Mahavaggapali (Vin. Mv.;mahava.)



tải về 13.37 Mb.
trang7/46
Chuyển đổi dữ liệu31.12.2017
Kích13.37 Mb.
#35183
1   2   3   4   5   6   7   8   9   10   ...   46

12. Uruvelapatihariyakatha

37. Atha kho Bhagava anupubbena carikam caramano yena Uruvela tadavasari. Tena kho pana samayena Uruvelayam tayo jatila pativasanti– Uruvelakassapo, Nadikassapo, Gayakassapoti. Tesu Uruvelakassapo (CS:Mv.pg.32) jatilo pabcannam jatilasatanam nayako hoti, vinayako aggo pamukho pamokkho. Nadikassapo jatilo tinnam jatilasatanam nayako hoti, vinayako aggo pamukho pamokkho. Gayakassapo jatilo dvinnam jatilasatanam nayako hoti, vinayako aggo pamukho pamokkho. Atha kho Bhagava yena Uruvelakassapassa jatilassa assamo tenupasavkami, upasavkamitva Uruvelakassapam jatilam etadavoca-- “Sace te, Kassapa agaru, vaseyyama ekarattam agyagare”ti? “Na kho me, mahasamana, garu, candettha nagaraja iddhima asiviso ghoraviso, so tam ma vihethesi”ti. Dutiyampi kho Bhagava Uruvelakassapam jatilam etadavoca-- “Sace te, Kassapa, agaru, vaseyyama ekarattam agyagare”ti? “Na kho me, mahasamana, garu, candettha nagaraja iddhima asiviso ghoraviso, so tam ma vihethesi”ti. Tatiyampi kho Bhagava Uruvelakassapam jatilam etadavoca-- “Sace te, Kassapa, agaru, vaseyyama ekarattam agyagare”ti? “Na kho me, mahasamana, garu, candettha nagaraja iddhima asiviso ghoraviso, so tam ma vihethesi”ti. Appeva mam na vihetheyya, ivgha tvam, Kassapa, anujanahi agyagaran”ti. “Vihara, mahasamana, yathasukhan”ti. Atha kho Bhagava agyagaram pavisitva tinasantharakam pabbapetva nisidi pallavkam abhujitva ujum kayam panidhaya parimukham satim upatthapetva.

38. Addasa kho so nago Bhagavantam pavittham, disvana dummano § padhupayi § . Atha kho Bhagavato etadahosi-- “Yamnunaham imassa nagassa anupahacca (Mv.I,25.) chavibca cammabca mamsabca nharubca atthibca atthimibjabca tejasa tejam pariyadiyeyyan”ti. Atha kho Bhagava tatharupam iddhabhisavkharam abhisavkharitva padhupayi. Atha kho so nago makkham asahamano pajjali. Bhagavapi tejodhatum samapajjitva pajjali. Ubhinnam sajotibhutanam agyagaram adittam viya hoti sampajjalitam sajotibhutam. Atha kho te jatila agyagaram parivaretva evamahamsu– “Abhirupo vata bho mahasamano nagena vihethiyati”ti. Atha kho Bhagava tassa (CS:Mv.pg.33) rattiya accayena tassa nagassa anupahacca chavibca cammabca mamsabca nharubca atthibca atthimibjabca tejasa tejam pariyadiyitva patte pakkhipitva Uruvelakassapassa jatilassa dassesi– “Ayam te, Kassapa, nago pariyadinno § assa tejasa tejo”ti. Atha kho Uruvelakassapassa jatilassa etadahosi-- “Mahiddhiko kho mahasamano mahanubhavo, yatra hi nama candassa nagarajassa iddhimato asivisassa ghoravisassa tejasa tejam pariyadiyissati, natveva ca kho araha yatha ahan”ti.

39.Nerabjarayam Bhagava, Uruvelakassapam jatilam avoca;

“Sace te Kassapa agaru, viharemu ajjanho aggisalamhi”ti § .

“Na kho me mahasamana garu;

Phasukamova tam nivaremi.

Candettha nagaraja.

Iddhima asiviso ghoraviso.

So tam ma vihethesi”ti.

