Aṅguttaranikāyo -5 Pañcakanipātapāḷi


(25) 5. Duccaritavaggo惡行品



tải về 3.21 Mb.
trang18/18
Chuyển đổi dữ liệu30.08.2016
Kích3.21 Mb.
#29574
1   ...   10   11   12   13   14   15   16   17   18

(25) 5. Duccaritavaggo惡行品



(A.5.241.)25-1. Paṭhamaduccaritasuttaṁ惡行(1)

T.150《七處三觀22經》(大正2.879a)

241. “Pañcime bhikkhave, ādīnavā duccarite. Katame pañca? Attāpi attānaṁ upavadati; anuvicca viññū garahanti; pāpako kittisaddo abbhuggacchati; sammūḷho kālaṁ karoti; kāyassa bhedā paraṁ maraṇā apāyaṁ duggatiṁ vinipātaṁ nirayaṁ upapajjati. Ime kho, bhikkhave, pañca ādīnavā duccarite.

“Pañcime, bhikkhave, ānisaṁsā sucarite. Katame pañca? (A.5.241./III,268.) Attāpi attānaṁ na upavadati; anuvicca viññū pasaṁsanti; kalyāṇo kittisaddo abbhuggacchati; asammūḷho kālaṁ karoti; kāyassa bhedā paraṁ maraṇā sugatiṁ saggaṁ lokaṁ upapajjati. Ime kho, bhikkhave, pañca ānisaṁsā sucarite”ti. Paṭhamaṁ.




(A.5.242.)25-2. Paṭhamakāyaduccaritasuttaṁ身惡行(1)

T.150《七處三觀22經》(大正2.879a)

242. “Pañcime, bhikkhave, ādīnavā kāyaduccarite …pe… ānisaṁsā kāyasucarite …pe…. Dutiyaṁ.


(A.5.243.)25-3. Paṭhamavacīduccaritasuttaṁ語惡行(1)

T.150《七處三觀22經》(大正2.879a)

243. “Pañcime (CS.pg.2.234) bhikkhave, ādīnavā vacīduccarite …pe… ānisaṁsā vacīsucarite …pe…. Tatiyaṁ.


(A.5.244.)25-4. Paṭhamamanoduccaritasuttaṁ意惡行(1)

T.150《七處三觀22經》(大正2.879a)

244. “Pañcime, bhikkhave, ādīnavā manoduccarite …pe… ānisaṁsā manosucarite Katame pañca? Attāpi attānaṁ na upavadati; anuvicca viññū pasaṁsanti; kalyāṇo kittisaddo abbhuggacchati; asammūḷho kālaṁ karoti; kāyassa bhedā paraṁ maraṇā sugatiṁ saggaṁ lokaṁ upapajjati. Ime kho, bhikkhave, pañca ānisaṁsā manosucarite”ti. Catutthaṁ.


(A.5.245.)25- 5. Dutiyaduccaritasuttaṁ惡行(2)


245. “Pañcime, bhikkhave, ādīnavā duccarite. Katame pañca? Attāpi attānaṁ upavadati; anuvicca viññū garahanti; pāpako kittisaddo abbhuggacchati; saddhammā vuṭṭhāti; asaddhamme patiṭṭhāti. Ime kho, bhikkhave, pañca ādīnavā duccarite.

“Pañcime, bhikkhave, ānisaṁsā sucarite. Katame pañca? Attāpi attānaṁ na upavadati; anuvicca viññū pasaṁsanti; kalyāṇo kittisaddo abbhuggacchati; asaddhammā vuṭṭhāti; saddhamme patiṭṭhāti. Ime kho, bhikkhave, pañca ānisaṁsā sucarite”ti. Pañcamaṁ.




(A.5.246.)25-6. Dutiyakāyaduccaritasuttaṁ身惡行(2)


246. “Pañcime, bhikkhave, ādīnavā kāyaduccarite …pe… ānisaṁsā kāyasucarite …pe…. Chaṭṭhaṁ.


(A.5.247.)25-7. Dutiyavacīduccaritasuttaṁ語惡行(2)


247. “Pañcime, bhikkhave, ādīnavā vacīduccarite …pe… ānisaṁsā vacīsucarite …pe…. Sattamaṁ.


