Aṅguttaranikāyo -5 Pañcakanipātapāḷi



tải về 3.21 Mb.
trang13/18
Chuyển đổi dữ liệu30.08.2016
Kích3.21 Mb.
#29574
1   ...   10   11   12   13   14   15   16   17   18

(18) 3. Upāsakavaggo優婆塞品



(A.5.171.)18-1. Sārajjasuttaṁ(殺生等墮)有畏

171. Evaṁ me sutaṁ-- Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme. Tatra kho Bhagavā bhikkhū āmantesi-- “Bhikkhavo”ti “Bhadante”ti te bhikkhū Bhagavato paccassosuṁ. Bhagavā etadavoca--

“Pañcahi, bhikkhave, dhammehi samannāgato upāsako sārajjaṁ okkanto hoti. Katamehi pañcahi? Pāṇātipātī hoti, adinnādāyī hoti, kāmesumicchācārī hoti, musāvādī hoti, surāmerayamajjapamādaṭṭhāyī hoti. Imehi kho, bhikkhave, pañcahi dhammehi samannāgato upāsako sārajjaṁ okkanto hoti.

“Pañcahi (CS.pg.2.179) bhikkhave, dhammehi samannāgato upāsako visārado hoti. Katamehi pañcahi? Pāṇātipātā paṭivirato hoti, adinnādānā paṭivirato hoti, kāmesumicchācārā paṭivirato hoti, musāvādā paṭivirato hoti, surāmerayamajjapamādaṭṭhānā paṭivirato hoti. Imehi kho, bhikkhave, pañcahi dhammehi samannāgato upāsako visārado hotī”ti. Paṭhamaṁ.




(A.5.172.)18-2. Visāradasuttaṁ(成就五戒)無畏


172. “Pañcahi, bhikkhave, dhammehi samannāgato upāsako avisārado agāraṁ ajjhāvasati. Katamehi pañcahi? (A.5.172./III,204.) Pāṇātipātī hoti …pe… surāmerayamajjapamādaṭṭhāyī hoti. Imehi kho, bhikkhave, pañcahi dhammehi samannāgato upāsako avisārado agāraṁ ajjhāvasati.

“Pañcahi, bhikkhave, dhammehi samannāgato upāsako visārado agāraṁ ajjhāvasati. Katamehi pañcahi? Pāṇātipātā paṭivirato hoti …pe… surāmerayamajjapamādaṭṭhānā paṭivirato hoti. Imehi kho, bhikkhave, pañcahi dhammehi samannāgato upāsako visārado agāraṁ ajjhāvasatī”ti. Dutiyaṁ.




(A.5.173.)18-3. Nirayasuttaṁ(殺生等墮)地獄


173. “Pañcahi, bhikkhave, dhammehi samannāgato upāsako yathābhataṁ nikkhitto evaṁ niraye. Katamehi pañcahi? Pāṇātipātī hoti …pe… surāmerayamajjapamādaṭṭhāyī hoti. Imehi kho, bhikkhave, pañcahi dhammehi samannāgato upāsako yathābhataṁ nikkhitto evaṁ niraye.

“Pañcahi, bhikkhave, dhammehi samannāgato upāsako yathābhataṁ nikkhitto evaṁ sagge. Katamehi pañcahi? Pāṇātipātā paṭivirato hoti …pe… surāmerayamajjapamādaṭṭhānā paṭivirato hoti. Imehi kho, bhikkhave, pañcahi dhammehi samannāgato upāsako yathābhataṁ nikkhitto evaṁ sagge”ti. Tatiyaṁ.




(A.5.174.)18-4. Verasuttaṁ(殺生等,不斷五種怖、)怨


174. Atha (CS.pg.2.180) kho Anāthapiṇḍiko gahapati yena Bhagavā tenupasaṅkami; upasaṅkamitvā Bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinnaṁ kho Anāthapiṇḍikaṁ gahapatiṁ Bhagavā etadavoca--

“Pañca, gahapati, bhayāni verāni appahāya ‘dussīlo’ iti vuccati, nirayañca upapajjati. Katamāni pañca? Pāṇātipātaṁ, adinnādānaṁ, kāmesumicchācāraṁ, musāvādaṁ, surāmerayamajjapamādaṭṭhānaṁ– imāni kho, gahapati, pañca bhayāni verāni appahāya ‘dussīlo’ iti vuccati, nirayañca upapajjati.

“Pañca, gahapati, bhayāni verāni pahāya ‘sīlavā’ iti vuccati, sugatiñca upapajjati Katamāni pañca? Pāṇātipātaṁ, adinnādānaṁ, kāmesumicchācāraṁ, musāvādaṁ, surāmerayamajjapamādaṭṭhānaṁ–(A.5.174./III,205.) imāni kho, gahapati, pañca bhayāni verāni pahāya ‘sīlavā’ iti vuccati, sugatiñca upapajjati.

“Yaṁ, gahapati, pāṇātipātī pāṇātipātapaccayā diṭṭhadhammikampi bhayaṁ veraṁ pasavati, samparāyikampi bhayaṁ veraṁ pasavati, cetasikampi dukkhaṁ domanassaṁ paṭisaṁvedeti, pāṇātipātā paṭivirato neva diṭṭhadhammikaṁ bhayaṁ veraṁ pasavati, na samparāyikaṁ bhayaṁ veraṁ pasavati, na cetasikaṁ dukkhaṁ domanassaṁ paṭisaṁvedeti. Pāṇātipātā paṭiviratassa evaṁ taṁ bhayaṁ veraṁ vūpasantaṁ hoti.

“Yaṁ, gahapati, adinnādāyī …pe….

“Yaṁ, gahapati, kāmesumicchācārī …pe….

“Yaṁ, gahapati, musāvādī …pe….

“Yaṁ, gahapati, surāmerayamajjapamādaṭṭhāyī surāmerayamajjapamādaṭṭhānapaccayā diṭṭhadhammikampi bhayaṁ veraṁ pasavati, samparāyikampi bhayaṁ veraṁ pasavati, cetasikampi dukkhaṁ domanassaṁ paṭisaṁvedeti, surāmerayamajjapamādaṭṭhānā paṭivirato neva diṭṭhadhammikaṁ bhayaṁ veraṁ pasavati, na samparāyikaṁ bhayaṁ veraṁ pasavati, na cetasikaṁ dukkhaṁ domanassaṁ paṭisaṁvedeti. Surāmerayamajjapamādaṭṭhānā paṭiviratassa evaṁ taṁ bhayaṁ veraṁ vūpasantaṁ hotī”ti.

“Yo (CS.pg.2.181) pāṇamatipāteti, musāvādañca bhāsati;

Loke adinnaṁ ādiyati, paradārañca gacchati.

Surāmerayapānañca, yo naro anuyuñjati.

“Appahāya pañca verāni, dussīlo iti vuccati;

Kāyassa bhedā duppañño, nirayaṁ sopapajjati.

“Yo pāṇaṁ nātipāteti, musāvādaṁ na bhāsati;

Loke adinnaṁ nādiyati, paradāraṁ na gacchati.

(A.5.174./III,206.)Surāmerayapānañca yo naro nānuyuñjati.

“Pahāya pañca verāni, sīlavā iti vuccati;

Kāyassa bhedā sappañño, sugatiṁ sopapajjatī”ti. Catutthaṁ.




(A.5.175.)18-5. Caṇḍālasuttaṁ(無信.戒.好瑞相等,優婆塞之)旃陀羅


175. “Pañcahi, bhikkhave, dhammehi samannāgato upāsako upāsakacaṇḍālo ca hoti upāsakamalañca upāsakapatikuṭṭho ca § . Katamehi pañcahi? Assaddho hoti; dussīlo hoti; kotūhalamaṅgaliko hoti, maṅgalaṁ pacceti no kammaṁ; ito ca bahiddhā dakkhiṇeyyaṁ gavesati; tattha ca pubbakāraṁ karoti. Imehi kho, bhikkhave, pañcahi dhammehi samannāgato upāsako upāsakacaṇḍālo ca hoti upāsakamalañca upāsakapatikuṭṭho ca.

“Pañcahi, bhikkhave, dhammehi samannāgato upāsako upāsakaratanañca hoti upāsakapadumañca upāsakapuṇḍarīkañca § . Katamehi pañcahi? Saddho hoti; sīlavā hoti; akotūhalamaṅgaliko hoti, kammaṁ pacceti no maṅgalaṁ; na ito bahiddhā dakkhiṇeyyaṁ gavesati; idha ca pubbakāraṁ karoti. Imehi kho, bhikkhave, pañcahi dhammehi samannāgato upāsako upāsakaratanañca hoti upāsakapadumañca upāsakapuṇḍarīkañcā”ti. Pañcamaṁ.




(A.5.176.)18-6. Pītisuttaṁ(沒有欲所引苦、憂,樂、)喜

《雜阿含482經》(大正藏2.122c)

176. Atha (CS.pg.2.182) kho Anāthapiṇḍiko gahapati pañcamattehi upāsakasatehi parivuto yena Bhagavā tenupasaṅkami; upasaṅkamitvā Bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinnaṁ kho Anāthapiṇḍikaṁ gahapatiṁ Bhagavā etadavoca--

“Tumhe kho, gahapati, bhikkhusaṅghaṁ paccupaṭṭhitā cīvarapiṇḍapātasenāsanagilānappaccayabhesajjaparikkhārena Na kho, gahapati, tāvatakeneva tuṭṭhi karaṇīyā– ‘mayaṁ bhikkhusaṅghaṁ paccupaṭṭhitā cīvarapiṇḍapātasenāsanagilānappaccayabhesajjaparikkhārenā’ti Tasmātiha, gahapati, evaṁ sikkhitabbaṁ–(A.5.176./III,207.) ‘kinti mayaṁ kālena kālaṁ pavivekaṁ pītiṁ upasampajja vihareyyāmā’ti! Evañhi vo, gahapati, sikkhitabban”ti.

Evaṁ vutte āyasmā Sāriputto Bhagavantaṁ etadavoca-- “Acchariyaṁ, bhante, abbhutaṁ, bhante! Yāva subhāsitaṁ cidaṁ, bhante, Bhagavatā– ‘tumhe kho, gahapati, bhikkhusaṅghaṁ paccupaṭṭhitā cīvarapiṇḍapātasenāsanagilānappaccayabhesajjaparikkhārena. Na kho, gahapati, tāvatakeneva tuṭṭhi karaṇīyā– mayaṁ bhikkhusaṅghaṁ paccupaṭṭhitā cīvarapiṇḍapātasenāsanagilānappaccayabhesajjaparikkhārenāti. Tasmātiha, gahapati, evaṁ sikkhitabbaṁ– kinti mayaṁ kālena kālaṁ pavivekaṁ pītiṁ upasampajja vihareyyāmāti! Evañhi vo, gahapati, sikkhitabban’ti. Yasmiṁ, bhante, samaye ariyasāvako pavivekaṁ pītiṁ upasampajja viharati, pañcassa ṭhānāni tasmiṁ samaye na honti. Yampissa kāmūpasaṁhitaṁ dukkhaṁ domanassaṁ, tampissa tasmiṁ samaye na hoti. Yampissa kāmūpasaṁhitaṁ sukhaṁ somanassaṁ, tampissa tasmiṁ samaye na hoti. Yampissa akusalūpasaṁhitaṁ dukkhaṁ domanassaṁ, tampissa tasmiṁ samaye na hoti. Yampissa akusalūpasaṁhitaṁ sukhaṁ somanassaṁ, tampissa tasmiṁ samaye na hoti. Yampissa kusalūpasaṁhitaṁ dukkhaṁ domanassaṁ, tampissa tasmiṁ samaye na hoti. Yasmiṁ, bhante, samaye ariyasāvako pavivekaṁ pītiṁ upasampajja viharati, imānissa pañca § ṭhānāni tasmiṁ samaye na hontī”ti.

“Sādhu (CS.pg.2.183) sādhu, Sāriputta! Yasmiṁ, Sāriputta, samaye (A.5.176./III,208.) ariyasāvako pavivekaṁ pītiṁ upasampajja viharati, pañcassa ṭhānāni tasmiṁ samaye na honti. Yampissa kāmūpasaṁhitaṁ dukkhaṁ domanassaṁ, tampissa tasmiṁ samaye na hoti. Yampissa kāmūpasaṁhitaṁ sukhaṁ somanassaṁ, tampissa tasmiṁ samaye na hoti. Yampissa akusalūpasaṁhitaṁ dukkhaṁ domanassaṁ, tampissa tasmiṁ samaye na hoti. Yampissa akusalūpasaṁhitaṁ sukhaṁ somanassaṁ, tampissa tasmiṁ samaye na hoti. Yampissa kusalūpasaṁhitaṁ dukkhaṁ domanassaṁ, tampissa tasmiṁ samaye na hoti. Yasmiṁ, Sāriputta, samaye ariyasāvako pavivekaṁ pītiṁ upasampajja viharati, imānissa § pañca ṭhānāni tasmiṁ samaye na hontī”ti. Chaṭṭhaṁ.




(A.5.177.)18-7. Vaṇijjāsuttaṁ(刀、眾生、肉、酒、毒,不可)買賣


177. “Pañcimā bhikkhave, vaṇijjā upāsakena akaraṇīyā. Katamā pañca? Satthavaṇijjā, sattavaṇijjā, maṁsavaṇijjā, majjavaṇijjā, visavaṇijjā– imā kho, bhikkhave, pañca vaṇijjā upāsakena akaraṇīyā”ti. Sattamaṁ.


