Mahavaggapali (Vin. Mv.;mahava.)



tải về 13.37 Mb.
trang37/46
Chuyển đổi dữ liệu31.12.2017
Kích13.37 Mb.
#35183
1   ...   33   34   35   36   37   38   39   40   ...   46

207. Pajjotarajavatthu

334. Tena kho pana samayena rabbo § Pajjotassa pandurogabadho hoti. Bahu mahanta mahanta disapamokkha vejja agantva nasakkhimsu arogam katum. Bahum hirabbam adaya agamamsu. Atha kho raja Pajjoto rabbo Magadhassa Seniyassa Bimbisarassa santike dutam pahesi– “Mayham kho tadiso abadho, sadhu devo Jivakam vejjam anapetu, so mam tikicchissati”ti. Atha kho raja Magadho Seniyo Bimbisaro Jivakam Komarabhaccam anapesi– “Gaccha, bhane Jivaka; Ujjenim gantva rajanam Pajjotam tikicchahi”ti. “Evam, deva”ti kho Jivako Komarabhacco rabbo Magadhassa Seniyassa Bimbisarassa patissutva Ujjenim gantva yena raja Pajjoto tenupasavkami; upasavkamitva rabbo Pajjotassa vikaram sallakkhetva rajanam Pajjotam etadavoca-- “Sappim dehi § , sappim deva, nippacissami. Tam devo pivissati”ti. “Alam, bhane Jivaka, yam te sakka vina sappina arogam katum tam karohi. Jeguccham me sappi, patikulan”ti. Atha kho Jivakassa Komarabhaccassa etadahosi (Mv.I,277.) “Imassa kho rabbo tadiso abadho (CS:Mv.pg.388) na sakka vina sappina arogam katum. Yamnunaham sappim nippaceyyam kasavavannam kasavagandham kasavarasan”ti. Atha kho Jivako Komarabhacco nanabhesajjehi sappim nippaci kasavavannam kasavagandham kasavarasam. Atha kho Jivakassa Komarabhaccassa etadahosi-- “Imassa kho rabbo sappi pitam parinamentam uddekam dassati. Candoyam raja ghatapeyyapi mam. Yamnunaham patikacceva apuccheyyan”ti. Atha kho Jivako Komarabhacco yena raja Pajjoto tenupasavkami, upasavkamitva rajanam Pajjotam etadavoca-- “Mayam kho, deva, vejja nama tadisena muhuttena mulani uddharama bhesajjani samharama. Sadhu devo vahanagaresu ca dvaresu ca anapetu– yena vahanena Jivako icchati tena vahanena gacchatu, yena dvarena icchati tena dvarena gacchatu, yam kalam icchati tam kalam gacchatu, yam kalam icchati tam kalam pavisatu”ti. Atha kho raja Pajjoto vahanagaresu ca dvaresu ca anapesi– “Yena vahanena Jivako icchati tena vahanena gacchatu, yena dvarena icchati tena dvarena gacchatu, yam kalam icchati tam kalam gacchatu, yam kalam icchati tam kalam pavisatu”ti.

Tena kho pana samayena rabbo Pajjotassa Bhaddavatika nama hatthinika pabbasayojanika hoti. Atha kho Jivako Komarabhacco rabbo Pajjotassa sappim § upanamesi – “Kasavam devo pivatu”ti. Atha kho Jivako Komarabhacco rajanam Pajjotam sappim payetva hatthisalam gantva Bhaddavatikaya hatthinikaya nagaramha nippati.

Atha kho rabbo Pajjotassa tam sappi pitam parinamentam uddekam adasi. Atha kho raja Pajjoto manusse etadavoca-- “Dutthena, bhane, Jivakena sappim payitomhi. Tena hi, bhane, Jivakam vejjam vicinatha”ti. “Bhaddavatikaya, deva, hatthinikaya nagaramha nippatito”ti. Tena kho pana samayena rabbo Pajjotassa Kako nama daso satthiyojaniko hoti, amanussena paticca jato. Atha kho raja Pajjoto Kakam dasam anapesi– “Gaccha, bhane Kaka, Jivakam vejjam (CS:Mv.pg.389) nivattehi– raja tam, acariya, nivattapetiti. Ete kho, bhane Kaka, vejja nama bahumaya. Ma cassa kibci patiggahesi”ti.