(A.5.248.)25-8. Dutiyamanoduccaritasuttaṁ意惡行(2)


248. “Pañcime (CS.pg.2.235) bhikkhave, ādīnavā manoduccarite …pe… ānisaṁsā manosucarite. Katame pañca? Attāpi attānaṁ na upavadati; anuvicca viññū pasaṁsanti; kalyāṇo kittisaddo abbhuggacchati; asaddhammā vuṭṭhāti; saddhamme patiṭṭhāti. Ime kho, bhikkhave, pañca ānisaṁsā manosucarite”ti. Aṭṭhamaṁ.


(A.5.249.)25-9. Sivathikasuttaṁ塚間(之五失)


249. “Pañcime, bhikkhave, ādīnavā sivathikāya § . Katame pañca? Asuci, duggandhā, sappaṭibhayā, vāḷānaṁ amanussānaṁ āvāso, bahuno janassa ārodanā– ime kho, bhikkhave, pañca ādīnavā sivathikāya.

“Evamevaṁ kho, bhikkhave, pañcime ādīnavā sivathikūpame puggale. Katame pañca? (A.5.249./III,269.) Idha bhikkhave, ekacco puggalo asucinā kāyakammena samannāgato hoti; asucinā vacīkammena samannāgato hoti; asucinā manokammena samannāgato hoti. Idamassa asucitāya vadāmi. Seyyathāpi sā, bhikkhave, sivathikā asuci; tathūpamāhaṁ, bhikkhave, imaṁ puggalaṁ vadāmi.

“Tassa asucinā kāyakammena samannāgatassa, asucinā vacīkammena samannāgatassa, asucinā manokammena samannāgatassa pāpako kittisaddo abbhuggacchati. Idamassa duggandhatāya vadāmi. Seyyathāpi sā, bhikkhave, sivathikā duggandhā; tathūpamāhaṁ, bhikkhave, imaṁ puggalaṁ vadāmi.

“Tamenaṁ asucinā kāyakammena samannāgataṁ, asucinā vacīkammena samannāgataṁ, asucinā manokammena samannāgataṁ pesalā sabrahmacārī ārakā parivajjanti. Idamassa sappaṭibhayasmiṁ vadāmi. Seyyathāpi sā, bhikkhave, sivathikā sappaṭibhayā; tathūpamāhaṁ, bhikkhave, imaṁ puggalaṁ vadāmi.

“So asucinā kāyakammena samannāgato, asucinā vacīkammena samannāgato asucinā manokammena samannāgato sabhāgehi puggalehi saddhiṁ saṁvasati. Idamassa vāḷāvāsasmiṁ vadāmi. Seyyathāpi sā (CS.pg.2.236) bhikkhave, sivathikā vāḷānaṁ amanussānaṁ āvāso; tathūpamāhaṁ, bhikkhave, imaṁ puggalaṁ vadāmi.

“Tamenaṁ asucinā kāyakammena samannāgataṁ, asucinā vacīkammena samannāgataṁ, asucinā manokammena samannāgataṁ pesalā sabrahmacārī disvā khīyadhammaṁ § āpajjanti– ‘Aho vata no dukkhaṁ ye mayaṁ evarūpehi puggalehi saddhiṁ saṁvasāmā’ti! Idamassa ārodanāya vadāmi. Seyyathāpi sā, bhikkhave, sivathikā bahuno janassa ārodanā; tathūpamāhaṁ, bhikkhave, imaṁ puggalaṁ vadāmi. Ime kho, bhikkhave, pañca ādīnavā sivathikūpame puggale”ti. Navamaṁ.

(A.5.250./III,270.)

(A.5.250.)25-10. Puggalappasādasuttaṁ愛補特伽羅(之五失)


250. “Pañcime bhikkhave, ādīnavā puggalappasāde. Katame pañca? Yasmiṁ, bhikkhave, puggale puggalo abhippasanno hoti, so tathārūpaṁ āpattiṁ āpanno hoti yathārūpāya āpattiyā saṅgho ukkhipati. Tassa evaṁ hoti– ‘yo kho myāyaṁ puggalo piyo manāpo so saṅghena ukkhitto’ti. Bhikkhūsu appasādabahulo hoti. Bhikkhūsu appasādabahulo samāno aññe bhikkhū na bhajati. Aññe bhikkhū abhajanto saddhammaṁ na suṇāti. Saddhammaṁ asuṇanto saddhammā parihāyati. Ayaṁ, bhikkhave, paṭhamo ādīnavo puggalappasāde.