(A.5.178.)18-8. Rājāsuttaṁ國王(不捕斷殺生者等)


178. “Taṁ kiṁ maññatha, bhikkhave, api nu tumhehi diṭṭhaṁ vā sutaṁ vā– ‘Ayaṁ puriso pāṇātipātaṁ pahāya pāṇātipātā paṭiviratoti § . Tamenaṁ rājāno gahetvā pāṇātipātā veramaṇihetu hananti vā bandhanti vā pabbājenti vā yathāpaccayaṁ vā karontī’”ti? “No hetaṁ, bhante”. “Sādhu, bhikkhave! Mayāpi kho etaṁ, bhikkhave, neva diṭṭhaṁ na sutaṁ– ‘Ayaṁ puriso pāṇātipātaṁ pahāya pāṇātipātā paṭiviratoti. Tamenaṁ rājāno gahetvā pāṇātipātā veramaṇihetu hananti vā bandhanti vā pabbājenti vā yathāpaccayaṁ vā karontī’ti. Api ca, khvassa tatheva (A.5.178./III,209.) pāpakammaṁ pavedenti §– ‘Ayaṁ puriso itthiṁ vā purisaṁ vā jīvitā voropesīti § . Tamenaṁ rājāno gahetvā pāṇātipātahetu hananti vā bandhanti (CS.pg.2.184) vā pabbājenti vā yathāpaccayaṁ vā karonti. Api nu tumhehi evarūpaṁ diṭṭhaṁ vā sutaṁ vā’”ti? “Diṭṭhañca no, bhante, sutañca suyyissati § cā”ti.

“Taṁ kiṁ maññatha, bhikkhave, api nu tumhehi diṭṭhaṁ vā sutaṁ vā– ‘Ayaṁ puriso adinnādānaṁ pahāya adinnādānā paṭiviratoti. Tamenaṁ rājāno gahetvā adinnādānā veramaṇihetu hananti vā bandhanti vā pabbājenti vā yathāpaccayaṁ vā karontī’”ti? “No hetaṁ bhante”. “Sādhu, bhikkhave! Mayāpi kho etaṁ, bhikkhave, neva diṭṭhaṁ na sutaṁ– ‘Ayaṁ puriso adinnādānaṁ pahāya adinnādānā paṭiviratoti. Tamenaṁ rājāno gahetvā adinnādānā veramaṇihetu hananti vā bandhanti vā pabbājenti vā yathāpaccayaṁ vā karontī’ti. Api ca khvassa tatheva pāpakammaṁ pavedenti– ‘Ayaṁ puriso gāmā vā araññā vā adinnaṁ theyyasaṅkhātaṁ ādiyīti § . Tamenaṁ rājāno gahetvā adinnādānahetu hananti vā bandhanti vā pabbājenti vā yathāpaccayaṁ vā karonti. Api nu tumhehi evarūpaṁ diṭṭhaṁ vā sutaṁ vā’”ti? “Diṭṭhañca no, bhante, sutañca suyyissati cā”ti.

“Taṁ kiṁ maññatha, bhikkhave, api nu tumhehi diṭṭhaṁ vā sutaṁ vā– ‘Ayaṁ puriso kāmesumicchācāraṁ pahāya kāmesumicchācārā paṭiviratoti. Tamenaṁ rājāno gahetvā kāmesumicchācārā veramaṇihetu hananti vā bandhanti vā pabbājenti vā yathāpaccayaṁ vā karontī’”ti? “No hetaṁ bhante”. “Sādhu, bhikkhave! Mayāpi kho etaṁ, bhikkhave, neva diṭṭhaṁ na sutaṁ– ‘Ayaṁ puriso kāmesumicchācāraṁ pahāya kāmesumicchācārā paṭiviratoti. Tamenaṁ rājāno gahetvā kāmesumicchācārā veramaṇihetu hananti vā bandhanti vā pabbājenti vā yathāpaccayaṁ vā karontī’ti. Api ca khvassa tatheva pāpakammaṁ pavedenti– ‘Ayaṁ puriso paritthīsu parakumārīsu cārittaṁ āpajjīti § . Tamenaṁ rājāno gahetvā kāmesumicchācārahetu (A.5.178./III,210.) hananti vā bandhanti vā pabbājenti vā yathāpaccayaṁ vā karonti. Api nu tumhehi evarūpaṁ diṭṭhaṁ vā sutaṁ vā’”ti? “Diṭṭhañca no, bhante, sutañca suyyissati cā”ti.

“Taṁ kiṁ maññatha, bhikkhave, api nu tumhehi diṭṭhaṁ vā sutaṁ vā– ‘Ayaṁ puriso musāvādaṁ pahāya musāvādā paṭiviratoti. Tamenaṁ rājāno gahetvā (CS.pg.2.185) musāvādā veramaṇihetu hananti vā bandhanti vā pabbājenti vā yathāpaccayaṁ vā karontī’”ti? “No hetaṁ, bhante”. “Sādhu, bhikkhave! Mayāpi kho etaṁ, bhikkhave, neva diṭṭhaṁ na sutaṁ – ‘Ayaṁ puriso musāvādaṁ pahāya musāvādā paṭiviratoti. Tamenaṁ rājāno gahetvā musāvādā veramaṇihetu hananti vā bandhanti vā pabbājenti vā yathāpaccayaṁ vā karontī’ti. Api ca khvassa tatheva pāpakammaṁ pavedenti– ‘Ayaṁ puriso gahapatissa vā gahapatiputtassa vā musāvādena atthaṁ pabhañjīti § . Tamenaṁ rājāno gahetvā musāvādahetu hananti vā bandhanti vā pabbājenti vā yathāpaccayaṁ vā karonti. Api nu tumhehi evarūpaṁ diṭṭhaṁ vā sutaṁ vā’”ti? “Diṭṭhañca no, bhante, sutañca suyyissati cā”ti

“Taṁ kiṁ maññatha, bhikkhave, api nu tumhehi diṭṭhaṁ vā sutaṁ vā– ‘Ayaṁ puriso surāmerayamajjapamādaṭṭhānaṁ pahāya surāmerayamajjapamādaṭṭhānā paṭiviratoti. Tamenaṁ rājāno gahetvā surāmerayamajjapamādaṭṭhānā veramaṇihetu hananti vā bandhanti vā pabbājenti vā yathāpaccayaṁ vā karontī’ti? “No hetaṁ, bhante”. “Sādhu, bhikkhave! Mayāpi kho etaṁ, bhikkhave, neva diṭṭhaṁ na sutaṁ – ‘Ayaṁ puriso surāmerayamajjapamādaṭṭhānaṁ pahāya (A.5.178./III,211.) surāmerayamajjapamādaṭṭhānā paṭiviratoti. Tamenaṁ rājāno gahetvā surāmerayamajjapamādaṭṭhānā veramaṇihetu hananti vā bandhanti vā pabbājenti vā yathāpaccayaṁ vā karontī’ti. Api ca khvassa tatheva pāpakammaṁ pavedenti– ‘Ayaṁ puriso surāmerayamajjapamādaṭṭhānaṁ anuyutto itthiṁ vā purisaṁ vā jīvitā voropesi § ; ayaṁ puriso surāmerayamajjapamādaṭṭhānaṁ anuyutto gāmā vā araññā vā adinnaṁ theyyasaṅkhātaṁ ādiyi § ; ayaṁ puriso surāmerayamajjapamādaṭṭhānaṁ anuyutto paritthīsu parakumārīsu cārittaṁ āpajji § ; ayaṁ puriso surāmerayamajjapamādaṭṭhānaṁ anuyutto gahapatissa vā gahapatiputtassa vā musāvādena atthaṁ pabhañjīti. Tamenaṁ rājāno gahetvā surāmerayamajjapamādaṭṭhānahetu hananti vā bandhanti vā pabbājenti vā yathāpaccayaṁ vā karonti. Api nu tumhehi evarūpaṁ diṭṭhaṁ vā sutaṁ vā’”ti? “Diṭṭhañca no, bhante, sutañca suyyissati cā”ti. Aṭṭhamaṁ.


(A.5.179.)18-9. Gihisuttaṁ在家(護五戒,不難得禪.證初果)

《中阿含128經》優婆塞經(大正藏1.616a),偈--同《增支部》A.3.57.

179. Atha (CS.pg.2.186) kho Anāthapiṇḍiko gahapati pañcamattehi upāsakasatehi parivuto yena Bhagavā tenupasaṅkami; upasaṅkamitvā Bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Atha kho Bhagavā āyasmantaṁ Sāriputtaṁ āmantesi-- “Yaṁ kañci § , Sāriputta, jāneyyātha gihiṁ odātavasanaṁ pañcasu sikkhāpadesu saṁvutakammantaṁ catunnaṁ ābhicetasikānaṁ diṭṭhadhammasukhavihārānaṁ nikāmalābhiṁ akicchalābhiṁ akasiralābhiṁ, so ākaṅkhamāno attanāva attānaṁ byākareyya– ‘khīṇanirayomhi khīṇatiracchānayoni khīṇapettivisayo khīṇāpāyaduggativinipāto, sotāpannohamasmi avinipātadhammo niyato sambodhiparāyaṇo’”ti.

“Katamesu pañcasu sikkhāpadesu saṁvutakammanto hoti? (A.5.179./III,212.) Idha Sāriputta, ariyasāvako pāṇātipātā paṭivirato hoti, adinnādānā paṭivirato hoti, kāmesumicchācārā paṭivirato hoti, musāvādā paṭivirato hoti, surāmerayamajjapamādaṭṭhānā paṭivirato hoti. Imesu pañcasu sikkhāpadesu saṁvutakammanto hoti.

“Katamesaṁ catunnaṁ ābhicetasikānaṁ diṭṭhadhammasukhavihārānaṁ nikāmalābhī hoti akicchalābhī akasiralābhī? Idha, Sāriputta, ariyasāvako Buddhe aveccappasādena samannāgato hoti–‘Itipi so Bhagavā arahaṁ sammāsambuddho vijjācaraṇasampanno Sugato lokavidū anuttaro purisadammasārathi, satthā devamanussānaṁ Buddho Bhagavā’ti. Ayamassa paṭhamo ābhicetasiko diṭṭhadhammasukhavihāro adhigato hoti avisuddhassa cittassa visuddhiyā apariyodātassa cittassa pariyodapanāya.

“Puna caparaṁ, Sāriputta, ariyasāvako dhamme aveccappasādena samannāgato hoti ‘svākkhāto Bhagavatā dhammo sandiṭṭhiko akāliko ehipassiko opaneyyiko paccattaṁ veditabbo viññūhī’ti. Ayamassa dutiyo ābhicetasiko diṭṭhadhammasukhavihāro adhigato hoti avisuddhassa cittassa visuddhiyā apariyodātassa cittassa pariyodapanāya.

“Puna (CS.pg.2.187) caparaṁ, Sāriputta, ariyasāvako saṅghe aveccappasādena samannāgato hoti– ‘suppaṭipanno Bhagavato sāvakasaṅgho ujuppaṭipanno Bhagavato sāvakasaṅgho ñāyappaṭipanno Bhagavato sāvakasaṅgho sāmīcippaṭipanno Bhagavato sāvakasaṅgho, yadidaṁ cattāri purisayugāni aṭṭha purisapuggalā esa Bhagavato sāvakasaṅgho āhuneyyo pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṁ puññakkhettaṁ lokassā’ti. Ayamassa tatiyo ābhicetasiko diṭṭhadhammasukhavihāro adhigato (A.5.179./III,213.) hoti avisuddhassa cittassa visuddhiyā apariyodātassa cittassa pariyodapanāya.

“Puna caparaṁ, Sāriputta, ariyasāvako ariyakantehi sīlehi samannāgato hoti akhaṇḍehi acchiddehi asabalehi akammāsehi bhujissehi viññuppasatthehi aparāmaṭṭhehi samādhisaṁvattanikehi. Ayamassa catuttho ābhicetasiko diṭṭhadhammasukhavihāro adhigato hoti avisuddhassa cittassa visuddhiyā apariyodātassa cittassa pariyodapanāya. Imesaṁ catunnaṁ ābhicetasikānaṁ diṭṭhadhammasukhavihārānaṁ nikāmalābhī hoti akicchalābhī akasiralābhī.

“Yaṁ kañci, Sāriputta, jāneyyātha gihiṁ odātavasanaṁ– imesu pañcasu sikkhāpadesu saṁvutakammantaṁ, imesañca catunnaṁ ābhicetasikānaṁ diṭṭhadhammasukhavihārānaṁ nikāmalābhiṁ akicchalābhiṁ akasiralābhiṁ, so ākaṅkhamāno attanāva attānaṁ byākareyya– ‘khīṇanirayomhi khīṇatiracchānayoni khīṇapettivisayo khīṇāpāyaduggativinipāto, sotāpannohamasmi avinipātadhammo niyato sambodhiparāyaṇo’”ti.

“Nirayesu bhayaṁ disvā, pāpāni parivajjaye;

Ariyadhammaṁ samādāya, paṇḍito parivajjaye.

“Na hiṁse pāṇabhūtāni, vijjamāne parakkame;

Musā ca na bhaṇe jānaṁ, adinnaṁ na parāmase.

