Aṅguttaranikāyo -5 Pañcakanipātapāḷi



tải về 3.21 Mb.
trang11/18
Chuyển đổi dữ liệu30.08.2016
Kích3.21 Mb.
#29574
1   ...   7   8   9   10   11   12   13   14   ...   18

4. Catutthapaṇṇāsakaṁ第四個五十經



(16) 1. Saddhammavaggo正法品



(A.5.151.)16-1. Paṭhamasammattaniyāmasuttaṁ (輕視所說、說者不入)正性(決定) (1)


151. “Pañcahi (CS.pg.2.154) bhikkhave, dhammehi samannāgato suṇantopi saddhammaṁ abhabbo niyāmaṁ okkamituṁ kusalesu dhammesu sammattaṁ. Katamehi pañcahi? Kathaṁ paribhoti, kathikaṁ § paribhoti, attānaṁ paribhoti, vikkhittacitto dhammaṁ suṇāti, anekaggacitto ayoniso ca § manasi karoti. Imehi kho, bhikkhave, pañcahi dhammehi samannāgato suṇantopi saddhammaṁ abhabbo niyāmaṁ okkamituṁ kusalesu dhammesu sammattaṁ.

“Pañcahi, bhikkhave, dhammehi samannāgato suṇanto (A.5.151./III,175.) saddhammaṁ bhabbo niyāmaṁ okkamituṁ kusalesu dhammesu sammattaṁ. Katamehi pañcahi? Na kathaṁ paribhoti, na kathikaṁ paribhoti, na attānaṁ paribhoti, avikkhittacitto dhammaṁ suṇāti, ekaggacitto yoniso ca manasi karoti. Imehi kho, bhikkhave, pañcahi dhammehi samannāgato suṇanto saddhammaṁ bhabbo niyāmaṁ okkamituṁ kusalesu dhammesu sammattan”ti. Paṭhamaṁ.




(A.5.152.)16-2. Dutiyasammattaniyāmasuttaṁ (輕視所說、說者不入)正性(決定) (2)


152. “Pañcahi, bhikkhave, dhammehi samannāgato suṇantopi saddhammaṁ abhabbo niyāmaṁ okkamituṁ kusalesu dhammesu sammattaṁ. Katamehi pañcahi? Kathaṁ paribhoti, kathikaṁ paribhoti, attānaṁ paribhoti, duppañño hoti jaḷo eḷamūgo, anaññāte aññātamānī hoti. Imehi kho bhikkhave, pañcahi dhammehi samannāgato suṇantopi saddhammaṁ abhabbo niyāmaṁ okkamituṁ kusalesu dhammesu sammattaṁ.

“Pañcahi bhikkhave, dhammehi samannāgato suṇanto saddhammaṁ bhabbo niyāmaṁ okkamituṁ kusalesu dhammesu sammattaṁ. Katamehi pañcahi? Na kathaṁ paribhoti, na kathikaṁ paribhoti, na attānaṁ paribhoti, paññavā hoti (CS.pg.2.155) ajaḷo aneḷamūgo, na anaññāte aññātamānī hoti. Imehi kho, bhikkhave, pañcahi dhammehi samannāgato suṇanto saddhammaṁ bhabbo niyāmaṁ okkamituṁ kusalesu dhammesu sammattan”ti. Dutiyaṁ.




(A.5.153.)16-3. Tatiyasammattaniyāmasuttaṁ(輕視所說、說者不入)正性(決定) (3)

T.150《七處三觀17經》(大正2.878b)

153. “Pañcahi, bhikkhave, dhammehi samannāgato suṇantopi saddhammaṁ abhabbo niyāmaṁ okkamituṁ kusalesu dhammesu sammattaṁ. Katamehi pañcahi? Makkhī dhammaṁ suṇāti makkhapariyuṭṭhito, upārambhacitto § dhammaṁ suṇāti randhagavesī, (A.5.153./III,176.) dhammadesake āhatacitto hoti khīlajāto § , duppañño hoti jaḷo eḷamūgo, anaññāte aññātamānī hoti. Imehi kho, bhikkhave, pañcahi dhammehi samannāgato suṇantopi saddhammaṁ abhabbo niyāmaṁ okkamituṁ kusalesu dhammesu sammattaṁ.

