Mahavaggapali (Vin. Mv.;mahava.)



tải về 13.37 Mb.
trang14/46
Chuyển đổi dữ liệu31.12.2017
Kích13.37 Mb.
#35183
1   ...   10   11   12   13   14   15   16   17   ...   46

19. Antevasikavattakatha

79. § “Acariyena bhikkhave, antevasikamhi samma vattitabbam. Tatrayam sammavattana–

“Acariyena (CS:Mv.pg.82) bhikkhave, antevasiko savgahetabbo anuggahetabbo uddesena paripucchaya ovadena anusasaniya. Sace acariyassa patto hoti, antevasikassa patto na hoti, acariyena antevasikassa patto databbo, ussukkam va katabbam– kinti nu kho antevasikassa patto uppajjiyethati. Sace acariyassa civaram hoti, antevasikassa civaram na hoti, acariyena antevasikassa civaram databbam, ussukkam va katabbam– kinti nu kho antevasikassa civaram uppajjiyethati. Sace acariyassa parikkharo hoti, antevasikassa parikkharo na hoti, acariyena antevasikassa parikkharo databbo, ussukkam va katabbam– kinti nu kho antevasikassa parikkharo uppajjiyethati.

“Sace antevasiko gilano hoti, kalasseva utthaya dantakattham databbam, mukhodakam databbam, asanam pabbapetabbam. Sace yagu hoti, bhajanam dhovitva yagu upanametabba. Yagum pitassa udakam datva bhajanam patiggahetva nicam katva sadhukam appatighamsantena dhovitva patisametabbam. Antevasikamhi vutthite asanam uddharitabbam. Sace so deso uklapo hoti, so deso sammajjitabbo.

“Sace antevasiko gamam pavisitukamo hoti, nivasanam databbam, patinivasanam patiggahetabbam, kayabandhanam databbam, sagunam katva savghatiyo databba, dhovitva patto sodako databbo.

“Ettavata nivattissatiti asanam pabbapetabbam, padodakam padapitham padakathalikam upanikkhipitabbam, paccuggantva pattacivaram patiggahetabbam, patinivasanam databbam, nivasanam patiggahetabbam. Sace civaram sinnam hoti, muhuttam unhe otapetabbam, na ca unhe civaram nidahitabbam. Civaram savgharitabbam. Civaram savgharantena caturavgulam kannam ussaretva civaram savgharitabbam– ma majjhe bhavgo ahositi. Obhoge kayabandhanam katabbam.

“Sace pindapato hoti, antevasiko ca bhubjitukamo hoti, udakam datva pindapato upanametabbo. Antevasiko paniyena pucchitabbo. Bhuttavissa udakam datva pattam patiggahetva nicam katva sadhukam appatighamsantena dhovitva vodakam katva muhuttam unhe (CS:Mv.pg.83) otapetabbo, na ca unhe patto nidahitabbo. Pattacivaram nikkhipitabbam. Pattam nikkhipantena ekena hatthena pattam gahetva ekena hatthena hetthamabcam va hetthapitham va paramasitva patto nikkhipitabbo. Na ca anantarahitaya bhumiya patto nikkhipitabbo. Civaram nikkhipantena ekena hatthena civaram gahetva ekena hatthena civaravamsam va civararajjum va pamajjitva parato antam orato bhogam katva civaram nikkhipitabbam. Antevasikamhi vutthite asanam uddharitabbam, padodakam padapitham padakathalikam patisametabbam. Sace so deso uklapo hoti, so deso sammajjitabbo.

“Sace antevasiko nahayitukamo hoti, nahanam patiyadetabbam. Sace sitena attho hoti, sitam patiyadetabbam. Sace unhena attho hoti, unham patiyadetabbam.