“Sehi dārehi santuṭṭho, paradārañca ārame § ;

Merayaṁ vāruṇiṁ jantu, na pive cittamohaniṁ.

“Anussareyya (CS.pg.2.188) sambuddhaṁ, dhammañcānuvitakkaye;

Abyāpajjaṁ § hitaṁ cittaṁ, devalokāya bhāvaye.

“Upaṭṭhite deyyadhamme, puññatthassa jigīsato § .

Santesu paṭhamaṁ dinnā, vipulā hoti dakkhiṇā.

“Santo have pavakkhāmi, Sāriputta suṇohi me;

(A.5.179./III,214.)*Iti kaṇhāsu setāsu, rohiṇīsu harīsu vā.

“Kammāsāsu sarūpāsu, gosu pārevatāsu vā;

Yāsu kāsuci etāsu, danto jāyati puṅgavo.

“Dhorayho balasampanno, kalyāṇajavanikkamo;

Tameva bhāre yuñjanti, nāssa vaṇṇaṁ parikkhare.

“Evamevaṁ manussesu, yasmiṁ kismiñci jātiye;

Khattiye brāhmaṇe vesse, sudde caṇḍālapukkuse.

“Yāsu kāsuci etāsu, danto jāyati subbato;

Dhammaṭṭho sīlasampanno, saccavādī hirīmano.

“Pahīnajātimaraṇo, brahmacariyassa kevalī;

Pannabhāro visaṁyutto, katakicco anāsavo.

“Pāragū sabbadhammānaṁ, anupādāya nibbuto;

Tasmiñca viraje khette, vipulā hoti dakkhiṇā.

“Bālā ca avijānantā, dummedhā assutāvino;

Bahiddhā dadanti dānāni, na hi sante upāsare.

“Ye ca sante upāsanti, sappaññe dhīrasammate;

Saddhā ca nesaṁ sugate, mūlajātā patiṭṭhitā.

“Devalokañca te yanti, kule vā idha jāyare;

Anupubbena nibbānaṁ, adhigacchanti paṇḍitā”ti. Navamaṁ.


(A.5.180.)18-10. Gavesīsuttaṁ(迦葉佛時之)迦毘尸(優婆塞)


180. Ekaṁ (CS.pg.2.189) samayaṁ Bhagavā Kosalesu cārikaṁ carati mahatā bhikkhusaṅghena saddhiṁ. Addasā kho Bhagavā addhānamaggappaṭipanno aññatarasmiṁ padese mahantaṁ sālavanaṁ; disvāna § maggā okkamma § yena taṁ sālavanaṁ tenupasaṅkami; upasaṅkamitvā taṁ sālavanaṁ ajjhogāhetvā aññatarasmiṁ padese sitaṁ pātvākāsi.

Atha kho āyasmato Ānandassa etadahosi-- “Ko nu kho hetu ko paccayo Bhagavato sitassa pātukammāya? Na akāraṇena Tathāgatā sitaṁ pātukarontī”ti. Atha kho āyasmā Ānando (A.5.180./III,215.) Bhagavantaṁ etadavoca-- “Ko nu kho, bhante, hetu ko paccayo Bhagavato sitassa pātukammāya? Na akāraṇena Tathāgatā sitaṁ pātukarontī”ti.

“Bhūtapubbaṁ, Ānanda, imasmiṁ padese nagaraṁ ahosi iddhañceva phītañca bahujanaṁ ākiṇṇamanussaṁ. Taṁ kho panānanda, nagaraṁ Kassapo Bhagavā arahaṁ sammāsambuddho upanissāya vihāsi. Kassapassa kho panānanda, Bhagavato arahato sammāsambuddhassa Gavesī nāma upāsako ahosi sīlesu aparipūrakārī. Gavesinā kho, Ānanda, upāsakena pañcamattāni upāsakasatāni paṭidesitāni samādapitāni § ahesuṁ sīlesu aparipūrakārino. Atha kho, Ānanda, Gavesissa upāsakassa etadahosi-- ‘ahaṁ kho imesaṁ pañcannaṁ upāsakasatānaṁ bahūpakāro § pubbaṅgamo samādapetā § , ahañcamhi sīlesu aparipūrakārī, imāni ca pañca upāsakasatāni sīlesu aparipūrakārino. Iccetaṁ samasamaṁ, natthi kiñci atirekaṁ; handāhaṁ atirekāyā’”ti.

“Atha kho, Ānanda, Gavesī upāsako yena tāni pañca upāsakasatāni tenupasaṅkami; upasaṅkamitvā tāni pañca upāsakasatāni etadavoca-- ‘Ajjatagge maṁ āyasmanto sīlesu paripūrakāriṁ dhārethā’ti! Atha kho, Ānanda, tesaṁ pañcannaṁ upāsakasatānaṁ etadahosi-- ‘ayyo kho Gavesī amhākaṁ bahūpakāro pubbaṅgamo samādapetā Ayyo hi nāma Gavesī (CS.pg.2.190) sīlesu paripūrakārī bhavissati. Kimaṅgaṁ § pana mayan’ti § ! Atha kho, Ānanda, tāni pañca upāsakasatāni yena Gavesī upāsako tenupasaṅkamiṁsu; upasaṅkamitvā Gavesiṁ upāsakaṁ etadavocuṁ– ‘Ajjatagge ayyo Gavesī imānipi pañca upāsakasatāni sīlesu paripūrakārino dhāretū’ti. Atha kho, Ānanda, Gavesissa upāsakassa etadahosi-- ‘ahaṁ kho imesaṁ pañcannaṁ upāsakasatānaṁ bahūpakāro pubbaṅgamo samādapetā, ahañcamhi sīlesu paripūrakārī, imānipi pañca upāsakasatāni sīlesu paripūrakārino Iccetaṁ samasamaṁ, natthi kiñci atirekaṁ; handāhaṁ atirekāyā’”ti!

“Atha kho, Ānanda, Gavesī upāsako yena tāni pañca upāsakasatāni tenupasaṅkami; upasaṅkamitvā tāni pañca upāsakasatāni etadavoca-- ‘Ajjatagge maṁ āyasmanto brahmacāriṁ dhāretha ārācāri § virataṁ methunā gāmadhammā’ti. Atha kho, Ānanda, tesaṁ pañcannaṁ upāsakasatānaṁ etadahosi-- ‘ayyo kho Gavesī amhākaṁ bahūpakāro pubbaṅgamo samādapetā. Ayyo hi nāma Gavesī brahmacārī bhavissati ārācārī virato methunā gāmadhammā. Kimaṅgaṁ pana mayan’ti! Atha kho, Ānanda, tāni pañca upāsakasatāni yena Gavesī upāsako tenupasaṅkamiṁsu; upasaṅkamitvā Gavesiṁ upāsakaṁ etadavocuṁ– ‘Ajjatagge ayyo Gavesī imānipi pañca upāsakasatāni brahmacārino dhāretu ārācārino viratā methunā gāmadhammā’ti. Atha kho, Ānanda, Gavesissa upāsakassa etadahosi – ‘Ahaṁ kho imesaṁ pañcannaṁ upāsakasatānaṁ bahūpakāro pubbaṅgamo samādapetā. Ahañcamhi sīlesu paripūrakārī. Imānipi pañca upāsakasatāni sīlesu paripūrakārino. Ahañcamhi brahmacārī ārācārī virato methunā gāmadhammā. Imānipi pañca upāsakasatāni brahmacārino ārācārino viratā methunā gāmadhammā. Iccetaṁ samasamaṁ, natthi kiñci atirekaṁ; handāhaṁ atirekāyā’”ti.

“Atha kho, Ānanda, Gavesī upāsako yena tāni pañca upāsakasatāni tenupasaṅkami; upasaṅkamitvā tāni pañca upāsakasatāni etadavoca-- ‘Ajjatagge maṁ āyasmanto ekabhattikaṁ dhāretha rattūparataṁ virataṁ (CS.pg.2.191) vikālabhojanā’ti. Atha kho, Ānanda, tesaṁ pañcannaṁ upāsakasatānaṁ etadahosi-- ‘Ayyo kho Gavesī bahūpakāro pubbaṅgamo samādapetā. Ayyo hi nāma Gavesī ekabhattiko bhavissati rattūparato virato vikālabhojanā. Kimaṅgaṁ pana mayan’ti! Atha kho, Ānanda, tāni pañca upāsakasatāni yena Gavesī upāsako tenupasaṅkamiṁsu; upasaṅkamitvā Gavesiṁ upāsakaṁ etadavocuṁ ‘ajjatagge ayyo Gavesī imānipi pañca upāsakasatāni ekabhattike dhāretu rattūparate virate vikālabhojanā’ti. Atha kho, Ānanda, Gavesissa upāsakassa etadahosi-- ‘ahaṁ kho imesaṁ pañcannaṁ upāsakasatānaṁ bahūpakāro pubbaṅgamo samādapetā. Ahañcamhi sīlesu paripūrakārī. Imānipi pañca upāsakasatāni sīlesu paripūrakārino. Ahañcamhi brahmacārī ārācārī virato methunā gāmadhammā. Imānipi pañca upāsakasatāni brahmacārino ārācārino viratā methunā gāmadhammā. Ahañcamhi ekabhattiko rattūparato virato vikālabhojanā. Imānipi pañca upāsakasatāni ekabhattikā rattūparatā viratā vikālabhojanā. Iccetaṁ samasamaṁ, natthi kiñci atirekaṁ; handāhaṁ atirekāyā’”ti.

“Atha kho, Ānanda, Gavesī upāsako yena Kassapo Bhagavā arahaṁ sammāsambuddho tenupasaṅkami upasaṅkamitvā Kassapaṁ Bhagavantaṁ arahantaṁ sammāsambuddhaṁ etadavoca-- ‘Labheyyāhaṁ, bhante, Bhagavato santike pabbajjaṁ labheyyaṁ upasampadan’ti. Alattha kho, Ānanda, Gavesī upāsako Kassapassa Bhagavato arahato sammāsambuddhassa santike pabbajjaṁ, alattha upasampadaṁ. Acirūpasampanno kho panānanda, Gavesī bhikkhu eko vūpakaṭṭho appamatto ātāpī pahitatto viharanto nacirasseva– yassatthāya kulaputtā sammadeva agārasmā anagāriyaṁ pabbajanti, tadanuttaraṁ– brahmacariyapariyosānaṁ diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja vihāsi. ‘Khīṇā jāti, vusitaṁ brahmacariyaṁ, kataṁ karaṇīyaṁ, nāparaṁ itthattāyā’ti abbhaññāsi. Aññataro ca panānanda, Gavesī bhikkhu arahataṁ ahosi.

“Atha kho, Ānanda, tesa pañcannaṁ upāsakasatānaṁ etadahosi – ‘Ayyo kho Gavesī amhākaṁ bahūpakāro pubbaṅgamo samādapetā. Ayyo hi nāma Gavesī kesamassuṁ ohāretvā kāsāyāni vatthāni acchādetvā (CS.pg.2.192) agārasmā anagāriyaṁ pabbajissati. Kimaṅgaṁ pana mayan’ti! Atha kho, Ānanda, tāni pañca upāsakasatāni yena Kassapo Bhagavā arahaṁ sammāsambuddho tenupasaṅkamiṁsu upasaṅkamitvā Kassapaṁ Bhagavantaṁ arahantaṁ sammāsambuddhaṁ etadavocuṁ– ‘labheyyāma mayaṁ, bhante, Bhagavato santike pabbajjaṁ, labheyyāma upasampadan’ti. Alabhiṁsu kho, Ānanda, tāni pañca upāsakasatāni Kassapassa Bhagavato arahato sammāsambuddhassa santike pabbajjaṁ, alabhiṁsu upasampadaṁ.

“Atha kho, Ānanda, Gavesissa bhikkhuno etadahosi-- ‘ahaṁ kho imassa anuttarassa vimuttisukhassa nikāmalābhī homi akicchalābhī akasiralābhī. Aho vatimānipi pañca bhikkhusatāni imassa anuttarassa vimuttisukhassa nikāmalābhino assu akicchalābhino akasiralābhino’ti. Atha kho, Ānanda, tāni pañca bhikkhusatāni vūpakaṭṭhā § appamattā ātāpino pahitattā viharantā nacirasseva– yassatthāya kulaputtā sammadeva agārasmā anagāriyaṁ pabbajanti, tadanuttaraṁ– brahmacariyapariyosānaṁ diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja vihariṁsu. ‘Khīṇā jāti, vusitaṁ brahmacariyaṁ, kataṁ karaṇīyaṁ, nāparaṁ itthattāyā’ti abbhaññiṁsu”.

“Iti kho Ānanda, tāni pañca bhikkhusatāni Gavesīpamukhāni uttaruttari § paṇītapaṇītaṁ vāyamamānā anuttaraṁ vimuttiṁ sacchākaṁsu. Tasmātiha, Ānanda, evaṁ sikkhitabbaṁ– ‘uttaruttari paṇītapaṇītaṁ vāyamamānā anuttaraṁ vimuttiṁ sacchikarissāmā’ti. Evañhi vo, Ānanda, sikkhitabban”ti. Dasamaṁ.

Upāsakavaggo tatiyo.
Tassuddānaṁ–

Sārajjaṁ visārado nirayaṁ, veraṁ caṇḍālapañcamaṁ.

Pīti vaṇijjā rājāno, gihī ceva Gavesināti.


