Aṅguttaranikāyo -5 Pañcakanipātapāḷi



tải về 3.21 Mb.
trang15/18
Chuyển đổi dữ liệu30.08.2016
Kích3.21 Mb.
#29574
1   ...   10   11   12   13   14   15   16   17   18

(22) 2. Akkosakavaggo罵詈品



(A.5.211.)22-1. Akkosakasuttaṁ罵詈(梵行者或謗聖,必招五失)

T.150《七處三觀25經》(大正藏2.879b)

211. “Yo so, bhikkhave, bhikkhu akkosakaparibhāsako ariyūpavādī sabrahmacārīnaṁ, tassa pañca ādīnavā pāṭikaṅkhā. Katame pañca? Pārājiko vā hoti chinnaparipantho § , aññataraṁ vā saṁkiliṭṭhaṁ āpattiṁ āpajjati, bāḷhaṁ vā rogātaṅkaṁ phusati, sammūḷho kālaṁ karoti, kāyassa bhedā paraṁ maraṇā apāyaṁ duggatiṁ vinipātaṁ nirayaṁ upapajjati. Yo so, bhikkhave, bhikkhu akkosakaparibhāsako ariyūpavādī sabrahmacārīnaṁ, tassa ime pañca ādīnavā pāṭikaṅkhā”ti. Paṭhamaṁ.


(A.5.212.)22-2. Bhaṇḍanakārakasuttaṁ輕弄(,招致未得不得等)


212. “Yo so, bhikkhave, bhikkhu bhaṇḍanakārako kalahakārako vivādakārako bhassakārako saṅghe adhikaraṇakārako, tassa pañca ādīnavā pāṭikaṅkhā. Katame pañca? Anadhigataṁ nādhigacchati, adhigatā § parihāyati, pāpako kittisaddo abbhuggacchati, sammūḷho kālaṁ karoti, kāyassa bhedā paraṁ maraṇā apāyaṁ duggatiṁ vinipātaṁ nirayaṁ upapajjati. Yo so, bhikkhave, bhikkhu bhaṇḍanakārako kalahakārako vivādakārako bhassakārako saṅghe adhikaraṇakārako, tassa ime pañca ādīnavā pāṭikaṅkhā”ti. Dutiyaṁ.


(A.5.213.)22-3. Sīlasuttaṁ(具)戒(五利益)


213. § “Pañcime (CS.pg.2.221) bhikkhave, ādīnavā dussīlassa sīlavipattiyā. Katame pañca? Idha, bhikkhave, dussīlo sīlavipanno pamādādhikaraṇaṁ mahatiṁ bhogajāniṁ nigacchati. Ayaṁ, bhikkhave, paṭhamo ādīnavo dussīlassa sīlavipattiyā.

“Puna caparaṁ, bhikkhave, dussīlassa sīlavipannassa pāpako kittisaddo abbhuggacchati. Ayaṁ, bhikkhave, dutiyo ādīnavo dussīlassa sīlavipattiyā.

(A.5.213./III,253.) “Puna caparaṁ, bhikkhave, dussīlo sīlavipanno yaññadeva parisaṁ upasaṅkamati– yadi khattiyaparisaṁ, yadi brāhmaṇaparisaṁ, yadi gahapatiparisaṁ, yadi samaṇaparisaṁ– avisārado upasaṅkamati maṅkubhūto. Ayaṁ, bhikkhave, tatiyo ādīnavo dussīlassa sīlavipattiyā.

“Puna caparaṁ, bhikkhave, dussīlo sīlavipanno sammūḷho kālaṁ karoti. Ayaṁ, bhikkhave, catuttho ādīnavo dussīlassa sīlavipattiyā.

“Puna caparaṁ, bhikkhave, dussīlo sīlavipanno kāyassa bhedā paraṁ maraṇā apāyaṁ duggatiṁ vinipātaṁ nirayaṁ upapajjati. Ayaṁ, bhikkhave, pañcamo ādīnavo dussīlassa sīlavipattiyā. Ime kho, bhikkhave, pañca ādīnavā dussīlassa sīlavipattiyā.