“Sace antevasiko jantagharam pavisitukamo hoti, cunnam sannetabbam, mattika temetabba, jantagharapitham adaya gantva jantagharapitham datva civaram patiggahetva ekamantam nikkhipitabbam, cunnam databbam, mattika databba. Sace ussahati, jantagharam pavisitabbam. Jantagharam pavisantena mattikaya mukham makkhetva purato ca pacchato ca paticchadetva jantagharam pavisitabbam. Na ca there bhikkhu anupakhajja nisiditabbam, na nava bhikkhu asanena patibahitabba. Jantaghare antevasikassa parikammam katabbam. Jantaghara nikkhamantena jantagharapitham adaya purato ca pacchato ca paticchadetva jantaghara nikkhamitabbam.

“Udakepi antevasikassa parikammam katabbam. Nahatena pathamataram uttaritva attano gattam vodakam katva nivasetva antevasikassa gattato udakam pamajjitabbam, nivasanam databbam, savghati databba, jantagharapitham adaya pathamataram agantva asanam pabbapetabbam, padodakam padapitham padakathalikam upanikkhipitabbam. Antevasiko paniyena pucchitabbo.

“Yasmim vihare antevasiko viharati, sace so viharo uklapo hoti, sace ussahati, sodhetabbo. Viharam sodhentena pathamam pattacivaram niharitva ekamantam nikkhipitabbam; nisidanapaccattharanam niharitva ekamantam nikkhipitabbam; bhisibibbohanam niharitva ekamantam nikkhipitabbam (CS:Mv.pg.84) mabco nicam katva sadhukam appatighamsantena, asavghattentena kavatapittham, niharitva ekamantam nikkhipitabbo; pitham nicam katva sadhukam appatighamsantena, asavghattentena kavatapittham, niharitva ekamantam nikkhipitabbam; mabcapatipadaka niharitva ekamantam nikkhipitabba; khelamallako niharitva ekamantam nikkhipitabbo; apassenaphalakam niharitva ekamantam nikkhipitabbam; bhumattharanam yathapabbattam sallakkhetva niharitva ekamantam nikkhipitabbam. Sace vihare santanakam hoti, ulloka pathamam otaretabbam, alokasandhikannabhaga pamajjitabba. Sace gerukaparikammakata bhitti kannakita hoti, colakam temetva piletva pamajjitabba. Sace kalavannakata bhumi kannakita hoti, colakam temetva piletva pamajjitabba. Sace akata hoti bhumi, udakena paripphositva sammajjitabba– ma viharo rajena uhabbiti. Savkaram vicinitva ekamantam chaddetabbam.

“Bhumattharanam otapetva sodhetva papphotetva atiharitva yathapabbattam pabbapetabbam. Mabcapatipadaka otapetva pamajjitva atiharitva yathathane thapetabba. Mabco otapetva sodhetva papphotetva nicam katva sadhukam appatighamsantena, asavghattentena kavatapittham, atiharitva yathapabbattam pabbapetabbo. Pitham otapetva sodhetva papphotetva nicam katva sadhukam appatighamsantena, asavghattentena kavatapittham, atiharitva yathapabbattam pabbapetabbam. Bhisibibbohanam otapetva sodhetva papphotetva atiharitva yathapabbattam pabbapetabbam. Nisidanapaccattharanam otapetva sodhetva papphotetva atiharitva yathapabbattam pabbapetabbam. Khelamallako otapetva pamajjitva atiharitva yathathane thapetabbo. Apassenaphalakam otapetva pamajjitva atiharitva yathathane thapetabbam. Pattacivaram nikkhipitabbam. Pattam nikkhipantena ekena hatthena pattam gahetva ekena hatthena hetthamabcam va hetthapitham va paramasitva patto nikkhipitabbo. Na ca anantarahitaya bhumiya patto nikkhipitabbo. Civaram nikkhipantena ekena hatthena civaram gahetva ekena hatthena civaravamsam va civararajjum va pamajjitva parato antam orato bhogam katva civaram nikkhipitabbam.

“Sace (CS:Mv.pg.85) puratthima saraja vata vayanti, puratthima vatapana thaketabba. Sace pacchima saraja vata vayanti, pacchima vatapana thaketabba. Sace uttara saraja vata vayanti, uttara vatapana thaketabba. Sace dakkhina saraja vata vayanti, dakkhina vatapana thaketabba. Sace sitakalo hoti, diva vatapana vivaritabba, rattim thaketabba. Sace unhakalo hoti, diva vatapana thaketabba, rattim vivaritabba.

