Mahavaggapali (Vin. Mv.;mahava.)



tải về 13.37 Mb.
trang11/46
Chuyển đổi dữ liệu31.12.2017
Kích13.37 Mb.
#35183
1   ...   7   8   9   10   11   12   13   14   ...   46

16. Saddhiviharikavattakatha

67. § “Upajjhayena, bhikkhave, saddhiviharikamhi samma vattitabbam. Tatrayam sammavattana–

“Upajjhayena, bhikkhave, saddhivihariko savgahetabbo anuggahetabbo uddesena paripucchaya ovadena anusasaniya. Sace upajjhayassa patto hoti, saddhiviharikassa patto na hoti, upajjhayena saddhiviharikassa patto databbo, ussukkam va katabbam– kinti nu kho saddhiviharikassa patto uppajjiyethati. Sace upajjhayassa civaram hoti, saddhiviharikassa civaram na hoti, upajjhayena saddhiviharikassa civaram databbam, ussukkam va katabbam– kinti nu kho saddhiviharikassa civaram uppajjiyethati. Sace upajjhayassa parikkharo hoti, saddhiviharikassa parikkharo na hoti, upajjhayena saddhiviharikassa (Mv.I,51.) parikkharo databbo, ussukkam va katabbam– kinti nu kho saddhiviharikassa parikkharo uppajjiyethati.

“Sace saddhivihariko gilano hoti, kalasseva utthaya dantakattham databbam, mukhodakam databbam, asanam pabbapetabbam. Sace yagu hoti, bhajanam dhovitva yagu upanametabba. Yagum pitassa udakam datva bhajanam patiggahetva nicam katva sadhukam appatighamsantena dhovitva patisametabbam. saddhiviharikamhi vutthite asanam uddharitabbam. Sace so deso uklapo hoti, so deso sammajjitabbo.

“Sace saddhivihariko gamam pavisitukamo hoti, nivasanam databbam, patinivasanam patiggahetabbam, kayabandhanam databbam, sagunam katva savghatiyo databba, dhovitva patto sodako databbo. Ettavata nivattissatiti asanam pabbapetabbam, padodakam padapitham padakathalikam (CS:Mv.pg.64) upanikkhipitabbam, paccuggantva pattacivaram patiggahetabbam, patinivasanam databbam, nivasanam patiggahetabbam Sace civaram sinnam hoti, muhuttam unhe otapetabbam, na ca unhe civaram nidahitabbam; civaram savgharitabbam, civaram savgharantena caturavgulam kannam ussaretva civaram savgharitabbam– ma majjhe bhavgo ahositi. Obhoge kayabandhanam katabbam.

“Sace pindapato hoti, saddhivihariko ca bhubjitukamo hoti, udakam datva pindapato upanametabbo. saddhivihariko paniyena pucchitabbo. Bhuttavissa udakam datva pattam patiggahetva nicam katva sadhukam appatighamsantena dhovitva vodakam katva muhuttam unhe otapetabbo, na ca unhe patto nidahitabbo. Pattacivaram nikkhipitabbam. Pattam nikkhipantena ekena hatthena pattam gahetva ekena hatthena hetthamabcam va hetthapitham va paramasitva patto nikkhipitabbo. Na ca anantarahitaya bhumiya patto nikkhipitabbo. Civaram nikkhipantena ekena hatthena civaram gahetva ekena hatthena civaravamsam va civararajjum va pamajjitva parato antam orato bhogam katva civaram nikkhipitabbam. saddhiviharikamhi vutthite asanam uddharitabbam, padodakam padapitham padakathalikam patisametabbam. Sace so deso uklapo hoti, so deso sammajjitabbo.

“Sace saddhivihariko nahayitukamo hoti, nahanam patiyadetabbam. Sace sitena attho hoti, sitam patiyadetabbam. Sace unhena attho hoti, unham (Mv.I,52.) patiyadetabbam.

