Aṅguttaranikāyo -5 Pañcakanipātapāḷi



tải về 3.21 Mb.
trang12/18
Chuyển đổi dữ liệu30.08.2016
Kích3.21 Mb.
#29574
1   ...   8   9   10   11   12   13   14   15   ...   18

(17) 2. Āghātavaggo嫌恨品



(A.5.161.)17-1. Paṭhama-āghātapaṭivinayasuttaṁ除去嫌恨(修慈等)(1)

161. “Pañcime bhikkhave, āghātapaṭivinayā yattha bhikkhuno uppanno āghāto sabbaso paṭivinetabbo. Katame pañca? Yasmiṁ, bhikkhave, puggale āghāto jāyetha, mettā tasmiṁ puggale bhāvetabbā; evaṁ tasmiṁ puggale āghāto paṭivinetabbo. Yasmiṁ, bhikkhave, puggale āghāto jāyetha, karuṇā tasmiṁ puggale bhāvetabbā; evaṁ tasmiṁ puggale āghāto paṭivinetabbo. Yasmiṁ, bhikkhave, puggale āghāto jāyetha, upekkhā tasmiṁ puggale bhāvetabbā; evaṁ tasmiṁ puggale āghāto paṭivinetabbo. Yasmiṁ, bhikkhave, puggale āghāto jāyetha, asati-amanasikāro tasmiṁ puggale āpajjitabbo; evaṁ tasmiṁ puggale āghāto paṭivinetabbo. (A.5.161./III,186.) Yasmiṁ bhikkhave, puggale āghāto jāyetha, kammassakatā tasmiṁ puggale adhiṭṭhātabbā– ‘kammassako ayamāyasmā kammadāyādo kammayoni kammabandhu kammappaṭisaraṇo, yaṁ kammaṁ karissati kalyāṇaṁ vā pāpakaṁ vā tassa dāyādo bhavissatī’ti; evaṁ tasmiṁ puggale āghāto paṭivinetabbo. Ime kho, bhikkhave, pañca āghātapaṭivinayā, yattha bhikkhuno uppanno āghāto sabbaso paṭivinetabbo”ti. Paṭhamaṁ.




(A.5.162.)17-2. Dutiya-āghātapaṭivinayasuttaṁ除去嫌恨(身不淨,語淨等)(2)

《中阿含25經》水喻經(大正藏1.454a)

162. Tatra (CS.pg.2.164) kho āyasmā Sāriputto bhikkhū āmantesi-- “Āvuso bhikkhave”ti. “Āvuso”ti kho te bhikkhū āyasmato Sāriputtassa paccassosuṁ. Āyasmā Sāriputto etadavoca--

“Pañcime, āvuso, āghātapaṭivinayā yattha bhikkhuno uppanno āghāto sabbaso paṭivinetabbo. Katame pañca? Idhāvuso, ekacco puggalo aparisuddhakāyasamācāro hoti parisuddhavacīsamācāro; evarūpepi, āvuso, puggale āghāto paṭivinetabbo. Idha panāvuso, ekacco puggalo aparisuddhavacīsamācāro hoti parisuddhakāyasamācāro; evarūpepi, āvuso, puggale āghāto paṭivinetabbo. Idha panāvuso, ekacco puggalo aparisuddhakāyasamācāro hoti aparisuddhavacīsamācāro, labhati ca kālena kālaṁ cetaso vivaraṁ cetaso pasādaṁ; evarūpepi, āvuso, puggale āghāto paṭivinetabbo. Idha panāvuso, ekacco puggalo aparisuddhakāyasamācāro hoti aparisuddhavacīsamācāro, na ca labhati (A.5.162./III,187.) kālena kālaṁ cetaso vivaraṁ cetaso pasādaṁ; evarūpepi, āvuso, puggale āghāto paṭivinetabbo. Idha panāvuso, ekacco puggalo parisuddhakāyasamācāro parisuddhavacīsamācāro, labhati ca kālena vā kālaṁ cetaso vivaraṁ cetaso pasādaṁ; evarūpepi, āvuso, puggale āghāto paṭivinetabbo.

“Tatrāvuso, yvāyaṁ puggalo aparisuddhakāyasamācāro parisuddhavacīsamācāro, kathaṁ tasmiṁ puggale āghāto paṭivinetabbo? Seyyathāpi, āvuso, bhikkhu paṁsukūliko rathiyāya nantakaṁ disvā vāmena pādena niggaṇhitvā dakkhiṇena pādena pattharitvā § , yo tattha sāro taṁ paripātetvā ādāya pakkameyya; evamevaṁ khvāvuso, yvāyaṁ puggalo aparisuddhakāyasamācāro parisuddhavacīsamācāro, yāssa aparisuddhakāyasamācāratā na sāssa tasmiṁ samaye manasi kātabbā, yā (CS.pg.2.165) ca khvāssa parisuddhavacīsamācāratā sāssa tasmiṁ samaye manasi kātabbā. Evaṁ tasmiṁ puggale āghāto paṭivinetabbo.

“Tatrāvuso, yvāyaṁ puggalo aparisuddhavacīsamācāro parisuddhakāyasamācāro, kathaṁ tasmiṁ puggale āghāto paṭivinetabbo? Seyyathāpi, āvuso, pokkharaṇī sevālapaṇakapariyonaddhā. Atha puriso āgaccheyya ghammābhitatto ghammapareto kilanto tasito pipāsito. So taṁ pokkharaṇiṁ ogāhetvā ubhohi hatthehi iticiti ca sevālapaṇakaṁ apaviyūhitvā añjalinā pivitvā pakkameyya. Evamevaṁ kho, (A.5.162./III,188.) āvuso yvāyaṁ puggalo aparisuddhavacīsamācāro parisuddhakāyasamācāro, yāssa aparisuddhavacīsamācāratā na sāssa tasmiṁ samaye manasi kātabbā, yā ca khvāssa parisuddhakāyasamācāratā sāssa tasmiṁ samaye manasi kātabbā. Evaṁ tasmiṁ puggale āghāto paṭivinetabbo.