“Puna caparaṁ, bhikkhave, yasmiṁ puggale puggalo abhippasanno hoti, so tathārūpaṁ āpattiṁ āpanno hoti yathārūpāya āpattiyā saṅgho ante nisīdāpeti Tassa evaṁ hoti– ‘yo kho myāyaṁ puggalo piyo manāpo so saṅghena ante nisīdāpito’ti. Bhikkhūsu appasādabahulo hoti. Bhikkhūsu appasādabahulo samāno aññe bhikkhū na bhajati. Aññe bhikkhū abhajanto saddhammaṁ na suṇāti. Saddhammaṁ asuṇanto saddhammā parihāyati. Ayaṁ, bhikkhave, dutiyo ādīnavo puggalappasāde.

“Puna caparaṁ, bhikkhave, yasmiṁ puggale puggalo abhippasanno hoti, so disāpakkanto hoti …pe… so vibbhanto hoti …pe… so (CS.pg.2.237) kālaṅkato hoti. Tassa evaṁ hoti– ‘yo kho myāyaṁ puggalo piyo manāpo so kālaṅkato’ti. Aññe bhikkhū na bhajati. Aññe bhikkhū abhajanto saddhammaṁ na suṇāti. Saddhammaṁ asuṇanto saddhammā parihāyati. Ayaṁ, bhikkhave, pañcamo ādīnavo puggalappasāde. Ime kho, bhikkhave, pañca ādīnavā puggalappasāde”ti. Dasamaṁ.
Pasāda,【陽】晴朗,明亮,歡喜,信心,感官,淨色(眼、耳、鼻、舌、身中能識知外境的色法)。

1. clearness, brightness, purity; 2. joy, satisfaction, happy or good mind, virtue, faith.

ante nisīdāpeti:使坐在最末座(之處罰),不見舉(羯磨)。
Duccaritavaggo pañcamo.
(A.5.250./III,271.) Tassuddānaṁ–

Duccaritaṁ kāyaduccaritaṁ, vacīduccaritaṁ manoduccaritaṁ.

Catūhi pare dve sivathikā, puggalappasādena cāti.

Pañcamapaṇṇāsakaṁ samattaṁ.



(26) 6. Upasampadāvaggo具足(戒)品



(A.5.)26-1. Upasampādetabbasuttaṁ應受具足(戒)

251. § “Pañcahi, (CS.pg.2.238) bhikkhave, dhammehi samannāgatena bhikkhunā upasampādetabbaṁ. Katamehi pañcahi? Idha, bhikkhave, bhikkhu asekhena sīlakkhandhena samannāgato hoti; asekhena samādhikkhandhena samannāgato hoti; asekhena paññākkhandhena samannāgato hoti; asekhena vimuttikkhandhena samannāgato hoti; asekhena vimuttiñāṇadassanakkhandhena samannāgato hoti. Imehi kho, bhikkhave, pañcahi dhammehi samannāgatena bhikkhunā upasampādetabban”ti. Paṭhamaṁ.



(A.5.)26-2. Nissayasuttaṁ依止


252. § “Pañcahi, bhikkhave, dhammehi samannāgatena bhikkhunā nissayo dātabbo. Katamehi pañcahi? Idha, bhikkhave, bhikkhu asekhena sīlakkhandhena samannāgato hoti …pe… asekhena vimuttiñāṇadassanakkhandhena samannāgato hoti. Imehi …pe… nissayo dātabbo”ti. Dutiyaṁ.


(A.5.)26-3. Sāmaṇerasuttaṁ沙彌


253. § “Pañcahi, bhikkhave, dhammehi samannāgatena bhikkhunā sāmaṇero upaṭṭhāpetabbo. Katamehi pañcahi? Idha, bhikkhave, bhikkhu asekhena sīlakkhandhena samannāgato hoti; asekhena samādhikkhandhena… asekhena paññākkhandhena… asekhena vimuttikkhandhena… asekhena vimuttiñāṇadassanakkhandhena samannāgato hoti. Imehi kho, bhikkhave, pañcahi dhammehi samannāgatena bhikkhunā sāmaṇero upaṭṭhāpetabbo”ti. Tatiyaṁ.

