Mahavaggapali (Vin. Mv.;mahava.)



tải về 13.37 Mb.
trang30/46
Chuyển đổi dữ liệu31.12.2017
Kích13.37 Mb.
#35183
1   ...   26   27   28   29   30   31   32   33   ...   46

166. Patiggahitadi-anujanana

277. § Tena kho pana samayena ayasmato Upanandassa sakyaputtassa upatthakakulam savghassatthaya khadaniyam pahesi– ayyassa Upanandassa dassetva savghassa databbanti. Tena kho pana samayena ayasma Upanando (Mv.I,214.) sakyaputto gamam pindaya pavittho hoti. Atha kho te manussa aramam gantva bhikkhu pucchimsu– “Kaham, bhante, ayyo Upanando”ti? “Esavuso, ayasma Upanando sakyaputto gamam pindaya pavittho”ti. “Idam, bhante, khadaniyam ayyassa Upanandassa dassetva savghassa databban”ti. Bhagavato etamattham arocesum. Tena hi, bhikkhave, patiggahetva nikkhipatha yava Upanando agacchatiti. Atha kho ayasma Upanando sakyaputto purebhattam kulani payirupasitva diva agacchati. Tena kho pana samayena bhikkhu dubbhikkhe appamattakepi pavarenti, patisavkhapi patikkhipanti, sabbo ca savgho pavarito hoti, bhikkhu kukkuccayanta na patigganhanti. Patigganhatha, bhikkhave, paribhubjatha. Anujanami, bhikkhave, purebhattam patiggahitam bhuttavina pavaritena anatirittam paribhubjitunti.

278. Atha (CS:Mv.pg.308) kho Bhagava Rajagahe yathabhirantam viharitva yena Savatthi tena carikam pakkami. Anupubbena carikam caramano yena Savatthi tadavasari. Tatra sudam Bhagava Savatthiyam viharati Jetavane Anathapindikassa arame. Tena kho pana samayena ayasmato Sariputtassa kayadahabadho hoti. Atha kho ayasma Mahamoggallano yenayasma Sariputto tenupasavkami, upasavkamitva ayasmantam Sariputtam etadavoca-- “Pubbe te, avuso Sariputta, kayadahabadho kena phasu hoti”ti? “Bhisehi ca me, avuso mulalikahi ca”ti. Atha kho ayasma Mahamoggallano seyyathapi nama balava puriso sammibjitam va baham pasareyya, pasaritam va baham samibjeyya, evameva Jetavane Antarahito Mandakiniya pokkharaniya tire paturahosi. Addasa kho abbataro nago ayasmantam Mahamoggallanam duratova agacchantam, disvana ayasmantam Mahamoggallanam etadavoca-- “Etu kho, bhante, ayyo Mahamoggallano. Svagatam, bhante, ayyassa Mahamoggallanassa. Kena, bhante, ayyassa attho; kim dammi”ti? “Bhisehi ca me, avuso, attho, mulalikahi ca”ti. Atha kho so nago abbataram nagam anapesi– “Tena hi, bhane, ayyassa bhise ca mulalikayo ca yavadattham dehi”ti. Atha kho so nago Mandakinim pokkharanim ogahetva, sondaya bhisabca mulalikabca abbahitva, suvikkhalitam (Mv.I,215.) vikkhaletva, bhandikam bandhitva yenayasma Mahamoggallano tenupasavkami. Atha kho ayasma Mahamoggallano– seyyathapi nama balava puriso samibjitam va baham pasareyya, pasaritam va baham samibjeyya, evameva– Mandakiniya pokkharaniya tire antarahito jetavane paturahosi. Sopi kho nago Mandakiniya pokkharaniya tire antarahito jetavane paturahosi. Atha kho so nago ayasmato Mahamoggallanassa bhise ca mulalikayo ca patiggahapetva Jetavane Antarahito Mandakiniya pokkharaniya tire paturahosi. Atha kho ayasma Mahamoggallano ayasmato Sariputtassa bhise ca mulalikayo ca upanamesi. Atha kho ayasmato Sariputtassa bhise ca mulalikayo ca bhuttassa kayadahabadho patippassambhi. Bahu bhisa ca (CS:Mv.pg.309) mulalikayo ca avasittha honti. Tena kho pana samayena bhikkhu dubbhikkhe appamattakepi pavarenti, patisavkhapi patikkhipanti, sabbo ca savgho pavarito hoti. Bhikkhu kukkuccayanta na patigganhanti. Patigganhatha, bhikkhave, paribhubjatha. Anujanami, bhikkhave, vanattham pokkharattham bhuttavina pavaritena anatirittam paribhubjitunti.

Tena kho pana samayena Savatthiyam bahum phalakhadaniyam uppannam hoti, kappiyakarako ca na hoti. Bhikkhu kukkuccayanta phalam na paribhubjanti. Bhagavato etamattham arocesum. Anujanami, bhikkhave, abijam nibbattabijam § akatakappam phalam paribhubjitunti.


