Aṅguttaranikāyo -5 Pañcakanipātapāḷi


(12) 2. Andhakavindavaggo阿那伽頻頭(村)品



tải về 3.21 Mb.
trang10/18
Chuyển đổi dữ liệu30.08.2016
Kích3.21 Mb.
#29574
1   ...   6   7   8   9   10   11   12   13   ...   18

(12) 2. Andhakavindavaggo阿那伽頻頭(村)品



(A.5.111.)12-1. Kulūpakasuttaṁ常往來一家庭的人(可愛非可愛)

111. “Pañcahi bhikkhave, dhammehi samannāgato kulūpako bhikkhu kulesu appiyo ca hoti amanāpo ca agaru ca abhāvanīyo ca. Katamehi pañcahi? Asanthavavissāsī § ca hoti, anissaravikappī ca, vissaṭṭhupasevī § ca, upakaṇṇakajappī ca, atiyācanako ca. Imehi kho, bhikkhave, pañcahi dhammehi samannāgato kulūpako bhikkhu kulesu appiyo ca hoti amanāpo ca agaru ca abhāvanīyo ca.

“Pañcahi, bhikkhave, dhammehi samannāgato kulūpako bhikkhu kulesu piyo ca hoti manāpo ca garu ca bhāvanīyo ca. Katamehi pañcahi? Na asanthavavissāsī ca hoti, na anissaravikappī ca, na vissaṭṭhupasevī ca, na upakaṇṇakajappī ca, na atiyācanako ca. (A.5.111./III,137.) Imehi kho, bhikkhave, pañcahi dhammehi samannāgato kulūpako bhikkhu kulesu piyo ca hoti manāpo ca garu ca bhāvanīyo cā”ti. Paṭhamaṁ.


(A.5.112.)12-2. Pacchāsamaṇasuttaṁ(跟行太遠、太近等,不可作)隨後沙門

112. “Pañcahi, bhikkhave, dhammehi samannāgato pacchāsamaṇo na ādātabbo. Katamehi pañcahi? Atidūre vā gacchati accāsanne vā na pattapariyāpannaṁ (CS.pg.2.121) gaṇhati, āpattisāmantā bhaṇamānaṁ na nivāreti, bhaṇamānassa antarantarā kathaṁ opāteti, duppañño hoti jaḷo eḷamūgo. Imehi kho, bhikkhave, pañcahi dhammehi samannāgato pacchāsamaṇo na ādātabbo.

“Pañcahi, bhikkhave, dhammehi samannāgato pacchāsamaṇo ādātabbo. Katamehi pañcahi? Nātidūre gacchati na accāsanne, pattapariyāpannaṁ gaṇhati, āpattisāmantā bhaṇamānaṁ nivāreti bhaṇamānassa na antarantarā kathaṁ opāteti, paññavā hoti ajaḷo aneḷamūgo. Imehi kho, bhikkhave, pañcahi dhammehi samannāgato pacchāsamaṇo ādātabbo”ti. Dutiyaṁ.


(A.5.113.)12-3. Sammāsamādhisuttaṁ(堪忍色.聲.香.味.觸,能具足)正定


113. “Pañcahi, bhikkhave, dhammehi samannāgato bhikkhu abhabbo sammāsamādhiṁ upasampajja viharituṁ. Katamehi pañcahi? Idha, bhikkhave, bhikkhu akkhamo hoti rūpānaṁ, akkhamo saddānaṁ, akkhamo gandhānaṁ, akkhamo rasānaṁ, akkhamo phoṭṭhabbānaṁ. Imehi kho, bhikkhave, pañcahi dhammehi samannāgato bhikkhu abhabbo sammāsamādhiṁ upasampajja viharituṁ.

“Pañcahi, bhikkhave, dhammehi samannāgato bhikkhu bhabbo sammāsamādhiṁ upasampajja viharituṁ. Katamehi pañcahi? (A.5.113./III,138.) Idha bhikkhave, bhikkhu khamo hoti rūpānaṁ, khamo saddānaṁ, khamo gandhānaṁ, khamo rasānaṁ, khamo phoṭṭhabbānaṁ. Imehi kho, bhikkhave, pañcahi dhammehi samannāgato bhikkhu bhabbo sammāsamādhiṁ upasampajja viharitun”ti. Tatiyaṁ.