“Pañcime, bhikkhave, ānisaṁsā sīlavato sīlasampadāya. Katame pañca? Idha, bhikkhave, sīlavā sīlasampanno appamādādhikaraṇaṁ mahantaṁ bhogakkhandhaṁ adhigacchati. Ayaṁ, bhikkhave, paṭhamo ānisaṁso sīlavato sīlasampadāya.

“Puna caparaṁ, bhikkhave, sīlavato sīlasampannassa kalyāṇo kittisaddo abbhuggacchati. Ayaṁ, bhikkhave, dutiyo ānisaṁso sīlavato sīlasampadāya.

“Puna caparaṁ, bhikkhave, sīlavā sīlasampanno yaññadeva parisaṁ upasaṅkamati– yadi khattiyaparisaṁ, yadi brāhmaṇaparisaṁ yadi gahapatiparisaṁ, yadi samaṇaparisaṁ– visārado upasaṅkamati amaṅkubhūto. Ayaṁ bhikkhave, tatiyo ānisaṁso sīlavato sīlasampadāya.

“Puna (CS.pg.2.222) caparaṁ, bhikkhave, sīlavā sīlasampanno asammūḷho kālaṁ karoti. Ayaṁ, bhikkhave, catuttho ānisaṁso sīlavato sīlasampadāya.

“Puna caparaṁ, bhikkhave, sīlavā sīlasampanno kāyassa bhedā paraṁ maraṇā sugatiṁ saggaṁ lokaṁ upapajjati. Ayaṁ, bhikkhave, pañcamo ānisaṁso sīlavato sīlasampadāya. (A.5.213./III,254.) Ime kho, bhikkhave, pañca ānisaṁsā sīlavato sīlasampadāyā”ti. Tatiyaṁ.




(A.5.214.)22-4. Bahubhāṇisuttaṁ多談(人之五失)


214. “Pañcime, bhikkhave, ādīnavā bahubhāṇismiṁ puggale. Katame pañca? Musā bhaṇati, pisuṇaṁ bhaṇati, pharusaṁ bhaṇati, samphappalāpaṁ bhaṇati, kāyassa bhedā paraṁ maraṇā apāyaṁ duggatiṁ vinipātaṁ nirayaṁ upapajjati. Ime kho, bhikkhave, pañca ādīnavā bahubhāṇismiṁ puggale.

“Pañcime, bhikkhave, ānisaṁsā mantabhāṇismiṁ puggale. Katame pañca? Na musā bhaṇati, na pisuṇaṁ bhaṇati, na pharusaṁ bhaṇati, na samphappalāpaṁ bhaṇati, kāyassa bhedā paraṁ maraṇā sugatiṁ saggaṁ lokaṁ upapajjati. Ime kho, bhikkhave, pañca ānisaṁsā mantabhāṇismiṁ puggale”ti. Catutthaṁ.




(A.5.215.)22-5. Paṭhama-akkhantisuttaṁ不忍(之五失)(1)

T.150《七處三觀24經》(大正藏2.879b)

215. “Pañcime, bhikkhave, ādīnavā akkhantiyā. Katame pañca? Bahuno janassa appiyo hoti amanāpo, verabahulo ca hoti, vajjabahulo ca, sammūḷho kālaṁ karoti, kāyassa bhedā paraṁ maraṇā apāyaṁ duggatiṁ vinipātaṁ nirayaṁ upapajjati. Ime kho, bhikkhave, pañca ādīnavā akkhantiyā.

“Pañcime, bhikkhave, ānisaṁsā khantiyā. Katame pañca? Bahuno janassa piyo hoti manāpo, na verabahulo hoti, na vajjabahulo, asammūḷho kālaṁ karoti, kāyassa bhedā paraṁ maraṇā sugatiṁ saggaṁ lokaṁ upapajjati. Ime kho, bhikkhave, pañca ānisaṁsā khantiyā”ti. Pañcamaṁ.

(A.5.216./III,255.)

(A.5.216.)22-6. Dutiya-akkhantisuttaṁ不忍(之五失)(2)


216. “Pañcime bhikkhave, ādīnavā akkhantiyā. Katame pañca? Bahuno janassa appiyo hoti amanāpo, luddo ca hoti, vippaṭisārī ca, sammūḷho (CS.pg.2.223) kālaṁ karoti, kāyassa bhedā paraṁ maraṇā apāyaṁ duggatiṁ vinipātaṁ nirayaṁ upapajjati. Ime kho, bhikkhave, pañca ādīnavā akkhantiyā.