(19) 4. Araññavaggo阿蘭若品



(A.5.181.)19-1. Āraññikasuttaṁ住樹林者

T.150《七處三觀21經》(大正藏2.879a)

181. “Pañcime (CS.pg.2.193) bhikkhave, āraññikā § . Katame pañca? Mandattā momūhattā āraññiko hoti, pāpiccho icchāpakato āraññiko hoti, ummādā cittakkhepā āraññiko hoti, vaṇṇitaṁ Buddhehi Buddhasāvakehīti āraññiko hoti, appicchataṁyeva nissāya santuṭṭhiṁyeva nissāya sallekhaṁyeva nissāya pavivekaṁyeva nissāya idamatthitaṁyeva § nissāya āraññiko hoti. Ime kho, bhikkhave, pañca āraññikā. Imesaṁ kho, bhikkhave, pañcannaṁ āraññikānaṁ yvāyaṁ āraññiko appicchataṁyeva nissāya santuṭṭhiṁyeva nissāya sallekhaṁyeva nissāya pavivekaṁyeva nissāya idamatthitaṁyeva nissāya āraññiko hoti, ayaṁ imesaṁ pañcannaṁ āraññikānaṁ aggo ca seṭṭho ca mokkho § ca uttamo ca pavaro ca.

“Seyyathāpi, bhikkhave, gavā khīraṁ, khīramhā dadhi, dadhimhā navanītaṁ, navanītamhā sappi, sappimhā sappimaṇḍo, sappimaṇḍo § tattha aggamakkhāyati; evamevaṁ kho, bhikkhave, imesaṁ pañcannaṁ āraññikānaṁ yvāyaṁ āraññiko appicchataṁyeva nissāya santuṭṭhiṁyeva nissāya sallekhaṁyeva nissāya pavivekaṁyeva nissāya idamatthitaṁyeva nissāya āraññiko hoti, ayaṁ imesaṁ pañcannaṁ āraññikānaṁ aggo ca seṭṭho ca mokkho ca uttamo ca pavaro cā”ti. Paṭhamaṁ.




(A.5.182.)19-2. Cīvarasuttaṁ(糞掃)衣

T.150《七處三觀21經》(大正藏2.879a)

182. “Pañcime bhikkhave, paṁsukūlikā. Katame pañca? Mandattā momūhattā paṁsukūliko hoti …pe… idamatthitaṁyeva nissāya paṁsukūliko hoti. Ime kho, bhikkhave, pañca paṁsukūlikā”ti. Dutiyaṁ.


(A.5.183.)19-3. Rukkhamūlikasuttaṁ樹下坐行者

T.150《七處三觀21經》(大正藏2.879a)

183. “Pañcime, bhikkhave, rukkhamūlikā. Katame pañca? Mandattā momūhattā rukkhamūliko hoti …pe… idamatthitaṁyeva nissāya rukkhamūliko hoti. Ime kho, bhikkhave, pañca rukkhamūlikā”ti. Tatiyaṁ.

(A.5.184./III,220.)


(A.5.184.)19-4. Sosānikasuttaṁ塚間坐行者


184. “Pañcime (CS.pg.2.194) bhikkhave, sosānikā. Katame pañca? Mandattā momūhattā sosāniko hoti …pe… idamatthitaṁyeva nissāya sosāniko hoti. Ime kho, bhikkhave, pañca sosānikā”ti. Catutthaṁ.


(A.5.185.)19-5. Abbhokāsikasuttaṁ迴處坐行者


185. “Pañcime, bhikkhave, abbhokāsikā …pe…. Pañcamaṁ.


(A.5.186.)19-6. Nesajjikasuttaṁ常坐行者


186. “Pañcime, bhikkhave, nesajjikā …pe…. Chaṭṭhaṁ.


(A.5.187.)19-7. Yathāsanthatikasuttaṁ隨得座行者


187. “Pañcime, bhikkhave, yathāsanthatikā …pe…. Sattamaṁ.


(A.5.188.)19-8. Ekāsanikasuttaṁ一食行者


188. “Pañcime, bhikkhave, ekāsanikā …pe…. Aṭṭhamaṁ.


(A.5.189.)19-9. Khalupacchābhattikasuttaṁ不後食行者


189. “Pañcime bhikkhave, khalupacchābhattikā …pe…. Navamaṁ.


(A.5.190.)19-10. Pattapiṇḍikasuttaṁ(鈍、癡等)乞食行者


190. “Pañcime, bhikkhave, pattapiṇḍikā. Katame pañca? Mandattā momūhattā pattapiṇḍiko hoti, pāpiccho icchāpakato pattapiṇḍiko hoti, ummādā cittakkhepā pattapiṇḍiko hoti, ‘vaṇṇitaṁ Buddhehi Buddhasāvakehī’ti pattapiṇḍiko hoti, appicchataṁyeva nissāya santuṭṭhiṁyeva nissāya sallekhaṁyeva nissāya pavivekaṁyeva nissāya idamatthitaṁyeva nissāya pattapiṇḍiko hoti. Ime kho, bhikkhave, pañca pattapiṇḍikā. Imesaṁ kho, bhikkhave, pañcannaṁ pattapiṇḍikānaṁ yvāyaṁ pattapiṇḍiko appicchataṁyeva nissāya santuṭṭhiṁyeva nissāya sallekhaṁyeva (CS.pg.2.195) nissāya pavivekaṁyeva nissāya idamatthitaṁyeva nissāya pattapiṇḍiko hoti, ayaṁ imesaṁ pañcannaṁ pattapiṇḍikānaṁ aggo ca seṭṭho ca mokkho ca uttamo ca pavaro ca.

“Seyyathāpi, bhikkhave, gavā khīraṁ, khīramhā dadhi, dadhimhā navanītaṁ, navanītamhā sappi, sappimhā sappimaṇḍo, sappimaṇḍo tattha aggamakkhāyati; evamevaṁ kho, bhikkhave, imesaṁ pañcannaṁ pattapiṇḍikānaṁ yvāyaṁ pattapiṇḍiko (A.5.190./III,221.) appicchataṁyeva nissāya santuṭṭhiṁyeva nissāya sallekhaṁyeva nissāya pavivekaṁyeva nissāya idamatthitaṁyeva nissāya pattapiṇḍiko hoti, ayaṁ imesaṁ pañcannaṁ pattapiṇḍikānaṁ aggo ca seṭṭho ca mokkho ca uttamo ca pavaro cā”ti. Dasamaṁ.

Araññavaggo catuttho.
Tassuddānaṁ–

Araññaṁ cīvaraṁ rukkha, susānaṁ abbhokāsikaṁ;

Nesajjaṁ santhataṁ ekāsanikaṁ, khalupacchāpiṇḍikena cāti.


(20) 5. Brāhmaṇavaggo婆羅門品



(A.5.191.)20-1. Soṇasuttaṁ狗(喻古今五種婆羅門性)

191. “Pañcime bhikkhave, porāṇā brāhmaṇadhammā etarahi sunakhesu sandissanti, no brāhmaṇesu. Katame pañca? Pubbe sudaṁ § , bhikkhave, brāhmaṇā brāhmaṇiṁyeva gacchanti, no abrāhmaṇiṁ. Etarahi, bhikkhave, brāhmaṇā brāhmaṇimpi gacchanti, abrāhmaṇimpi gacchanti. Etarahi, bhikkhave, sunakhā sunakhiṁyeva gacchanti, no asunakhiṁ. Ayaṁ, bhikkhave, paṭhamo porāṇo brāhmaṇadhammo etarahi sunakhesu sandissati, no brāhmaṇesu.

“Pubbe sudaṁ, bhikkhave, brāhmaṇā brāhmaṇiṁ utuniṁyeva gacchanti, no anutuniṁ. Etarahi, bhikkhave, brāhmaṇā (A.5.191./III,222.) brāhmaṇiṁ utunimpi gacchanti, anutunimpi gacchanti (CS.pg.2.196) Etarahi, bhikkhave, sunakhā sunakhiṁ utuniṁyeva gacchanti, no anutuniṁ. Ayaṁ, bhikkhave, dutiyo porāṇo brāhmaṇadhammo etarahi sunakhesu sandissati, no brāhmaṇesu.

“Pubbe sudaṁ, bhikkhave, brāhmaṇā brāhmaṇiṁ neva kiṇanti no vikkiṇanti, sampiyeneva saṁvāsaṁ saṁbandhāya § saṁpavattenti. Etarahi, bhikkhave, brāhmaṇā brāhmaṇiṁ kiṇantipi vikkiṇantipi, sampiyenapi saṁvāsaṁ saṁbandhāya saṁpavattenti. Etarahi, bhikkhave, sunakhā sunakhiṁ neva kiṇanti no vikkiṇanti, sampiyeneva saṁvāsaṁ saṁbandhāya saṁpavattenti. Ayaṁ, bhikkhave, tatiyo porāṇo brāhmaṇadhammo etarahi sunakhesu sandissati, no brāhmaṇesu.

“Pubbe sudaṁ, bhikkhave, brāhmaṇā na sannidhiṁ karonti dhanassapi dhaññassapi rajatassapi jātarūpassapi. Etarahi, bhikkhave, brāhmaṇā sannidhiṁ karonti dhanassapi dhaññassapi rajatassapi jātarūpassapi. Etarahi, bhikkhave, sunakhā na sannidhiṁ karonti dhanassapi dhaññassapi rajatassapi jātarūpassapi. Ayaṁ, bhikkhave, catuttho porāṇo brāhmaṇadhammo etarahi sunakhesu sandissati, no brāhmaṇesu.

“Pubbe sudaṁ, bhikkhave, brāhmaṇā sāyaṁ sāyamāsāya pāto pātarāsāya bhikkhaṁ pariyesanti. Etarahi, bhikkhave, brāhmaṇā yāvadatthaṁ udarāvadehakaṁ bhuñjitvā avasesaṁ ādāya pakkamanti. Etarahi, bhikkhave, sunakhā sāyaṁ sāyamāsāya pāto pātarāsāya bhikkhaṁ pariyesanti. Ayaṁ, bhikkhave, pañcamo porāṇo brāhmaṇadhammo etarahi sunakhesu sandissati, no brāhmaṇesu. Ime kho, bhikkhave, pañca porāṇā brāhmaṇadhammā etarahi sunakhesu sandissanti, no brāhmaṇesū”ti. Paṭhamaṁ.

(A.5.192./III,223.)

(A.5.192.)20-2. Doṇabrāhmaṇasuttaṁ頭那婆羅門(五種婆羅門)

《中阿含158經》頭那經(大正藏1.680b)

192. Atha kho Doṇo brāhmaṇo yena Bhagavā tenupasaṅkami; upasaṅkamitvā Bhagavatā saddhiṁ sammodi. Sammodanīyaṁ kathaṁ sāraṇīyaṁ vītisāretvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho Doṇo brāhmaṇo Bhagavantaṁ etadavoca--

“Sutaṁ (CS.pg.2.197) metaṁ, bho Gotama– ‘na samaṇo Gotamo brāhmaṇe jiṇṇe vuḍḍhe mahallake addhagate vayo-anuppatte abhivādeti vā paccuṭṭheti vā āsanena vā nimantetī’ti. Tayidaṁ, bho Gotama, tatheva. Na hi bhavaṁ Gotamo brāhmaṇe jiṇṇe vuḍḍhe mahallake addhagate vayo-anuppatte abhivādeti vā paccuṭṭheti vā āsanena vā nimanteti. Tayidaṁ, bho Gotama, na sampannamevā”ti. “Tvampi no, Doṇa, brāhmaṇo paṭijānāsī”ti? “Yañhi taṁ, bho Gotama, sammā vadamāno vadeyya – ‘brāhmaṇo ubhato sujāto– mātito ca pitito ca, saṁsuddhagahaṇiko, yāva sattamā pitāmahayugā akkhito anupakkuṭṭho jātivādena, ajjhāyako mantadharo, tiṇṇaṁ vedānaṁ pāragū sanighaṇḍukeṭubhānaṁ sākkharappabhedānaṁ itihāsapañcamānaṁ, padako veyyākaraṇo lokāyatamahāpurisalakkhaṇesu anavayo’ti, mameva taṁ, bho Gotama, sammā vadamāno vadeyya. Ahañhi, bho Gotama, brāhmaṇo ubhato sujāto– mātito ca pitito ca, saṁsuddhagahaṇiko, yāva sattamā pitāmahayugā akkhitto anupakkuṭṭho jātivādena, ajjhāyako mantadharo, tiṇṇaṁ vedānaṁ pāragū sanighaṇḍukeṭubhānaṁ sākkharappabhedānaṁ itihāsapañcamānaṁ, padako veyyākaraṇo lokāyatamahāpurisalakkhaṇesu anavayo”ti.

“Ye kho, te Doṇa, brāhmaṇānaṁ (A.5.192./III,224.) pubbakā isayo mantānaṁ kattāro mantānaṁ pavattāro, yesamidaṁ etarahi brāhmaṇā porāṇaṁ mantapadaṁ gītaṁ pavuttaṁ samihitaṁ tadanugāyanti tadanubhāsanti bhāsitamanubhāsanti sajjhāyitamanusajjhāyanti vācitamanuvācenti, seyyathidaṁ–Aṭṭhako Vāmako Vāmadevo Vessāmitto Yamataggi§ , Aṭṭhako Vāmako Vāmadevo Vessāmitto Yamataggi Aṅgīraso Bhāradvājo Vāseṭṭho Kassapo Bhagu; tyāssu’me pañca brāhmaṇe paññāpenti– brahmasamaṁ, devasamaṁ, mariyādaṁ, sambhinnamariyādaṁ, brāhmaṇacaṇḍālaṁyeva pañcamaṁ. Tesaṁ tvaṁ Doṇa, katamo”ti?

