto patiggahetabbo; na ekaccassa civaram databbam; na ekaccassa civaram patiggahetabbam; na ekaccassa parikkharo databbo; na ekaccassa parikkharo patiggahetabbo; na ekaccassa kesa chedetabba; na ekaccena kesa chedapetabba; na ekaccassa parikammam katabbam; na ekaccena parikammam karapetabbam; na ekaccassa veyyavacco katabbo; na ekaccena veyyavacco karapetabbo; na ekaccassa pacchasamanena hotabbam; na ekacco pacchasamano adatabbo; na ekaccassa pindapato niharitabbo; na ekaccena pindapato niharapetabbo. Na acariyam anapuccha gamo pavisitabbo, na susanam gantabbam, na disa pakkamitabba. Sace acariyo gilano hoti, yavajivam upatthatabbo, vutthanamassa agametabban”ti.


Acariyavattam nitthitam.




tải về 13.37 Mb.

Chia sẻ với bạn bè của bạn:
1   ...   9   10   11   12   13   14   15   16   ...   46




Cơ sở dữ liệu được bảo vệ bởi bản quyền ©hocday.com 2024
được sử dụng cho việc quản lý

    Quê hương