Mahavaggapali (Vin. Mv.;mahava.)



tải về 13.37 Mb.
trang12/46
Chuyển đổi dữ liệu31.12.2017
Kích13.37 Mb.
#35183
1   ...   8   9   10   11   12   13   14   15   ...   46

17. Panamitakatha

68. Tena (CS:Mv.pg.68) kho pana samayena saddhiviharika upajjhayesu na samma vattanti. Ye te bhikkhu appiccha …pe… te ujjhayanti khiyyanti vipacenti– “Kathabhi nama saddhiviharika upajjhayesu na samma vattissanti”ti. Atha kho te bhikkhu Bhagavato etamattham arocesum …pe… saccam kira, bhikkhave, saddhiviharika upajjhayesu na samma vattantiti? Saccam Bhagavati. Vigarahi Buddho Bhagava …pe… kathabhi nama, bhikkhave, saddhiviharika upajjhayesu na samma vattissantiti …pe… vigarahitva …pe… dhammim katham katva bhikkhu amantesi-- “Na, bhikkhave, (Mv.I,54.) saddhiviharikena upajjhayamhi na samma vattitabbam. Yo na samma vatteyya, apatti dukkatassa”ti. Neva samma vattanti. Bhagavato etamattham arocesum. Anujanami, bhikkhave, asammavattantam panametum. Evabca pana, bhikkhave, panametabbo– “Panamemi tan”ti va, “Mayidha patikkami”ti va, “Nihara te pattacivaran”ti va, “Naham taya upatthatabbo”ti va, kayena vibbapeti, vacaya vibbapeti, kayena vacaya vibbapeti, panamito hoti saddhivihariko; na kayena vibbapeti, na vacaya vibbapeti, na kayena vacaya vibbapeti, na panamito hoti saddhiviharikoti.

Tena kho pana samayena saddhiviharika panamita na khamapenti. Bhagavato etamattham arocesum. Anujanami, bhikkhave, khamapetunti. Neva khamapenti. Bhagavato etamattham arocesum. Na, bhikkhave, panamitena na khamapetabbo. Yo na khamapeyya, apatti dukkatassati.

Tena kho pana samayena upajjhaya khamapiyamana na khamanti. Bhagavato etamattham arocesum. Anujanami, bhikkhave, khamitunti. Neva khamanti. Saddhiviharika pakkamantipi vibbhamantipi titthiyesupi savkamanti. Bhagavato etamattham arocesum. Na, bhikkhave, khamapiyamanena na khamitabbam. Yo na khameyya, apatti dukkatassati.

Tena kho pana samayena upajjhaya sammavattantam panamenti, asammavattantam na panamenti. Bhagavato etamattham arocesum. Na, bhikkhave, sammavattanto panametabbo. Yo panameyya apatti dukkatassa. (CS:Mv.pg.69) Na ca, bhikkhave, asammavattanto na panametabbo. Yo na panameyya, apatti dukkatassati.

“Pabcahi, bhikkhave, avgehi samannagato saddhivihariko panametabbo. Upajjhayamhi nadhimattam pemam hoti, nadhimatto pasado hoti, nadhimatta hiri hoti, nadhimatto garavo hoti, nadhimatta bhavana hoti– imehi kho, bhikkhave, pabcahavgehi samannagato saddhivihariko panametabbo.

“Pabcahi, bhikkhave, avgehi samannagato saddhivihariko na panametabbo. Upajjhayamhi adhimattam pemam hoti, adhimatto pasado hoti, adhimatta hiri hoti, adhimatto garavo hoti, adhimatta bhavana hoti– imehi kho, bhikkhave, pabcahavgehi samannagato saddhivihariko na panametabbo.

“Pabcahi, bhikkhave, avgehi samannagato saddhivihariko alam panametum. Upajjhayamhi (Mv.I,55.) nadhimattam pemam hoti, nadhimatto pasado hoti, nadhimatta hiri hoti, nadhimatta garavo hoti, nadhimatta bhavana hoti– imehi kho, bhikkhave, pabcahavgehi samannagato saddhivihariko alam panametum.

“Pabcahi, bhikkhave, avgehi samannagato saddhivihariko nalam panametum. Upajjhayamhi adhimattam pemam hoti, adhimatto pasado hoti, adhimatta hiri hoti, adhimatto garavo hoti, adhimatta bhavana hoti– imehi kho, bhikkhave, pabcahavgehi samannagato saddhivihariko nalam panametum.

“Pabcahi bhikkhave, avgehi samannagatam saddhiviharikam appanamento upajjhayo satisaro hoti, panamento anatisaro hoti. Upajjhayamhi nadhimattam pemam hoti, nadhimatto pasado hoti, nadhimatta hiri hoti, nadhimatto garavo hoti, nadhimatta bhavana hoti– imehi kho, bhikkhave, pabcahavgehi samannagatam (CS:Mv.pg.70) saddhiviharikam appanamento upajjhayo satisaro hoti, panamento anatisaro hoti.

