Mahavaggapali (Vin. Mv.;mahava.)



tải về 13.37 Mb.
trang34/46
Chuyển đổi dữ liệu31.12.2017
Kích13.37 Mb.
#35183
1   ...   30   31   32   33   34   35   36   37   ...   46

8. Civarakkhandhako


(Mv.I,268.)

202. Jivakavatthu

326. Tena (CS:Mv.pg.377) samayena Buddho Bhagava Rajagahe viharati Veluvane Kalandakanivape. Tena kho pana samayena Vesali iddha ceva hoti phita § ca bahujana ca akinnamanussa ca subhikkha ca; satta ca pasadasahassani satta ca pasadasatani satta ca pasada; satta ca kutagarasahassani satta ca kutagarasatani satta ca kutagarani; satta ca aramasahassani satta ca aramasatani satta ca arama; satta ca pokkharanisahassani satta ca pokkharanisatani satta ca pokkharaniyo; Ambapali ca ganika abhirupa hoti dassaniya pasadika paramaya vannapokkharataya samannagata, padakkhina § nacce ca gite ca vadite ca, abhisata atthikanam atthikanam manussanam pabbasaya ca rattim gacchati; taya ca Vesali bhiyyosomattaya upasobhati. Atha kho Rajagahako negamo Vesalim agamasi kenacideva karaniyena. Addasa kho Rajagahako negamo Vesalim iddhabceva phitabca bahujanabca akinnamanussabca subhikkhabca; satta ca pasadasahassani satta ca pasadasatani satta ca pasade; satta ca kutagarasahassani satta ca kutagarasatani satta ca kutagarani; satta ca aramasahassani satta ca aramasatani satta ca arame; satta ca pokkharanisahassani satta ca pokkharanisatani satta ca pokkharaniyo Ambapalibca ganikam abhirupam dassaniyam pasadikam paramaya vannapokkharataya samannagatam, padakkhinam § nacce ca gite ca vadite ca, abhisatam atthikanam atthikanam manussanam pabbasaya ca rattim gacchantim, taya ca Vesalim bhiyyosomattaya upasobhantim.

327. Atha kho Rajagahako negamo Vesaliyam tam karaniyam tiretva punadeva Rajagaham paccagabchi. Yena raja Magadho Seniyo Bimbisaro tenupasavkami, upasavkamitva rajanam Magadham Seniyam Bimbisaram (CS:Mv.pg.378) etadavoca-- “Vesali, deva, iddha ceva phita ca bahujana ca akinnamanussa ca subhikkha ca; satta ca pasadasahassani …pe… taya ca Vesali bhiyyosomattaya upasobhati. Sadhu, deva, mayampi ganikam vutthapessama”ti § . “Tena hi, bhane, tadisim kumarim janatha yam tumhe ganikam vutthapeyyatha”ti. Tena kho pana samayena Rajagahe Salavati nama kumari abhirupa hoti dassaniya pasadika paramaya vannapokkharataya samannagata. Atha kho Rajagahako negamo Salavatim kumarim (Mv.I,269.) ganikam vutthapesi. Atha kho Salavati ganika nacirasseva padakkhina ahosi nacce ca gite ca vadite ca, abhisata atthikanam atthikanam manussanam patisatena ca rattim gacchati. Atha kho Salavati ganika nacirasseva gabbhini ahosi. Atha kho Salavatiya ganikaya etadahosi-- “Itthi kho gabbhini purisanam amanapa. Sace mam koci janissati Salavati ganika gabbhiniti, sabbo me sakkaro bhabjissati § . Yamnunaham gilanam pativedeyyan”ti. Atha kho Salavati ganika dovarikam anapesi– “Ma, bhane dovarika, koci puriso pavisi. Yo ca mam pucchati, ‘gilana’ti pativedehi”ti. “Evam, ayye”ti kho so dovariko Salavatiya ganikaya paccassosi. Atha kho Salavati ganika tassa gabbhassa paripakamanvaya puttam vijayi. Atha kho Salavati ganika dasim anapesi– “Handa, je, imam darakam kattarasuppe pakkhipitva niharitva savkarakute chaddehi”ti. “Evam, ayye”ti kho sa dasi Salavatiya ganikaya patissutva tam darakam kattarasuppe pakkhipitva niharitva savkarakute chaddesi.