“Na kho mayaṁ, bho Gotama, pañca brāhmaṇe jānāma, atha kho mayaṁ brāhmaṇātveva jānāma. Sādhu me bhavaṁ Gotamo tathā dhammaṁ desetu yathā ahaṁ ime pañca brāhmaṇe jāneyyan”ti. “Tena hi, brāhmaṇa, suṇohi, sādhukaṁ (CS.pg.2.198) manasi karohi; bhāsissāmī”ti. “Evaṁ bho”ti kho Doṇo brāhmaṇo Bhagavato paccassosi. Bhagavā etadavoca--

“Kathañca, Doṇa, brāhmaṇo brahmasamo hoti? Idha, Doṇa, brāhmaṇo ubhato sujāto hoti– mātito ca pitito ca, saṁsuddhagahaṇiko, yāva sattamā pitāmahayugā akkhitto anupakkuṭṭho jātivādena. So aṭṭhacattālīsavassāni komārabrahmacariyaṁ § carati mante adhīyamāno. Aṭṭhacattālīsavassāni komārabrahmacariyaṁ caritvā mante adhīyitvā ācariyassa ācariyadhanaṁ pariyesati dhammeneva, no adhammena.

“Tattha ca, Doṇa, ko dhammo? (A.5.192./III,224.) Neva kasiyā na vaṇijjāya na gorakkhena na issatthena § na rājaporisena na sippaññatarena, kevalaṁ bhikkhācariyāya kapālaṁ anatimaññamāno. So ācariyassa ācariyadhanaṁ niyyādetvā § kesamassuṁ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṁ pabbajati. So evaṁ pabbajito samāno mettāsahagatena cetasā ekaṁ disaṁ pharitvā viharati, tathā dutiyaṁ tathā tatiyaṁ tathā catutthaṁ § , iti uddhamadho tiriyaṁ sabbadhi sabbattatāya sabbāvantaṁ lokaṁ mettāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjena § pharitvā viharati. Karuṇā …pe… muditā… upekkhāsahagatena cetasā ekaṁ disaṁ pharitvā viharati, tathā dutiyaṁ tathā tatiyaṁ tathā catutthaṁ iti uddhamadho tiriyaṁ sabbadhi sabbattatāya sabbāvantaṁ lokaṁ upekkhāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjena pharitvā viharati. So ime cattāro brahmavihāre bhāvetvā kāyassa bhedā paraṁ maraṇā sugatiṁ brahmalokaṁ upapajjati. Evaṁ kho, Doṇa, brāhmaṇo brahmasamo hoti.

“Kathañca, Doṇa, brāhmaṇo devasamo hoti? Idha, Doṇa, brāhmaṇo ubhato sujāto hoti– mātito ca pitito ca, saṁsuddhagahaṇiko, yāva sattamā pitāmahayugā akkhitto anupakkuṭṭho jātivādena (CS.pg.2.199) So aṭṭhacattālīsavassāni komārabrahmacariyaṁ carati mante adhīyamāno. Aṭṭhacattālīsavassāni komārabrahmacariyaṁ caritvā mante adhīyitvā ācariyassa ācariyadhanaṁ pariyesati dhammeneva, no adhammena. Tattha ca, Doṇa, ko dhammo? Neva kasiyā na vaṇijjāya na gorakkhena na issatthena na rājaporisena na sippaññatarena, kevalaṁ bhikkhācariyāya (A.5.192./III,226.) kapālaṁ anatimaññamāno. So ācariyassa ācariyadhanaṁ niyyādetvā dāraṁ pariyesati dhammeneva, no adhammena.

“Tattha ca, Doṇa, ko dhammo? Neva kayena na vikkayena, brāhmaṇiṁyeva udakūpassaṭṭhaṁ. So brāhmaṇiṁyeva gacchati, na khattiyiṁ na vessiṁ na suddiṁ na caṇḍāliṁ na nesādiṁ na veniṁ § na rathakāriṁ na pukkusiṁ gacchati, na gabbhiniṁ gacchati, na pāyamānaṁ gacchati, na anutuniṁ gacchati. Kasmā ca, Doṇa, brāhmaṇo na gabbhiniṁ gacchati? Sace, Doṇa, brāhmaṇo gabbhiniṁ gacchati, atimīḷhajo nāma so hoti māṇavako vā māṇavikā § vā Tasmā, Doṇa, brāhmaṇo na gabbhiniṁ gacchati. Kasmā ca, Doṇa, brāhmaṇo na pāyamānaṁ gacchati? Sace, Doṇa, brāhmaṇo pāyamānaṁ gacchati, asucipaṭipīḷito nāma so hoti māṇavako vā māṇavikā vā. Tasmā, Doṇa, brāhmaṇo na pāyamānaṁ gacchati. Tassa sā hoti brāhmaṇī neva kāmatthā na davatthā na ratatthā, pajatthāva brāhmaṇassa brāhmaṇī hoti. So methunaṁ uppādetvā kesamassuṁ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṁ pabbajati. So evaṁ pabbajito samāno vivicceva kāmehi …pe… catutthaṁ jhānaṁ upasampajja viharati. So ime cattāro jhāne bhāvetvā kāyassa (A.5.192./III,227.) bhedā paraṁ maraṇā sugatiṁ saggaṁ lokaṁ upapajjati. Evaṁ kho, Doṇa, brāhmaṇo devasamo hoti.

“Kathañca, Doṇa, brāhmaṇo mariyādo hoti? Idha, Doṇa, brāhmaṇo ubhato sujāto hoti– mātito ca pitito ca, saṁsuddhagahaṇiko, yāva sattamā pitāmahayugā akkhitto anupakkuṭṭho jātivādena. So aṭṭhacattālīsavassāni komārabrahmacariyaṁ carati mante adhīyamāno. Aṭṭhacattālīsavassāni komārabrahmacariyaṁ caritvā mante adhīyitvā ācariyassa ācariyadhanaṁ pariyesati dhammeneva, no adhammena (CS.pg.2.200) Tattha ca, Doṇa, ko dhammo? Neva kasiyā na vaṇijjāya na gorakkhena na issatthena na rājaporisena na sippaññatarena, kevalaṁ bhikkhācariyāya kapālaṁ anatimaññamāno. So ācariyassa ācariyadhanaṁ niyyādetvā dāraṁ pariyesati dhammeneva, no adhammena.

“Tattha ca, Doṇa ko dhammo? Neva kayena na vikkayena, brāhmaṇiṁyeva udakūpassaṭṭhaṁ. So brāhmaṇiṁyeva gacchati, na khattiyiṁ na vessiṁ na suddiṁ na caṇḍāliṁ na nesādiṁ na veniṁ na rathakāriṁ na pukkusiṁ gacchati, na gabbhiniṁ gacchati, na pāyamānaṁ gacchati, na anutuniṁ gacchati. Kasmā ca, Doṇa, brāhmaṇo na gabbhiniṁ gacchati? Sace, Doṇa, brāhmaṇo gabbhiniṁ gacchati, atimīḷhajo nāma so hoti māṇavako vā māṇavikā vā. Tasmā, Doṇa, brāhmaṇo na gabbhiniṁ gacchati. Kasmā ca, Doṇa, brāhmaṇo na pāyamānaṁ gacchati? Sace, Doṇa, brāhmaṇo pāyamānaṁ gacchati, asucipaṭipīḷito nāma so hoti māṇavako vā māṇavikā vā. Tasmā, Doṇa, brāhmaṇo na pāyamānaṁ gacchati. Tassa sā hoti brāhmaṇī neva kāmatthā na davatthā na ratatthā, pajatthāva brāhmaṇassa brāhmaṇī hoti. So methunaṁ uppādetvā tameva puttassādaṁ nikāmayamāno kuṭumbaṁ ajjhāvasati, na agārasmā anagāriyaṁ pabbajati. Yāva porāṇānaṁ brāhmaṇānaṁ mariyādo tattha tiṭṭhati, taṁ na vītikkamati. ‘Yāva porāṇānaṁ brāhmaṇānaṁ mariyādo tattha brāhmaṇo ṭhito taṁ na vītikkamatī’ti, kho, Doṇa, tasmā brāhmaṇo mariyādoti vuccati. Evaṁ kho, doṇa, brāhmaṇo mariyādo hoti.

“Kathañca, Doṇa, brāhmaṇo sambhinnamariyādo hoti? (A.5.192./III,228.) Idha doṇa, brāhmaṇo ubhato sujāto hoti– mātito ca pitito ca, saṁsuddhagahaṇiko, yāva sattamā pitāmahayugā akkhitto anupakkuṭṭho jātivādena. So aṭṭhacattālīsavassāni komārabrahmacariyaṁ carati mante adhīyamāno. Aṭṭhacattālīsavassāni komārabrahmacariyaṁ caritvā mante adhīyitvā ācariyassa ācariyadhanaṁ pariyesati dhammeneva, no adhammena.

“Tattha ca, Doṇa, ko dhammo? Neva kasiyā na vaṇijjāya na gorakkhena na issatthena na rājaporisena na sippaññatarena, kevalaṁ bhikkhācariyāya kapālaṁ anatimaññamāno. So ācariyassa ācariyadhanaṁ niyyādetvā dāraṁ (CS.pg.2.201) pariyesati dhammenapi adhammenapi kayenapi vikkayenapi brāhmaṇimpi udakūpassaṭṭhaṁ. So brāhmaṇimpi gacchati khattiyimpi gacchati vessimpi gacchati suddimpi gacchati caṇḍālimpi gacchati nesādimpi gacchati venimpi gacchati rathakārimpi gacchati pukkusimpi gacchati gabbhinimpi gacchati pāyamānampi gacchati utunimpi gacchati anutunimpi gacchati. Tassa sā hoti brāhmaṇī kāmatthāpi davatthāpi ratatthāpi pajatthāpi brāhmaṇassa brāhmaṇī hoti. Yāva porāṇānaṁ brāhmaṇānaṁ mariyādo tattha na tiṭṭhati, taṁ vītikkamati. ‘Yāva porāṇānaṁ brāhmaṇānaṁ mariyādo tattha brāhmaṇo na ṭhito taṁ vītikkamatī’ti kho, Doṇa, tasmā brāhmaṇo sambhinnamariyādoti vuccati. Evaṁ kho, Doṇa, brāhmaṇo sambhinnamariyādo hoti.

“Kathañca, Doṇa, brāhmaṇo brāhmaṇacaṇḍālo hoti? Idha, Doṇa, brāhmaṇo ubhato sujāto hoti– mātito ca pitito ca, saṁsuddhagahaṇiko, yāva sattamā pitāmahayugā akkhitto anupakkuṭṭho jātivādena. So (A.5.192./III,229.) aṭṭhacattālīsavassāni komārabrahmacariyaṁ carati mante adhīyamāno. Aṭṭhacattālīsavassāni komārabrahmacariyaṁ caritvā mante adhīyitvā ācariyassa ācariyadhanaṁ pariyesati dhammenapi adhammenapi kasiyāpi vaṇijjāyapi gorakkhenapi issatthenapi rājaporisenapi sippaññatarenapi, kevalampi bhikkhācariyāya, kapālaṁ anatimaññamāno.

“So ācariyassa ācariyadhanaṁ niyyādetvā dāraṁ pariyesati dhammenapi adhammenapi kayenapi vikkayenapi brāhmaṇimpi udakūpassaṭṭhaṁ. So brāhmaṇimpi gacchati khattiyimpi gacchati vessimpi gacchati suddimpi gacchati caṇḍālimpi gacchati nesādimpi gacchati venimpi gacchati rathakārimpi gacchati pukkusimpi gacchati gabbhinimpi gacchati pāyamānampi gacchati utunimpi gacchati anutunimpi gacchati. Tassa sā hoti brāhmaṇī kāmatthāpi davatthāpi ratatthāpi pajatthāpi brāhmaṇassa brāhmaṇī hoti. So sabbakammehi jīvikaṁ § kappeti. Tamenaṁ brāhmaṇā evamāhaṁsu– ‘kasmā bhavaṁ brāhmaṇo paṭijānamāno sabbakammehi jīvikaṁ kappetī’ti? So evamāha– ‘seyyathāpi, bho, aggi sucimpi ḍahati asucimpi ḍahati, na ca tena aggi upalippati § ; evamevaṁ kho, bho, sabbakammehi cepi brāhmaṇo jīvikaṁ kappeti, na ca tena brāhmaṇo upalippati’. ‘Sabbakammehi jīvikaṁ kappetī’ti kho, Doṇa (CS.pg.2.202) tasmā brāhmaṇo brāhmaṇacaṇḍāloti vuccati. Evaṁ kho, Doṇa, brāhmaṇo brāhmaṇacaṇḍālo hoti.