“Pabcahi, bhikkhave, avgehi samannagatam saddhiviharikam panamento upajjhayo satisaro hoti, appanamento anatisaro hoti. Upajjhayamhi adhimattam pemam hoti, adhimatto pasado hoti, adhimatta hiri hoti, adhimatto garavo hoti, adhimatta bhavana hoti– imehi kho, bhikkhave, pabcahavgehi samannagatam saddhiviharikam panamento upajjhayo satisaro hoti, appanamento anatisaro hoti”ti.

69. Tena kho pana samayena abbataro brahmano bhikkhu upasavkamitva pabbajjam yaci. Tam bhikkhu na icchimsu pabbajetum. So bhikkhusu pabbajjam alabhamano kiso ahosi lukho dubbanno uppanduppandukajato dhamanisanthatagatto. Addasa kho Bhagava tam brahmanam kisam lukham dubbannam uppanduppandukajatam dhamanisanthatagattam, disvana bhikkhu amantesi-- “Kim nu kho so, bhikkhave, brahmano kiso lukho dubbanno uppanduppandukajato dhamanisanthatagatto”ti? Eso, bhante, brahmano bhikkhu upasavkamitva pabbajjam yaci. Tam bhikkhu na icchimsu pabbajetum. So bhikkhusu pabbajjam alabhamano kiso lukho dubbanno uppanduppandukajato dhamanisanthatagattoti. Atha kho Bhagava bhikkhu amantesi-- “Ko nu kho, bhikkhave, tassa brahmanassa adhikaram sarasi”ti? Evam vutte ayasma Sariputto Bhagavantam etadavoca-- “Aham kho, bhante, tassa brahmanassa adhikaram sarami”ti. “Kim pana tvam, Sariputta, tassa brahmanassa adhikaram sarasi”ti? “Idha me, bhante, so brahmano Rajagahe pindaya carantassa katacchubhikkham dapesi. Imam kho aham, bhante, tassa brahmanassa (Mv.I,56.) adhikaram sarami”ti. “Sadhu sadhu, Sariputta, katabbuno hi, Sariputta, sappurisa katavedino. Tena hi tvam, Sariputta, tam brahmanam pabbajehi upasampadehi”ti “Kathaham, bhante tam brahmanam pabbajemi upasampademi”ti? Atha kho Bhagava etasmim nidane etasmim pakarane dhammim katham katva bhikkhu amantesi-- ya sa, bhikkhave, maya tihi saranagamanehi upasampada anubbata, tam ajjatagge patikkhipami. Anujanami, bhikkhave, batticatutthena kammena upasampadetum (CS:Mv.pg.71) § . Evabca pana, bhikkhave, upasampadetabbo. Byattena bhikkhuna patibalena savgho bapetabbo–

70. “Sunatu me, bhante, savgho. Ayam itthannamo itthannamassa ayasmato upasampadapekkho. Yadi savghassa pattakallam, savgho itthannamam upasampadeyya itthannamena upajjhayena. Esa batti.

“Sunatu me, bhante, savgho. Ayam itthannamo itthannamassa ayasmato upasampadapekkho. Savgho itthannamam upasampadeti itthannamena upajjhayena. Yassayasmato khamati itthannamassa upasampada itthannamena upajjhayena, so tunhassa; yassa nakkhamati, so bhaseyya.

“Dutiyampi etamattham vadami– sunatu me, bhante, savgho. Ayam itthannamo itthannamassa ayasmato upasampadapekkho. Savgho itthannamam upasampadeti itthannamena upajjhayena. yassayasmato khamati itthannamassa upasampada itthannamena upajjhayena, so tunhassa; yassa nakkhamati, so bhaseyya.

“Tatiyampi etamattham vadami– sunatu me, bhante, savgho. Ayam itthannamo itthannamassa ayasmato upasampadapekkho. Savgho itthannamam upasampadeti itthannamena upajjhayena. yassayasmato khamati itthannamassa upasampada itthannamena upajjhayena, so tunhassa; yassa nakkhamati, so bhaseyya.

“Upasampanno savghena itthannamo itthannamena upajjhayena. Khamati savghassa, tasma tunhi, evametam dharayami”ti.