(A.5../III,272.)


(A.5.)26-4. Pañcamacchariyasuttaṁ五慳


254. “Pañcimāni bhikkhave, macchariyāni. Katamāni pañca? Āvāsamacchariyaṁ, kulamacchariyaṁ, lābhamacchariyaṁ, vaṇṇamacchariyaṁ, dhammamacchariyaṁ– imāni kho, bhikkhave, pañca macchariyāni. Imesaṁ kho, bhikkhave, pañcannaṁ macchariyānaṁ etaṁ paṭikuṭṭhaṁ § , yadidaṁ dhammamacchariyan”ti. Catutthaṁ.


(A.5.)26-5. Macchariyappahānasuttaṁ斷慳


255. “Pañcannaṁ (CS.pg.2.239) bhikkhave, macchariyānaṁ pahānāya samucchedāya brahmacariyaṁ vussati. Katamesaṁ pañcannaṁ? Āvāsamacchariyassa pahānāya samucchedāya brahmacariyaṁ vussati; kulamacchariyassa …pe… lābhamacchariyassa… vaṇṇamacchariyassa… dhammamacchariyassa pahānāya samucchedāya brahmacariyaṁ vussati. Imesaṁ kho, bhikkhave, pañcannaṁ macchariyānaṁ pahānāya samucchedāya brahmacariyaṁ vussatī”ti. Pañcamaṁ.


(A.5.)26-6. Paṭhamajhānasuttaṁ初禪


256. “Pañcime, bhikkhave, dhamme appahāya abhabbo paṭhamaṁ jhānaṁ upasampajja viharituṁ. Katame pañca? Āvāsamacchariyaṁ, kulamacchariyaṁ, lābhamacchariyaṁ, vaṇṇamacchariyaṁ, dhammamacchariyaṁ– ime kho, bhikkhave, pañca dhamme appahāya abhabbo paṭhamaṁ jhānaṁ upasampajja viharituṁ.

“Pañcime, bhikkhave, dhamme pahāya bhabbo paṭhamaṁ jhānaṁ upasampajja viharituṁ. Katame pañca? Āvāsamacchariyaṁ, kulamacchariyaṁ, lābhamacchariyaṁ, vaṇṇamacchariyaṁ, dhammamacchariyaṁ– ime kho, bhikkhave, pañca dhamme pahāya bhabbo paṭhamaṁ jhānaṁ upasampajja viharitun”ti. Chaṭṭhaṁ.




(A.5.)26-7-13. Dutiyajhānasuttādisattakaṁ第二禪經等


257-263. “Pañcime bhikkhave, dhamme appahāya abhabbo dutiyaṁ jhānaṁ …pe… abhabbo tatiyaṁ jhānaṁ… abhabbo catutthaṁ jhānaṁ… abhabbo sotāpattiphalaṁ… abhabbo sakadāgāmiphalaṁ… abhabbo anāgāmiphalaṁ… abhabbo arahattaṁ § sacchikātuṁ. Katame pañca? (A.5../III,273.) Āvāsamacchariyaṁ kulamacchariyaṁ, lābhamacchariyaṁ, vaṇṇamacchariyaṁ, dhammamacchariyaṁ– ime kho, bhikkhave, pañca dhamme appahāya abhabbo arahattaṁ sacchikātuṁ.

“Pañcime, bhikkhave, dhamme pahāya bhabbo dutiyaṁ jhānaṁ …pe… bhabbo tatiyaṁ jhānaṁ… bhabbo catutthaṁ jhānaṁ… bhabbo sotāpattiphalaṁ… bhabbo sakadāgāmiphalaṁ… bhabbo anāgāmiphalaṁ… bhabbo arahattaṁ sacchikātuṁ. Katame pañca? Āvāsamacchariyaṁ, kulamacchariyaṁ, lābhamacchariyaṁ, vaṇṇamacchariyaṁ, dhammamacchariyaṁ– ime kho, bhikkhave, pañca dhamme pahāya bhabbo arahattaṁ sacchikātun”ti. Terasamaṁ.