Patiggahitadi anujanana nitthita.


167. Satthakammapatikkhepakatha

279. Atha kho Bhagava Savatthiyam yathabhirantam viharitva yena Rajagaham tena carikam pakkami. Anupubbena carikam caramano yena Rajagaham tadavasari. Tatra sudam Bhagava Rajagahe viharati Veluvane Kalandakanivape. Tena kho pana samayena abbatarassa bhikkhuno bhagandalabadho hoti. Akasagotto vejjo satthakammam karoti. Atha kho Bhagava senasanacarikam ahindanto yena tassa bhikkhuno viharo tenupasavkami. Addasa kho akasagotto vejjo Bhagavantam duratova agacchantam, disvana Bhagavantam etadavoca-- “Agacchatu bhavam Gotamo, imassa bhikkhuno vaccamaggam passatu, seyyathapi godhamukhan”ti (Mv.I,216.) Atha kho Bhagava– “So mam khvayam moghapuriso uppandeti”ti– tatova patinivattitva, etasmim nidane etasmim pakarane bhikkhusavgham sannipatapetva, bhikkhu patipucchi--”Atthi kira, bhikkhave, amukasmim vihare bhikkhu gilano”ti? “Atthi Bhagava”ti. “Kim tassa, bhikkhave, bhikkhuno abadho”ti? “Tassa, bhante, ayasmato bhagandalabadho, akasagotto vejjo satthakammam karoti”ti. Vigarahi Buddho Bhagava– “Ananucchavikam, bhikkhave, tassa moghapurisassa, ananulomikam, appatirupam, assamanakam, akappiyam, akaraniyam. Kathabhi nama so, bhikkhave, moghapuriso sambadhe satthakammam karapessati. Sambadhe, bhikkhave, sukhuma chavi, duropayo vano (CS:Mv.pg.310) duppariharam sattham. Netam, bhikkhave, appasannanam va pasadaya …pe… vigarahitva …pe… dhammim katham katva bhikkhu amantesi-- “Na, bhikkhave, sambadhe satthakammam karapetabbam. Yo karapeyya, apatti thullaccayassa”ti.



Tena kho pana samayena chabbaggiya bhikkhu– Bhagavata satthakammam patikkhittanti– vatthikammam karapenti. Ye te bhikkhu appiccha, te ujjhayanti khiyyanti vipacenti– “Kathabhi nama chabbaggiya bhikkhu vatthikammam karapessanti”ti. Atha kho te bhikkhu Bhagavato etamattham arocesum. “Saccam kira, bhikkhave, chabbaggiya bhikkhu vatthikammam karapenti”ti? “Saccam Bhagava”ti …pe… vigarahitva dhammim katham katva bhikkhu amantesi-- “Na, bhikkhave, sambadhassa samanta dvavgula satthakammam va vatthikammam va karapetabbam. Yo karapeyya, apatti thullaccayassa”ti.
Satthakammapatikkhepakatha nitthita.