“Pañcahi, bhikkhave, dhammehi samannāgato suṇanto saddhammaṁ bhabbo niyāmaṁ okkamituṁ kusalesu dhammesu sammattaṁ. Katamehi pañcahi? Amakkhī dhammaṁ suṇāti na makkhapariyuṭṭhito, anupārambhacitto dhammaṁ suṇāti na randhagavesī, dhammadesake anāhatacitto hoti akhīlajāto, paññavā hoti ajaḷo aneḷamūgo, na anaññāte aññātamānī hoti. Imehi kho, bhikkhave, pañcahi dhammehi samannāgato suṇanto saddhammaṁ bhabbo niyāmaṁ okkamituṁ kusalesu dhammesu sammattan”ti. Tatiyaṁ.




(A.5.154.)16-4. Paṭhamasaddhammasammosasuttaṁ(不恭敬聽法等,令忘失)正法(1)


154. “Pañcime, bhikkhave, dhammā saddhammassa sammosāya antaradhānāya saṁvattanti. Katame pañca? Idha, bhikkhave, bhikkhū na sakkaccaṁ dhammaṁ suṇanti, na sakkaccaṁ dhammaṁ pariyāpuṇanti, na sakkaccaṁ dhammaṁ dhārenti, na sakkaccaṁ dhātānaṁ § dhammānaṁ atthaṁ upaparikkhanti, na sakkaccaṁ atthamaññāya dhammamaññāya dhammānudhammaṁ paṭipajjanti. Ime kho, bhikkhave, pañca dhammā saddhammassa sammosāya antaradhānāya saṁvattanti.

“Pañcime, bhikkhave, dhammā saddhammassa ṭhitiyā asammosāya anantaradhānāya saṁvattanti. Katame pañca? Idha, bhikkhave, bhikkhū sakkaccaṁ dhammaṁ suṇanti, sakkaccaṁ (CS.pg.2.156) dhammaṁ pariyāpuṇanti, sakkaccaṁ dhammaṁ dhārenti, sakkaccaṁ dhātānaṁ dhammānaṁ atthaṁ upaparikkhanti, sakkaccaṁ atthamaññāya dhammamaññāya dhammānudhammaṁ paṭipajjanti. (A.5.154./III,177.) Ime kho, bhikkhave, pañca dhammā saddhammassa ṭhitiyā asammosāya anantaradhānāya saṁvattantī”ti. Catutthaṁ.




(A.5.155.)16-5. Dutiyasaddhammasammosasuttaṁ(不熟練契經等,令忘失)正法(2)


155. “Pañcime, bhikkhave, dhammā saddhammassa sammosāya antaradhānāya saṁvattanti. Katame pañca? Idha, bhikkhave, bhikkhū dhammaṁ na pariyāpuṇanti– suttaṁ, geyyaṁ, veyyākaraṇaṁ, gāthaṁ, udānaṁ, itivuttakaṁ, jātakaṁ, abbhutadhammaṁ, vedallaṁ. Ayaṁ, bhikkhave, paṭhamo dhammo saddhammassa sammosāya antaradhānāya saṁvattati.

“Puna caparaṁ, bhikkhave, bhikkhū yathāsutaṁ yathāpariyattaṁ dhammaṁ na vitthārena paresaṁ desenti. Ayaṁ, bhikkhave, dutiyo dhammo saddhammassa sammosāya antaradhānāya saṁvattati.