“Sace saddhivihariko jantagharam pavisitukamo hoti, cunnam sannetabbam, mattika temetabba, jantagharapitham adaya gantva jantagharapitham datva civaram patiggahetva ekamantam nikkhipitabbam, cunnam databbam, mattika databba. Sace ussahati, jantagharam pavisitabbam. Jantagharam pavisantena mattikaya mukham makkhetva purato ca pacchato ca paticchadetva jantagharam pavisitabbam. Na there bhikkhu anupakhajja nisiditabbam. Na nava bhikkhu asanena patibahitabba. Jantaghare saddhiviharikassa parikammam katabbam. Jantaghara nikkhamantena jantagharapitham adaya purato ca pacchato ca paticchadetva jantaghara nikkhamitabbam.

“Udakepi (CS:Mv.pg.65) saddhiviharikassa parikammam katabbam. Nahatena pathamataram uttaritva attano gattam vodakam katva nivasetva saddhiviharikassa gattato udakam pamajjitabbam, nivasanam databbam, savghati databba. Jantagharapitham adaya pathamataram agantva asanam pabbapetabbam, padodakam padapitham padakathalikam upanikkhipitabbam. saddhivihariko paniyena pucchitabbo.

“Yasmim vihare saddhivihariko viharati, sace so viharo uklapo hoti, sace ussahati, sodhetabbo. Viharam sodhentena pathamam pattacivaram niharitva ekamantam nikkhipitabbam; nisidanapaccattharanam niharitva ekamantam nikkhipitabbam; bhisibibbohanam niharitva ekamantam nikkhipitabbam; mabco nicam katva sadhukam appatighamsantena, asavghattentena kavatapittham, niharitva ekamantam nikkhipitabbo; pitham nicam katva sadhukam appatighamsantena asavghattentena kavatapittham niharitva ekamantam nikkhipitabbam; mabcapatipadaka niharitva ekamantam nikkhipitabba; khelamallako niharitva ekamantam nikkhipitabbo; apassenaphalakam niharitva ekamantam nikkhipitabbam; bhumattharanam yathapabbattam sallakkhetva niharitva ekamantam nikkhipitabbam. Sace vihare santanakam hoti, ulloka pathamam oharetabbam, alokasandhikannabhaga pamajjitabba. Sace gerukaparikammakata bhitti kannakita hoti, colakam temetva piletva pamajjitabba. Sace kalavannakata bhumi kannakita hoti, colakam temetva piletva pamajjitabba. Sace akata hoti bhumi, udakena paripphositva sammajjitabba– ma viharo rajena uhabbiti. Savkaram vicinitva ekamantam chaddetabbam.

“Bhumattharanam otapetva sodhetva papphotetva atiharitva yathapabbattam pabbapetabbam. Mabcapatipadaka otapetva pamajjitva atiharitva yathathane thapetabba. Mabco otapetva sodhetva papphotetva nicam katva sadhukam appatighamsantena, asavghattentena kavatapittham, atiharitva yathapabbattam pabbapetabbo. Pitham otapetva sodhetva papphotetva nicam katva sadhukam appatighamsantena, asavghattentena kavatapittham, atiharitva yathapabbattam pabbapetabbam. Bhisibibbohanam otapetva sodhetva papphotetva atiharitva yathapabbattam (CS:Mv.pg.66) pabbapetabbam. Nisidanapaccattharanam otapetva sodhetva papphotetva atiharitva yathapabbattam pabbapetabbam. Khelamallako otapetva pamajjitva atiharitva yathathane thapetabbo. Apassenaphalakam otapetva pamajjitva atiharitva yathathane thapetabbam. Pattacivaram nikkhipitabbam. Pattam nikkhipantena ekena hatthena pattam gahetva ekena hatthena hetthamabcam va hetthapitham va paramasitva patto nikkhipitabbo. Na ca anantarahitaya bhumiya patto nikkhipitabbo. Civaram nikkhipantena ekena hatthena civaram gahetva ekena hatthena civaravamsam va civararajjum va pamajjitva parato antam orato bhogam katva civaram nikkhipitabbam.

“Sace puratthima saraja vata vayanti, puratthima vatapana thaketabba. Sace pacchima saraja vata vayanti, pacchima vatapana thaketabba. Sace uttara saraja vata vayanti, uttara vatapana thaketabba. Sace dakkhina saraja vata vayanti, dakkhina vatapana thaketabba. Sace sitakalo hoti, diva vatapana vivaritabba, rattim thaketabba. Sace unhakalo hoti, diva vatapana thaketabba, rattim vivaritabba.