“Appeva mam na vihetheyya;

Ivgha tvam Kassapa anujanahi agyagaran”ti.

Dinnanti nam viditva.

Abhito § pavisi bhayamatito.

Disva isim pavittham, ahinago dummano padhupayi;

Sumanamanaso adhimano § , manussanagopi tattha padhupayi.

Makkhabca asahamano, ahinago pavakova pajjali;

Tejodhatusu kusalo, manussanagopi tattha pajjali.

Ubhinnam sajotibhutanam;

Agyagaram adittam hoti sampajjalitam sajotibhutam.

Udicchare jatila.

“Abhirupo vata bho mahasamano.

Nagena vihethiyati”ti bhananti.

Atha (CS:Mv.pg.34) tassa rattiya § accayena;

Hata nagassa acciyo honti § .

Iddhimato pana thita § .

Anekavanna acciyo honti.

Nila atha lohitika;

Mabjittha pitaka phalikavannayo.

Avgirasassa kaye.

Anekavanna acciyo honti.

Pattamhi odahitva;

Ahinagam brahmanassa dassesi.

“Ayam te Kassapa nago.

Pariyadinno assa tejasa tejo”ti.

Atha kho Uruvelakassapo jatilo Bhagavato imina iddhipatihariyena abhippasanno Bhagavantam etadavoca-- “Idheva, mahasamana, vihara, aham te § dhuvabhattena”ti.


Pathamam patihariyam.

(Mv.I,26.)