“Puna caparaṁ, bhikkhave, bhikkhū yathāsutaṁ yathāpariyattaṁ dhammaṁ na vitthārena paraṁ § vācenti. Ayaṁ, bhikkhave, tatiyo dhammo saddhammassa sammosāya antaradhānāya saṁvattati.

“Puna caparaṁ, bhikkhave, bhikkhū yathāsutaṁ yathāpariyattaṁ dhammaṁ na vitthārena sajjhāyaṁ karonti. Ayaṁ, bhikkhave, catuttho dhammo saddhammassa sammosāya antaradhānāya saṁvattati.

“Puna caparaṁ, bhikkhave, bhikkhū yathāsutaṁ yathāpariyattaṁ dhammaṁ na cetasā anuvitakkenti anuvicārenti manasānupekkhanti. Ayaṁ, bhikkhave, pañcamo dhammo saddhammassa sammosāya antaradhānāya saṁvattati. Ime kho, bhikkhave, pañca dhammā saddhammassa sammosāya antaradhānāya saṁvattanti.

“Pañcime, bhikkhave, dhammā saddhammassa ṭhitiyā asammosāya anantaradhānāya saṁvattanti. Katame pañca? Idha, bhikkhave, bhikkhū dhammaṁ pariyāpuṇanti– suttaṁ, geyyaṁ, veyyākaraṇaṁ, gāthaṁ, udānaṁ, itivuttakaṁ, jātakaṁ, abbhutadhammaṁ, vedallaṁ. Ayaṁ, bhikkhave, (A.5.155./III,178.) paṭhamo dhammo saddhammassa ṭhitiyā asammosāya anantaradhānāya saṁvattati.

“Puna (CS.pg.2.157) caparaṁ, bhikkhave, bhikkhū yathāsutaṁ yathāpariyattaṁ dhammaṁ vitthārena paresaṁ desenti. Ayaṁ, bhikkhave, dutiyo dhammo saddhammassa ṭhitiyā asammosāya anantaradhānāya saṁvattati.

“Puna caparaṁ, bhikkhave, bhikkhū yathāsutaṁ yathāpariyattaṁ dhammaṁ vitthārena paraṁ vācenti. Ayaṁ, bhikkhave, tatiyo dhammo saddhammassa ṭhitiyā asammosāya anantaradhānāya saṁvattati.

“Puna caparaṁ, bhikkhave bhikkhū yathāsutaṁ yathāpariyattaṁ dhammaṁ vitthārena sajjhāyaṁ karonti. Ayaṁ, bhikkhave, catuttho dhammo saddhammassa ṭhitiyā asammosāya anantaradhānāya saṁvattati.

“Puna caparaṁ, bhikkhave, bhikkhū yathāsutaṁ yathāpariyattaṁ dhammaṁ cetasā anuvitakkenti anuvicārenti manasānupekkhanti. Ayaṁ, bhikkhave, pañcamo dhammo saddhammassa ṭhitiyā asammosāya anantaradhānāya saṁvattati. Ime kho, bhikkhave, pañca dhammā saddhammassa ṭhitiyā asammosāya anantaradhānāya saṁvattantī”ti. Pañcamaṁ.




(A.5.156.)16-6. Tatiyasaddhammasammosasuttaṁ(誤解契經等,令忘失)正法(3)


156. § “Pañcime, bhikkhave, dhammā saddhammassa sammosāya antaradhānāya saṁvattanti. Katame pañca? Idha, bhikkhave, bhikkhū duggahitaṁ suttantaṁ pariyāpuṇanti dunnikkhittehi padabyañjanehi Dunnikkhittassa, bhikkhave, padabyañjanassa atthopi dunnayo hoti. Ayaṁ, bhikkhave, paṭhamo dhammo saddhammassa sammosāya antaradhānāya saṁvattati.

“Puna caparaṁ, bhikkhave, bhikkhū dubbacā honti, dovacassakaraṇehi dhammehi samannāgatā, akkhamā appadakkhiṇaggāhino anusāsaniṁ. Ayaṁ, bhikkhave, dutiyo dhammo saddhammassa sammosāya antaradhānāya saṁvattati.