“Pañcime, bhikkhave, ānisaṁsā khantiyā. Katame pañca? Bahuno janassa piyo hoti manāpo, aluddo ca hoti, avippaṭisārī ca, asammūḷho kālaṁ karoti, kāyassa bhedā paraṁ maraṇā sugatiṁ saggaṁ lokaṁ upapajjati. Ime kho, bhikkhave, pañca ānisaṁsā khantiyā”ti. Chaṭṭhaṁ.




(A.5.217.)22-7. Paṭhama-apāsādikasuttaṁ不端正(之五失)(1)


217. “Pañcime, bhikkhave, ādīnavā apāsādike. Katame pañca? Attāpi attānaṁ upavadati, anuvicca viññū garahanti, pāpako kittisaddo abbhuggacchati, sammūḷho kālaṁ karoti, kāyassa bhedā paraṁ maraṇā apāyaṁ duggatiṁ vinipātaṁ nirayaṁ upapajjati. Ime kho, bhikkhave, pañca ādīnavā apāsādike.

“Pañcime, bhikkhave, ānisaṁsā pāsādike Katame pañca? Attāpi attānaṁ na upavadati, anuvicca viññū pasaṁsanti, kalyāṇo kittisaddo abbhuggacchati, asammūḷho kālaṁ karoti, kāyassa bhedā paraṁ maraṇā sugatiṁ saggaṁ lokaṁ upapajjati. Ime kho, bhikkhave, pañca ānisaṁsā pāsādike”ti. Sattamaṁ.




(A.5.218.)22-8. Dutiya-apāsādikasuttaṁ不端正(之五失)(2)


218. “Pañcime, bhikkhave, ādīnavā apāsādike. Katame pañca? (A.5.218./III,256.) Appasannā nappasīdanti, pasannānañca ekaccānaṁ aññathattaṁ hoti, Satthusāsanaṁ akataṁ § hoti, pacchimā janatā diṭṭhānugatiṁ āpajjati, cittamassa nappasīdati. Ime kho, bhikkhave, pañca ādīnavā apāsādike.

“Pañcime, bhikkhave, ānisaṁsā pāsādike. Katame pañca? Appasannā pasīdanti, pasannānañca bhiyyobhāvo hoti, Satthusāsanaṁ kataṁ hoti, pacchimā janatā diṭṭhānugatiṁ āpajjati, cittamassa pasīdati. Ime kho, bhikkhave, pañca ānisaṁsā pāsādike”ti. Aṭṭhamaṁ.




(A.5.219.)22-9. Aggisuttaṁ火(之五失)


219. “Pañcime (CS.pg.2.224) bhikkhave, ādīnavā aggismiṁ. Katame pañca? Acakkhusso, dubbaṇṇakaraṇo, dubbalakaraṇo, saṅgaṇikāpavaḍḍhano § , tiracchānakathāpavattaniko hoti. Ime kho, bhikkhave, pañca ādīnavā aggismin”ti. Navamaṁ.


(A.5.220.)22-10. Madhurāsuttaṁ摩偷羅(國之五失)


220. “Pañcime, bhikkhave, ādīnavā madhurāyaṁ. Katame pañca? Visamā, bahurajā, caṇḍasunakhā, vāḷayakkhā, dullabhapiṇḍā– ime kho, bhikkhave, pañca ādīnavā madhurāyan”ti. Dasamaṁ.

Akkosakavaggo dutiyo.


Tassuddānaṁ–

(A.5.220./III,257.)Akkosabhaṇḍanasīlaṁ bahubhāṇī dve akhantiyo.

Apāsādikā dve vuttā, aggismiṁ madhurena cāti.




tải về 3.21 Mb.

Chia sẻ với bạn bè của bạn:
1   ...   10   11   12   13   14   15   16   17   18




Cơ sở dữ liệu được bảo vệ bởi bản quyền ©hocday.com 2024
được sử dụng cho việc quản lý

    Quê hương