“Tatrāvuso, yvāyaṁ puggalo aparisuddhakāyasamācāro aparisuddhavacīsamācāro labhati ca kālena kālaṁ cetaso vivaraṁ cetaso pasādaṁ, kathaṁ tasmiṁ puggale āghāto paṭivinetabbo? Seyyathāpi, āvuso, parittaṁ gopade § udakaṁ. Atha puriso āgaccheyya ghammābhitatto ghammapareto kilanto tasito pipāsito. Tassa evamassa– ‘idaṁ kho parittaṁ gopade udakaṁ. Sacāhaṁ añjalinā vā pivissāmi bhājanena vā khobhessāmipi taṁ loḷessāmipi taṁ apeyyampi taṁ karissāmi. Yaṁnūnāhaṁ catukkuṇḍiko § nipatitvā gopītakaṁ pivitvā pakkameyyan’ti. So catukkuṇḍiko nipatitvā gopītakaṁ pivitvā pakkameyya. Evamevaṁ kho, āvuso, yvāyaṁ puggalo aparisuddhakāyasamācāro aparisuddhavacīsamācāro labhati ca kālena kālaṁ cetaso vivaraṁ cetaso pasādaṁ, yāssa aparisuddhakāyasamācāratā na sāssa tasmiṁ samaye manasi kātabbā; yāpissa aparisuddhavacīsamācāratā na sāpissa tasmiṁ samaye manasi kātabbā. Yañca kho so labhati kālena kālaṁ cetaso (A.5.162./III,189.) vivaraṁ cetaso pasādaṁ, tamevassa § tasmiṁ samaye manasi kātabbaṁ. Evaṁ tasmiṁ puggale āghāto paṭivinetabbo.

“Tatrāvuso (CS.pg.2.166) yvāyaṁ puggalo aparisuddhakāyasamācāro aparisuddhavacīsamācāro na ca labhati kālena kālaṁ cetaso vivaraṁ cetaso pasādaṁ, kathaṁ tasmiṁ puggale āghāto paṭivinetabbo? Seyyathāpi, āvuso, puriso ābādhiko dukkhito bāḷhagilāno addhānamaggappaṭipanno. Tassa puratopissa dūre gāmo pacchatopissa dūre gāmo. So na labheyya sappāyāni bhojanāni, na labheyya sappāyāni bhesajjāni, na labheyya patirūpaṁ upaṭṭhākaṁ, na labheyya gāmantanāyakaṁ. Tamenaṁ aññataro puriso passeyya addhānamaggappaṭipanno. So tasmiṁ purise kāruññaṁyeva upaṭṭhāpeyya, anuddayaṁyeva upaṭṭhāpeyya, anukampaṁyeva upaṭṭhāpeyya– ‘Aho vatāyaṁ puriso labheyya sappāyāni bhojanāni, labheyya sappāyāni bhesajjāni, labheyya patirūpaṁ upaṭṭhākaṁ, labheyya gāmantanāyakaṁ! Taṁ kissa hetu? Māyaṁ § puriso idheva anayabyasanaṁ āpajjī’ti § ! Evamevaṁ kho, āvuso, yvāyaṁ puggalo aparisuddhakāyasamācāro aparisuddhavacīsamācāro na ca labhati kālena kālaṁ cetaso vivaraṁ cetaso pasādaṁ, evarūpepi § , āvuso, puggale kāruññaṁyeva upaṭṭhāpetabbaṁ anuddayāyeva upaṭṭhāpetabbā anukampāyeva upaṭṭhāpetabbā– ‘Aho vata ayamāyasmā kāyaduccaritaṁ pahāya kāyasucaritaṁ bhāveyya, vacīduccaritaṁ pahāya vacīsucaritaṁ bhāveyya, manoduccaritaṁ pahāya manosucaritaṁ bhāveyya Taṁ kissa hetu? Māyaṁ āyasmā § kāyassa bhedā paraṁ maraṇā apāyaṁ duggatiṁ vinipātaṁ nirayaṁ upapajjī’ti § ! Evaṁ tasmiṁ puggale āghāto paṭivinetabbo.

(A.5.162./III,190.)“Tatrāvuso yvāyaṁ puggalo parisuddhakāyasamācāro parisuddhavacīsamācāro labhati ca kālena kālaṁ cetaso vivaraṁ cetaso pasādaṁ, kathaṁ tasmiṁ puggale āghāto paṭivinetabbo? Seyyathāpi, āvuso, pokkharaṇī acchodakā sātodakā sītodakā § setakā § supatitthā ramaṇīyā nānārukkhehi sañchannā. Atha puriso āgaccheyya ghammābhitatto ghammapareto kilanto tasito pipāsito (CS.pg.2.167) So taṁ pokkharaṇiṁ ogāhetvā nhātvā ca pivitvā ca paccuttaritvā tattheva rukkhacchāyāya nisīdeyya vā nipajjeyya vā.

Evamevaṁ kho, āvuso, yvāyaṁ puggalo parisuddhakāyasamācāro parisuddhavacīsamācāro labhati ca kālena kālaṁ cetaso vivaraṁ cetaso pasādaṁ, yāpissa parisuddhakāyasamācāratā sāpissa tasmiṁ samaye manasi kātabbā; yāpissa parisuddhavacīsamācāratā sāpissa tasmiṁ samaye manasi kātabbā; yampi labhati kālena kālaṁ cetaso vivaraṁ cetaso pasādaṁ, tampissa tasmiṁ samaye manasi kātabbaṁ. Evaṁ tasmiṁ puggale āghāto paṭivinetabbo. Samantapāsādikaṁ, āvuso, puggalaṁ āgamma cittaṁ pasīdati.