(A.5.156./III,179.) “Puna caparaṁ, bhikkhave, ye te bhikkhū bahussutā āgatāgamā dhammadharā vinayadharā mātikādharā, te na sakkaccaṁ suttantaṁ paraṁ vācenti; tesaṁ accayena chinnamūlako suttanto hoti appaṭisaraṇo. Ayaṁ, bhikkhave, tatiyo dhammo saddhammassa sammosāya antaradhānāya saṁvattati.

“Puna caparaṁ, bhikkhave, therā bhikkhū bāhulikā honti sāthalikā okkamane pubbaṅgamā paviveke nikkhittadhurā na vīriyaṁ ārabhanti appattassa pattiyā (CS.pg.2.158) anadhigatassa adhigamāya asacchikatassa sacchikiriyāya. Tesaṁ pacchimā janatā diṭṭhānugatiṁ āpajjati. Sāpi hoti bāhulikā sāthalikā okkamane pubbaṅgamā paviveke nikkhittadhurā, na vīriyaṁ ārabhati appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāya. Ayaṁ, bhikkhave, catuttho dhammo saddhammassa sammosāya antaradhānāya saṁvattati.

“Puna caparaṁ, bhikkhave, saṅgho bhinno hoti. Saṅghe kho pana, bhikkhave, bhinne aññamaññaṁ akkosā ca honti, aññamaññaṁ paribhāsā ca honti, aññamaññaṁ parikkhepā ca honti, aññamaññaṁ pariccajanā § ca honti. Tattha appasannā ceva nappasīdanti, pasannānañca ekaccānaṁ aññathattaṁ hoti. Ayaṁ, bhikkhave, pañcamo dhammo saddhammassa sammosāya antaradhānāya saṁvattati. Ime kho, bhikkhave, pañca dhammā saddhammassa sammosāya antaradhānāya saṁvattanti.

“Pañcime, bhikkhave, dhammā saddhammassa ṭhitiyā asammosāya anantaradhānāya saṁvattanti. Katame pañca? Idha, bhikkhave, bhikkhū suggahitaṁ suttantaṁ pariyāpuṇanti sunikkhittehi padabyañjanehi. Sunikkhittassa, bhikkhave, padabyañjanassa atthopi sunayo hoti. Ayaṁ, bhikkhave, paṭhamo dhammo saddhammassa ṭhitiyā asammosāya anantaradhānāya saṁvattati.

(A.5.156./III,180.) “Puna caparaṁ, bhikkhave, bhikkhū suvacā honti sovacassakaraṇehi dhammehi samannāgatā, khamā padakkhiṇaggāhino anusāsaniṁ. Ayaṁ, bhikkhave, dutiyo dhammo saddhammassa ṭhitiyā asammosāya anantaradhānāya saṁvattati.

“Puna caparaṁ, bhikkhave, ye te bhikkhū bahussutā āgatāgamā dhammadharā vinayadharā mātikādharā, te sakkaccaṁ suttantaṁ paraṁ vācenti; tesaṁ accayena na chinnamūlako § suttanto hoti sappaṭisaraṇo. Ayaṁ, bhikkhave, tatiyo dhammo saddhammassa ṭhitiyā asammosāya anantaradhānāya saṁvattati.

“Puna caparaṁ, bhikkhave, therā bhikkhū na bāhulikā honti na sāthalikā, okkamane nikkhittadhurā paviveke pubbaṅgamā; vīriyaṁ ārabhanti appattassa pattiyā (CS.pg.2.159) anadhigatassa adhigamāya asacchikatassa sacchikiriyāya. Tesaṁ pacchimā janatā diṭṭhānugatiṁ āpajjati. Sāpi hoti na bāhulikā na sāthalikā, okkamane nikkhittadhurā paviveke pubbaṅgamā, vīriyaṁ ārabhati appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāya. Ayaṁ, bhikkhave, catuttho dhammo saddhammassa ṭhitiyā asammosāya anantaradhānāya saṁvattati.