“Ye kho te, Doṇa, brāhmaṇānaṁ pubbakā isayo mantānaṁ kattāro mantānaṁ pavattāro yesamidaṁ etarahi brāhmaṇā porāṇaṁ mantapadaṁ gītaṁ pavuttaṁ samīhitaṁ tadanugāyanti tadanubhāsanti bhāsitamanubhāsanti sajjhāyitamanusajjhāyanti vācimanuvācenti, seyyathidaṁ–Aṭṭhako, Vāmako, Vāmadevo, Vessāmitto, Yamadaggi, Aṅgīraso, Bhāradvājo, (A.5.192./III,230.) Vāseṭṭho, Kassapo, Bhagu; tyāssume pañca brāhmaṇe paññāpenti– brahmasamaṁ, devasamaṁ, mariyādaṁ, sambhinnamariyādaṁ, brāhmaṇacaṇḍālaṁyeva pañcamaṁ. Tesaṁ tvaṁ, Doṇa, katamo”ti?

“Evaṁ sante mayaṁ, bho Gotama, brāhmaṇacaṇḍālampi na pūrema. Abhikkantaṁ, bho Gotama …pe… upāsakaṁ maṁ bhavaṁ Gotamo dhāretu ajjatagge pāṇupetaṁ saraṇaṁ gatan”ti. Dutiyaṁ.




(A.5.193.)20-3. Saṅgāravasuttaṁ傷歌邏(婆羅門纏於欲染等不得辯才)


193. Atha kho Saṅgāravo brāhmaṇo yena Bhagavā tenupasaṅkami; upasaṅkamitvā Bhagavatā saddhiṁ sammodi. Sammodanīyaṁ kathaṁ sāraṇīyaṁ vītisāretvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho Saṅgāravo brāhmaṇo Bhagavantaṁ etadavoca-- “Ko nu kho, bho Gotama, hetu ko paccayo, yena kadāci dīgharattaṁ sajjhāyakatāpi mantā nappaṭibhanti, pageva asajjhāyakatā? Ko pana, bho Gotama, hetu ko paccayo, yena kadāci dīgharattaṁ asajjhāyakatāpi mantā paṭibhanti, pageva sajjhāyakatā”ti?

“Yasmiṁ, brāhmaṇa, samaye kāmarāgapariyuṭṭhitena cetasā viharati kāmarāgaparetena, uppannassa ca kāmarāgassa nissaraṇaṁ yathābhūtaṁ nappajānāti attatthampi tasmiṁ samaye yathābhūtaṁ nappajānāti na passati, paratthampi tasmiṁ samaye yathābhūtaṁ nappajānāti na passati, ubhayatthampi tasmiṁ samaye yathābhūtaṁ nappajānāti na passati, dīgharattaṁ sajjhāyakatāpi mantā nappaṭibhanti, pageva asajjhāyakatā. Seyyathāpi, brāhmaṇa, udapatto saṁsaṭṭho lākhāya vā haliddiyā vā nīliyā vā mañjiṭṭhāya vā. Tattha cakkhumā puriso (A.5.193./III,231.) sakaṁ mukhanimittaṁ paccavekkhamāno yathābhūtaṁ nappajāneyya (CS.pg.2.203) na passeyya. Evamevaṁ kho, brāhmaṇa, yasmiṁ samaye kāmarāgapariyuṭṭhitena cetasā viharati kāmarāgaparetena, uppannassa ca kāmarāgassa nissaraṇaṁ yathābhūtaṁ nappajānāti, attatthampi tasmiṁ samaye yathābhūtaṁ nappajānāti na passati, paratthampi …pe… ubhayatthampi tasmiṁ samaye yathābhūtaṁ nappajānāti na passati, dīgharattaṁ sajjhāyakatāpi mantā nappaṭibhanti, pageva asajjhāyakatā.

“Puna caparaṁ, brāhmaṇa, yasmiṁ samaye byāpādapariyuṭṭhitena cetasā viharati byāpādaparetena, uppannassa ca byāpādassa nissaraṇaṁ yathābhūtaṁ nappajānāti, attatthampi tasmiṁ samaye yathābhūtaṁ nappajānāti na passati, paratthampi …pe… ubhayatthampi tasmiṁ samaye yathābhūtaṁ nappajānāti na passati, dīgharattaṁ sajjhāyakatāpi mantā nappaṭibhanti, pageva asajjhāyakatā. Seyyathāpi, brāhmaṇa, udapatto agginā santatto ukkudhito § ussadakajāto § . Tattha cakkhumā puriso sakaṁ mukhanimittaṁ paccavekkhamāno yathābhūtaṁ nappajāneyya na passeyya. Evamevaṁ kho, brāhmaṇa, yasmiṁ samaye byāpādapariyuṭṭhitena cetasā viharati byāpādaparetena, uppannassa ca byāpādassa nissaraṇaṁ yathābhūtaṁ nappajānāti, attatthampi tasmiṁ samaye yathābhūtaṁ nappajānāti na passati, paratthampi …pe… ubhayatthampi tasmiṁ samaye yathābhūtaṁ nappajānāti na passati, dīgharattaṁ sajjhāyakatāpi mantā nappaṭibhanti pageva asajjhāyakatā.

“Puna caparaṁ, brāhmaṇa, yasmiṁ samaye thinamiddhapariyuṭṭhitena cetasā viharati thinamiddhaparetena, uppannassa ca thinamiddhassa nissaraṇaṁ yathābhūtaṁ nappajānāti, attatthampi tasmiṁ samaye yathābhūtaṁ nappajānāti na passati, paratthampi …pe… ubhayatthampi tasmiṁ samaye (A.5.193./III,232.) yathābhūtaṁ nappajānāti na passati, dīgharattaṁ sajjhāyakatāpi mantā nappaṭibhanti, pageva asajjhāyakatā. Seyyathāpi, brāhmaṇa, udapatto sevālapaṇakapariyonaddho. Tattha cakkhumā puriso sakaṁ mukhanimittaṁ paccavekkhamāno yathābhūtaṁ nappajāneyya na passeyya. Evamevaṁ kho, brāhmaṇa, yasmiṁ samaye thinamiddhapariyuṭṭhitena cetasā viharati thinamiddhaparetena, uppannassa ca thinamiddhassa nissaraṇaṁ yathābhūtaṁ nappajānāti, attatthampi tasmiṁ (CS.pg.2.204) samaye yathābhūtaṁ nappajānāti na passati, paratthampi …pe… ubhayatthampi tasmiṁ samaye yathābhūtaṁ nappajānāti na passati, dīgharattaṁ sajjhāyakatāpi mantā nappaṭibhanti, pageva asajjhāyakatā.

“Puna caparaṁ, brāhmaṇa, yasmiṁ samaye uddhaccakukkuccapariyuṭṭhitena cetasā viharati uddhaccakukkuccaparetena, uppannassa ca uddhaccakukkuccassa nissaraṇaṁ yathābhūtaṁ nappajānāti, attatthampi tasmiṁ samaye yathābhūtaṁ nappajānāti na passati, paratthampi …pe… ubhayatthampi tasmiṁ samaye yathābhūtaṁ nappajānāti na passati, dīgharattaṁ sajjhāyakatāpi mantā nappaṭibhanti, pageva asajjhāyakatā. Seyyathāpi, brāhmaṇa, udapatto vāterito calito bhanto ūmijāto § . Tattha cakkhumā puriso sakaṁ mukhanimittaṁ paccavekkhamāno yathābhūtaṁ nappajāneyya na passeyya. Evamevaṁ kho, brāhmaṇa, yasmiṁ samaye uddhaccakukkuccapariyuṭṭhitena cetasā viharati uddhaccakukkuccaparetena, uppannassa ca uddhaccakukkuccassa nissaraṇaṁ yathābhūtaṁ nappajānāti, attatthampi tasmiṁ samaye yathābhūtaṁ nappajānāti na passati, paratthampi …pe… ubhayatthampi tasmiṁ samaye yathābhūtaṁ nappajānāti na passati, (A.5.193./III,233.) dīgharattaṁ sajjhāyakatāpi mantā nappaṭibhanti, pageva asajjhāyakatā.

“Puna caparaṁ, brāhmaṇa, yasmiṁ samaye vicikicchāpariyuṭṭhitena cetasā viharati vicikicchāparetena uppannāya ca vicikicchāya nissaraṇaṁ yathābhūtaṁ nappajānāti, attatthampi tasmiṁ samaye yathābhūtaṁ nappajānāti na passati, paratthampi …pe… ubhayatthampi tasmiṁ samaye yathābhūtaṁ nappajānāti na passati, dīgharattaṁ sajjhāyakatāpi mantā nappaṭibhanti, pageva asajjhāyakatā. Seyyathāpi, brāhmaṇa, udapatto āvilo luḷito kalalībhūto andhakāre nikkhitto. Tattha cakkhumā puriso sakaṁ mukhanimittaṁ paccavekkhamāno yathābhūtaṁ nappajāneyya na passeyya. Evamevaṁ kho, brāhmaṇa, yasmiṁ samaye vicikicchāpariyuṭṭhitena cetasā viharati vicikicchāparetena, uppannāya ca vicikicchāya nissaraṇaṁ yathābhūtaṁ nappajānāti, attatthampi tasmiṁ samaye yathābhūtaṁ nappajānāti na passati, paratthampi …pe… ubhayatthampi tasmiṁ samaye yathābhūtaṁ nappajānāti na passati, dīgharattaṁ sajjhāyakatāpi mantā nappaṭibhanti, pageva asajjhāyakatā.

“Yasmiñca (CS.pg.2.205) kho, brāhmaṇa, samaye na kāmarāgapariyuṭṭhitena cetasā viharati na kāmarāgaparetena, uppannassa ca kāmarāgassa nissaraṇaṁ yathābhūtaṁ pajānāti, attatthampi tasmiṁ samaye yathābhūtaṁ pajānāti passati, paratthampi tasmiṁ samaye yathābhūtaṁ pajānāti passati, ubhayatthampi tasmiṁ samaye yathābhūtaṁ pajānāti passati, dīgharattaṁ asajjhāyakatāpi mantā paṭibhanti, pageva sajjhāyakatā. Seyyathāpi, brāhmaṇa, udapatto asaṁsaṭṭho lākhāya vā haliddiyā vā nīliyā vā (A.5.193./III,234.) mañjiṭṭhāya vā. Tattha cakkhumā puriso sakaṁ mukhanimittaṁ paccavekkhamāno yathābhūtaṁ pajāneyya passeyya. Evamevaṁ kho, brāhmaṇa, yasmiṁ samaye na kāmarāgapariyuṭṭhitena cetasā viharati …pe…

“Puna caparaṁ, brāhmaṇa, yasmiṁ samaye na byāpādapariyuṭṭhitena cetasā viharati …pe… seyyathāpi, brāhmaṇa, udapatto agginā asantatto anukkudhito anussadakajāto. Tattha cakkhumā puriso sakaṁ mukhanimittaṁ paccavekkhamāno yathābhūtaṁ pajāneyya passeyya. Evamevaṁ kho, brāhmaṇa, yasmiṁ samaye na byāpādapariyuṭṭhitena cetasā viharati …pe….

“Puna caparaṁ, brāhmaṇa, yasmiṁ samaye na thinamiddhapariyuṭṭhitena cetasā viharati …pe…(A.5.193./III,235.) seyyathāpi, brāhmaṇa, udapatto na sevālapaṇakapariyonaddho. Tattha cakkhumā puriso sakaṁ mukhanimittaṁ paccavekkhamāno yathābhūtaṁ pajāneyya passeyya. Evamevaṁ kho, brāhmaṇa, yasmiṁ samaye na thinamiddhapariyuṭṭhitena cetasā viharati …pe….

“Puna caparaṁ, brāhmaṇa yasmiṁ samaye na uddhaccakukkuccapariyuṭṭhitena cetasā viharati …pe… seyyathāpi, brāhmaṇa, udapatto na vāterito na calito na bhanto na ūmijāto. Tattha cakkhumā puriso sakaṁ mukhanimittaṁ paccavekkhamāno yathābhūtaṁ pajāneyya passeyya. Evamevaṁ kho, brāhmaṇa, yasmiṁ samaye na uddhaccakukkuccapariyuṭṭhitena cetasā viharati …pe….

“Puna caparaṁ, brāhmaṇa, yasmiṁ samaye na vicikicchāpariyuṭṭhitena cetasā viharati na vicikicchāparetena, uppannāya ca vicikicchāya nissaraṇaṁ yathābhūtaṁ (A.5.193./III,236.) pajānāti attatthampi tasmiṁ samaye yathābhūtaṁ pajānāti passati, paratthampi tasmiṁ samaye yathābhūtaṁ pajānāti passati, ubhayatthampi tasmiṁ samaye yathābhūtaṁ pajānāti passati, dīgharattaṁ asajjhāyakatāpi (CS.pg.2.206) mantā paṭibhanti, pageva sajjhāyakatā. Seyyathāpi, brāhmaṇa, udapatto accho vippasanno anāvilo āloke nikkhitto. Tattha cakkhumā puriso sakaṁ mukhanimittaṁ paccavekkhamāno yathābhūtaṁ pajāneyya passeyya. Evamevaṁ kho, brāhmaṇa, yasmiṁ samaye na vicikicchāpariyuṭṭhitena cetasā viharati na vicikicchāparetena, uppannāya ca vicikicchāya nissaraṇaṁ yathābhūtaṁ pajānāti, attatthampi tasmiṁ samaye yathābhūtaṁ pajānāti passati, paratthampi …pe… ubhayatthampi tasmiṁ samaye yathābhūtaṁ pajānāti passati, dīgharattaṁ asajjhāyakatāpi mantā paṭibhanti, pageva sajjhāyakatā.