40. Atha kho Bhagava Uruvelakassapassa jatilassa assamassa avidure abbatarasmim vanasande vihasi. Atha kho cattaro maharajano abhikkantaya rattiya abhikkantavanna kevalakappam vanasandam obhasetva yena Bhagava tenupasavkamimsu, upasavkamitva Bhagavantam abhivadetva catuddisa atthamsu seyyathapi mahanta aggikkhandha. Atha kho Uruvelakassapo jatilo tassa rattiya accayena yena Bhagava tenupasavkami, upasavkamitva Bhagavantam etadavoca-- “Kalo, mahasamana, nitthitam bhattam. Ke nu kho te, mahasamana, abhikkantaya rattiya abhikkantavanna kevalakappam vanasandam obhasetva yena tvam tenupasavkamimsu (CS:Mv.pg.35) upasavkamitva tam abhivadetva catuddisa atthamsu “Seyyathapi mahanta aggikkhandha”ti. “Ete kho, Kassapa, cattaro maharajano yenaham tenupasavkamimsu dhammassavanaya”ti. Atha kho Uruvelakassapassa jatilassa etadahosi-- “Mahiddhiko kho mahasamano mahanubhavo, yatra hi nama cattaropi maharajano upasavkamissanti dhammassavanaya, na tveva ca kho araha yatha ahan”ti. Atha kho Bhagava Uruvelakassapassa jatilassa bhattam bhubjitva tasmimyeva vanasande vihasi.
Dutiyam patihariyam.
41. Atha kho Sakko devanamindo abhikkantaya rattiya abhikkantavanno kevalakappam vanasandam obhasetva yena Bhagava tenupasavkami upasavkamitva Bhagavantam abhivadetva ekamantam atthasi seyyathapi maha-aggikkhandho, purimahi vannanibhahi abhikkantataro ca panitataro ca. Atha kho Uruvelakassapo jatilo tassa rattiya accayena yena Bhagava tenupasavkami, upasavkamitva Bhagavantam etadavoca-- “Kalo, mahasamana, nitthitam bhattam. Ko nu kho so, mahasamana, abhikkantaya rattiya abhikkantavanno kevalakappam vanasandam obhasetva yena tvam tenupasavkami, upasavkamitva tam abhivadetva ekamantam atthasi seyyathapi maha-aggikkhandho, purimahi vannanibhahi abhikkantataro ca panitataro ca”ti? “Eso kho, Kassapa, Sakko devanamindo yenaham tenupasavkami dhammassavanaya”ti. Atha kho Uruvelakassapassa jatilassa etadahosi-- “Mahiddhiko kho mahasamano mahanubhavo, yatra hi nama (Mv.I,27.) Sakkopi devanamindo upasavkamissati dhammassavanaya, na tveva ca kho araha yatha ahan”ti. Atha kho Bhagava Uruvelakassapassa jatilassa bhattam bhubjitva tasmimyeva vanasande vihasi.
Tatiyam patihariyam.
42. Atha (CS:Mv.pg.36) kho Brahma Sahampati abhikkantaya rattiya abhikkantavanno kevalakappam vanasandam obhasetva yena Bhagava tenupasavkami, upasavkamitva Bhagavantam abhivadetva ekamantam atthasi seyyathapi maha-aggikkhandho, purimahi vannanibhahi abhikkantataro ca panitataro ca. Atha kho Uruvelakassapo jatilo tassa rattiya accayena yena Bhagava tenupasavkami, upasavkamitva Bhagavantam etadavoca-- “Kalo, mahasamana, nitthitam bhattam. Ko nu kho so, mahasamana, abhikkantaya rattiya abhikkantavanno kevalakappam vanasandam obhasetva yena tvam tenupasavkami, upasavkamitva tam abhivadetva ekamantam atthasi seyyathapi maha-aggikkhandho, purimahi vannanibhahi abhikkantataro ca panitataro ca”ti? “Eso kho, Kassapa, Brahma Sahampati yenaham tenupasavkami dhammassavanaya”ti. Atha kho Uruvelakassapassa jatilassa etadahosi-- “Mahiddhiko kho mahasamano mahanubhavo, yatra hi nama Brahmapi Sahampati upasavkamissati dhammassavanaya, na tveva ca kho araha yatha ahan”ti. Atha kho Bhagava Uruvelakassapassa jatilassa bhattam bhubjitva tasmimyeva vanasande vihasi.
Catuttham patihariyam.
43. Tena kho pana samayena Uruvelakassapassa jatilassa mahayabbo paccupatthito hoti, kevalakappa ca Avgamagadha pahutam khadaniyam bhojaniyam adaya abhikkamitukama honti. Atha kho Uruvelakassapassa jatilassa etadahosi-- “Etarahi kho me mahayabbo paccupatthito, kevalakappa ca Avgamagadha pahutam khadaniyam bhojaniyam adaya abhikkamissanti. Sace mahasamano mahajanakaye iddhipatihariyam karissati mahasamanassa labhasakkaro abhivaddhissati, mama labhasakkaro parihayissati. Aho nuna mahasamano svatanaya nagaccheyya”ti. Atha kho Bhagava (Mv.I,28.) Uruvelakassapassa jatilassa cetasa cetoparivitakkamabbaya Uttarakurum gantva tato pindapatam aharitva Anotattadahe paribhubjitva tattheva divaviharam akasi. Atha kho Uruvelakassapo jatilo tassa (CS:Mv.pg.37) rattiya accayena yena Bhagava tenupasavkami, upasavkamitva Bhagavantam etadavoca-- “Kalo, mahasamana, nitthitam bhattam. Kim nu kho, mahasamana, hiyyo nagamasi? Api ca mayam tam sarama– kim nu kho mahasamano nagacchatiti? Khadaniyassa ca bhojaniyassa ca te pativiso § thapito”ti. Nanu te, Kassapa, etadahosi-- “‘etarahi kho me mahayabbo paccupatthito, kevalakappa ca Avgamagadha pahutam khadaniyam bhojaniyam adaya abhikkamissanti, sace mahasamano mahajanakaye iddhipatihariyam karissati, mahasamanassa labhasakkaro abhivaddhissati, mama labhasakkaro parihayissati, aho nuna mahasamano svatanaya nagaccheyya’ti. So kho aham, Kassapa, tava cetasa cetoparivitakkam abbaya Uttarakurum gantva tato pindapatam aharitva Anotattadahe paribhubjitva tattheva divaviharam akasin”ti. Atha kho Uruvelakassapassa jatilassa etadahosi-- “Mahiddhiko kho mahasamano mahanubhavo, yatra hi nama cetasapi cittam pajanissati na tveva ca kho araha yatha ahan”ti. Atha kho Bhagava Uruvelakassapassa jatilassa bhattam bhubjitva tasmimyeva vanasande vihasi.
Pabcamam patihariyam.
44. Tena kho pana samayena Bhagavato pamsukulam uppannam hoti. Atha kho Bhagavato etadahosi-- “Kattha nu kho aham pamsukulam dhoveyyan”ti? Atha kho Sakko devanamindo Bhagavato cetasa cetoparivitakkamabbaya panina pokkharanim khanitva Bhagavantam etadavoca-- “Idha, bhante, Bhagava pamsukulam dhovatu”ti. Atha kho Bhagavato etadahosi-- “Kimhi nu kho aham pamsukulam parimaddeyyan”ti? Atha kho Sakko devanamindo Bhagavato cetasa cetoparivitakkamabbaya mahatim silam upanikkhipi– idha, bhante, Bhagava pamsukulam parimaddatuti. Atha kho Bhagavato etadahosi-- “Kimhi nu kho aham § alambitva uttareyyan”ti? Atha kho Kakudhe adhivattha devata Bhagavato (CS:Mv.pg.38) cetasa cetoparivitakkamabbaya sakham onamesi– idha, bhante, Bhagava (Mv.I,29.) alambitva uttaratuti. Atha kho Bhagavato etadahosi-- “Kimhi nu kho aham pamsukulam vissajjeyyan”ti? Atha kho Sakko devanamindo Bhagavato cetasa cetoparivitakkamabbaya mahatim silam upanikkhipi– idha, bhante, Bhagava pamsukulam vissajjetuti. Atha kho Uruvelakassapo jatilo tassa rattiya accayena yena Bhagava tenupasavkami, upasavkamitva Bhagavantam etadavoca-- “Kalo mahasamana, nitthitam bhattam. Kim nu kho, mahasamana, nayam pubbe idha pokkharani, sayam idha pokkharani. Nayima sila pubbe upanikkhitta. Kenima sila upanikkhitta? Nayimassa Kakudhassa pubbe sakha onata, sayam sakha onata”ti. Idha me, Kassapa, pamsukulam uppannam ahosi. Tassa mayham, Kassapa, etadahosi-- “Kattha nu kho aham pamsukulam dhoveyyan”ti? Atha kho, Kassapa, Sakko devanamindo mama cetasa cetoparivitakkamabbaya panina pokkharanim khanitva mam etadavoca-- “Idha, bhante, Bhagava pamsukulam dhovatu”ti. Sayam Kassapa amanussena panina khanita pokkharani. Tassa mayham, Kassapa, etadahosi-- “Kimhi nu kho aham pamsukulam parimaddeyyan”ti? Atha kho, Kassapa, Sakko devanamindo mama cetasa cetoparivitakkamabbaya mahatim silam upanikkhipi– “Idha, bhante, Bhagava pamsukulam parimaddatu”ti. Sayam Kassapa amanussena upanikkhitta sila. Tassa mayham, Kassapa, etadahosi-- “Kimhi nu kho aham alambitva uttareyyan”ti? Atha kho, Kassapa, Kakudhe adhivattha devata j mama cetasa cetoparivitakkamabbaya sakham onamesi– “Idha, bhante, Bhagava alambitva uttarajtu”ti. Svayam aharahattho Kakudho. Tassa mayham, Kassapa, etadahosi-- “Kimhi nu kho aham pamsukulam vissajjeyyan”ti? Atha kho, Kassapa, Sakko devanamindo mama cetasa cetoparivitakkamabbaya mahatim silam upanikkhipi– “Idha, bhante, Bhagava pamsukulam vissajjetu”ti. Sayam Kassapa amanussena upanikkhitta silati. Atha kho Uruvelakassapassa jatilassa etadahosi-- “Mahiddhiko kho mahasamano mahanubhavo, yatra hi nama Sakkopi devanamindo veyyavaccam karissati, na tveva ca kho araha yatha ahan”ti. Atha kho Bhagava Uruvelakassapassa jatilassa bhattam bhubjitva tasmimyeva vanasande vihasi.

