Mahavaggapali (Vin. Mv.;mahava.)



tải về 13.37 Mb.
trang35/46
Chuyển đổi dữ liệu31.12.2017
Kích13.37 Mb.
#35183
1   ...   31   32   33   34   35   36   37   38   ...   46

203. Setthibhariyavatthu

330. Tena kho pana samayena Sakete setthibhariyaya sattavassiko sisabadho hoti. Bahu mahanta mahanta disapamokkha vejja agantva nasakkhimsu arogam katum. Bahum hirabbam adaya agamamsu. Atha kho Jivako Komarabhacco Saketam pavisitva manusse pucchi--“Ko, bhane, gilano, kam tikicchami”ti? “Etissa, acariya, setthibhariyaya (Mv.I,271.) sattavassiko sisabadho; gaccha, acariya, setthibhariyam tikicchahi”ti. Atha kho Jivako Komarabhacco yena setthissa gahapatissa nivesanam tenupasavkami; upasavkamitva dovarikam anapesi– “Gaccha, bhane dovarika, setthibhariyaya pavada– ‘vejjo, ayye, agato, so tam datthukamo’”ti. “Evam, acariya”ti kho so dovariko Jivakassa Komarabhaccassa patissutva yena setthibhariya tenupasavkami, upasavkamitva setthibhariyam etadavoca-- “Vejjo ayye, agato; so tam datthukamo”ti. “Kidiso, bhane dovarika, vejjo”ti? “Daharako, ayye”ti. “Alam, bhane dovarika, kim me daharako vejjo karissati? Bahu mahanta mahanta disapamokkha vejja agantva (CS:Mv.pg.381) nasakkhimsu arogam katum. Bahum hirabbam adaya agamamsu”ti. Atha kho so dovariko yena Jivako Komarabhacco tenupasavkami; upasavkamitva Jivakam Komarabhaccam etadavoca-- “Setthibhariya, acariya, evamaha– ‘alam, bhane dovarika, kim me daharako vejjo karissati? Bahu mahanta mahanta disapamokkha vejja agantva nasakkhimsu arogam katum. Bahum hirabbam adaya agamamsu’”ti. “Gaccha, bhane dovarika, setthibhariyaya pavada– ‘vejjo, ayye, evamaha– ma kira, ayye, pure kibci adasi. Yada aroga ahosi tada yam iccheyyasi tam dajjeyyasi’”ti. “Evam, acariya”ti kho so dovariko Jivakassa Komarabhaccassa patissutva yena setthibhariya tenupasavkami; upasavkamitva setthibhariyam etadavoca-- “Vejjo, ayye, evamaha– ‘ma kira, ayye, pure kibci adasi. Yada aroga ahosi tada yam iccheyyasi tam dajjeyyasi’”ti. “Tena hi, bhane dovarika, vejjo agacchatu”ti. “Evam, ayye”ti kho so dovariko setthibhariyaya patissutva yena Jivako Komarabhacco tenupasavkami, upasavkamitva Jivakam Komarabhaccam etadavoca-- “Setthibhariya tam, acariya, pakkosati”ti.

Atha kho Jivako Komarabhacco yena setthibhariya tenupasavkami, upasavkamitva setthibhariyaya vikaram sallakkhetva setthibhariyam etadavoca-- “Pasatena, ayye, sappina attho”ti. Atha kho setthibhariya Jivakassa Komarabhaccassa pasatam sappim dapesi. Atha kho Jivako Komarabhacco tam pasatam sappim nanabhesajjehi nippacitva setthibhariyam mabcake uttanam nipatetva § natthuto adasi. Atha kho tam sappim natthuto dinnam mukhato uggabchi. Atha kho setthibhariya patiggahe nitthubhitva dasim anapesi– “Handa, je, imam sappim picuna ganhahi”ti. Atha kho Jivakassa Komarabhaccassa etadahosi-- “Acchariyam § yava lukhayam gharani, yatra hi nama imam chaddaniyadhammam sappim picuna gahapessati. Bahukani (Mv.I,272.) ca me mahagghani § bhesajjani upagatani. Kimpi mayam kibci § deyyadhammam dassati”ti. Atha kho setthibhariya Jivakassa (CS:Mv.pg.382) Komarabhaccassa vikaram sallakkhetva Jivakam Komarabhaccam etadavoca-- “Kissa tvam, acariya, vimanosi”ti? Idha me etadahosi-- “Acchariyam yava lukhayam dharani, yatra hi nama imam chaddaniyadhammam sappim picuna gahapessati. Bahukani ca me mahagghani sajjani upagatani. Kimpi mayam kibci deyyadhammam dassati”ti. “Mayam kho, acariya, agarika nama upajanametassa samyamassa. Varametam sappi dasanam va kammakaranam va padabbhabjanam va padipakarane va asittam. Ma kho tvam, acariya, vimano ahosi. Na te deyyadhammo hayissati”ti. Atha kho Jivako Komarabhacco setthibhariyaya sattavassikam sisabadham ekeneva natthukammena apakaddhi. Atha kho setthibhariya aroga samana Jivakassa Komarabhaccassa cattari sahassani padasi. Putto– mata me aroga thitati cattari sahassani padasi. Sunisa– sassu me aroga thitati cattari sahassani padasi. Setthi gahapati– bhariya me aroga thitati cattari sahassani padasi dasabca dasibca assarathabca.