(A.5.114.)12-4. Andhakavindasuttaṁ阿那伽頻頭(村) (新出家令住戒等五法)


114. Ekaṁ samayaṁ Bhagavā Magadhesu viharati Andhakavinde. Atha kho āyasmā Ānando yena Bhagavā tenupasaṅkami; upasaṅkamitvā Bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinnaṁ kho āyasmantaṁ Ānandaṁ Bhagavā etadavoca--

“Ye te, Ānanda, bhikkhū navā acirapabbajitā adhunāgatā imaṁ dhammavinayaṁ, te vo, Ānanda, bhikkhū pañcasu dhammesu samādapetabbā § nivesetabbā patiṭṭhāpetabbā (CS.pg.2.122) Katamesu pañcasu? ‘Etha tumhe, āvuso, sīlavā hotha, pātimokkhasaṁvarasaṁvutā viharatha ācāragocarasampannā aṇumattesu vajjesu bhayadassāvino, samādāya sikkhatha sikkhāpadesū’ti– iti pātimokkhasaṁvare samādapetabbā nivesetabbā patiṭṭhāpetabbā.

“‘Etha tumhe, āvuso, indriyesu guttadvārā viharatha ārakkhasatino nipakkasatino § , sārakkhitamānasā satārakkhena cetasā samannāgatā’ti– iti indriyasaṁvare samādapetabbā nivesetabbā patiṭṭhāpetabbā.

“‘Etha tumhe, āvuso, appabhassā hotha, bhasse pariyantakārino’ti– iti bhassapariyante samādapetabbā nivesetabbā patiṭṭhāpetabbā.

“‘Etha tumhe, āvuso, āraññikā hotha, araññavanapatthāni pantāni senāsanāni paṭisevathā’ti– iti kāyavūpakāse samādapetabbā nivesetabbā patiṭṭhāpetabbā.

“‘Etha tumhe, āvuso, sammādiṭṭhikā hotha sammādassanena samannāgatā’ti– iti sammādassane samādapetabbā nivesetabbā patiṭṭhāpetabbā. (A.5.114./III,139.) Ye te, Ānanda, bhikkhū navā acirapabbajitā adhunāgatā imaṁ dhammavinayaṁ, te vo, Ānanda, bhikkhū imesu pañcasu dhammesu samādapetabbā nivesetabbā patiṭṭhāpetabbā”ti Catutthaṁ.




(A.5.115.)12-5. Maccharinīsuttaṁ慳吝(住.家[之供給].所得.稱讚.法等)


115. “Pañcahi, bhikkhave, dhammehi samannāgatā bhikkhunī yathābhataṁ nikkhittā evaṁ niraye. Katamehi pañcahi? Āvāsamaccharinī hoti, kulamaccharinī hoti, lābhamaccharinī hoti, vaṇṇamaccharinī hoti, dhammamaccharinī hoti. Imehi kho, bhikkhave, pañcahi dhammehi samannāgatā bhikkhunī yathābhataṁ nikkhittā evaṁ niraye.

“Pañcahi, bhikkhave, dhammehi samannāgatā bhikkhunī yathābhataṁ nikkhittā evaṁ sagge. Katamehi pañcahi? Na āvāsamaccharinī hoti, na kulamaccharinī hoti, na lābhamaccharinī hoti, na vaṇṇamaccharinī hoti, na dhammamaccharinī hoti (CS.pg.2.123) Imehi kho, bhikkhave, pañcahi dhammehi samannāgatā bhikkhunī yathābhataṁ nikkhittā evaṁ sagge”ti. Pañcamaṁ.




(A.5.116.)12-6. Vaṇṇanāsuttaṁ稱讚(不可稱讚者等)


116. “Pañcahi bhikkhave, dhammehi samannāgatā bhikkhunī yathābhataṁ nikkhittā evaṁ niraye. Katamehi pañcahi? Ananuvicca apariyogāhetvā avaṇṇārahassa vaṇṇaṁ bhāsati, ananuvicca apariyogāhetvā vaṇṇārahassa avaṇṇaṁ bhāsati, ananuvicca apariyogāhetvā appasādanīye ṭhāne pasādaṁ upadaṁseti, ananuvicca apariyogāhetvā pasādanīye ṭhāne appasādaṁ upadaṁseti, saddhādeyyaṁ vinipāteti. Imehi kho, bhikkhave, pañcahi dhammehi samannāgatā bhikkhunī yathābhataṁ nikkhittā evaṁ niraye.