Atha kho Kako daso Jivakam Komarabhaccam antaramagge Kosambiyam sambhavesi patarasam karontam. Atha kho Kako daso Jivakam Komarabhaccam etadavoca (Mv.I,278.) “Raja tam, acariya, nivattapeti”ti. “Agamehi, bhane Kaka, yava bhubjama § . Handa, bhane Kaka, bhubjassu”ti. “Alam, acariya, rabbamhi anatto– ete kho, bhane Kaka, vejja nama bahumaya, ma cassa kibci patiggahesi”ti. Tena kho pana samayena Jivako Komarabhacco nakhena bhesajjam olumpetva amalakabca khadati paniyabca pivati. Atha kho Jivako Komarabhacco Kakam dasam etadavoca-- “Handa, bhane Kaka, amalakabca khada paniyabca pivassu”ti. Atha kho Kako daso– ayam kho vejjo amalakabca khadati paniyabca pivati, na arahati kibci papakam hotunti– upaddhamalakabca khadi paniyabca apayi. Tassa tam upaddhamalakam khaditam tattheva niccharesi. Atha kho Kako daso Jivakam Komarabhaccam etadavoca-- “Atthi me, acariya, jivitan”ti? “Ma, bhane Kaka, bhayi, tvam ceva arogo bhavissasi raja ca. Cando so raja ghatapeyyapi mam, tenaham na nivattami”ti Bhaddavatikam hatthinikam Kakassa niyyadetva yena Rajagaham tena pakkami. Anupubbena yena raja Magadho Seniyo Bimbisaro tenupasavkami; upasavkamitva rabbo Magadhassa Seniyassa Bimbisarassa etamattham arocesi. “Sutthu, bhane jivaka, akasi yampi na nivatto, cando so raja ghatapeyyapi tan”ti. Atha kho raja Pajjoto arogo samano Jivakassa Komarabhaccassa santike dutam pahesi– “Agacchatu jivako, varam dassami”ti. “Alam, ayyo § , adhikaram me devo saratu”ti.
Pajjotarajavatthu nitthitam.


208. Siveyyakadussayugakatha

335. Tena kho pana samayena rabbo Pajjotassa Siveyyakam dussayugam uppannam hoti– bahunam §dussanam bahunam dussayuganam bahunam dussayugasatanam bahunam dussayugasahassanam bahunam dussayugasatasahassanam (CS:Mv.pg.390) aggabca setthabca mokkhabca uttamabca pavarabca. Atha kho raja Pajjoto tam Siveyyakam dussayugam Jivakassa Komarabhaccassa pahesi. Atha kho Jivakassa Komarabhaccassa etadahosi-- “Idam kho me Siveyyakam dussayugam rabba Pajjotena pahitam– bahunam dussanam bahunam dussayuganam bahunam dussayugasatanam bahunam dussayugasahassanam bahunam dussayugasatasahassanam aggabca setthabca mokkhabca uttamabca pavarabca. Nayidam abbo koci paccarahati abbatra tena Bhagavata arahata Sammasambuddhena, rabba va Magadhena Seniyena Bimbisarena”ti.


Siveyyakadussayugakatha nitthita.