“Ime kho, āvuso, pañca āghātapaṭivinayā, yattha bhikkhuno uppanno āghāto sabbaso paṭivinetabbo”ti. Dutiyaṁ.


(A.5.163.)17-3. Sākacchasuttaṁ(具戒等,足與同梵行者)論議


163. Tatra kho āyasmā Sāriputto bhikkhū āmantesi-- “Āvuso bhikkhave”ti. “Āvuso”ti kho te bhikkhū āyasmato Sāriputtassa paccassosuṁ. Āyasmā Sāriputto etadavoca--

(A.5.163./III,191.)§ “Pañcahāvuso dhammehi samannāgato bhikkhu alaṁ sākaccho sabrahmacārīnaṁ. Katamehi pañcahi? Idhāvuso, bhikkhu attanā ca sīlasampanno hoti, sīlasampadākathāya ca āgataṁ pañhaṁ byākattā hoti; attanā ca samādhisampanno hoti, samādhisampadākathāya ca āgataṁ pañhaṁ byākattā hoti; attanā ca paññāsampanno hoti, paññāsampadākathāya ca āgataṁ pañhaṁ byākattā hoti; attanā ca vimuttisampanno hoti, vimuttisampadākathāya ca āgataṁ pañhaṁ byākattā hoti; attanā ca vimuttiñāṇadassanasampanno hoti, vimuttiñāṇadassanasampadākathāya ca āgataṁ pañhaṁ byākattā hoti. Imehi kho, āvuso, pañcahi dhammehi samannāgato bhikkhu alaṁ sākaccho sabrahmacārīnan”ti. Tatiyaṁ.




(A.5.164.)17-4. Sājīvasuttaṁ(具戒,足與同梵行者)共住


164. § Tatra (CS.pg.2.168) kho āyasmā Sāriputto bhikkhū āmantesi …pe… “pañcahi, āvuso, dhammehi samannāgato bhikkhu alaṁsājīvo sabrahmacārīnaṁ. Katamehi pañcahi? Idhāvuso, bhikkhu attanā ca sīlasampanno hoti sīlasampadākathāya ca āgataṁ pañhaṁ byākattā hoti; attanā ca samādhisampanno hoti, samādhisampadākathāya ca āgataṁ pañhaṁ byākattā hoti; attanā ca paññāsampanno hoti, paññāsampadākathāya ca āgataṁ pañhaṁ byākattā hoti; attanā ca vimuttisampanno hoti, vimuttisampadākathāya ca āgataṁ pañhaṁ byākattā hoti; attanā ca vimuttiñāṇadassanasampanno hoti, vimuttiñāṇadassanasampadākathāya ca āgataṁ pañhaṁ byākattā hoti. Imehi kho, āvuso, pañcahi dhammehi samannāgato bhikkhu alaṁsājīvo sabrahmacārīnan”ti. Catutthaṁ.


(A.5.165.)17-5. Pañhapucchāsuttaṁ(鈍癡故而問等)五問


165. Tatra kho āyasmā Sāriputto bhikkhū āmantesi …pe… “yo hi koci, āvuso, paraṁ pañhaṁ pucchati, sabbo so pañcahi ṭhānehi, etesaṁ vā aññatarena. Katamehi pañcahi? Mandattā momūhattā § paraṁ pañhaṁ pucchati, pāpiccho icchāpakato paraṁ pañhaṁ pucchati, paribhavaṁ (A.5.165./III,192.) paraṁ pañhaṁ pucchati, aññātukāmo paraṁ pañhaṁ pucchati, atha vā panevaṁcitto § paraṁ pañhaṁ pucchati– ‘sace me pañhaṁ puṭṭho sammadeva byākarissati iccetaṁ kusalaṁ, no ce § me pañhaṁ puṭṭho sammadeva byākarissati ahamassa sammadeva byākarissāmī’ti. Yo hi koci, āvuso, paraṁ pañhaṁ pucchati, sabbo so imehi pañcahi ṭhānehi, etesaṁ vā aññatarena. Ahaṁ kho panāvuso, evaṁcitto paraṁ pañhaṁ pucchāmi– ‘sace me pañhaṁ puṭṭho sammadeva byākarissati iccetaṁ kusalaṁ, no ce me pañhaṁ puṭṭho sammadeva byākarissati, ahamassa sammadeva byākarissāmī”ti. Pañcamaṁ.


(A.5.166.)17-6. Nirodhasuttaṁ(戒定慧具足,能出入想受)滅

《中阿含22經》成就戒經(大正藏1.449c)

166. Tatra kho āyasmā Sāriputto bhikkhū āmantesi …pe… “idhāvuso, bhikkhu sīlasampanno samādhisampanno paññāsampanno saññāvedayitanirodhaṁ (CS.pg.2.169) samāpajjeyyāpi vuṭṭhaheyyāpi § – atthetaṁ ṭhānaṁ. No ce diṭṭheva dhamme aññaṁ ārādheyya, atikkammeva kabaḷīkārāhārabhakkhānaṁ § devānaṁ sahabyataṁ aññataraṁ manomayaṁ kāyaṁ upapanno saññāvedayitanirodhaṁ samāpajjeyyāpi vuṭṭhaheyyāpi– atthetaṁ ṭhānan”ti.