“Pañcahi, bhikkhave, dhammehi samannāgatā bhikkhunī yathābhataṁ nikkhittā evaṁ sagge. Katamehi pañcahi? Anuvicca pariyogāhetvā avaṇṇārahassa avaṇṇaṁ bhāsati, anuvicca pariyogāhetvā vaṇṇārahassa vaṇṇaṁ bhāsati, (A.5.116./III,140.) anuvicca pariyogāhetvā appasādanīye ṭhāne appasādaṁ upadaṁseti, anuvicca pariyogāhetvā pasādanīye ṭhāne pasādaṁ upadaṁseti, saddhādeyyaṁ na vinipāteti. Imehi kho, bhikkhave, pañcahi dhammehi samannāgatā bhikkhunī yathābhataṁ nikkhittā evaṁ sagge”ti. Chaṭṭhaṁ.




(A.5.117.)12-7. Issukinīsuttaṁ嫉妒(不查證,稱讚不應稱讚者)


117. “Pañcahi, bhikkhave, dhammehi samannāgatā bhikkhunī yathābhataṁ nikkhittā evaṁ niraye. Katamehi pañcahi? Ananuvicca apariyogāhetvā avaṇṇārahassa vaṇṇaṁ bhāsati, ananuvicca apariyogāhetvā vaṇṇārahassa avaṇṇaṁ bhāsati, issukinī ca hoti, maccharinī ca, saddhādeyyaṁ § vinipāteti. Imehi kho, bhikkhave, pañcahi dhammehi samannāgatā bhikkhunī yathābhataṁ nikkhittā evaṁ niraye.

“Pañcahi, bhikkhave, dhammehi samannāgatā bhikkhunī yathābhataṁ nikkhittā evaṁ sagge. Katamehi pañcahi? Anuvicca pariyogāhetvā avaṇṇārahassa avaṇṇaṁ bhāsati, anuvicca pariyogāhetvā vaṇṇārahassa vaṇṇaṁ bhāsati (CS.pg.2.124) anissukinī ca hoti, amaccharinī ca, saddhādeyyaṁ na vinipāteti. Imehi kho, bhikkhave, pañcahi dhammehi samannāgatā bhikkhunī yathābhataṁ nikkhittā evaṁ sagge”ti. Sattamaṁ.




(A.5.118.)12-8. Micchādiṭṭhikasuttaṁ邪見(不查證,稱讚不應稱讚者)


118. “Pañcahi, bhikkhave, dhammehi samannāgatā bhikkhunī yathābhataṁ nikkhittā evaṁ niraye. Katamehi pañcahi? Ananuvicca apariyogāhetvā avaṇṇārahassa vaṇṇaṁ bhāsati, ananuvicca apariyogāhetvā vaṇṇārahassa avaṇṇaṁ bhāsati, micchādiṭṭhikā ca hoti, micchāsaṅkappā ca, saddhādeyyaṁ vinipāteti. Imehi kho, bhikkhave, pañcahi dhammehi samannāgatā bhikkhunī yathābhataṁ nikkhittā evaṁ niraye.

(A.5.118./III,141.) “Pañcahi bhikkhave, dhammehi samannāgatā bhikkhunī yathābhataṁ nikkhittā evaṁ sagge Katamehi pañcahi? Anuvicca pariyogāhetvā avaṇṇārahassa avaṇṇaṁ bhāsati, anuvicca pariyogāhetvā vaṇṇārahassa vaṇṇaṁ bhāsati, sammādiṭṭhikā ca, hoti, sammāsaṅkappā ca, saddhādeyyaṁ na vinipāteti. Imehi kho, bhikkhave, pañcahi dhammehi samannāgatā bhikkhunī yathābhataṁ nikkhittā evaṁ sagge”ti. Aṭṭhamaṁ.




(A.5.119.)12-9. Micchāvācāsuttaṁ邪語(不查證,稱讚不應稱讚者)


119. “Pañcahi, bhikkhave, dhammehi samannāgatā bhikkhunī yathābhataṁ nikkhittā evaṁ niraye. Katamehi pañcahi? Ananuvicca apariyogāhetvā avaṇṇārahassa vaṇṇaṁ bhāsati, ananuvicca apariyogāhetvā vaṇṇārahassa avaṇṇaṁ bhāsati, micchāvācā ca hoti, micchākammantā ca, saddhādeyyaṁ vinipāteti. Imehi kho, bhikkhave, pañcahi dhammehi samannāgatā bhikkhunī yathābhataṁ nikkhittā evaṁ niraye.

“Pañcahi, bhikkhave, dhammehi samannāgatā bhikkhunī yathābhataṁ nikkhittā evaṁ sagge. Katamehi pañcahi? Anuvicca pariyogāhetvā avaṇṇārahassa avaṇṇaṁ bhāsati, anuvicca pariyogāhetvā vaṇṇārahassa vaṇṇaṁ bhāsati, sammāvācā ca hoti, sammākammantā ca, saddhādeyyaṁ na vinipāteti. Imehi kho bhikkhave, pañcahi dhammehi samannāgatā bhikkhunī yathābhataṁ nikkhittā evaṁ sagge”ti. Navamaṁ.