“Sace parivenam uklapam hoti, parivenam sammajjitabbam. Sace kotthako uklapo hoti, kotthako sammajjitabbo. Sace upatthanasala uklapa hoti, upatthanasala sammajjitabba. Sace aggisala uklapa hoti, aggisala sammajjitabba. Sace vaccakuti uklapa hoti, vaccakuti sammajjitabba. Sace paniyam na hoti, paniyam upatthapetabbam. Sace paribhojaniyam na hoti, paribhojaniyam upatthapetabbam. Sace acamanakumbhiya udakam na hoti, acamanakumbhiya udakam asibcitabbam.

“Sace antevasikassa anabhirati uppanna hoti, acariyena vupakasetabbo, vupakasapetabbo, dhammakatha vassa katabba. Sace antevasikassa kukkuccam uppannam hoti, acariyena vinodetabbam, vinodapetabbam, dhammakatha vassa katabba. Sace antevasikassa ditthigatam uppannam hoti, acariyena vivecetabbam, vivecapetabbam, dhammakatha vassa katabba. Sace antevasiko garudhammam ajjhapanno hoti parivasaraho, acariyena ussukkam katabbam– kinti nu kho savgho, antevasikassa parivasam dadeyyati. Sace antevasiko mulaya patikassanaraho hoti, acariyena ussukkam katabbam– kinti nu kho savgho antevasikam mulaya patikasseyyati. Sace antevasiko manattaraho hoti, acariyena ussukkam katabbam– kinti nu kho savgho antevasikassa manattam dadeyyati. Sace antevasiko abbhanaraho hoti, acariyena ussukkam katabbam– kinti nu kho savgho antevasikam abbheyyati. Sace savgho antevasikassa kammam kattukamo hoti, tajjaniyam va niyassam va pabbajaniyam va patisaraniyam va ukkhepaniyam (CS:Mv.pg.86) va, acariyena ussukkam katabbam– kinti nu kho savgho antevasikassa kammam na kareyya, lahukaya va parinameyyati. Katam va panassa hoti savghena kammam, tajjaniyam va niyassam va pabbajaniyam va patisaraniyam va ukkhepaniyam va, acariyena ussukkam katabbam– kinti nu kho antevasiko samma vatteyya, lomam pateyya, nettharam vatteyya, savgho tam kammam patippassambheyyati.

“Sace antevasikassa civaram dhovitabbam hoti, acariyena acikkhitabbam– ‘evam dhoveyyasi’ti, ussukkam va katabbam– kinti nu kho antevasikassa civaram dhoviyethati. Sace antevasikassa civaram katabbam hoti, acariyena acikkhitabbam– ‘evam kareyyasi’ti, ussukkam va katabbam– kinti nu kho antevasikassa civaram kariyethati. Sace antevasikassa rajanam pacitabbam hoti, acariyena acikkhitabbam– ‘evam paceyyasi’ti, ussukkam va katabbam– kinti nu kho antevasikassa rajanam paciyethati. Sace antevasikassa civaram rajitabbam hoti, acariyena acikkhitabbam– ‘evam rajeyyasi’ti, ussukkam va katabbam– kinti nu kho antevasikassa civaram rajiyethati. Civaram rajantena sadhukam samparivattakam samparivattakam rajitabbam, na ca acchinne theve pakkamitabbam. Sace antevasiko gilano hoti, yavajivam upatthatabbo, vutthanamassa agametabban”ti.


Antevasikavattam nitthitam.
Chatthabhanavaro.




tải về 13.37 Mb.

Chia sẻ với bạn bè của bạn:
1   ...   10   11   12   13   14   15   16   17   ...   46




Cơ sở dữ liệu được bảo vệ bởi bản quyền ©hocday.com 2024
được sử dụng cho việc quản lý

    Quê hương