328. Tena kho pana samayena abhayo nama rajakumaro kalasseva rajupatthanam gacchanto addasa tam darakam kakehi samparikinnam disvana manusse pucchi--”Kim etam, bhane, kakehi samparikinnan”ti? “Darako, deva”ti. “Jivati, bhane”ti? “Jivati, deva”ti. “Tena hi, bhane, tam darakam amhakam antepuram netva dhatinam detha posetun”ti. “Evam, deva”ti kho te manussa abhayassa rajakumarassa patissutva tam (CS:Mv.pg.379) darakam abhayassa rajakumarassa antepuram netva dhatinam adamsu– “Posetha”ti. Tassa jivatiti ‘jivako’ti namam akamsu. Kumarena posapitoti ‘Komarabhacco’ti namam akamsu. Atha kho Jivako Komarabhacco nacirasseva vibbutam papuni. Atha kho Jivako Komarabhacco yena abhayo rajakumaro tenupasavkami; upasavkamitva abhayam rajakumaram etadavoca-- “Ka me, deva, mata, ko pita”ti? “Ahampi kho te, bhane Jivaka, mataram na janami; api caham te pita; mayasi § posapito”ti. Atha kho Jivakassa Komarabhaccassa etadahosi-- “Imani kho rajakulani na sukarani asippena upajivitum. Yamnunaham sippam sikkheyyan”ti.

329. Tena kho pana samayena Takkasilayam § disapamokkho vejjo pativasati. Atha kho Jivako Komarabhacco abhayam rajakumaram anapuccha yena Takkasila (Mv.I,270.) tena pakkami. Anupubbena yena Takkasila, yena vejjo tenupasavkami; upasavkamitva tam vejjam etadavoca-- “Icchamaham, acariya, sippam sikkhitun”ti. “Tena hi, bhane jivaka, sikkhassu”ti. Atha kho Jivako Komarabhacco bahubca ganhati lahubca ganhati sutthu ca upadhareti, gahitabcassa na sammussati § . Atha kho Jivakassa Komarabhaccassa sattannam vassanam accayena etadahosi-- “Aham, kho bahubca ganhami lahubca ganhami sutthu ca upadharemi, gahitabca me na sammussati, satta ca me vassani adhiyantassa, nayimassa sippassa anto pabbayati. Kada imassa sippassa anto pabbayissati”ti. Atha kho Jivako Komarabhacco yena so vejjo tenupasavkami, upasavkamitva tam vejjam etadavoca-- “Aham kho, acariya, bahubca ganhami lahubca ganhami sutthu ca upadharemi, gahitabca me na sammussati, satta ca me vassani adhiyantassa, nayimassa sippassa anto pabbayati. Kada imassa sippassa anto pabbayissati”ti? “Tena hi, bhane jivaka, khanittim adaya Takkasilaya samanta yojanam ahinditva yam kibci abhesajjam passeyyasi tam ahara”ti. “Evam, acariya”ti kho Jivako Komarabhacco tassa vejjassa patissutva khanittim adaya Takkasilaya (CS:Mv.pg.380) samanta yojanam ahindanto na kibci abhesajjam addasa. Atha kho Jivako Komarabhacco yena so vejjo tenupasavkami, upasavkamitva tam vejjam etadavoca-- “Ahindantomhi, acariya, Takkasilaya samanta yojanam, na kibci § abhesajjam addasan”ti. “Susikkhitosi bhane jivaka. Alam te ettakam jivikaya”ti Jivakassa Komarabhaccassa parittam patheyyam padasi. Atha kho Jivako Komarabhacco tam parittam patheyyam adaya yena Rajagaham tena pakkami. Atha kho Jivakassa Komarabhaccassa tam parittam patheyyam antaramagge Sakete parikkhayam agamasi. Atha kho jivakassa Komarabhaccassa etadahosi-- “Ime kho magga kantara appodaka appabhakkha, na sukara apatheyyena gantum. Yamnunaham patheyyam pariyeseyyan”ti.
Jivakavatthu nitthitam.




tải về 13.37 Mb.

Chia sẻ với bạn bè của bạn:
1   ...   30   31   32   33   34   35   36   37   ...   46




Cơ sở dữ liệu được bảo vệ bởi bản quyền ©hocday.com 2024
được sử dụng cho việc quản lý

    Quê hương