“Puna caparaṁ, bhikkhave, saṅgho samaggo sammodamāno avivadamāno ekuddeso phāsuṁ viharati. Saṅghe kho pana, bhikkhave, samagge na ceva aññamaññaṁ akkosā honti, na ca aññamaññaṁ paribhāsā honti, na ca aññamaññaṁ parikkhepā honti, na ca aññamaññaṁ pariccajanā honti. Tattha appasannā ceva pasīdanti, pasannānañca bhiyyobhāvo hoti. Ayaṁ, bhikkhave, pañcamo dhammo saddhammassa ṭhitiyā asammosāya anantaradhānāya saṁvattati. Ime kho, bhikkhave, pañca dhammā saddhammassa ṭhitiyā asammosāya anantaradhānāya saṁvattantī”ti. Chaṭṭhaṁ.

(A.5.156./III,181.)

(A.5.157.)16-7. Dukkathāsuttaṁ(不信、無戒、少聞、慳吝、無慧)難說


157. “Pañcannaṁ bhikkhave, puggalānaṁ kathā dukkathā puggale puggalaṁ § upanidhāya. Katamesaṁ pañcannaṁ? Assaddhassa, bhikkhave, saddhākathā dukkathā; dussīlassa sīlakathā dukkathā; appassutassa bāhusaccakathā dukkathā; maccharissa § cāgakathā dukkathā; duppaññassa paññākathā dukkathā.

“Kasmā ca, bhikkhave, assaddhassa saddhākathā dukkathā? Assaddho, bhikkhave, saddhākathāya kacchamānāya abhisajjati kuppati byāpajjati patitthīyati kopañca dosañca appaccayañca pātukaroti. Taṁ kissa hetu? Tañhi so, bhikkhave, saddhāsampadaṁ attani na samanupassati § , na ca labhati tatonidānaṁ pītipāmojjaṁ. Tasmā assaddhassa saddhākathā dukkathā.

“Kasmā ca, bhikkhave, dussīlassa sīlakathā dukkathā? Dussīlo, bhikkhave, sīlakathāya kacchamānāya abhisajjati kuppati byāpajjati patitthīyati kopañca dosañca appaccayañca pātukaroti. Taṁ kissa hetu? Tañhi so (CS.pg.2.160) bhikkhave, sīlasampadaṁ attani na samanupassati na ca labhati tatonidānaṁ pītipāmojjaṁ. Tasmā dussīlassa sīlakathā dukkathā.

“Kasmā ca, bhikkhave, appassutassa bāhusaccakathā dukkathā? Appassuto, bhikkhave, bāhusaccakathāya kacchamānāya abhisajjati kuppati byāpajjati patitthīyati kopañca dosañca appaccayañca pātukaroti. Taṁ kissa hetu? Tañhi so, bhikkhave, sutasampadaṁ attani na samanupassati, na ca labhati tatonidānaṁ pītipāmojjaṁ. Tasmā appassutassa bāhusaccakathā dukkathā.

“Kasmā ca, bhikkhave, maccharissa cāgakathā dukkathā? Maccharī, bhikkhave, cāgakathāya kacchamānāya abhisajjati kuppati byāpajjati patitthīyati kopañca dosañca appaccayañca pātukaroti Taṁ kissa hetu? Tañhi so, bhikkhave, cāgasampadaṁ attani na samanupassati na ca labhati tatonidānaṁ pītipāmojjaṁ. (A.5.156./III,182.) Tasmā maccharissa cāgakathā dukkathā.