Evaṁ vutte āyasmā Udāyī āyasmantaṁ Sāriputtaṁ etadavoca-- “Aṭṭhānaṁ kho etaṁ, āvuso Sāriputta, anavakāso yaṁ so bhikkhu atikkammeva kabaḷīkārāhārabhakkhānaṁ devānaṁ sahabyataṁ aññataraṁ manomayaṁ kāyaṁ upapanno saññāvedayitanirodhaṁ samāpajjeyyāpi vuṭṭhaheyyāpi– natthetaṁ ṭhānan”ti.

Dutiyampi kho …pe… tatiyampi kho (A.5.166./III,193.) āyasmā Sāriputto bhikkhū āmantesi-- “Idhāvuso, bhikkhu sīlasampanno samādhisampanno paññāsampanno saññāvedayitanirodhaṁ samāpajjeyyāpi vuṭṭhaheyyāpi– atthetaṁ ṭhānaṁ. No ce diṭṭheva dhamme aññaṁ ārādheyya, atikkammeva kabaḷīkārāhārabhakkhānaṁ devānaṁ sahabyataṁ aññataraṁ manomayaṁ kāyaṁ upapanno saññāvedayitanirodhaṁ samāpajjeyyāpi vuṭṭhaheyyāpi– atthetaṁ ṭhānan”ti.

Tatiyampi kho āyasmā Udāyī āyasmantaṁ Sāriputtaṁ etadavoca-- “Aṭṭhānaṁ kho etaṁ, āvuso Sāriputta anavakāso yaṁ so bhikkhu atikkammeva kabaḷīkārāhārabhakkhānaṁ devānaṁ sahabyataṁ aññataraṁ manomayaṁ kāyaṁ upapanno saññāvedayitanirodhaṁ samāpajjeyyāpi vuṭṭhaheyyāpi– natthetaṁ ṭhānan”ti.

Atha kho āyasmato Sāriputtassa etadahosi-- “Yāvatatiyakampi § kho me āyasmā Udāyī paṭikkosati, na ca me koci bhikkhu anumodati. Yaṁnūnāhaṁ yena Bhagavā tenupasaṅkameyyan”ti. Atha kho āyasmā Sāriputto yena Bhagavā tenupasaṅkami; upasaṅkamitvā Bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho āyasmā Sāriputto bhikkhū āmantesi-- “Idhāvuso, bhikkhu sīlasampanno samādhisampanno paññāsampanno saññāvedayitanirodhaṁ samāpajjeyyāpi vuṭṭhaheyyāpi– atthetaṁ ṭhānaṁ. No ce diṭṭheva dhamme aññaṁ (CS.pg.2.170) ārādheyya, atikkammeva kabaḷīkārāhārabhakkhānaṁ devānaṁ sahabyataṁ aññataraṁ manomayaṁ kāyaṁ upapanno saññāvedayitanirodhaṁ samāpajjeyyāpi vuṭṭhaheyyāpi– atthetaṁ ṭhānan”ti.

Evaṁ vutte āyasmā Udāyī āyasmantaṁ Sāriputtaṁ etadavoca-- “Aṭṭhānaṁ kho etaṁ, āvuso Sāriputta, anavakāso yaṁ so bhikkhu atikkammeva kabaḷīkārāhārabhakkhānaṁ devānaṁ sahabyataṁ aññataraṁ manomayaṁ kāyaṁ upapanno saññāvedayitanirodhaṁ samāpajjeyyāpi vuṭṭhaheyyāpi– natthetaṁ ṭhānan”ti.

Dutiyampi kho …pe… tatiyampi kho āyasmā Sāriputto bhikkhū āmantesi-- “Idhāvuso, bhikkhu sīlasampanno samādhisampanno paññāsampanno (A.5.166./III,194.) saññāvedayitanirodhaṁ samāpajjeyyāpi vuṭṭhaheyyāpi– atthetaṁ ṭhānaṁ No ce diṭṭheva dhamme aññaṁ ārādheyya, atikkammeva kabaḷīkārāhārabhakkhānaṁ devānaṁ sahabyataṁ aññataraṁ manomayaṁ kāyaṁ upapanno saññāvedayitanirodhaṁ samāpajjeyyāpi vuṭṭhaheyyāpi– atthetaṁ ṭhānan”ti.

Tatiyampi kho āyasmā Udāyī āyasmantaṁ Sāriputtaṁ etadavoca-- “Aṭṭhānaṁ kho etaṁ, āvuso Sāriputta, anavakāso yaṁ so bhikkhu atikkammeva kabaḷīkārāhārabhakkhānaṁ devānaṁ sahabyataṁ aññataraṁ manomayaṁ kāyaṁ upapanno saññāvedayitanirodhaṁ samāpajjeyyāpi vuṭṭhaheyyāpi– natthetaṁ ṭhānan”ti.

Atha kho āyasmato Sāriputtassa etadahosi-- “Bhagavatopi kho me sammukhā āyasmā Udāyī yāvatatiyakaṁ paṭikkosati, na ca me koci bhikkhu anumodati. Yaṁnūnāhaṁ tuṇhī assan”ti. Atha kho āyasmā Sāriputto tuṇhī ahosi.

Atha kho Bhagavā āyasmantaṁ Udāyiṁ āmantesi-- “Kaṁ pana tvaṁ, Udāyi, manomayaṁ kāyaṁ paccesī”ti? “Ye te, bhante, devā arūpino saññāmayā”ti. “Kiṁ nu kho tuyhaṁ, Udāyi, bālassa abyattassa bhaṇitena! Tvampi nāma bhaṇitabbaṁ maññasī”ti! Atha kho Bhagavā āyasmantaṁ Ānandaṁ āmantesi-- “Atthi nāma, Ānanda, theraṁ bhikkhuṁ vihesiyamānaṁ ajjhupekkhissatha (CS.pg.2.171) Na hi nāma, Ānanda, kāruññampi bhavissati theramhi § bhikkhumhi vihesiyamānamhī”ti.