Atha kho Jivako Komarabhacco tani solasasahassani adaya dasabca dasibca assarathabca yena Rajagaham tena pakkami. Anupubbena yena Rajagaham yena abhayo rajakumaro tenupasavkami, upasavkamitva abhayam rajakumaram etadavoca-- “Idam me, deva, pathamakammam solasasahassani daso ca dasi ca assaratho ca. Patigganhatu me devo posavanikan”ti. “Alam, bhane jivaka; tuyhameva hotu. Amhakabbeva antepure nivesanam mapehi”ti. “Evam, deva”ti kho Jivako Komarabhacco abhayassa rajakumarassa patissutva abhayassa rajakumarassa antepure nivesanam mapesi.


Setthibhariyavatthu nitthitam.


204. Bimbisararajavatthu

331. Tena kho pana samayena rabbo Magadhassa Seniyassa Bimbisarassa bhagandalabadho hoti. Sataka lohitena makkhiyanti. Deviyo disva uppandenti– “Utuni dani devo, puppham devassa uppannam, na ciram § devo vijayissati”ti. Tena raja mavku hoti (CS:Mv.pg.383) Atha kho raja Magadho Seniyo Bimbisaro abhayam rajakumaram etadavoca-- “Mayham kho, bhane abhaya, tadiso abadho, sataka lohitena makkhiyanti, deviyo mam disva uppandenti– ‘utuni dani devo, puppham devassa uppannam, na ciram devo vijayissati’ti. Ivgha, bhane abhaya, tadisam vejjam janahi yo mam tikiccheyya”ti. “Ayam, deva, amhakam jivako vejjo taruno bhadrako. So devam tikicchissati”ti. “Tena hi, bhane abhaya, (Mv.I,273.) jivakam vejjam anapehi; so mam tikicchissati”ti. Atha kho abhayo rajakumaro Jivakam Komarabhaccam anapesi– “Gaccha, bhane jivaka, rajanam tikicchahi”ti. “Evam, deva”ti kho Jivako Komarabhacco abhayassa rajakumarassa patissutva nakhena bhesajjam adaya yena raja Magadho Seniyo Bimbisaro tenupasavkami, upasavkamitva rajanam Magadham Seniyam Bimbisaram etadavoca-- “Abadham te, deva, passama”ti § . Atha kho Jivako Komarabhacco rabbo Magadhassa Seniyassa Bimbisarassa bhagandalabadham ekeneva alepena apakaddhi. Atha kho raja Magadho Seniyo Bimbisaro arogo samano pabca itthisatani sabbalavkaram bhusapetva omubcapetva pubjam karapetva Jivakam Komarabhaccam etadavoca-- “Etam, bhane Jivaka, pabcannam itthisatanam sabbalavkaram tuyham hotu”ti. “Alam, deva, adhikaram me devo saratu”ti. “Tena hi, bhane Jivaka, mam upatthaha, itthagarabca, Buddhappamukhabca bhikkhusavghan”ti. “Evam, deva”ti kho Jivako Komarabhacco rabbo Magadhassa Seniyassa Bimbisarassa paccassosi.


Bimbisararajavatthu nitthitam.




tải về 13.37 Mb.

Chia sẻ với bạn bè của bạn:
1   ...   31   32   33   34   35   36   37   38   ...   46




Cơ sở dữ liệu được bảo vệ bởi bản quyền ©hocday.com 2024
được sử dụng cho việc quản lý

    Quê hương