(A.5.)26-14. Aparapaṭhamajhānasuttaṁ另外的初禪


264. “Pañcime (CS.pg.2.240) bhikkhave, dhamme appahāya abhabbo paṭhamaṁ jhānaṁ upasampajja viharituṁ. Katame pañca? Āvāsamacchariyaṁ, kulamacchariyaṁ, lābhamacchariyaṁ, vaṇṇamacchariyaṁ, akataññutaṁ akataveditaṁ – ime kho, bhikkhave, pañca dhamme appahāya abhabbo paṭhamaṁ jhānaṁ upasampajja viharituṁ.

“Pañcime, bhikkhave, dhamme pahāya bhabbo paṭhamaṁ jhānaṁ upasampajja viharituṁ. Katame pañca? Āvāsamacchariyaṁ, kulamacchariyaṁ, lābhamacchariyaṁ, vaṇṇamacchariyaṁ, akataññutaṁ akataveditaṁ – ime kho, bhikkhave, pañca dhamme pahāya bhabbo paṭhamaṁ jhānaṁ upasampajja viharitun”ti. Cuddasamaṁ.




(A.5.)26-15- 21. Aparadutiyajhānasuttādisattakaṁ另外的第二禪經等


265-271. “Pañcime bhikkhave, dhamme appahāya abhabbo dutiyaṁ jhānaṁ …pe… tatiyaṁ jhānaṁ… catutthaṁ jhānaṁ… sotāpattiphalaṁ… sakadāgāmiphalaṁ… anāgāmiphalaṁ… arahattaṁ sacchikātuṁ. Katame pañca? Āvāsamacchariyaṁ, kulamacchariyaṁ, lābhamacchariyaṁ, vaṇṇamacchariyaṁ, akataññutaṁ akataveditaṁ– ime kho, bhikkhave, pañca dhamme appahāya abhabbo arahattaṁ sacchikātuṁ.

“Pañcime, bhikkhave, dhamme pahāya bhabbo dutiyaṁ jhānaṁ …pe… tatiyaṁ jhānaṁ… catutthaṁ jhānaṁ… sotāpattiphalaṁ… sakadāgāmiphalaṁ… anāgāmiphalaṁ… arahattaṁ sacchikātuṁ. Katame pañca? Āvāsamacchariyaṁ, kulamacchariyaṁ, lābhamacchariyaṁ, vaṇṇamacchariyaṁ, akataññutaṁ akataveditaṁ– ime kho, bhikkhave, pañca dhamme pahāya bhabbo arahattaṁ sacchikātun”ti. Ekavīsatimaṁ.

Upasampadāvaggo chaṭṭho.

(A.5.)26-21- 1. Sammutipeyyālaṁ一般意見廣說


(A.5../III,274.)

(A.5.)26-21-1-1. Bhattuddesakasuttaṁ培養弘法者


272. “Pañcahi bhikkhave, dhammehi samannāgato bhattuddesako na sammannitabbo § . Katamehi pañcahi? Chandāgatiṁ gacchati, dosāgatiṁ gacchati, mohāgatiṁ (CS.pg.2.241) gacchati, bhayāgatiṁ gacchati, uddiṭṭhānuddiṭṭhaṁ na jānāti– imehi kho, bhikkhave, pañcahi dhammehi samannāgato bhattuddesako na sammannitabbo.

“Pañcahi, bhikkhave, dhammehi samannāgato bhattuddesako sammannitabbo. Katamehi pañcahi? Na chandāgatiṁ gacchati, na dosāgatiṁ gacchati, na mohāgatiṁ gacchati, na bhayāgatiṁ gacchati, uddiṭṭhānuddiṭṭhaṁ jānāti– imehi kho, bhikkhave, pañcahi dhammehi samannāgato bhattuddesako sammannitabboti.