71. Tena kho pana samayena abbataro bhikkhu upasampannasamanantara anacaram acarati. Bhikkhu evamahamsu– “Mavuso, evarupam akasi, netam kappati”ti. So evamaha– “Nevaham ayasmante yacim upasampadetha manti. Kissa mam tumhe ayacita upasampadittha”ti? Bhagavato etamattham (Mv.I,57.) arocesum. Na, bhikkhave, ayacitena upasampadetabbo (CS:Mv.pg.72) Yo upasampadeyya, apatti dukkatassa. Anujanami, bhikkhave, yacitena upasampadetum. Evabca pana, bhikkhave, yacitabbo. Tena upasampadapekkhena savgham upasavkamitva ekamsam uttarasavgam karitva bhikkhunam pade vanditva ukkutikam nisiditva abjalim paggahetva evamassa vacaniyo– “Savgham, bhante, upasampadam yacami, ullumpatu mam, bhante, savgho anukampam upadaya”ti. Dutiyampi yacitabbo. Tatiyampi yacitabbo. Byattena bhikkhuna patibalena savgho bapetabbo–

72. “Sunatu me, bhante savgho. Ayam itthannamo itthannamassa ayasmato upasampadapekkho. Itthannamo savgham upasampadam yacati itthannamena upajjhayena. Yadi savghassa pattakallam, savgho itthannamam upasampadeyya itthannamena upajjhayena. Esa batti.

“Sunatu me, bhante, savgho. Ayam itthannamo itthannamassa ayasmato upasampadapekkho. Itthannamo savgham upasampadam yacati itthannamena upajjhayena. Savgho itthannamam upasampadeti itthannamena upajjhayena. Yassayasmato khamati itthannamassa upasampada itthannamena upajjhayena, so tunhassa; yassa nakkhamati, so bhaseyya.

“Dutiyampi etamattham vadami …pe… tatiyampi etamattham vadami …pe….

“Upasampanno savghena itthannamo itthannamena upajjhayena. Khamati savghassa, tasma tunhi, evametam dharayami”ti.

73. Tena kho pana samayena Rajagahe panitanam bhattanam bhattapatipati atthita § hoti. Atha kho abbatarassa brahmanassa etadahosi-- “Ime kho samana sakyaputtiya sukhasila sukhasamacara, subhojanani bhubjitva nivatesu sayanesu sayanti. Yamnunaham samanesu sakyaputtiyesu pabbajeyyan”ti. Atha kho so brahmano bhikkhu upasavkamitva pabbajjam yaci. Tam bhikkhu pabbajesum upasampadesum. Tasmim pabbajite bhattapatipati khiyittha. Bhikkhu evamahamsu– “Ehi dani, avuso, pindaya carissama”ti. So evamaha– “Naham, avuso, etamkarana pabbajito pindaya carissamiti. Sace me dassatha bhubjissami (CS:Mv.pg.73) no ce me dassatha vibbhamissami”ti. “Kim pana tvam, avuso, udarassa karana (Mv.I,58.) pabbajito”ti “Evamavuso”ti. Ye te bhikkhu appiccha …pe… te ujjhayanti khiyyanti vipacenti– kathabhi nama bhikkhu evam svakkhate dhammavinaye udarassa karana pabbajissatiti. Te bhikkhu Bhagavato etamattham arocesum …pe… saccam kira tvam, bhikkhu, udarassa karana pabbajitoti? Saccam Bhagavati. Vigarahi Buddho Bhagava …pe… “Kathabhi nama tvam, moghapurisa, evam svakkhate dhammavinaye udarassa karana pabbajissasi. Netam, moghapurisa, appasannanam va pasadaya pasannanam va bhiyyobhavaya …”pe… vigarahitva …pe… dhammim katham katva bhikkhu amantesi-- “Anujanami, bhikkhave, upasampadentena cattaro nissaye acikkhitum– pindiyalopabhojanam nissaya pabbajja, tattha te yavajivam ussaho karaniyo; atirekalabho– savghabhattam, uddesabhattam, nimantanam, salakabhattam, pakkhikam, uposathikam, patipadikam. Pamsukulacivaram nissaya pabbajja, tattha te yavajivam ussaho karaniyo; atirekalabho– khomam, kappasikam, koseyyam, kambalam, sanam, bhavgam. Rukkhamulasenasanam nissaya pabbajja, tattha te yavajivam ussaho karaniyo; atirekalabho– viharo addhayogo, pasado, hammiyam, guha. Putimuttabhesajjam nissaya pabbajja, tattha te yavajivam ussaho karaniyo; atirekalabho– sappi, navanitam, telam, madhu, phanitan”ti.
Panamitakatha nitthita.
Upajjhayavattabhanavaro nitthito pabcamo.
Pabcamabhanavaro.




tải về 13.37 Mb.

Chia sẻ với bạn bè của bạn:
1   ...   8   9   10   11   12   13   14   15   ...   46




Cơ sở dữ liệu được bảo vệ bởi bản quyền ©hocday.com 2024
được sử dụng cho việc quản lý

    Quê hương