“Kasmā ca, bhikkhave, duppaññassa paññākathā dukkathā? Duppañño, bhikkhave, paññākathāya kacchamānāya abhisajjati kuppati byāpajjati patitthīyati kopañca dosañca appaccayañca pātukaroti. Taṁ kissa hetu? Tañhi so, bhikkhave, paññāsampadaṁ attani na samanupassati, na ca labhati tatonidānaṁ pītipāmojjaṁ. Tasmā duppaññassa paññākathā dukkathā. Imesaṁ kho, bhikkhave, pañcannaṁ puggalānaṁ kathā dukkathā puggale puggalaṁ upanidhāya.

“Pañcannaṁ, bhikkhave, puggalānaṁ kathā sukathā puggale puggalaṁ upanidhāya. Katamesaṁ pañcannaṁ? Saddhassa, bhikkhave, saddhākathā sukathā; sīlavato sīlakathā sukathā; bahussutassa bāhusaccakathā sukathā; cāgavato cāgakathā sukathā; paññavato paññākathā sukathā.

“Kasmā ca, bhikkhave, saddhassa saddhākathā sukathā? Saddho, bhikkhave, saddhākathāya kacchamānāya nābhisajjati na kuppati na byāpajjati na patitthīyati na kopañca dosañca appaccayañca pātukaroti. Taṁ kissa hetu? Tañhi so, bhikkhave, saddhāsampadaṁ attani samanupassati labhati ca tatonidānaṁ pītipāmojjaṁ Tasmā saddhassa saddhākathā sukathā.

“Kasmā ca, bhikkhave, sīlavato sīlakathā sukathā? Sīlavā, bhikkhave, sīlakathāya kacchamānāya nābhisajjati na kuppati na byāpajjati na (CS.pg.2.161) patitthīyati na kopañca dosañca appaccayañca pātukaroti. Taṁ kissa hetu? Tañhi so, bhikkhave, sīlasampadaṁ attani samanupassati, labhati ca tatonidānaṁ pītipāmojjaṁ. Tasmā sīlavato sīlakathā sukathā.

“Kasmā ca, bhikkhave, bahussutassa bāhusaccakathā sukathā? Bahussuto, bhikkhave, bāhusaccakathāya kacchamānāya nābhisajjati na kuppati na byāpajjati na (A.5.156./III,183.) patitthīyati na kopañca dosañca appaccayañca pātukaroti. Taṁ kissa hetu? Tañhi so, bhikkhave, sutasampadaṁ attani samanupassati, labhati ca tatonidānaṁ pītipāmojjaṁ. Tasmā bahussutassa bāhusaccakathā sukathā.

“Kasmā ca, bhikkhave, cāgavato cāgakathā sukathā? Cāgavā, bhikkhave, cāgakathāya kacchamānāya nābhisajjati na kuppati na byāpajjati na patitthīyati na kopañca dosañca appaccayañca pātukaroti. Taṁ kissa hetu? Tañhi so, bhikkhave, cāgasampadaṁ attani samanupassati, labhati ca tatonidānaṁ pītipāmojjaṁ. Tasmā cāgavato cāgakathā sukathā.

“Kasmā ca, bhikkhave, paññavato paññākathā sukathā? Paññavā, bhikkhave, paññākathāya kacchamānāya nābhisajjati na kuppati na byāpajjati na patitthīyati na kopañca dosañca appaccayañca pātukaroti. Taṁ kissa hetu? Tañhi so, bhikkhave, paññāsampadaṁ attani samanupassati labhati ca tatonidānaṁ pītipāmojjaṁ. Tasmā paññavato paññākathā sukathā. Imesaṁ kho, bhikkhave, pañcannaṁ puggalānaṁ kathā sukathā puggale puggalaṁ upanidhāyā”ti. Sattamaṁ.




(A.5.158.)16-8. Sārajjasuttaṁ(不信.無戒.少聞.懈怠.無慧入)貪染


158. “Pañcahi, bhikkhave, dhammehi samannāgato bhikkhu sārajjaṁ okkanto § hoti. Katamehi pañcahi? Idha, bhikkhave, bhikkhu assaddho hoti, dussīlo hoti, appassuto hoti, kusīto hoti, dupañño hoti. Imehi kho, bhikkhave, pañcahi, dhammehi samannāgato bhikkhu sārajjaṁ okkanto hoti.