“Pañcahi, bhikkhave, dhammehi samannāgato bhattuddesako sammato § na pesetabbo …pe… sammato pesetabbo… bālo veditabbo… paṇḍito veditabbo… khataṁ upahataṁ attānaṁ pariharati… akkhataṁ anupahataṁ attānaṁ pariharati… yathābhataṁ nikkhitto evaṁ niraye… yathābhataṁ nikkhitto evaṁ sagge. Katamehi pañcahi? Na chandāgatiṁ gacchati, na dosāgatiṁ gacchati, na mohāgatiṁ gacchati, na bhayāgatiṁ gacchati, uddiṭṭhānuddiṭṭhaṁ jānāti– imehi kho, bhikkhave, pañcahi dhammehi samannāgato bhattuddesako yathābhataṁ nikkhitto evaṁ sagge”ti. Paṭhamaṁ.


(A.5.)26-21-1-12~14. Senāsanapaññāpakasuttāditerasakaṁ施設床座人經等


273-285. “Pañcahi, bhikkhave, dhammehi samannāgato senāsanapaññāpako na sammannitabbo …pe… paññattāpaññattaṁ na jānāti …pe… senāsanapaññāpako sammannitabbo …pe… paññattāpaññattaṁ jānāti …pe….

Senāsanagāhāpako na sammannitabbo …pe… gahitāgahitaṁ § na jānāti …pe… senāsanagāhāpako sammannitabbo …pe… gahitāgahitaṁ § jānāti …pe….

Bhaṇḍāgāriko na sammannitabbo …pe… guttāguttaṁ na jānāti… bhaṇḍāgāriko sammannitabbo …pe… guttāguttaṁ jānāti …pe….

Cīvarapaṭiggāhako na (A.5../III,275.) sammannitabbo …pe… gahitāgahitaṁ na jānāti… cīvarapaṭiggāhako sammannitabbo …pe… gahitāgahitaṁ jānāti …pe….

Cīvarabhājako (CS.pg.2.242) na sammannitabbo …pe… bhājitābhājitaṁ na jānāti… cīvarabhājako sammannitabbo …pe… bhājitābhājitaṁ jānāti …pe….

Yāgubhājako na sammannitabbo …pe… yāgubhājako sammannitabbo …pe….

Phalabhājako na sammannitabbo …pe… phalabhājako sammannitabbo …pe….

Khajjakabhājako na sammannitabbo …pe… bhājitābhājitaṁ na jānāti… khajjakabhājako sammannitabbo …pe… bhājitābhājitaṁ jānāti …pe….

Appamattakavissajjako na sammannitabbo …pe… vissajjitāvissajjitaṁ na jānāti… appamattakavissajjako sammannitabbo …pe… vissajjitāvissajjitaṁ jānāti….

Sāṭiyaggāhāpako na sammannitabbo …pe… gahitāgahitaṁ na jānāti sāṭiyaggāhāpako sammannitabbo …pe… gahitāgahitaṁ jānāti….

Pattaggāhāpako na sammannitabbo …pe… gahitāgahitaṁ na jānāti… pattaggāhāpako sammannitabbo …pe… gahitāgahitaṁ jānāti….

Ārāmikapesako na sammannitabbo …pe… ārāmikapesako sammannitabbo …pe….

Sāmaṇerapesako na sammannitabbo …pe… sāmaṇerapesako sammannitabbo …pe….

Sammato na pesetabbo …pe… sammato pesetabbo …pe….

Sāmaṇerapesako bālo veditabbo …pe… paṇḍito veditabbo… khataṁ upahataṁ attānaṁ pariharati… akkhataṁ anupahataṁ attānaṁ pariharati… yathābhataṁ nikkhitto evaṁ niraye… yathābhataṁ nikkhitto evaṁ sagge. Katamehi pañcahi? Na chandāgatiṁ gacchati, na dosāgatiṁ gacchati, na mohāgatiṁ gacchati, na bhayāgatiṁ gacchati, pesitāpesitaṁ jānāti. Imehi kho, bhikkhave, pañcahi dhammehi samannāgato sāmaṇerapesako yathābhataṁ nikkhitto evaṁ sagge”ti. Cuddasamaṁ.

Sammutipeyyālaṁ niṭṭhitaṁ.



(A.5.)26-21-2. Sikkhāpadapeyyālaṁ學處廣說



(A.5.)26-21-2-1. Bhikkhusuttaṁ比丘經


286. “Pañcahi (CS.pg.2.243) bhikkhave, dhammehi samannāgato bhikkhu yathābhataṁ nikkhitto evaṁ niraye. Katamehi pañcahi? Pāṇātipātī hoti, adinnādāyī hoti, abrahmacārī hoti, musāvādī hoti, surāmerayamajjapamādaṭṭhāyī hoti. (A.5../III,276.) Imehi kho, bhikkhave, pañcahi dhammehi samannāgato bhikkhu yathābhataṁ nikkhitto evaṁ niraye.