Atha (CS:Mv.pg.39) kho Uruvelakassapo jatilo tassa rattiya accayena yena Bhagava tenupasavkami, upasavkamitva Bhagavato (Mv.I,30.) kalam arocesi– “Kalo, mahasamana, nitthitam bhattan”ti. “Gaccha tvam, Kassapa, ayamahan”ti Uruvelakassapam jatilam uyyojetva yaya jambuya ‘Jambudipo’ pabbayati, tato phalam gahetva pathamataram agantva agyagare nisidi. Addasa kho Uruvelakassapo jatilo Bhagavantam agyagare nisinnam, disvana Bhagavantam etadavoca-- “Katamena tvam, mahasamana, maggena agato? Aham taya pathamataram pakkanto, so tvam pathamataram agantva agyagare nisinno”ti. “Idhaham, Kassapa, tam uyyojetva yaya jambuya ‘Jambudipo’ pabbayati, tato phalam gahetva pathamataram agantva agyagare nisinno. Idam kho, Kassapa, jambuphalam vannasampannam gandhasampannam rasasampannam. Sace akavkhasi paribhubja”ti. “Alam, mahasamana, tvamyeva tam arahasi tvamyeva tam § paribhubjahi”ti. Atha kho Uruvelakassapassa jatilassa etadahosi-- “Mahiddhiko kho mahasamano mahanubhavo, yatra hi nama mam pathamataram uyyojetva yaya jambuya ‘Jambudipo’ pabbayati, tato phalam gahetva pathamataram agantva agyagare nisidissati, na tveva ca kho araha yatha ahan”ti. Atha kho Bhagava Uruvelakassapassa jatilassa bhattam bhubjitva tasmimyeva vanasande vihasi.