209. Samattimsavirecanakatha

336. Tena kho pana samayena Bhagavato kayo dosabhisanno hoti. Atha kho Bhagava ayasmantam Anandam amantesi-- (Mv.I,279.) “Dosabhisanno kho, Ananda, Tathagatassa kayo. Icchati Tathagato virecanam patun”ti. Atha kho ayasma Anando yena Jivako Komarabhacco tenupasavkami; upasavkamitva Jivakam Komarabhaccam etadavoca-- “Dosabhisanno kho, avuso Jivaka, Tathagatassa kayo. Icchati Tathagato virecanam patun”ti. “Tena hi, bhante Ananda, Bhagavato kayam katipaham sinehetha”ti. Atha kho ayasma Anando Bhagavato kayam katipaham sinehetva yena Jivako Komarabhacco tenupasavkami; upasavkamitva Jivakam Komarabhaccam etadavoca-- “Siniddho kho, avuso Jivaka, Tathagatassa kayo. Yassa dani kalam mabbasi”ti. Atha kho Jivakassa Komarabhaccassa etadahosi-- “Na kho metam patirupam yoham Bhagavato olarikam virecanam dadeyyan”ti. Tini uppalahatthani nanabhesajjehi paribhavetva yena Bhagava tenupasavkami, upasavkamitva ekam uppalahattham Bhagavato upanamesi– “Imam, bhante, Bhagava pathamam uppalahattham upasivghatu. Idam Bhagavantam dasakkhattum virecessati”ti. Dutiyam uppalahattham Bhagavato upanamesi– “Imam, bhante, Bhagava dutiyam uppalahattham upasivghatu. Idam Bhagavantam dasakkhattum virecessati”ti. Tatiyam uppalahattham Bhagavato upanamesi– “Imam, bhante Bhagava tatiyam uppalahattham upasivghatu. Idam Bhagavantam dasakkhattum virecessati”ti.(CS:Mv.pg.391) Evam Bhagavato samattimsaya virecanam bhavissatiti. Atha kho Jivako Komarabhacco Bhagavato samattimsaya virecanam datva Bhagavantam abhivadetva padakkhinam katva pakkami. Atha kho Jivakassa Komarabhaccassa bahi dvarakotthaka nikkhantassa etadahosi-- “Maya kho Bhagavato samattimsaya virecanam dinnam. Dosabhisanno Tathagatassa kayo. Na Bhagavantam samattimsakkhattum virecessati, ekunattimsakkhattum Bhagavantam virecessati. Api ca, Bhagava viritto nahayissati. Nahatam Bhagavantam sakim virecessati. Evam Bhagavato samattimsaya virecanam bhavissati”ti.

Atha kho Bhagava Jivakassa Komarabhaccassa cetasa cetoparivitakkamabbaya ayasmantam Anandam amantesi-- “Idhananda, Jivakassa Komarabhaccassa bahi dvarakotthaka nikkhantassa etadahosi-- ‘maya kho Bhagavato samattimsaya virecanam dinnam. Dosabhisanno Tathagatassa kayo. Na Bhagavantam samatimsakkhattum virecessati, ekunatimsakkhattum Bhagavantam virecessati. Api ca, Bhagava viritto nahayissati. Nahatam Bhagavantam sakim virecessati. Evam Bhagavato samattimsaya virecanam bhavissati’ti. Tena hananda, unhodakam patiyadehi”ti. “Evam, bhante”ti kho ayasma Anando Bhagavato patissunitva unhodakam (Mv.I,280.) patiyadesi. Atha kho Jivako Komarabhacco yena Bhagava tenupasavkami, upasavkamitva Bhagavantam abhivadetva ekamantam nisidi. Ekamantam nisinno kho Jivako Komarabhacco Bhagavantam etadavoca-- “Viritto, bhante, Bhagava”ti? “Virittomhi, Jivaka”ti. Idha mayham, bhante, bahi dvarakotthaka nikkhantassa etadahosi-- “Maya kho Bhagavato samattimsaya virecanam dinnam. Dosabhisanno Tathagatassa kayo. Na Bhagavantam samattimsakkhattum virecessati, ekunattimsakkhattum Bhagavantam virecessati. Api ca, Bhagava viritto nahayissati. Nahatam Bhagavantam sakim virecessati. Evam Bhagavato samattimsaya virecanam bhavissati”ti. Nahayatu, bhante, Bhagava, nahayatu Sugatoti. Atha kho Bhagava unhodakam nahayi. Nahatam Bhagavantam sakim virecesi. Evam Bhagavato samattimsaya virecanam ahosi. Atha kho Jivako Komarabhacco Bhagavantam (CS:Mv.pg.392) etadavoca-- “Yava, bhante, Bhagavato kayo pakatatto hoti, alam § yusapindapatena”ti.
Samattimsavirecanakatha nitthita.




tải về 13.37 Mb.

Chia sẻ với bạn bè của bạn:
1   ...   33   34   35   36   37   38   39   40   ...   46




Cơ sở dữ liệu được bảo vệ bởi bản quyền ©hocday.com 2024
được sử dụng cho việc quản lý

    Quê hương