(A.5.120.)12-10. Micchāvāyāmasuttaṁ邪精進(不查證,稱讚不應稱讚者)

120. “Pañcahi (CS.pg.2.125) bhikkhave, dhammehi samannāgatā bhikkhunī yathābhataṁ nikkhittā evaṁ niraye. Katamehi pañcahi? Ananuvicca apariyogāhetvā avaṇṇārahassa vaṇṇaṁ bhāsati, ananuvicca apariyogāhetvā vaṇṇārahassa avaṇṇaṁ bhāsati, micchāvāyāmā ca hoti, micchāsatinī ca § , saddhādeyyaṁ vinipāteti. (A.5.120./III,142.) Imehi kho, bhikkhave, pañcahi dhammehi samannāgatā bhikkhunī yathābhataṁ nikkhittā evaṁ niraye.

“Pañcahi, bhikkhave, dhammehi samannāgatā bhikkhunī yathābhataṁ nikkhittā evaṁ sagge. Katamehi pañcahi? Anuvicca pariyogāhetvā avaṇṇārahassa avaṇṇaṁ bhāsati, anuvicca pariyogāhetvā vaṇṇārahassa vaṇṇaṁ bhāsati, sammāvāyāmā ca hoti, sammāsatinī ca, saddhādeyyaṁ na vinipāteti. Imehi kho, bhikkhave, pañcahi dhammehi samannāgatā bhikkhunī yathābhataṁ nikkhittā evaṁ sagge”ti. Dasamaṁ.

Andhakavindavaggo dutiyo.


Tassuddānaṁ–

Kulūpako pacchāsamaṇo, samādhi-andhakavindaṁ;

Maccharī vaṇṇanā issā, diṭṭhivācāya vāyamāti.


(13) 3. Gilānavaggo病品



(A.5.121.)13-1. Gilānasuttaṁ病(不淨.食厭逆.一切不樂.一切行無常.死想)

121. Ekaṁ samayaṁ Bhagavā Vesāliyaṁ viharati Mahāvane Kūṭāgārasālāyaṁ. Atha kho Bhagavā sāyanhasamayaṁ paṭisallānā vuṭṭhito yena gilānasālā tenupasaṅkami. Addasā kho Bhagavā aññataraṁ bhikkhuṁ dubbalaṁ gilānakaṁ; disvā paññatte āsane nisīdi. Nisajja kho Bhagavā bhikkhū āmantesi--

“Yaṁ (CS.pg.2.126) kiñci § , bhikkhave, bhikkhuṁ dubbalaṁ § gilānakaṁ pañca dhammā na vijahanti, tassetaṁ pāṭikaṅkhaṁ– ‘nacirasseva āsavānaṁ khayā anāsavaṁ cetovimuttiṁ paññāvimuttiṁ diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja viharissatī’”ti.

“Katame pañca? Idha, bhikkhave, bhikkhu asubhānupassī kāye viharati, āhāre paṭikūlasaññī, sabbaloke anabhiratasaññī § , (A.5.121./III,143.) sabbasaṅkhāresu aniccānupassī, maraṇasaññā kho panassa ajjhattaṁ sūpaṭṭhitā hoti. Yaṁ kiñci, bhikkhave, bhikkhuṁ dubbalaṁ gilānakaṁ ime pañca dhammā na vijahanti, tassetaṁ pāṭikaṅkhaṁ – ‘nacirasseva āsavānaṁ khayā …pe… sacchikatvā upasampajja viharissatī’”ti. Paṭhamaṁ.



(A.5.122.)13-2. Satisūpaṭṭhitasuttaṁ念善安住(生滅慧等)


122. “Yo hi koci, bhikkhave, bhikkhu vā bhikkhunī vā pañca dhamme bhāveti pañca dhamme bahulīkaroti, tassa dvinnaṁ phalānaṁ aññataraṁ phalaṁ pāṭikaṅkhaṁ– diṭṭheva dhamme aññā, sati vā upādisese anāgāmitā.