45. Atha kho Uruvelakassapo jatilo tassa rattiya accayena yena Bhagava tenupasavkami, upasavkamitva Bhagavato kalam arocesi– “Kalo, mahasamana, nitthitam bhattan”ti. Gaccha tvam, Kassapa, ayamahanti Uruvelakassapam jatilam uyyojetva yaya jambuya ‘Jambudipo’pabbayati, tassa avidure ambo …pe… tassa avidure amalaki …pe… tassa avidure haritaki …pe…Tavatimsam gantva paricchattakapuppham gahetva pathamataram agantva agyagare nisidi. Addasa kho Uruvelakassapo jatilo Bhagavantam agyagare nisinnam, disvana Bhagavantam etadavoca-- “Katamena tvam, mahasamana, maggena agato? Aham taya pathamataram pakkanto, so tvam pathamataram agantva agyagare nisinno”ti. “Idhaham (CS:Mv.pg.40) Kassapa, tam uyyojetva Tavatimsam gantva paricchattakapuppham gahetva pathamataram agantva agyagare nisinno. Idam kho, Kassapa, paricchattakapuppham vannasampannam gandhasampannam § . (sace akavkhasi ganha”ti. “Alam, mahasamana, tvamyeva tam arahasi, tvamyeva tam (Mv.I,31.) ganha”ti) § . Atha kho Uruvelakassapassa jatilassa etadahosi-- “Mahiddhiko kho mahasamano mahanubhavo, yatra hi nama mam pathamataram uyyojetva Tavatimsam gantva paricchattakapuppham gahetva pathamataram agantva agyagare nisidissati, na tveva ca kho araha yatha ahan”ti.

46. Tena kho pana samayena te jatila aggim paricaritukama na sakkonti katthani phaletum. Atha kho tesam jatilanam etadahosi-- “Nissamsayam kho mahasamanassa iddhanubhavo, yatha mayam na sakkoma katthani phaletun”ti. Atha kho Bhagava Uruvelakassapam jatilam etadavoca-- “Phaliyantu, Kassapa, katthani”ti. “Phaliyantu, mahasamana”ti. Sakideva pabca katthasatani phaliyimsu. Atha kho Uruvelakassapassa jatilassa etadahosi-- “Mahiddhiko kho mahasamano mahanubhavo, yatra hi nama katthanipi phaliyissanti, na tveva ca kho araha yatha ahan”ti.