“Pañcahi, bhikkhave, dhammehi samannāgato bhikkhu yathābhataṁ nikkhitto evaṁ sagge. Katamehi pañcahi Pāṇātipātā paṭivirato hoti, adinnādānā paṭivirato hoti, abrahmacariyā paṭivirato hoti, musāvādā paṭivirato hoti, surāmerayamajjapamādaṭṭhānā paṭivirato hoti. Imehi kho, bhikkhave, pañcahi dhammehi samannāgato bhikkhu yathābhataṁ nikkhitto evaṁ sagge”ti. Paṭhamaṁ.




(A.5.)26-21-2-2- 7. Bhikkhunīsuttādichakkaṁ比丘尼經等


287-292. “Pañcahi, bhikkhave, dhammehi samannāgatā bhikkhunī …pe… sikkhamānā… sāmaṇero… sāmaṇerī… upāsako… upāsikā yathābhataṁ nikkhittā evaṁ niraye. Katamehi pañcahi? Pāṇātipātinī hoti, adinnādāyinī hoti, kāmesumicchācārinī hoti, musāvādinī hoti, surāmerayamajjapamādaṭṭhāyinī hoti. Imehi kho, bhikkhave, pañcahi dhammehi samannāgatā upāsikā yathābhataṁ nikkhittā evaṁ niraye.

“Pañcahi, bhikkhave, dhammehi samannāgatā upāsikā yathābhataṁ nikkhittā evaṁ sagge. Katamehi pañcahi? Pāṇātipātā paṭiviratā hoti, adinnādānā paṭiviratā hoti, kāmesumicchācārā paṭiviratā hoti, musāvādā paṭiviratā hoti, surāmerayamajjapamādaṭṭhānā paṭiviratā hoti. Imehi kho, bhikkhave, pañcahi dhammehi samannāgatā upāsikā yathābhataṁ nikkhittā evaṁ sagge”ti. Sattamaṁ.




(A.5.)26-21-2-8. Ājīvakasuttaṁ邪命[外道]


293. “Pañcahi (CS.pg.2.244) bhikkhave, dhammehi samannāgato ājīvako yathābhataṁ nikkhitto evaṁ niraye. Katamehi pañcahi? Pāṇātipātī hoti, adinnādāyī hoti, abrahmacārī hoti, musāvādī hoti, surāmerayamajjapamādaṭṭhāyī hoti. Imehi kho, bhikkhave, pañcahi dhammehi samannāgato ājīvako yathābhataṁ nikkhitto evaṁ niraye”ti. Aṭṭhamaṁ.


(A.5.)26-21-2-9- 17. Nigaṇṭhasuttādinavakaṁ離繫經等


294-302. “Pañcahi, bhikkhave, dhammehi samannāgato nigaṇṭho …pe… muṇḍasāvako… jaṭilako… paribbājako… māgaṇḍiko… tedaṇḍiko… āruddhako… Gotamako…(A.5../III,277.) devadhammiko yathābhataṁ nikkhitto evaṁ niraye. Katamehi pañcahi? Pāṇātipātī hoti, adinnādāyī hoti …pe… surāmerayamajjapamādaṭṭhāyī hoti. Imehi kho, bhikkhave, pañcahi dhammehi samannāgato devadhammiko yathābhataṁ nikkhitto evaṁ niraye”ti. Sattarasamaṁ.

Sikkhāpadapeyyālaṁ niṭṭhitaṁ.



(A.5.)26-21-3. Rāgapeyyālaṁ染廣說

303. “Rāgassa bhikkhave, abhiññāya pañca dhammā bhāvetabbā. Katame pañca? Asubhasaññā, maraṇasaññā, ādīnavasaññā, āhāre paṭikūlasaññā, sabbaloke anabhiratasaññā § – rāgassa, bhikkhave, abhiññāya ime pañca dhammā bhāvetabbā”ti.

