Aṅguttaranikāyo -5 Pañcakanipātapāḷi



tải về 3.21 Mb.
trang17/18
Chuyển đổi dữ liệu30.08.2016
Kích3.21 Mb.
#29574
1   ...   10   11   12   13   14   15   16   17   18

(24) 4. Āvāsikavaggo舊住品



(A.5.231.)24-1. Āvāsikasuttaṁ舊住(比丘,五法不可崇敬)

231. “Pañcahi *3.0290 bhikkhave, dhammehi samannāgato āvāsiko bhikkhu abhāvanīyo hoti. Katamehi pañcahi? Na ākappasampanno hoti na vattasampanno; na bahussuto hoti na sutadharo; na paṭisallekhitā § hoti na paṭisallānārāmo; na kalyāṇavāco hoti na kalyāṇavākkaraṇo; duppañño hoti jaḷo eḷamūgo. Imehi kho, bhikkhave, pañcahi dhammehi samannāgato āvāsiko bhikkhu abhāvanīyo hoti.

“Pañcahi, bhikkhave, dhammehi samannāgato āvāsiko bhikkhu bhāvanīyo hoti. Katamehi pañcahi? (A.5.231./III,262.) Ākappasampanno hoti vattasampanno; bahussuto hoti sutadharo; paṭisallekhitā hoti paṭisallānārāmo; kalyāṇavāco hoti kalyāṇavākkaraṇo; paññavā hoti ajaḷo (CS.pg.2.229) aneḷamūgo. Imehi kho, bhikkhave, pañcahi dhammehi samannāgato āvāsiko bhikkhu bhāvanīyo hotī”ti. Paṭhamaṁ.


(A.5.232.)24-2. Piyasuttaṁ(舊住比丘五法)可愛


232. “Pañcahi, bhikkhave, dhammehi samannāgato āvāsiko bhikkhu sabrahmacārīnaṁ piyo ca hoti manāpo ca garu ca bhāvanīyo ca.

“Katamehi pañcahi? Sīlavā hoti, pātimokkhasaṁvarasaṁvuto viharati ācāragocarasampanno aṇumattesu vajjesu bhayadassāvī, samādāya sikkhati sikkhāpadesu; bahussuto hoti sutadharo sutasannicayo, ye te dhammā ādikalyāṇā majjhekalyāṇā pariyosānakalyāṇā sātthaṁ sabyañjanaṁ kevalaparipuṇṇaṁ parisuddhaṁ brahmacariyaṁ abhivadanti, tathārūpāssa dhammā bahussutā honti dhātā vacasā paricitā manasānupekkhitā diṭṭhiyā suppaṭividdhā kalyāṇavāco hoti kalyāṇavākkaraṇo poriyā vācāya samannāgato vissaṭṭhāya anelagalāya atthassa viññāpaniyā; catunnaṁ jhānānaṁ ābhicetasikānaṁ diṭṭhadhammasukhavihārānaṁ nikāmalābhī hoti akicchalābhī akasiralābhī; āsavānaṁ khayā anāsavaṁ cetovimuttiṁ paññāvimuttiṁ diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja viharati. Imehi kho, bhikkhave, pañcahi dhammehi samannāgato āvāsiko bhikkhu sabrahmacārīnaṁ piyo ca hoti manāpo ca garu ca bhāvanīyo cā”ti. Dutiyaṁ.




(A.5.233.)24-3. Sobhanasuttaṁ(舊住比丘五法)莊嚴(住處)


233. “Pañcahi, bhikkhave, dhammehi samannāgato āvāsiko bhikkhu āvāsaṁ sobheti. Katamehi pañcahi? (A.5.233./III,263.) Sīlavā hoti …pe… samādāya sikkhati sikkhāpadesu; bahussuto hoti …pe… diṭṭhiyā suppaṭividdhā; kalyāṇavāco hoti kalyāṇavākkaraṇo poriyā vācāya samannāgato vissaṭṭhāya anelagalāya atthassa viññāpaniyā; paṭibalo hoti upasaṅkamante dhammiyā kathāya sandassetuṁ samādapetuṁ samuttejetuṁ sampahaṁsetuṁ; catunnaṁ jhānānaṁ ābhicetasikānaṁ diṭṭhadhammasukhavihārānaṁ nikāmalābhī hoti akicchalābhī akasiralābhī. Imehi kho, bhikkhave, pañcahi dhammehi samannāgato āvāsiko bhikkhu āvāsaṁ sobhetī”ti. Tatiyaṁ.