47. Tena kho pana samayena te jatila aggim paricaritukama na sakkonti aggim ujjaletum § . Atha kho tesam jatilanam etadahosi-- “Nissamsayam kho mahasamanassa iddhanubhavo, yatha mayam na sakkoma aggim ujjaletun”ti. Atha kho Bhagava Uruvelakassapam jatilam etadavoca-- “Ujjaliyantu, Kassapa, aggi”ti. “Ujjaliyantu, mahasamana”ti. Sakideva pabca aggisatani ujjaliyimsu. Atha kho Uruvelakassapassa jatilassa etadahosi-- “Mahiddhiko kho mahasamano mahanubhavo, yatra hi nama aggipi ujjaliyissanti, na tveva ca kho araha yatha ahan”ti.

48. Tena kho pana samayena te jatila aggim paricaritva na sakkonti aggim vijjhapetum. Atha kho tesam jatilanam etadahosi-- “Nissamsayam kho mahasamanassa iddhanubhavo, yatha mayam na sakkoma aggim vijjhapetun”ti. Atha kho Bhagava Uruvelakassapam jatilam etadavoca (CS:Mv.pg.41) “Vijjhayantu, Kassapa, aggi”ti. “Vijjhayantu, mahasamana”ti. Sakideva pabca aggisatani vijjhayimsu. Atha kho Uruvelakassapassa jatilassa etadahosi-- “Mahiddhiko kho mahasamano mahanubhavo, yatra hi nama aggipi vijjhayissanti, na tveva ca kho araha yatha ahan”ti.

49. Tena kho pana samayena te jatila sitasu hemantikasu rattisu antaratthakasu himapatasamaye najja Nerabjaraya ummujjantipi, nimujjantipi, ummujjananimujjanampi karonti. Atha kho Bhagava pabcamattani mandamukhisatani abhinimmini, yattha te jatila uttaritva visibbesum. (Mv.I,32.) Atha kho tesam jatilanam etadahosi-- “Nissamsayam kho mahasamanassa iddhanubhavo, yathayima mandamukhiyo nimmita”ti. Atha kho Uruvelakassapassa jatilassa etadahosi-- “Mahiddhiko kho mahasamano mahanubhavo, yatra hi nama tava bahu mandamukhiyopi abhinimminissati, na tveva ca kho araha yatha ahan”ti.

50. Tena kho pana samayena maha akalamegho pavassi, maha udakavahako sabjayi. Yasmim padese Bhagava viharati, so padeso udakena na otthato § hoti. Atha kho Bhagavato etadahosi-- “Yamnunaham samanta udakam ussaretva majjhe renuhataya bhumiya cavkameyyan”ti. Atha kho Bhagava samanta udakam ussaretva majjhe renuhataya bhumiya cavkami. Atha kho Uruvelakassapo jatilo– maheva kho mahasamano udakena vulho ahositi navaya sambahulehi jatilehi saddhim yasmim padese Bhagava viharati tam padesam agamasi. Addasa kho Uruvelakassapo jatilo Bhagavantam samanta udakam ussaretva majjhe renuhataya bhumiya cavkamantam, disvana Bhagavantam etadavoca-- “Idam nu tvam, mahasamana”ti? “Ayamahamasmi § , Kassapa”ti Bhagava vehasam abbhuggantva navaya paccutthasi. Atha kho Uruvelakassapassa jatilassa etadahosi-- “Mahiddhiko kho mahasamano mahanubhavo, yatra hi nama udakampi na pavahissati § , na tveva ca kho araha yatha ahan”ti.