304. “Rāgassa, bhikkhave, abhiññāya pañca dhammā bhāvetabbā. Katame pañca? Aniccasaññā, anattasaññā, maraṇasaññā, āhāre paṭikūlasaññā, sabbaloke anabhiratasaññā– rāgassa, bhikkhave, abhiññāya ime pañca dhammā bhāvetabbā”ti.

305. “Rāgassa (CS.pg.2.245) bhikkhave, abhiññāya pañca dhammā bhāvetabbā. Katame pañca? Aniccasaññā, anicce dukkhasaññā, dukkhe anattasaññā, pahānasaññā, virāgasaññā– rāgassa, bhikkhave, abhiññāya ime pañca dhammā bhāvetabbā”ti.

(A.5../III,278.)306. “Rāgassa, bhikkhave, abhiññāya pañca dhammā bhāvetabbā. Katame pañca? Saddhindriyaṁ, vīriyindriyaṁ, satindriyaṁ, samādhindriyaṁ, paññindriyaṁ– rāgassa, bhikkhave, abhiññāya ime pañca dhammā bhāvetabbā”ti.

307. “Rāgassa bhikkhave, abhiññāya pañca dhammā bhāvetabbā. Katame pañca? Saddhābalaṁ, vīriyabalaṁ, satibalaṁ, samādhibalaṁ, paññābalaṁ– rāgassa, bhikkhave, abhiññāya ime pañca dhammā bhāvetabbā”ti.

308-1151. “Rāgassa, bhikkhave, pariññāya… parikkhayāya… pahānāya… khayāya… vayāya… virāgāya… nirodhāya… cāgāya… paṭinissaggāya pañca dhammā bhāvetabbā. Dosassa… mohassa… kodhassa… upanāhassa… makkhassa… paḷāsassa… issāya… macchariyassa… māyāya… sāṭheyyassa… thambhassa… sārambhassa… mānassa… atimānassa … madassa… pamādassa abhiññāya… pariññāya… parikkhayāya… pahānāya… khayāya… vayāya… virāgāya… nirodhāya… cāgāya… paṭinissaggāya pañca dhammā bhāvetabbā.

“Katame pañca? Saddhābalaṁ, vīriyabalaṁ, satibalaṁ, samādhibalaṁ, paññābalaṁ– pamādassa, bhikkhave, paṭinissaggāya ime pañca dhammā bhāvetabbā”ti.

Rāgapeyyālaṁ niṭṭhitaṁ.
Tassuddānaṁ–

Abhiññāya pariññāya parikkhayāya,

Pahānāya khayāya vayena ca.

Virāganirodhā cāgañca,

Paṭinissaggo ime dasāti.

Pañcakanipāto niṭṭhito.


Tatridaṁ vagguddānaṁ–

Sekhabalaṁ (CS.pg.2.246) balañceva, pañcaṅgikañca Sumanaṁ;

Muṇḍanīvaraṇañca saññañca, yodhājīvañca aṭṭhamaṁ.

Theraṁ Kakudhaphāsuñca, andhakavindadvādasaṁ.

Gilānarājatikaṇḍaṁ, saddhammāghātupāsakaṁ.

Araññabrāhmaṇañceva, Kimilakkosakaṁ tathā.

Dīghācārāvāsikañca, duccaritūpasampadanti.

~ Pañcakanipātapāḷi niṭṭhitā.~

Aṅguttaranikāyo -5
Pañcakanipātapāḷi

增支部(五集)


from CSCD
Released by Dhammavassārāma
2551B.E. (2007A.D.)

Dhammavassārāma

No. 50 - 6, You-Tze-Zhai, Tong-Ren Village,
Zhong-Pu , Chiayi 60652, Taiwan
法雨道場
60652 台灣‧嘉義縣中埔鄉同仁村柚仔宅50之6號
Tel:(886)(5) 253-0029(白天);Fax:203-0813

E-mail:dhamma.rain@msa.hinet.net



Website:http://www.dhammarain.org.tw/






tải về 3.21 Mb.

Chia sẻ với bạn bè của bạn:
1   ...   10   11   12   13   14   15   16   17   18




Cơ sở dữ liệu được bảo vệ bởi bản quyền ©hocday.com 2024
được sử dụng cho việc quản lý

    Quê hương