(A.5.234.)24-4. Bahūpakārasuttaṁ(舊住比丘五法)多益(住處)


234. “Pañcahi (CS.pg.2.230) bhikkhave, dhammehi samannāgato āvāsiko bhikkhu āvāsassa bahūpakāro hoti. Katamehi pañcahi? Sīlavā hoti …pe… samādāya sikkhati sikkhāpadesu; bahussuto hoti …pe… diṭṭhiyā suppaṭividdhā; khaṇḍaphullaṁ paṭisaṅkharoti; mahā kho pana bhikkhusaṅgho abhikkanto nānāverajjakā bhikkhū gihīnaṁ upasaṅkamitvā āroceti– ‘mahā kho, āvuso, bhikkhusaṅgho abhikkanto nānāverajjakā bhikkhū, karotha puññāni, samayo puññāni kātun’ti; catunnaṁ jhānānaṁ ābhicetasikānaṁ diṭṭhadhammasukhavihārānaṁ nikāmalābhī hoti akicchalābhī akasiralābhī. Imehi kho, bhikkhave, pañcahi dhammehi samannāgato āvāsiko bhikkhu āvāsassa bahūpakāro hotī”ti. Catutthaṁ.


(A.5.235.)24-5. Anukampasuttaṁ(舊住比丘五法)悲愍(在家)


235. “Pañcahi bhikkhave, dhammehi samannāgato āvāsiko bhikkhu gihīnaṁ § anukampati. Katamehi pañcahi? Adhisīle § samādapeti; dhammadassane niveseti; gilānake upasaṅkamitvā satiṁ uppādeti– ‘Arahaggataṁ (A.5.235./III,264.) āyasmanto satiṁ upaṭṭhāpethā’ti; mahā kho pana bhikkhusaṅgho abhikkanto nānāverajjakā bhikkhū gihīnaṁ upasaṅkamitvā āroceti– ‘mahā kho, āvuso, bhikkhusaṅgho abhikkanto nānāverajjakā bhikkhū, karotha puññāni, samayo puññāni kātun’ti; yaṁ kho panassa bhojanaṁ denti lūkhaṁ vā paṇītaṁ vā taṁ attanā paribhuñjati, saddhādeyyaṁ na vinipāteti. Imehi kho, bhikkhave, pañcahi dhammehi samannāgato āvāsiko bhikkhu gihīnaṁ anukampatī”ti. Pañcamaṁ.


(A.5.236.)24-6. Paṭhama-avaṇṇārahasuttaṁ不查詢(舊住比丘,五法墮地獄)(1)


236. “Pañcahi bhikkhave, dhammehi samannāgato āvāsiko bhikkhu yathābhataṁ nikkhitto evaṁ niraye. Katamehi pañcahi? Ananuvicca apariyogāhetvā avaṇṇārahassa vaṇṇaṁ bhāsati; ananuvicca apariyogāhetvā vaṇṇārahassa avaṇṇaṁ bhāsati; ananuvicca apariyogāhetvā appasādanīye ṭhāne pasādaṁ upadaṁseti; ananuvicca apariyogāhetvā (CS.pg.2.231) pasādanīye ṭhāne appasādaṁ upadaṁseti; saddhādeyyaṁ vinipāteti. Imehi kho, bhikkhave, pañcahi dhammehi samannāgato āvāsiko bhikkhu yathābhataṁ nikkhitto evaṁ niraye.

“Pañcahi, bhikkhave, dhammehi samannāgato āvāsiko bhikkhu yathābhataṁ nikkhitto evaṁ sagge. Katamehi pañcahi? Anuvicca pariyogāhetvā avaṇṇārahassa avaṇṇaṁ bhāsati; anuvicca pariyogāhetvā vaṇṇārahassa vaṇṇaṁ bhāsati; anuvicca pariyogāhetvā appasādanīye ṭhāne appasādaṁ upadaṁseti; anuvicca pariyogāhetvā pasādanīye ṭhāne pasādaṁ upadaṁseti; saddhādeyyaṁ na vinipāteti. Imehi kho, bhikkhave, pañcahi dhammehi samannāgato āvāsiko bhikkhu yathābhataṁ nikkhitto evaṁ sagge”ti. Chaṭṭhaṁ.

(A.5.237./III,265.)

(A.5.237.)24-7. Dutiya-avaṇṇārahasuttaṁ不查詢(舊住比丘,五法墮地獄)(2)


237. “Pañcahi bhikkhave, dhammehi samannāgato āvāsiko bhikkhu yathābhataṁ nikkhitto evaṁ niraye. Katamehi pañcahi? Ananuvicca apariyogāhetvā avaṇṇārahassa vaṇṇaṁ bhāsati; ananuvicca apariyogāhetvā vaṇṇārahassa avaṇṇaṁ bhāsati; āvāsamaccharī hoti āvāsapaligedhī; kulamaccharī hoti kulapaligedhī; saddhādeyyaṁ vinipāteti. Imehi kho, bhikkhave, pañcahi dhammehi samannāgato āvāsiko bhikkhu yathābhataṁ nikkhitto evaṁ niraye.