51. Atha (CS:Mv.pg.42) kho Bhagavato etadahosi-- “Cirampi kho imassa moghapurisassa evam bhavissati– ‘mahiddhiko kho mahasamano mahanubhavo, na tveva ca kho araha yatha ahan’ti; yamnunaham imam jatilam samvejeyyan”ti. Atha kho Bhagava Uruvelakassapam jatilam etadavoca-- “Neva ca kho tvam, Kassapa, araha, napi arahattamaggasamapanno. Sapi te patipada natthi, yaya tvam araha va assasi, arahattamaggam va samapanno”ti. Atha kho Uruvelakassapo jatilo Bhagavato padesu sirasa nipatitva Bhagavantam etadavoca-- “Labheyyaham, bhante, Bhagavato santike pabbajjam, labheyyam upasampadan”ti. Tvam khosi, Kassapa, pabcannam jatilasatanam nayako vinayako aggo pamukho pamokkho. Tepi tava apalokehi, yatha te mabbissanti tatha te karissantiti. Atha kho Uruvelakassapo jatilo yena te jatila tenupasavkami, upasavkamitva te jatile etadavoca-- “Icchamaham (Mv.I,33.) bho, mahasamane brahmacariyam caritum, yatha bhavanto mabbanti tatha karontu”ti. “Cirapatika mayam, bho, mahasamane abhippasanna, sace bhavam, mahasamane brahmacariyam carissati, sabbeva mayam mahasamane brahmacariyam carissama”ti. Atha kho te jatila kesamissam jatamissam kharikajamissam aggihutamissam udake pavahetva yena Bhagava tenupasavkamimsu, upasavkamitva Bhagavato padesu sirasa nipatitva Bhagavantam etadavocum– “Labheyyama mayam, bhante, Bhagavato santike pabbajjam, labheyyama upasampadan”ti. “Etha bhikkhavo”ti Bhagava avoca– “Svakkhato dhammo, caratha brahmacariyam samma dukkhassa antakiriyaya”ti. Sava tesam ayasmantanam upasampada ahosi.

52. Addasa kho Nadikassapo jatilo kesamissam jatamissam kharikajamissam aggihutamissam udake vuyhamane, disvanassa etadahosi-- “Maheva me bhatuno upasaggo ahosi”ti. Jatile pahesi– gacchatha me bhataram janathati. Samabca tihi jatilasatehi saddhim yenayasma Uruvelakassapo tenupasavkami, upasavkamitva ayasmantam Uruvelakassapam etadavoca-- “Idam nu kho, Kassapa, seyyo”ti? “Amavuso, idam seyyo”ti. Atha kho te jatila kesamissam jatamissam kharikajamissam aggihutamissam udake pavahetva yena Bhagava (CS:Mv.pg.43) tenupasavkamimsu, upasavkamitva Bhagavato padesu sirasa nipatitva Bhagavantam etadavocum– “Labheyyama mayam, bhante, Bhagavato santike pabbajjam, labheyyama upasampadan”ti. “Etha bhikkhavo”ti Bhagava avoca– “Svakkhato dhammo, caratha brahmacariyam samma dukkhassa antakiriyaya”ti. Sava tesam ayasmantanam upasampada ahosi.

53. Addasa kho Gayakassapo jatilo kesamissam jatamissam kharikajamissam aggihutamissam udake vuyhamane, disvanassa etadahosi-- “Maheva me bhatunam upasaggo ahosi”ti. Jatile pahesi gacchatha me bhataro janathati. Samabca dvihi jatilasatehi saddhim yenayasma Uruvelakassapo tenupasavkami, upasavkamitva ayasmantam Uruvelakassapam etadavoca-- “Idam nu kho, Kassapa, seyyo”ti? “Amavuso, idam seyyo”ti. Atha kho te jatila kesamissam jatamissam kharikajamissam aggihutamissam udake pavahetva yena Bhagava tenupasavkamimsu, upasavkamitva Bhagavato (Mv.I,34.) padesu sirasa nipatitva Bhagavantam etadavocum– “Labheyyama mayam, bhante, Bhagavato santike pabbajjam, labheyyama upasampadan”ti. “Etha bhikkhavo”ti Bhagava avoca– “Svakkhato dhammo, caratha brahmacariyam samma dukkhassa antakiriyaya”ti. Sava tesam ayasmantanam upasampada ahosi.

Bhagavato adhitthanena pabca katthasatani na phaliyimsu, phaliyimsu; aggi na ujjaliyimsu, ujjaliyimsu; na vijjhayimsu, vijjhayimsu; pabcamandamukhisatani abhinimmini. Etena nayena addhuddhapatihariyasahassani honti.