Atha kho Bhagavā bhikkhū āmantesi-- “Idha, bhikkhave, bhikkhu sīlasampanno samādhisampanno paññāsampanno saññāvedayitanirodhaṁ samāpajjeyyāpi vuṭṭhaheyyāpi– atthetaṁ ṭhānaṁ. No ce diṭṭheva dhamme aññaṁ ārādheyya atikkammeva kabaḷīkārāhārabhakkhānaṁ devānaṁ sahabyataṁ aññataraṁ manomayaṁ kāyaṁ upapanno saññāvedayitanirodhaṁ samāpajjeyyāpi vuṭṭhaheyyāpi– atthetaṁ ṭhānan”ti. Idamavoca Bhagavā. Idaṁ vatvāna Sugato uṭṭhāyāsanā vihāraṁ pāvisi.

(A.5.166./III,195.) Atha kho āyasmā Ānando acirapakkantassa Bhagavato yenāyasmā upavāṇo tenupasaṅkami; upasaṅkamitvā āyasmantaṁ upavāṇaṁ etadavoca-- “Idhāvuso upavāṇa, aññe there bhikkhū vihesenti. Mayaṁ tena na muccāma. Anacchariyaṁ kho, panetaṁ āvuso upavāṇa, yaṁ Bhagavā sāyanhasamayaṁ paṭisallānā vuṭṭhito etadeva ārabbha udāhareyya yathā āyasmantaṁyevettha upavāṇaṁ paṭibhāseyya. Idāneva amhākaṁ sārajjaṁ okkantan”ti. Atha kho Bhagavā sāyanhasamayaṁ paṭisallānā vuṭṭhito yena upaṭṭhānasālā tenupasaṅkami; upasaṅkamitvā paññatte āsane nisīdi. Nisajja kho Bhagavā āyasmantaṁ upavāṇaṁ etadavoca--

“Katīhi nu kho, upavāṇa, dhammehi samannāgato thero bhikkhu sabrahmacārīnaṁ piyo ca hoti manāpo ca garu ca bhāvanīyo cā”ti? “Pañcahi, bhante, dhammehi samannāgato thero bhikkhu sabrahmacārīnaṁ piyo ca hoti manāpo ca garu ca bhāvanīyo ca. Katamehi pañcahi? Idha, bhante, thero bhikkhu sīlavā hoti …pe… samādāya sikkhati sikkhāpadesu; bahussuto hoti …pe… diṭṭhiyā suppaṭividdhā; kalyāṇavāco hoti kalyāṇavākkaraṇo poriyā vācāya samannāgato vissaṭṭhāya anelagalāya § atthassa viññāpaniyā; catunnaṁ jhānānaṁ ābhicetasikānaṁ diṭṭhadhammasukhavihārānaṁ nikāmalābhī hoti akicchalābhī akasiralābhī; āsavānaṁ khayā …pe… sacchikatvā upasampajja viharati. Imehi kho, bhante, pañcahi dhammehi samannāgato thero bhikkhu (CS.pg.2.172) sabrahmacārīnaṁ piyo ca hoti manāpo ca garu ca bhāvanīyo cā”ti.

(A.5.166./III,196.) “Sādhu sādhu, upavāṇa! Imehi kho, upavāṇa, pañcahi dhammehi samannāgato thero bhikkhu sabrahmacārīnaṁ piyo ca hoti manāpo ca garu ca bhāvanīyo ca. Ime ce, upavāṇa, pañca dhammā therassa bhikkhuno na saṁvijjeyyuṁ, taṁ sabrahmacārī na sakkareyyuṁ na garuṁ kareyyuṁ na māneyyuṁ na pūjeyyuṁ khaṇḍiccena pāliccena valittacatāya. Yasmā ca kho, upavāṇa, ime pañca dhammā therassa bhikkhuno saṁvijjanti, tasmā taṁ sabrahmacārī sakkaronti garuṁ karonti mānenti pūjentī”ti. Chaṭṭhaṁ.




(A.5.167.)17-7. Codanāsuttaṁ(適時語,非非時語等)諫誨

《雜阿含497經》(大正藏2.129b)

167. Tatra kho āyasmā Sāriputto bhikkhū āmantesi-- “Codakena, āvuso, bhikkhunā paraṁ codetukāmena pañca dhamme ajjhattaṁ upaṭṭhāpetvā paro codetabbo”.

“Katame pañca? Kālena vakkhāmi, no akālena; bhūtena vakkhāmi, no abhūtena; saṇhena vakkhāmi, no pharusena; atthasaṁhitena vakkhāmi, no anatthasaṁhitena; mettacitto § vakkhāmi, no dosantaro § . Codakena, āvuso, bhikkhunā paraṁ codetukāmena ime pañca dhamme ajjhattaṁ upaṭṭhāpetvā paro codetabbo.

“Idhāhaṁ āvuso, ekaccaṁ puggalaṁ passāmi akālena codiyamānaṁ no kālena kupitaṁ, abhūtena codiyamānaṁ no bhūtena kupitaṁ, pharusena codiyamānaṁ no saṇhena kupitaṁ, anatthasaṁhitena codiyamānaṁ no atthasaṁhitena kupitaṁ, dosantarena codiyamānaṁ no mettacittena kupitaṁ.

“Adhammacuditassa, āvuso, bhikkhuno pañcahākārehi avippaṭisāro upadahātabbo §– ‘Akālenāyasmā cudito no (A.5.167./III,197.) kālena alaṁ te avippaṭisārāya; abhūtenāyasmā cudito no bhūtena alaṁ te avippaṭisārāya; pharusenāyasmā cudito no saṇhena, alaṁ te avippaṭisārāya (CS.pg.2.173) anatthasaṁhitenāyasmā cudito no atthasaṁhitena, alaṁ te avippaṭisārāya; dosantarenāyasmā cudito no mettacittena, alaṁ te avippaṭisārāyā’ti. Adhammacuditassa, āvuso, bhikkhuno imehi pañcahākārehi avippaṭisāro upadahātabbo.