“Pañcahi, bhikkhave, dhammehi samannāgato āvāsiko bhikkhu yathābhataṁ nikkhitto evaṁ sagge. Katamehi pañcahi? Anuvicca pariyogāhetvā avaṇṇārahassa avaṇṇaṁ bhāsati; anuvicca pariyogāhetvā vaṇṇārahassa vaṇṇaṁ bhāsati; na āvāsamaccharī hoti na āvāsapaligedhī; na kulamaccharī hoti na kulapaligedhī; saddhādeyyaṁ na vinipāteti. Imehi kho, bhikkhave, pañcahi dhammehi samannāgato āvāsiko bhikkhu yathābhataṁ nikkhitto evaṁ sagge”ti. Sattamaṁ.




(A.5.238.)24-8. Tatiya-avaṇṇārahasuttaṁ不查詢(舊住比丘,五法墮地獄)(3)


238. “Pañcahi, bhikkhave, dhammehi samannāgato āvāsiko bhikkhu yathābhataṁ nikkhitto evaṁ niraye. Katamehi pañcahi? Ananuvicca apariyogāhetvā (CS.pg.2.232) avaṇṇārahassa vaṇṇaṁ bhāsati; ananuvicca apariyogāhetvā vaṇṇārahassa avaṇṇaṁ bhāsati; āvāsamaccharī hoti; kulamaccharī hoti; lābhamaccharī hoti. Imehi kho, bhikkhave, pañcahi dhammehi samannāgato āvāsiko bhikkhu yathābhataṁ nikkhitto evaṁ niraye.

“Pañcahi, bhikkhave, dhammehi samannāgato āvāsiko bhikkhu yathābhataṁ nikkhitto evaṁ sagge. Katamehi pañcahi? Anuvicca pariyogāhetvā avaṇṇārahassa avaṇṇaṁ bhāsati; anuvicca pariyogāhetvā vaṇṇārahassa vaṇṇaṁ (A.5.238./III,266.) bhāsati na āvāsamaccharī hoti; na kulamaccharī hoti na lābhamaccharī hoti. Imehi kho, bhikkhave, pañcahi dhammehi samannāgato āvāsiko bhikkhu yathābhataṁ nikkhitto evaṁ sagge”ti. Aṭṭhamaṁ.




(A.5.239.)24-9. Paṭhamamacchariyasuttaṁ(舊住比丘五)慳(墮地獄)(1)


239. “Pañcahi, bhikkhave, dhammehi samannāgato āvāsiko bhikkhu yathābhataṁ nikkhitto evaṁ niraye. Katamehi pañcahi? Āvāsamaccharī hoti; kulamaccharī hoti; lābhamaccharī hoti; vaṇṇamaccharī § hoti; saddhādeyyaṁ vinipāteti. Imehi kho, bhikkhave, pañcahi dhammehi samannāgato āvāsiko bhikkhu yathābhataṁ nikkhitto evaṁ niraye.

“Pañcahi, bhikkhave, dhammehi samannāgato āvāsiko bhikkhu yathābhataṁ nikkhitto evaṁ sagge. Katamehi pañcahi? Na āvāsamaccharī hoti; na kulamaccharī hoti; na lābhamaccharī hoti; na vaṇṇamaccharī hoti; saddhādeyyaṁ na vinipāteti. Imehi kho, bhikkhave, pañcahi dhammehi samannāgato āvāsiko bhikkhu yathābhataṁ nikkhitto evaṁ sagge”ti. Navamaṁ.




(A.5.240.)24-10. Dutiyamacchariyasuttaṁ(舊住比丘五)慳(墮地獄)(2)


240. “Pañcahi, bhikkhave, dhammehi samannāgato āvāsiko bhikkhu yathābhataṁ nikkhitto evaṁ niraye. Katamehi pañcahi? Āvāsamaccharī hoti; kulamaccharī hoti; lābhamaccharī hoti; vaṇṇamaccharī hoti; dhammamaccharī hoti. Imehi kho, bhikkhave, pañcahi dhammehi samannāgato āvāsiko bhikkhu yathābhataṁ nikkhitto evaṁ niraye.

“Pañcahi (CS.pg.2.233) bhikkhave, dhammehi samannāgato āvāsiko bhikkhu yathābhataṁ nikkhitto evaṁ sagge. Katamehi pañcahi? Na āvāsamaccharī hoti; na kulamaccharī hoti; na (A.5.240./III,267.) lābhamaccharī hoti; na vaṇṇamaccharī hoti; na dhammamaccharī hoti. Imehi kho, bhikkhave, pañcahi dhammehi samannāgato āvāsiko bhikkhu yathābhataṁ nikkhitto evaṁ sagge”ti. Dasamaṁ.

Āvāsikavaggo catuttho.
Tassuddānaṁ–

Āvāsiko piyo ca sobhano,

Bahūpakāro anukampako ca.

Tayo avaṇṇārahā ceva,

Macchariyā duvepi cāti § .




tải về 3.21 Mb.

Chia sẻ với bạn bè của bạn:
1   ...   10   11   12   13   14   15   16   17   18




Cơ sở dữ liệu được bảo vệ bởi bản quyền ©hocday.com 2024
được sử dụng cho việc quản lý

    Quê hương