“Ayaṁ kho, brāhmaṇa, hetu ayaṁ paccayo, yena kadāci dīgharattaṁ sajjhāyakatāpi mantā nappaṭibhanti, pageva asajjhāyakatā Ayaṁ pana, brāhmaṇa, hetu ayaṁ paccayo, yena kadāci dīgharattaṁ asajjhāyakatāpi mantā paṭibhanti, pageva sajjhāyakatā”ti.

“Abhikkantaṁ, bho Gotama …pe… upāsakaṁ maṁ bhavaṁ Gotamo dhāretu ajjatagge pāṇupetaṁ saraṇaṁ gatan”ti. Tatiyaṁ.


(A.5.194.)20-4. Kāraṇapālīsuttaṁ(讚歎世尊)迦羅那(婆羅門)


194. Ekaṁ samayaṁ Bhagavā Vesāliyaṁ viharati Mahāvane Kūṭāgārasālāyaṁ. Tena kho pana samayena Kāraṇapālī § brāhmaṇo Licchavīnaṁ kammantaṁ kāreti. Addasā kho kāraṇapālī brāhmaṇo piṅgiyāniṁ brāhmaṇaṁ (A.5.194./III,237.) dūratova āgacchantaṁ; disvā piṅgiyāniṁ brāhmaṇaṁ etadavoca--

“Handa, kuto nu bhavaṁ piṅgiyānī āgacchati divā divassā”ti? “Itohaṁ § , bho, āgacchāmi samaṇassa Gotamassa santikā”ti. “Taṁ kiṁ maññati bhavaṁ, piṅgiyānī, samaṇassa Gotamassa paññāveyyattiyaṁ? Paṇḍito maññe”ti? “Ko cāhaṁ, bho, ko ca samaṇassa Gotamassa paññāveyyattiyaṁ jānissāmi! Sopi nūnassa tādisova yo samaṇassa Gotamassa paññāveyyattiyaṁ jāneyyā”ti! “Uḷārāya khalu bhavaṁ, piṅgiyānī, samaṇaṁ Gotamaṁ pasaṁsāya pasaṁsatī”ti. “Ko cāhaṁ, bho, ko ca samaṇaṁ (CS.pg.2.207) Gotamaṁ pasaṁsissāmi! Pasatthappasatthova § so bhavaṁ Gotamo seṭṭho devamanussānan”ti. “Kiṁ pana bhavaṁ, piṅgiyānī, atthavasaṁ sampassamāno samaṇe Gotame evaṁ abhippasanno”ti?

“Seyyathāpi, bho, puriso aggarasaparititto na aññesaṁ hīnānaṁ rasānaṁ piheti; evamevaṁ kho, bho, yato yato tassa bhoto Gotamassa dhammaṁ suṇāti– yadi suttaso, yadi geyyaso, yadi veyyākaraṇaso, yadi abbhutadhammaso– tato tato na aññesaṁ puthusamaṇabrāhmaṇappavādānaṁ piheti.

“Seyyathāpi, bho, puriso jighacchādubbalyapareto madhupiṇḍikaṁ adhigaccheyya. So yato yato sāyetha, labhateva § sādurasaṁ asecanakaṁ; evamevaṁ kho, bho, yato yato tassa bhoto Gotamassa dhammaṁ suṇāti – yadi suttaso, yadi geyyaso, yadi veyyākaraṇaso, yadi abbhutadhammaso– tato tato labhateva attamanataṁ, labhati cetaso pasādaṁ.

“Seyyathāpi, bho, puriso candanaghaṭikaṁ adhigaccheyya– haricandanassa vā lohitacandanassa vā. So yato yato ghāyetha– yadi mūlato, yadi majjhato, yadi aggato––(A.5.194./III,238.) adhigacchateva § surabhigandhaṁ asecanakaṁ; evamevaṁ kho, bho, yato yato tassa bhoto Gotamassa dhammaṁ suṇāti– yadi suttaso, yadi geyyaso, yadi veyyākaraṇaso, yadi abbhutadhammaso– tato tato adhigacchati pāmojjaṁ adhigacchati somanassaṁ.

“Seyyathāpi, bho, puriso ābādhiko dukkhito bāḷhagilāno. Tassa kusalo bhisakko ṭhānaso ābādhaṁ nīhareyya; evamevaṁ kho, bho, yato yato tassa bhoto Gotamassa dhammaṁ suṇāti – yadi suttaso, yadi geyyaso, yadi veyyākaraṇaso, yadi abbhutadhammaso– tato tato sokaparidevadukkhadomanassupāyāsā abbhatthaṁ gacchanti.

“Seyyathāpi (CS.pg.2.208) bho, pokkharaṇī acchodakā sātodakā sītodakā setakā supatitthā ramaṇīyā. Atha puriso āgaccheyya ghammābhitatto ghammapareto kilanto tasito pipāsito So taṁ pokkharaṇiṁ ogāhetvā nhātvā ca pivitvā ca sabbadarathakilamathapariḷāhaṁ paṭippassambheyya. Evamevaṁ kho, bho, yato yato tassa bhoto Gotamassa dhammaṁ suṇāti– yadi suttaso, yadi geyyaso, yadi veyyākaraṇaso, yadi abbhutadhammaso– tato tato sabbadarathakilamathapariḷāhā paṭippassambhantī”ti.

Evaṁ vutte kāraṇapālī brāhmaṇo uṭṭhāyāsanā ekaṁsaṁ uttarāsaṅgaṁ karitvā dakkhiṇaṁ jāṇumaṇḍalaṁ pathaviyaṁ nihantvā yena Bhagavā tenañjaliṁ paṇāmetvā tikkhattuṁ udānaṁ udānesi–

“Namo tassa Bhagavato arahato sammāsambuddhassa;

Namo tassa Bhagavato arahato sammāsambuddhassa.

Namo tassa Bhagavato arahato sammāsambuddhassā”ti

“Abhikkantaṁ, bho piṅgiyāni, abhikkantaṁ, bho piṅgiyāni! Seyyathāpi, bho piṅgiyāni, nikkujjitaṁ § vā ukkujjeyya paṭicchannaṁ vā vivareyya, mūḷhassa vā maggaṁ ācikkheyya (A.5.194./III,239.) andhakāre vā telapajjotaṁ dhāreyya– cakkhumanto rūpāni dakkhantīti; evamevaṁ bhotā piṅgiyāninā anekapariyāyena dhammo pakāsito. Esāhaṁ, bho piṅgiyāni, taṁ bhavantaṁ Gotamaṁ saraṇaṁ gacchāmi dhammañca bhikkhusaṅghañca. Upāsakaṁ maṁ bhavaṁ piṅgiyānī dhāretu, ajjatagge pāṇupetaṁ saraṇaṁ gatan”ti. Catutthaṁ.




(A.5.195.)20-5. Piṅgiyānīsuttaṁ賓闍尼(婆羅門)(五寶出現難得)

cf. J.1.p.116.,*偈-- S.3.12./I,81.

195. Ekaṁ samayaṁ Bhagavā Vesāliyaṁ viharati Mahāvane Kūṭāgārasālāyaṁ. Tena kho pana samayena pañcamattāni Licchavisatāni Bhagavantaṁ payirupāsanti. Appekacce Licchavī nīlā honti nīlavaṇṇā nīlavatthā nīlālaṅkārā, appekacce Licchavī pītā honti pītavaṇṇā pītavatthā pītālaṅkārā appekacce Licchavī lohitakā honti lohitakavaṇṇā lohitakavatthā lohitakālaṅkārā, appekacce Licchavī odātā (CS.pg.2.209) honti odātavaṇṇā odātavatthā odātālaṅkārā. Tyassudaṁ Bhagavā atirocati vaṇṇena ceva yasasā ca.

Atha kho piṅgiyānī brāhmaṇo uṭṭhāyāsanā ekaṁsaṁ uttarāsaṅgaṁ karitvā yena Bhagavā tenañjaliṁ paṇāmetvā Bhagavantaṁ etadavoca-- “Paṭibhāti maṁ, Bhagavā, paṭibhāti maṁ, Sugatā”ti. “Paṭibhātu taṁ piṅgiyānī”ti Bhagavā avoca. Atha kho piṅgiyānī brāhmaṇo Bhagavato sammukhā sāruppāya gāthāya abhitthavi–

“Padmaṁ § yathā kokanadaṁ § sugandhaṁ,

Pāto siyā phullamavītagandhaṁ.

Aṅgīrasaṁ passa virocamānaṁ,

Tapantamādiccamivantalikkhe”ti.

Atha kho te Licchavī pañcahi uttarāsaṅgasatehi piṅgiyāniṁ brāhmaṇaṁ acchādesuṁ. Atha kho piṅgiyānī brāhmaṇo tehi pañcahi uttarāsaṅgasatehi Bhagavantaṁ (A.5.195./III,240.) acchādesi.

Atha kho Bhagavā te Licchavī etadavoca-- “Pañcannaṁ, Licchavī, ratanānaṁ pātubhāvo dullabho lokasmiṁ. Katamesaṁ pañcannaṁ? Tathāgatassa arahato sammāsambuddhassa pātubhāvo dullabho lokasmiṁ. Tathāgatappaveditassa dhammavinayassa desetā puggalo dullabho lokasmiṁ. Tathāgatappaveditassa dhammavinayassa desitassa viññātā puggalo dullabho lokasmiṁ. Tathāgatappaveditassa dhammavinayassa desitassa viññātā dhammānudhammappaṭipanno puggalo dullabho lokasmiṁ. Kataññū katavedī puggalo dullabho lokasmiṁ. Imesaṁ kho, Licchavī, pañcannaṁ ratanānaṁ pātubhāvo dullabho lokasmin”ti § . Pañcamaṁ.




(A.5.196.)20-6. Mahāsupinasuttaṁ(如來成等覺前,五)大夢


196. “Tathāgatassa, bhikkhave, arahato sammāsambuddhassa pubbeva sambodhā anabhisambuddhassa bodhisattasseva sato pañca mahāsupinā pāturahesuṁ. Katame pañca? Tathāgatassa, bhikkhave, arahato sammāsambuddhassa pubbeva sambodhā anabhisambuddhassa bodhisattasseva sato (CS.pg.2.210) ayaṁ mahāpathavī mahāsayanaṁ ahosi, himavā pabbatarājā bibbohanaṁ § ahosi, puratthime samudde vāmo hattho ohito ahosi, pacchime samudde dakkhiṇo hattho ohito ahosi, dakkhiṇe samudde ubho pādā ohitā ahesuṁ. Tathāgatassa, bhikkhave, arahato sammāsambuddhassa pubbeva sambodhā anabhisambuddhassa bodhisattasseva sato ayaṁ paṭhamo mahāsupino pāturahosi.

“Puna caparaṁ, bhikkhave, Tathāgatassa arahato sammāsambuddhassa pubbeva sambodhā anabhisambuddhassa bodhisattasseva sato tiriyā nāma tiṇajāti nābhiyā uggantvā nabhaṁ āhacca ṭhitā ahosi. Tathāgatassa, (A.5.195./III,241.) bhikkhave arahato sammāsambuddhassa pubbeva sambodhā anabhisambuddhassa bodhisattasseva sato ayaṁ dutiyo mahāsupino pāturahosi.

“Puna caparaṁ, bhikkhave, Tathāgatassa arahato sammāsambuddhassa pubbeva sambodhā anabhisambuddhassa bodhisattasseva sato setā kimī kaṇhasīsā pādehi ussakkitvā ( ) § yāva jāṇumaṇḍalā paṭicchādesuṁ. Tathāgatassa, bhikkhave, arahato sammāsambuddhassa pubbeva sambodhā anabhisambuddhassa bodhisattasseva sato ayaṁ tatiyo mahāsupino pāturahosi.

“Puna caparaṁ, bhikkhave, Tathāgatassa arahato sammāsambuddhassa pubbeva sambodhā anabhisambuddhassa bodhisattasseva sato cattāro sakuṇā nānāvaṇṇā catūhi disāhi āgantvā pādamūle nipatitvā sabbasetā sampajjiṁsu. Tathāgatassa, bhikkhave, arahato sammāsambuddhassa pubbeva sambodhā anabhisambuddhassa bodhisattasseva sato ayaṁ catuttho mahāsupino pāturahosi.

“Puna caparaṁ, bhikkhave, Tathāgato arahaṁ sammāsambuddho pubbeva sambodhā anabhisambuddho bodhisattova samāno mahato mīḷhapabbatassa uparūpari caṅkamati alippamāno mīḷhena. Tathāgatassa, bhikkhave, arahato sammāsambuddhassa pubbeva sambodhā anabhisambuddhassa bodhisattasseva sato ayaṁ pañcamo mahāsupino pāturahosi.

“Yampi (CS.pg.2.211) bhikkhave, Tathāgatassa arahato sammāsambuddhassa pubbeva sambodhā anabhisambuddhassa bodhisattasseva sato ayaṁ mahāpathavī mahāsayanaṁ ahosi, himavā pabbatarājā bibbohanaṁ ahosi, puratthime samudde vāmo hattho ohito ahosi, pacchime samudde dakkhiṇo hattho ohito ahosi, dakkhiṇe samudde ubho pādā ohitā ahesuṁ; Tathāgatena bhikkhave, arahatā sammāsambuddhena anuttarā sammāsambodhi abhisambuddhā. Tassā abhisambodhāya ayaṁ paṭhamo mahāsupino pāturahosi.