“Pañcahi (CS.pg.2.162) bhikkhave, dhammehi samannāgato bhikkhu visārado hoti. Katamehi pañcahi? Idha, bhikkhave, bhikkhu saddho hoti, sīlavā hoti, bahussuto hoti, āraddhavīriyo hoti, paññavā hoti. (A.5.158./III,184.) Imehi kho, bhikkhave, pañcahi dhammehi samannāgato bhikkhu visārado hotī”ti. Aṭṭhamaṁ.




(A.5.159.)16-9. Udāyīsuttaṁ (具壽)優陀夷(次第說法等)


159. Evaṁ me sutaṁ-- Ekaṁ samayaṁ Bhagavā Kosambiyaṁ viharati Ghositārāme. Tena kho pana samayena āyasmā Udāyī mahatiyā gihiparisāya parivuto dhammaṁ desento nisinno hoti. Addasā kho āyasmā Ānando āyasmantaṁ Udāyiṁ mahatiyā gihiparisāya parivutaṁ dhammaṁ desentaṁ nisinnaṁ. Disvā yena Bhagavā tenupasaṅkami; upasaṅkamitvā Bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho āyasmā Ānando Bhagavantaṁ etadavoca-- “Āyasmā, bhante, Udāyī mahatiyā gihiparisāya parivuto dhammaṁ desetī”ti § .

“Na kho, Ānanda sukaraṁ paresaṁ dhammaṁ desetuṁ. Paresaṁ, Ānanda, dhammaṁ desentena pañca dhamme ajjhattaṁ upaṭṭhāpetvā paresaṁ dhammo desetabbo. Katame pañca? ‘Anupubbiṁ kathaṁ § kathessāmī’ti paresaṁ dhammo desetabbo; ‘pariyāyadassāvī kathaṁ kathessāmī’ti paresaṁ dhammo desetabbo; ‘anuddayataṁ paṭicca kathaṁ kathessāmī’ti paresaṁ dhammo desetabbo; ‘na āmisantaro kathaṁ kathessāmī’ti paresaṁ dhammo desetabbo; ‘attānañca parañca anupahacca kathaṁ kathessāmī’ti paresaṁ dhammo desetabbo. Na kho, Ānanda, sukaraṁ paresaṁ dhammaṁ desetuṁ. Paresaṁ, Ānanda, dhammaṁ desentena ime pañca dhamme ajjhattaṁ upaṭṭhāpetvā paresaṁ dhammo desetabbo”ti. Navamaṁ.




(A.5.160.)16-10. Duppaṭivinodayasuttaṁ (已生之貪等)難除


160. “Pañcime, bhikkhave, uppannā duppaṭivinodayā. Katame pañca? (A.5.160./III,185.) Uppanno rāgo duppaṭivinodayo, uppanno doso duppaṭivinodayo, uppanno moho (CS.pg.2.163) duppaṭivinodayo, uppannaṁ paṭibhānaṁ duppaṭivinodayaṁ, uppannaṁ gamikacittaṁ duppaṭivinodayaṁ. Ime kho, bhikkhave, pañca uppannā duppaṭivinodayā”ti. Dasamaṁ.

Saddhammavaggo paṭhamo.


Tassuddānaṁ–

Tayo sammattaniyāmā, tayo saddhammasammosā;

Dukkathā ceva sārajjaṁ, Udāyidubbinodayāti.




tải về 3.21 Mb.

Chia sẻ với bạn bè của bạn:
1   ...   7   8   9   10   11   12   13   14   ...   18




Cơ sở dữ liệu được bảo vệ bởi bản quyền ©hocday.com 2024
được sử dụng cho việc quản lý

    Quê hương