“Sace parivenam uklapam hoti, parivenam sammajjitabbam. Sace kotthako uklapo hoti, kotthako sammajjitabbo. Sace upatthanasala uklapa hoti, upatthanasala sammajjitabba. Sace aggisala uklapa hoti, aggisala sammajjitabba. Sace vaccakuti uklapa hoti, vaccakuti sammajjitabba. Sace paniyam na hoti, paniyam upatthapetabbam. Sace paribhojaniyam na hoti, paribhojaniyam upatthapetabbam. Sace acamanakumbhiya udakam na hoti, acamanakumbhiya udakam asibcitabbam.

“Sace saddhiviharikassa anabhirati uppanna hoti, upajjhayena vupakasetabbo, vupakasapetabbo, dhammakatha vassa katabba. Sace saddhiviharikassa kukkuccam uppannam hoti, upajjhayena vinodetabbam, vinodapetabbam, dhammakatha vassa katabba Sace saddhiviharikassa ditthigatam uppannam hoti, upajjhayena vivecetabbam, vivecapetabbam, dhammakatha vassa katabba. Sace saddhivihariko garudhammam ajjhapanno hoti parivasaraho, upajjhayena ussukkam katabbam– kinti nu kho savgho (CS:Mv.pg.67) saddhiviharikassa parivasam dadeyyati. Sace saddhivihariko mulaya patikassanaraho hoti, upajjhayena ussukkam katabbam– kinti nu kho savgho saddhiviharikam mulaya patikasseyyati. Sace saddhivihariko manattaraho hoti, upajjhayena ussukkam katabbam– kinti nu kho savgho saddhiviharikassa manattam dadeyyati. Sace saddhivihariko (Mv.I,53.) abbhanaraho hoti, upajjhayena ussukkam katabbam– kinti nu kho savgho saddhiviharikam abbheyyati. Sace savgho saddhiviharikassa kammam kattukamo hoti, tajjaniyam va niyassam va pabbajaniyam va patisaraniyam va ukkhepaniyam va, upajjhayena ussukkam katabbam– kinti nu kho savgho saddhiviharikassa kammam na kareyya, lahukaya va parinameyyati. Katam va panassa hoti savghena kammam, tajjaniyam va niyassam va pabbajaniyam va patisaraniyam va ukkhepaniyam va, upajjhayena ussukkam katabbam– kinti nu kho saddhivihariko samma vatteyya, lomam pateyya, nettharam vatteyya, savgho tam kammam patippassambheyyati.

“Sace saddhiviharikassa civaram dhovitabbam hoti, upajjhayena acikkhitabbam evam dhoveyyasiti ussukkam va katabbam– kinti nu kho saddhiviharikassa civaram dhoviyethati. Sace saddhiviharikassa civaram katabbam hoti, upajjhayena acikkhitabbam evam kareyyasiti, ussukkam va katabbam– kinti nu kho saddhiviharikassa civaram kariyethati. Sace saddhiviharikassa rajanam pacitabbam hoti, upajjhayena acikkhitabbam evam paceyyasiti, ussukkam va katabbam– kinti nu kho saddhiviharikassa rajanam paciyethati. Sace saddhiviharikassa civaram rajitabbam hoti, upajjhayena acikkhitabbam, evam rajeyyasiti, ussukkam va katabbam– kinti nu kho saddhiviharikassa civaram rajiyethati. Civaram rajantena sadhukam samparivattakam samparivattakam rajitabbam. Na ca acchinne theve pakkamitabbam. Sace saddhivihariko gilano hoti, yavajivam upatthatabbo, vutthanamassa agametabban”ti.
Saddhiviharikavattam nitthitam.




tải về 13.37 Mb.

Chia sẻ với bạn bè của bạn:
1   ...   7   8   9   10   11   12   13   14   ...   46




Cơ sở dữ liệu được bảo vệ bởi bản quyền ©hocday.com 2024
được sử dụng cho việc quản lý

    Quê hương