“Adhammacodakassa, āvuso, bhikkhuno pañcahākārehi vippaṭisāro upadahātabbo– ‘Akālena te, āvuso, codito § no kālena, alaṁ te vippaṭisārāya; abhūtena te, āvuso, codito no bhūtena, alaṁ te vippaṭisārāya; pharusena te, āvuso, codito no saṇhena, alaṁ te vippaṭisārāya; anatthasaṁhitena te, āvuso, codito no atthasaṁhitena, alaṁ te vippaṭisārāya; dosantarena te, āvuso, codito no mettacittena, alaṁ te vippaṭisārāyā’ti. Adhammacodakassa, āvuso, bhikkhuno imehi pañcahākārehi vippaṭisāro upadahātabbo. Taṁ kissa hetu? Yathā na aññopi bhikkhu abhūtena codetabbaṁ maññeyyāti.

“Idha panāhaṁ, āvuso, ekaccaṁ puggalaṁ passāmi kālena codiyamānaṁ no akālena kupitaṁ, bhūtena codiyamānaṁ no abhūtena kupitaṁ, saṇhena codiyamānaṁ no pharusena kupitaṁ, atthasaṁhitena codiyamānaṁ no anatthasaṁhitena kupitaṁ, mettacittena codiyamānaṁ no dosantarena kupitaṁ.

“Dhammacuditassa, āvuso, bhikkhuno pañcahākārehi vippaṭisāro upadahātabbo– ‘kālenāyasmā cudito no akālena, alaṁ te vippaṭisārāya; bhūtenāyasmā cudito no abhūtena, alaṁ te vippaṭisārāya; saṇhenāyasmā cudito no pharusena, alaṁ te vippaṭisārāya; atthasaṁhitenāyasmā cudito no anatthasaṁhitena, alaṁ te vippaṭisārāya; mettacittenāyasmā cudito no dosantarena, alaṁ te vippaṭisārāyā’ti. (A.5.167./III,198.) Dhammacuditassa āvuso, bhikkhuno imehi pañcahākārehi vippaṭisāro upadahātabbo.

“Dhammacodakassa, āvuso, bhikkhuno pañcahākārehi avippaṭisāro upadahātabbo– ‘kālena te, āvuso, codito no akālena, alaṁ (CS.pg.2.174) te avippaṭisārāya; bhūtena te, āvuso, codito no abhūtena, alaṁ te avippaṭisārāya; saṇhena te, āvuso, codito no pharusena, alaṁ te avippaṭisārāya; atthasaṁhitena te, āvuso, codito no anatthasaṁhitena, alaṁ te avippaṭisārāya; mettacittena te, āvuso, codito no dosantarena, alaṁ te avippaṭisārāyā’ti. Dhammacodakassa, āvuso, bhikkhuno imehi pañcahākārehi avippaṭisāro upadahātabbo. Taṁ kissa hetu? Yathā aññopi bhikkhu bhūtena coditabbaṁ maññeyyāti.

“Cuditena, āvuso, puggalena dvīsu dhammesu patiṭṭhātabbaṁ– sacce ca, akuppe ca. Maṁ cepi § , āvuso, pare codeyyuṁ kālena vā akālena vā bhūtena vā abhūtena vā saṇhena vā pharusena vā atthasaṁhitena vā anatthasaṁhitena vā mettacittā § vā dosantarā § vā, ahampi dvīsuyeva dhammesu patiṭṭhaheyyaṁ– sacce ca, akuppe ca. Sace jāneyyaṁ– ‘Attheso mayi dhammo’ti, ‘atthī’ti naṁ vadeyyaṁ– ‘saṁvijjateso mayi dhammo’ti. Sace jāneyyaṁ– ‘nattheso mayi dhammo’ti, ‘natthī’ti naṁ vadeyyaṁ– ‘neso dhammo mayi saṁvijjatī’ti.

“Evampi kho te § , Sāriputta, vuccamānā atha ca panidhekacce moghapurisā na padakkhiṇaṁ gaṇhantī”ti.

“Ye te, bhante, puggalā assaddhā jīvikatthā na (A.5.167./III,199.) saddhā agārasmā anagāriyaṁ pabbajitā saṭhā māyāvino ketabino § uddhatā unnaḷā capalā mukharā vikiṇṇavācā indriyesu aguttadvārā bhojane amattaññuno jāgariyaṁ ananuyuttā sāmaññe anapekkhavanto sikkhāya na tibbagāravā bāhulikā sāthalikā okkamane pubbaṅgamā paviveke nikkhittadhurā kusītā hīnavīriyā muṭṭhassatino asampajānā asamāhitā vibbhantacittā duppaññā eḷamūgā, te mayā evaṁ vuccamānā na padakkhiṇaṁ gaṇhanti.

“Ye pana te, bhante, kulaputtā saddhā agārasmā anagāriyaṁ pabbajitā asaṭhā amāyāvino aketabino anuddhatā anunnaḷā acapalā amukharā avikiṇṇavācā indriyesu guttadvārā bhojane mattaññuno jāgariyaṁ (CS.pg.2.175) anuyuttā sāmaññe apekkhavanto sikkhāya tibbagāravā na bāhulikā na sāthalikā okkamane nikkhittadhurā paviveke pubbaṅgamā āraddhavīriyā pahitattā upaṭṭhitassatino sampajānā samāhitā ekaggacittā paññavanto aneḷamūgā, te mayā evaṁ vuccamānā padakkhiṇaṁ gaṇhantīti.