(A.5.196./III,242.)“Yampi bhikkhave, Tathāgatassa arahato sammāsambuddhassa pubbeva sambodhā anabhisambuddhassa bodhisattasseva sato tiriyā nāma tiṇajāti nābhiyā uggantvā nabhaṁ āhacca ṭhitā ahosi; Tathāgatena, bhikkhave, arahatā sammāsambuddhena ariyo aṭṭhaṅgiko maggo abhisambujjhitvā yāva devamanussehi suppakāsito. Tassa abhisambodhāya ayaṁ dutiyo mahāsupino pāturahosi.

“Yampi, bhikkhave, Tathāgatassa arahato sammāsambuddhassa pubbeva sambodhā anabhisambuddhassa bodhisattasseva sato setā kimī kaṇhasīsā pādehi ussakkitvā yāva jāṇumaṇḍalā paṭicchādesuṁ; bahū, bhikkhave, gihī odātavasanā Tathāgataṁ pāṇupetā § saraṇaṁ gatā. Tassa abhisambodhāya ayaṁ tatiyo mahāsupino pāturahosi.

“Yampi, bhikkhave, Tathāgatassa arahato sammāsambuddhassa pubbeva sambodhā anabhisambuddhassa bodhisattasseva sato cattāro sakuṇā nānāvaṇṇā catūhi disāhi āgantvā pādamūle nipatitvā sabbasetā sampajjiṁsu; cattārome, bhikkhave, vaṇṇā khattiyā brāhmaṇā vessā suddā te Tathāgatappavedite dhammavinaye agārasmā anagāriyaṁ pabbajitvā anuttaraṁ vimuttiṁ sacchikaronti. Tassa abhisambodhāya ayaṁ catuttho mahāsupino pāturahosi.

“Yampi, bhikkhave, Tathāgato arahaṁ sammāsambuddho pubbeva sambodhā anabhisambuddho bodhisattova samāno mahato mīḷhapabbatassa uparūpari caṅkamati (CS.pg.2.212) alippamāno mīḷhena; lābhī, bhikkhave, Tathāgato cīvarapiṇḍapātasenāsanagilānappaccayabhesajjaparikkhārānaṁ, taṁ §Tathāgato agathito § amucchito anajjhosanno § ādīnavadassāvī nissaraṇapañño paribhuñjati. Tassa abhisambodhāya ayaṁ pañcamo mahāsupino pāturahosi.

“Tathāgatassa, bhikkhave, arahato sammāsambuddhassa pubbeva sambodhā anabhisambuddhassa bodhisattasseva sato ime pañca mahāsupinā pāturahesun”ti. Chaṭṭhaṁ.

(A.5.197./III,243.)


(A.5.197.)20-7. Vassasuttaṁ雨(之五障礙)


197. “Pañcime bhikkhave, vassassa antarāyā, yaṁ nemittā § na jānanti, yattha nemittānaṁ cakkhu na kamati. Katame pañca? Upari, bhikkhave, ākāse tejodhātu pakuppati. Tena uppannā meghā paṭivigacchanti. Ayaṁ, bhikkhave, paṭhamo vassassa antarāyo, yaṁ nemittā na jānanti, yattha nemittānaṁ cakkhu na kamati.

“Puna caparaṁ, bhikkhave, upari ākāse vāyodhātu pakuppati. Tena uppannā meghā paṭivigacchanti. Ayaṁ, bhikkhave, dutiyo vassassa antarāyo, yaṁ nemittā na jānanti, yattha nemittānaṁ cakkhu na kamati.

“Puna caparaṁ, bhikkhave, rāhu asurindo pāṇinā udakaṁ sampaṭicchitvā mahāsamudde chaḍḍeti. Ayaṁ, bhikkhave, tatiyo vassassa antarāyo, yaṁ nemittā na jānanti, yattha nemittānaṁ cakkhu na kamati.

“Puna caparaṁ, bhikkhave, vassavalāhakā devā pamattā honti. Ayaṁ, bhikkhave, catuttho vassassa antarāyo, yaṁ nemittā na jānanti, yattha nemittānaṁ cakkhu na kamati.

“Puna caparaṁ, bhikkhave, manussā adhammikā honti. Ayaṁ, bhikkhave, pañcamo vassassa antarāyo, yaṁ nemittā na jānanti, yattha nemittānaṁ cakkhu na kamati. Ime kho, bhikkhave, pañca vassassa antarāyā, yaṁ nemittā na jānanti, yattha nemittānaṁ cakkhu na kamatī”ti. Sattamaṁ.


(A.5.198.)20-8. Vācāsuttaṁ語(成就五支是善說)


198. “Pañcahi (CS.pg.2.213) bhikkhave, aṅgehi samannāgatā vācā subhāsitā hoti, no dubbhāsitā, anavajjā ca ananuvajjā ca viññūnaṁ § . Katamehi pañcahi? (A.5.198./III,244.) Kālena ca bhāsitā hoti, saccā ca bhāsitā hoti, saṇhā ca bhāsitā hoti, atthasaṁhitā ca bhāsitā hoti, mettacittena ca bhāsitā hoti. Imehi kho, bhikkhave, pañcahi aṅgehi samannāgatā vācā subhāsitā hoti, no dubbhāsitā, anavajjā ca ananuvajjā ca viññūnan”ti. Aṭṭhamaṁ.
(A.5.198./III,244.:成就五支之語者,是善說(vācā subhāsitā),不惡說(no dubbhāsitā);無罪(anavajjā);不為智者所訶(ananuvajjā viññūnaṁ)。何等為五?即:應時語(Kālena ca bhāsitā);真實語(saccā ca bhāsitā);柔軟語(saṇhā ca bhāsitā);引利語(atthasaṁhitā ca bhāsitā);慈心語(mettacittena ca bhāsitā)。)

(A.5.199.)20-9. Kulasuttaṁ(有戒之出家者,近於)家族


199. “Yaṁ, bhikkhave, sīlavanto pabbajitā kulaṁ upasaṅkamanti, tattha manussā pañcahi ṭhānehi bahuṁ puññaṁ pasavanti. Katamehi pañcahi? Yasmiṁ, bhikkhave, samaye sīlavante pabbajite kulaṁ upasaṅkamante manussā disvā cittāni pasādenti § , saggasaṁvattanikaṁ, bhikkhave, taṁ kulaṁ tasmiṁ samaye paṭipadaṁ paṭipannaṁ hoti.

“Yasmiṁ, bhikkhave, samaye sīlavante pabbajite kulaṁ upasaṅkamante manussā paccuṭṭhenti abhivādenti āsanaṁ denti, uccākulīnasaṁvattanikaṁ, bhikkhave, taṁ kulaṁ tasmiṁ samaye paṭipadaṁ paṭipannaṁ hoti.

“Yasmiṁ, bhikkhave, samaye sīlavante pabbajite kulaṁ upasaṅkamante manussā maccheramalaṁ paṭivinenti § , mahesakkhasaṁvattanikaṁ, bhikkhave, taṁ kulaṁ tasmiṁ samaye paṭipadaṁ paṭipannaṁ hoti.

“Yasmiṁ, bhikkhave, samaye sīlavante pabbajite kulaṁ upasaṅkamante manussā yathāsatti yathābalaṁ saṁvibhajanti, mahābhogasaṁvattanikaṁ bhikkhave, taṁ kulaṁ tasmiṁ samaye paṭipadaṁ paṭipannaṁ hoti.

“Yasmiṁ, bhikkhave, samaye sīlavante pabbajite kulaṁ upasaṅkamante manussā paripucchanti paripañhanti dhammaṁ suṇanti, mahāpaññāsaṁvattanikaṁ, bhikkhave, taṁ kulaṁ tasmiṁ samaye paṭipadaṁ paṭipannaṁ hoti. (A.5.199./III,245.)Yaṁ bhikkhave, sīlavanto pabbajitā kulaṁ upasaṅkamanti, tattha manussā imehi pañcahi ṭhānehi bahuṁ puññaṁ pasavantī”ti. Navamaṁ.


(A.5.200.)20-10. Nissāraṇīyasuttaṁ出離(欲.瞋.害.色.有身)

D.33./III,239-240(《等誦經》第二誦品一~二四以下)

200. “Pañcimā (CS.pg.2.214) bhikkhave, nissāraṇīyā § dhātuyo. Katamā pañca? Idha, bhikkhave, bhikkhuno kāmaṁ § manasikaroto kāmesu cittaṁ na pakkhandati nappasīdati na santiṭṭhati na vimuccati. Nekkhammaṁ kho panassa manasikaroto nekkhamme cittaṁ pakkhandati pasīdati santiṭṭhati vimuccati. Tassa taṁ cittaṁ Sugataṁ § subhāvitaṁ suvuṭṭhitaṁ suvimuttaṁ suvisaṁyuttaṁ § kāmehi; ye ca kāmapaccayā uppajjanti āsavā vighātapariḷāhā, mutto so tehi, na so taṁ vedanaṁ vediyati. Idamakkhātaṁ kāmānaṁ nissaraṇaṁ.

“Puna caparaṁ, bhikkhave, bhikkhuno byāpādaṁ manasikaroto byāpāde cittaṁ na pakkhandati nappasīdati na santiṭṭhati na vimuccati. Abyāpādaṁ kho panassa manasikaroto abyāpāde cittaṁ pakkhandati pasīdati santiṭṭhati vimuccati. Tassa taṁ cittaṁ Sugataṁ subhāvitaṁ suvuṭṭhitaṁ suvimuttaṁ suvisaṁyuttaṁ byāpādena; ye ca byāpādapaccayā uppajjanti āsavā vighātapariḷāhā, mutto so tehi, na so taṁ vedanaṁ vediyati. Idamakkhātaṁ byāpādassa nissaraṇaṁ.

“Puna caparaṁ, bhikkhave, bhikkhuno vihesaṁ manasikaroto vihesāya cittaṁ na pakkhandati nappasīdati na santiṭṭhati na vimuccati. Avihesaṁ kho panassa manasikaroto avihesāya cittaṁ pakkhandati pasīdati santiṭṭhati vimuccati. Tassa taṁ cittaṁ Sugataṁ subhāvitaṁ suvuṭṭhitaṁ suvimuttaṁ suvisaṁyuttaṁ vihesāya; ye ca vihesāpaccayā uppajjanti āsavā vighātapariḷāhā, mutto so tehi, na so taṁ vedanaṁ vediyati. Idamakkhātaṁ vihesāya nissaraṇaṁ.

(A.5.200./III,246.) “Puna caparaṁ, bhikkhave, bhikkhuno rūpaṁ manasikaroto rūpe cittaṁ na pakkhandati nappasīdati na santiṭṭhati na vimuccati. Arūpaṁ kho panassa manasikaroto arūpe cittaṁ pakkhandati pasīdati santiṭṭhati vimuccati. Tassa taṁ cittaṁ Sugataṁ subhāvitaṁ suvuṭṭhitaṁ suvimuttaṁ suvisaṁyuttaṁ rūpehi; ye ca rūpapaccayā uppajjanti āsavā vighātapariḷāhā, mutto so tehi, na so taṁ vedanaṁ vediyati. Idamakkhātaṁ rūpānaṁ nissaraṇaṁ.

“Puna (CS.pg.2.215) caparaṁ, bhikkhave, bhikkhuno sakkāyaṁ manasikaroto sakkāye cittaṁ na pakkhandati nappasīdati na santiṭṭhati na vimuccati. Sakkāyanirodhaṁ kho panassa manasikaroto sakkāyanirodhe cittaṁ pakkhandati pasīdati santiṭṭhati vimuccati. Tassa taṁ cittaṁ Sugataṁ subhāvitaṁ suvuṭṭhitaṁ suvimuttaṁ suvisaṁyuttaṁ sakkāyena; ye ca sakkāyapaccayā uppajjanti āsavā vighātapariḷāhā, mutto so tehi, na so taṁ vedanaṁ vediyati. Idamakkhātaṁ sakkāyassa nissaraṇaṁ.

“Tassa kāmanandīpi nānuseti, byāpādanandīpi nānuseti, vihesānandīpi nānuseti rūpanandīpi nānuseti, sakkāyanandīpi nānuseti (so) § kāmanandiyāpi ananusayā, byāpādanandiyāpi ananusayā, vihesānandiyāpi ananusayā, rūpanandiyāpi ananusayā, sakkāyanandiyāpi ananusayā. Ayaṁ vuccati, bhikkhave, bhikkhu niranusayo, acchecchi § taṇhaṁ, vivattayi § saṁyojanaṁ, sammā mānābhisamayā antamakāsi dukkhassa. Imā kho, bhikkhave, pañca nissāraṇīyā dhātuyo”ti. Dasamaṁ.

Brāhmaṇavaggo pañcamo.
Tassuddānaṁ–

(A.5.200./III,247.)Soṇo Doṇo Saṅgāravo, kāraṇapālī ca piṅgiyānī.

Supinā ca vassā vācā, kulaṁ nissāraṇīyena cāti.

~Catutthaṁpaṇṇāsakaṁ samatto. ~





tải về 3.21 Mb.

Chia sẻ với bạn bè của bạn:
1   ...   10   11   12   13   14   15   16   17   18




Cơ sở dữ liệu được bảo vệ bởi bản quyền ©hocday.com 2024
được sử dụng cho việc quản lý

    Quê hương