168. Manussamamsapatikkhepakatha



280. Atha kho Bhagava Rajagahe yathabhirantam viharitva yena Baranasi tena carikam pakkami. Anupubbena carikam caramano yena Baranasi tadavasari. Tatra sudam Bhagava Baranasiyam viharati Isipatane Migadaye. Tena kho pana samayena Baranasiyam Suppiyo ca upasako Suppiya ca upasika ubhatopasanna honti, dayaka, karaka, savghupatthaka. Atha kho Suppiya upasika aramam gantva viharena viharam parivenena parivenam upasavkamitva bhikkhu pucchati– “Ko, bhante, gilano, kassa kim ahariyatu”ti? Tena kho pana samayena abbatarena bhikkhuna (Mv.I,217.) virecanam pitam hoti. Atha kho so bhikkhu Suppiyam upasikam etadavoca-- “Maya kho, bhagini, virecanam pitam. Attho me paticchadaniyena”ti. “Sutthu, ayya, ahariyissati”ti gharam gantva antevasim anapesi– “Gaccha, bhane, pavattamamsam janahi”ti. Evam, ayyeti kho so puriso Suppiyaya upasikaya patissunitva kevalakappam Baranasim ahindanto na addasa pavattamamsam. Atha kho so puriso yena Suppiya upasika tenupasavkami, upasavkamitva Suppiyam upasikam etadavoca-- “Natthayye pavattamamsam. Maghato ajja”ti. Atha kho Suppiyaya upasikaya etadahosi-- “Tassa kho gilanassa bhikkhuno paticchadaniyam alabhantassa abadho va abhivaddhissati, kalavkiriya (CS:Mv.pg.311) va bhavissati. Na kho metam patirupam yaham patissunitva na harapeyyan”ti. Potthanikam gahetva urumamsam ukkantitva dasiya adasi– “Handa, je, imam mamsam sampadetva amukasmim vihare bhikkhu gilano, tassa dajjahi. Yo ca mam pucchati, ‘gilana’ti pativedehi”ti. Uttarasavgena urum vethetva ovarakam pavisitva mabcake nipajji. Atha kho Suppiyo upasako gharam gantva dasim pucchi--”Kaham Suppiya”ti? “Esayya ovarake nipanna”ti. Atha kho Suppiyo upasako yena Suppiya upasika tenupasavkami, upasavkamitva Suppiyam upasikam etadavoca-- “Kissa nipannasi”ti? “Gilanamhi”ti. “Kim te abadho”ti? Atha kho Suppiya upasika Suppiyassa upasakassa etamattham arocesi. Atha kho Suppiyo upasako– acchariyam vata bho! Abbhutam vata bho! Yava saddhayam Suppiya pasanna, yatra hi nama attanopi mamsani pariccattani! Kimpimaya § abbam kibci adeyyam bhavissatiti– hattho udaggo yena Bhagava tenupasavkami, upasavkamitva Bhagavantam abhivadetva ekamantam nisidi. Ekamantam nisinno kho Suppiyo upasako Bhagavantam etadavoca-- “Adhivasetu me, bhante, Bhagava svatanaya bhattam, saddhim bhikkhusavghena”ti. Adhivasesi Bhagava tunhibhavena. Atha kho Suppiyo upasako Bhagavato adhivasanam viditva utthayasana Bhagavantam abhivadetva padakkhinam katva pakkami. Atha kho Suppiyo upasako tassa rattiya accayena panitam khadaniyam bhojaniyam patiyadapetva Bhagavato kalam arocapesi– “Kalo, bhante, nitthitam bhattan”ti. Atha kho Bhagava pubbanhasamayam nivasetva pattacivaramadaya yena (Mv.I,218.) Suppiyassa upasakassa nivesanam tenupasavkami, upasavkamitva pabbatte asane nisidi, saddhim bhikkhusavghena Atha kho Suppiyo upasako yena Bhagava tenupasavkami, upasavkamitva Bhagavantam abhivadetva ekamantam atthasi. Ekamantam thitam kho Suppiyam upasakam Bhagava etadavoca-- “Kaham Suppiya”ti? “Gilana Bhagava”ti. “Tena hi agacchatu”ti. “Na Bhagava ussahati”ti. “Tena hi pariggahetvapi anetha”ti. Atha kho Suppiyo upasako Suppiyam upasikam pariggahetva (CS:Mv.pg.312) anesi. Tassa, saha dassanena Bhagavato, tava Mahavano rulaho ahosi, succhavilomajato. Atha kho Suppiyo ca upasako Suppiya ca upasika– “Acchariyam vata bho! Abbhutam vata bho! Tathagatassa mahiddhikata mahanubhavata, yatra hi nama saha dassanena Bhagavato tava Mahavano rulaho bhavissati, succhavilomajato”ti– hattha udagga Buddhappamukham bhikkhusavgham panitena khadaniyena bhojaniyena sahattha santappetva sampavaretva Bhagavantam bhuttavim onitapattapanim ekamantam nisidimsu. Atha kho Bhagava Suppiyabca upasakam Suppiyabca upasikam dhammiya kathaya sandassetva samadapetva samuttejetva sampahamsetva utthayasana pakkami.

Atha kho Bhagava etasmim nidane etasmim pakarane bhikkhusavgham sannipatapetva bhikkhu

Patipucchi--”Ko, bhikkhave, Suppiyam upasikam mamsam vibbapesi”ti? Evam vutte so bhikkhu Bhagavantam etadavoca-- “Aham kho, bhante, Suppiyam upasikam mamsam vibbapesin”ti. “Ahariyittha bhikkhu”ti? “Ahariyittha Bhagava”ti. “Paribhubji tvam bhikkhu”ti? “Paribhubjamaham Bhagava”ti. “Pativekkhi tvam bhikkhu”ti? “Naham Bhagava pativekkhin”ti. Vigarahi Buddho Bhagava …pe… kathabhi nama tvam, moghapurisa, appativekkhitva mamsam paribhubjissasi. Manussamamsam kho taya, moghapurisa, paribhuttam. Netam, moghapurisa, appasannanam va pasadaya …pe… vigarahitva dhammim katham katva bhikkhu amantesi-- “Santi, bhikkhave, manussa saddha pasanna, tehi attanopi mamsani pariccattani. Na, bhikkhave, manussamamsam paribhubjitabbam. Yo paribhubjeyya, apatti thullaccayassa. Na ca, bhikkhave, appativekkhitva mamsam paribhubjitabbam. Yo paribhubjeyya, apatti dukkatassa”ti.
Manussamamsapatikkhepakatha nitthita.




tải về 13.37 Mb.

Chia sẻ với bạn bè của bạn:
1   ...   26   27   28   29   30   31   32   33   ...   46




Cơ sở dữ liệu được bảo vệ bởi bản quyền ©hocday.com 2024
được sử dụng cho việc quản lý

    Quê hương