54. Atha kho Bhagava Uruvelayam yathabhirantam viharitva yena Gayasisam tena pakkami mahata bhikkhusavghena saddhim bhikkhusahassena sabbeheva puranajatilehi. Tatra sudam Bhagava Gayayam viharati Gayasise saddhim bhikkhusahassena. Tatra kho Bhagava bhikkhu amantesi--

§ “Sabbam (CS:Mv.pg.44) bhikkhave, adittam. Kibca, bhikkhave, sabbam adittam? Cakkhu adittam, rupa aditta, cakkhuvibbanam adittam, cakkhusamphasso aditto, yamidam cakkhusamphassapaccaya uppajjati vedayitam sukham va dukkham va adukkhamasukham va tampi adittam. Kena adittam? Ragaggina dosaggina mohaggina adittam, jatiya jaraya maranena sokehi paridevehi dukkhehi domanassehi upayasehi adittanti vadami. Sotam adittam, sadda aditta, sotavibbanam adittam, sotasamphasso aditto, yamidam sotasamphassapaccaya uppajjati vedayitam sukham va dukkham va adukkhamasukham va tampi adittam. Kena adittam? Ragaggina dosaggina mohaggina adittam, jatiya jaraya maranena sokehi paridevehi dukkhehi domanassehi upayasehi adittanti vadami. Ghanam adittam, gandha aditta, ghanavibbanam adittam, ghanasamphasso aditto, yamidam ghanasamphassapaccaya uppajjati vedayitam sukham va dukkham va adukkhamasukham va tampi adittam. Kena adittam? Ragaggina dosaggina mohaggina adittam, jatiya jaraya maranena sokehi paridevehi dukkhehi domanassehi upayasehi adittanti vadami. Jivha aditta, rasa aditta, jivhavibbanam adittam jivhasamphasso aditto, yamidam jivhasamphassapaccaya uppajjati vedayitam sukham va dukkham va adukkhamasukham va tampi adittam. Kena adittam? Ragaggina dosaggina mohaggina adittam, jatiya jaraya maranena sokehi paridevehi dukkhehi domanassehi upayasehi adittanti vadami. Kayo aditto, photthabba aditta, kayavibbanam adittam kayasamphasso aditto, yamidam kayasamphassapaccaya uppajjati vedayitam sukham va dukkham va adukkhamasukham va tampi adittam. Kena adittam? Ragaggina dosaggina mohaggina adittam, jatiya jaraya maranena sokehi paridevehi dukkhehi domanassehi upayasehi adittanti vadami. Mano aditto, dhamma aditta, manovibbanam adittam manosamphasso aditto, yamidam manosamphassapaccaya uppajjati vedayitam sukham va dukkham va adukkhamasukham va tampi adittam. Kena adittam? Ragaggina dosaggina mohaggina adittam, jatiya jaraya maranena sokehi paridevehi dukkhehi domanassehi upayasehi adittanti vadami.

“Evam (CS:Mv.pg.45) passam, bhikkhave, sutava ariyasavako cakkhusmimpi nibbindati, rupesupi nibbindati, cakkhuvibbanepi nibbindati, cakkhusamphassepi nibbindati, yamidam cakkhusamphassapaccaya uppajjati vedayitam sukham va dukkham va adukkhamasukham va, tasmimpi nibbindati. Sotasmimpi nibbindati, saddesupi nibbindati …pe… ghanasmimpi nibbindati (Mv.I,35.) gandhesupi nibbindati …pe… jivhayapi nibbindati, rasesupi nibbindati …pe… kayasmimpi nibbindati, photthabbesupi nibbindati …pe… manasmimpi nibbindati, dhammesupi nibbindati, manovibbanepi nibbindati, manosamphassepi nibbindati, yamidam manosamphassapaccaya uppajjati vedayitam sukham va dukkham va adukkhamasukham va tasmimpi nibbindati, nibbindam virajjati, viraga vimuccati, vimuttasmim vimuttamiti banam hoti. Khina jati, vusitam brahmacariyam, katam karaniyam, naparam itthattayati pajanati”ti.

Imasmibca pana veyyakaranasmim bhabbamane tassa bhikkhusahassassa anupadaya asavehi cittani vimuccimsu.
Adittapariyayasuttam nitthitam.
Uruvelapatihariyam tatiyabhanavaro nitthito.




tải về 13.37 Mb.

Chia sẻ với bạn bè của bạn:
1   2   3   4   5   6   7   8   9   10   ...   46




Cơ sở dữ liệu được bảo vệ bởi bản quyền ©hocday.com 2024
được sử dụng cho việc quản lý

    Quê hương