“Ye te, Sāriputta, puggalā assaddhā jīvikatthā na saddhā agārasmā anagāriyaṁ pabbajitā saṭhā māyāvino ketabino uddhatā unnaḷā capalā mukharā vikiṇṇavācā indriyesu aguttadvārā bhojane amattaññuno jāgariyaṁ ananuyuttā sāmaññe anapekkhavanto sikkhāya na tibbagāravā bāhulikā sāthalikā okkamane pubbaṅgamā paviveke nikkhittadhurā kusītā hīnavīriyā muṭṭhassatino asampajānā asamāhitā vibbhantacittā duppaññā eḷamūgā, tiṭṭhantu te.

“Ye pana, te Sāriputta, kulaputtā saddhā agārasmā anagāriyaṁ pabbajitā asaṭhā amāyāvino aketabino anuddhatā anunnaḷā acapalā amukharā avikiṇṇavācā indriyesu guttadvārā bhojane mattaññuno jāgariyaṁ anuyuttā sāmaññe apekkhavanto sikkhāya tibbagāravā na bāhulikā na sāthalikā okkamane nikkhittadhurā paviveke pubbaṅgamā āraddhavīriyā pahitattā upaṭṭhitassatino sampajānā samāhitā ekaggacittā paññavanto aneḷamūgā, te tvaṁ, Sāriputta, (A.5.167./III,200.) vadeyyāsi. Ovada, Sāriputta sabrahmacārī; anusāsa, Sāriputta, sabrahmacārī– ‘Asaddhammā vuṭṭhāpetvā saddhamme patiṭṭhāpessāmi sabrahmacārī’ti. Evañhi te, Sāriputta, sikkhitabban”ti. Sattamaṁ.


(A.5.167./III,196.:舍利弗尊者說:難詰比丘若欲難詰他人,須於內心想起五法,方可諫誨他人。1. kālena vakkhāmi, no akālena(我須適時而語,非非時)。2. bhūtena vakkhāmi, no abhūtena(我須以真實而語,非以非真實)。3. saṇhena vakkhāmi, no pharusena(我須以柔軟而語,非麤硬)。4. atthasaṁhitena vakkhāmi, no anatthasaṁhitena(我須為利益而語,非為無利益)。5. mettacitto vakkhāmi, no dosantaro(我須以慈心而語,非懷瞋)。)

(A.5.168.)17-8. Sīlasuttaṁ戒(破壞,正定之基則毀等)

A.10.4-5. Upanisā所依(2-3)﹐A.11.4-5. Upanisā所依 (2-3)﹐《中阿含48經》(戒經)(大正1.486下)﹐
《雜阿含495經》(大正藏2.129a)

168. Tatra kho āyasmā Sāriputto bhikkhū āmantesi-- “Dussīlassa, āvuso, sīlavipannassa hatūpaniso hoti sammāsamādhi; sammāsamādhimhi asati sammāsamādhivipannassa hatūpanisaṁ hoti yathābhūtañāṇadassanaṁ; yathābhūtañāṇadassane asati yathābhūtañāṇadassanavipannassa hatūpaniso hoti nibbidāvirāgo; nibbidāvirāge asati nibbidāvirāgavipannassa hatūpanisaṁ hoti vimuttiñāṇadassanaṁ. Seyyathāpi, āvuso, rukkho sākhāpalāsavipanno. Tassa papaṭikāpi na pāripūriṁ gacchati, tacopi (CS.pg.2.176) …pe… pheggupi… sāropi na pāripūriṁ gacchati. Evamevaṁ kho, āvuso, dussīlassa sīlavipannassa hatūpaniso hoti sammāsamādhi; sammāsamādhimhi asati sammāsamādhivipannassa hatūpanisaṁ hoti yathābhūtañāṇadassanaṁ; yathābhūtañāṇadassane asati yathābhūtañāṇadassanavipannassa hatūpaniso hoti nibbidāvirāgo; nibbidāvirāge asati nibbidāvirāgavipannassa hatūpanisaṁ hoti vimuttiñāṇadassanaṁ.

“Sīlavato, āvuso, sīlasampannassa upanisasampanno hoti sammāsamādhi; sammāsamādhimhi sati sammāsamādhisampannassa upanisasampannaṁ hoti yathābhūtañāṇadassanaṁ; yathābhūtañāṇadassane sati yathābhūtañāṇadassanasampannassa upanisasampanno hoti nibbidāvirāgo; nibbidāvirāge sati nibbidāvirāgasampannassa upanisasampannaṁ hoti vimuttiñāṇadassanaṁ. Seyyathāpi, āvuso, rukkho, sākhāpalāsasampanno. Tassa papaṭikāpi pāripūriṁ gacchati, tacopi …pe… pheggupi…(A.5.168./III,201.) sāropi pāripūriṁ gacchati. Evamevaṁ kho, āvuso, sīlavato sīlasampannassa upanisasampanno hoti sammāsamādhi; sammāsamādhimhi sati sammāsamādhisampannassa upanisasampannaṁ hoti yathābhūtañāṇadassanaṁ; yathābhūtañāṇadassane sati yathābhūtañāṇadassanasampannassa upanisasampanno hoti nibbidāvirāgo; nibbidāvirāge sati nibbidāvirāgasampannassa upanisasampannaṁ hoti vimuttiñāṇadassanan”ti § . Aṭṭhamaṁ.




(A.5.169.)17-9. Khippanisantisuttaṁ速了知(於於義善巧等)


169. Atha kho āyasmā Ānando yenāyasmā Sāriputto tenupasaṅkami; upasaṅkamitvā āyasmatā Sāriputtena saddhiṁ sammodi. Sammodanīyaṁ kathaṁ sāraṇīyaṁ § vītisāretvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho āyasmā Ānando āyasmantaṁ Sāriputtaṁ etadavoca--

“Kittāvatā nu kho, āvuso Sāriputta, bhikkhu khippanisanti ca hoti, kusalesu dhammesu suggahitaggāhī ca, bahuñca gaṇhāti, gahitañcassa nappamussatī”ti? “Āyasmā kho Ānando bahussuto. Paṭibhātu āyasmantaṁyeva Ānandan”ti. “Tenahāvuso Sāriputta, suṇāhi, sādhukaṁ manasi (CS.pg.2.177) karohi; bhāsissāmī”ti. “Evamāvuso”ti kho āyasmā Sāriputto āyasmato Ānandassa paccassosi. Āyasmā Ānando etadavoca--

“Idhāvuso Sāriputta, bhikkhu atthakusalo ca hoti, dhammakusalo ca, byañjanakusalo ca niruttikusalo ca, pubbāparakusalo ca. Ettāvatā kho āvuso Sāriputta, bhikkhu khippanisanti ca hoti kusalesu dhammesu, suggahitaggāhī ca, bahuñca gaṇhāti, gahitañcassa nappamussatī”ti. “Acchariyaṁ, āvuso! Abbhutaṁ, āvuso! Yāva subhāsitaṁ cidaṁ āyasmatā Ānandena. Imehi ca mayaṁ pañcahi dhammehi samannāgataṁ āyasmantaṁ Ānandaṁ dhārema– ‘Āyasmā Ānando atthakusalo dhammakusalo byañjanakusalo niruttikusalo pubbāparakusalo’”ti. Navamaṁ.
A.A.:khippaṁ nisāmayati upadhāretīti khippanisanti.

khippaṁ,【副】很快地(quickly)。

Ni-﹐【字首】下。Samāyāti (saṁ + āyāti), 集合to come together,團結to be united。

Upadhāreti (upa近+ dhar + e), 推測,留心,考慮,總結。to reason out, conclude, reflect, surmise, know as such & such, realise。


(A.5.170./III,202.)

(A.5.170.)17-10. Bhaddajisuttaṁ(具壽)跋陀耆(見.聞.樂.想.有最上)

《雜阿含484經》(大正藏2.123b)

170. Ekaṁ samayaṁ āyasmā Ānando Kosambiyaṁ viharati Ghositārāme. Atha kho āyasmā Bhaddaji yenāyasmā Ānando tenupasaṅkami; upasaṅkamitvā āyasmatā Ānandena saddhiṁ sammodi. Sammodanīyaṁ kathaṁ sāraṇīyaṁ vītisāretvā ekamantaṁ nisīdi. Ekamantaṁ nisinnaṁ kho āyasmantaṁ Bhaddajiṁ āyasmā Ānando etadavoca-- “Kiṁ nu kho, āvuso Bhaddaji, dassanānaṁ aggaṁ, kiṁ savanānaṁ aggaṁ, kiṁ sukhānaṁ aggaṁ, kiṁ saññānaṁ aggaṁ, kiṁ bhavānaṁ aggan”ti?

“Atthāvuso, brahmā abhibhū anabhibhūto aññadatthudaso vasavattī, yo taṁ brahmānaṁ passati, idaṁ dassanānaṁ aggaṁ. Atthāvuso, ābhassarā nāma devā sukhena abhisannā parisannā. Te kadāci karahaci udānaṁ udānenti– ‘Aho sukhaṁ, aho sukhan’ti! Yo taṁ saddaṁ suṇāti, idaṁ savanānaṁ aggaṁ. Atthāvuso, subhakiṇhā nāma devā. Te santaṁyeva tusitā sukhaṁ paṭivedenti, idaṁ sukhānaṁ aggaṁ. Atthāvuso, ākiñcaññāyatanūpagā devā, idaṁ saññānaṁ aggaṁ. Atthāvuso, nevasaññānāsaññāyatanūpagā devā, idaṁ bhavānaṁ aggan”ti. “Sameti kho idaṁ āyasmato Bhaddajissa, yadidaṁ bahunā janenā”ti?

“Āyasmā (CS.pg.2.178) kho, Ānando, bahussuto. Paṭibhātu āyasmantaṁyeva Ānandan”ti. “Tenahāvuso Bhaddaji, suṇāhi, sādhukaṁ manasi karohi; bhāsissāmī”ti. “Evamāvuso”ti kho āyasmā vi āyasmato Ānandassa paccassosi. Āyasmā Ānando etadavoca--

“Yathā passato kho, āvuso, anantarā āsavānaṁ khayo hoti, idaṁ dassanānaṁ aggaṁ. Yathā suṇato anantarā āsavānaṁ khayo hoti, idaṁ savanānaṁ aggaṁ. Yathā sukhitassa anantarā āsavānaṁ khayo hoti, idaṁ sukhānaṁ aggaṁ. Yathā saññissa anantarā āsavānaṁ khayo hoti, idaṁ saññānaṁ aggaṁ. Yathā bhūtassa anantarā āsavānaṁ khayo hoti, idaṁ bhavānaṁ aggan”ti. Dasamaṁ.

(A.5.171./III,203.)

Āghātavaggo dutiyo.


Tassuddānaṁ–

Dve āghātavinayā, sākacchā sājīvato pañhaṁ;

Pucchā nirodho codanā, sīlaṁ nisanti Bhaddajīti.




tải về 3.21 Mb.

Chia sẻ với bạn bè của bạn:
1   ...   8   9   10   11   12   13   14   15   ...   18




Cơ sở dữ liệu được bảo vệ bởi bản quyền ©hocday.com 2024
được sử dụng cho việc quản lý

    Quê hương