“Katame pañca? Idha, bhikkhave, bhikkhuno ajjhattaññeva sati sūpaṭṭhitā hoti dhammānaṁ udayatthagāminiyā paññāya, asubhānupassī kāye viharati, āhāre paṭikūlasaññī, sabbaloke anabhiratasaññī, sabbasaṅkhāresu aniccānupassī. Yo hi koci, bhikkhave, bhikkhu vā bhikkhunī vā ime pañca dhamme bhāveti ime pañca dhamme bahulīkaroti, tassa dvinnaṁ phalānaṁ aññataraṁ phalaṁ pāṭikaṅkhaṁ– diṭṭheva dhamme aññā, sati vā upādisese anāgāmitā”ti. Dutiyaṁ.




(A.5.123.)13-3. Paṭhama-upaṭṭhākasuttaṁ(成就五法難、易)看護(1)


123. “Pañcahi, bhikkhave, dhammehi samannāgato gilāno dūpaṭṭhāko § hoti. Katamehi pañcahi? Asappāyakārī hoti, sappāye mattaṁ na jānāti, bhesajjaṁ nappaṭisevitā hoti, atthakāmassa gilānupaṭṭhākassa na yathābhūtaṁ ābādhaṁ āvikattā hoti abhikkamantaṁ vā abhikkamatīti paṭikkamantaṁ vā paṭikkamatīti ṭhitaṁ vā ṭhitoti, uppannānaṁ sārīrikānaṁ (CS.pg.2.127) vedanānaṁ dukkhānaṁ tibbānaṁ § kharānaṁ kaṭukānaṁ asātānaṁ amanāpānaṁ pāṇaharānaṁ anadhivāsakajātiko hoti. (A.5.123./III,144.) Imehi kho, bhikkhave, pañcahi dhammehi samannāgato gilāno dūpaṭṭhāko hoti.

“Pañcahi, bhikkhave, dhammehi samannāgato gilāno sūpaṭṭhāko hoti. Katamehi pañcahi? Sappāyakārī hoti, sappāye mattaṁ jānāti, bhesajjaṁ paṭisevitā hoti, atthakāmassa gilānupaṭṭhākassa yathābhūtaṁ ābādhaṁ āvikattā hoti abhikkamantaṁ vā abhikkamatīti paṭikkamantaṁ vā paṭikkamatīti ṭhitaṁ vā ṭhitoti, uppannānaṁ sārīrikānaṁ vedanānaṁ dukkhānaṁ tibbānaṁ kharānaṁ kaṭukānaṁ asātānaṁ amanāpānaṁ pāṇaharānaṁ adhivāsakajātiko hoti. Imehi kho, bhikkhave, pañcahi dhammehi samannāgato gilāno sūpaṭṭhāko hotī”ti. Tatiyaṁ.




(A.5.124.)13-4. Dutiya-upaṭṭhākasuttaṁ(成就五法難、易)看護(2)


124. “Pañcahi, bhikkhave, dhammehi samannāgato gilānupaṭṭhāko nālaṁ gilānaṁ upaṭṭhātuṁ. Katamehi pañcahi? Nappaṭibalo hoti bhesajjaṁ saṁvidhātuṁ; sappāyāsappāyaṁ na jānāti, asappāyaṁ upanāmeti, sappāyaṁ apanāmeti; āmisantaro gilānaṁ upaṭṭhāti, no mettacitto jegucchī hoti uccāraṁ vā passāvaṁ vā vantaṁ vā kheḷaṁ vā nīharituṁ; nappaṭibalo hoti gilānaṁ kālena kālaṁ dhammiyā kathāya sandassetuṁ samādapetuṁ § samuttejetuṁ sampahaṁsetuṁ. Imehi kho, bhikkhave, pañcahi dhammehi samannāgato gilānupaṭṭhāko nālaṁ gilānaṁ upaṭṭhātuṁ.

“Pañcahi, bhikkhave, dhammehi samannāgato gilānupaṭṭhāko alaṁ gilānaṁ upaṭṭhātuṁ. Katamehi pañcahi? Paṭibalo hoti bhesajjaṁ saṁvidhātuṁ; sappāyāsappāyaṁ jānāti, asappāyaṁ apanāmeti, sappāyaṁ upanāmeti; mettacitto gilānaṁ upaṭṭhāti, no āmisantaro; ajegucchī hoti uccāraṁ vā passāvaṁ vā vantaṁ vā kheḷaṁ vā nīharituṁ; paṭibalo hoti gilānaṁ kālena kālaṁ dhammiyā kathāya sandassetuṁ samādapetuṁ samuttejetuṁ sampahaṁsetuṁ. (A.5.124./III,145.) Imehi kho, bhikkhave, pañcahi dhammehi samannāgato gilānupaṭṭhāko alaṁ gilānaṁ upaṭṭhātun”ti. Catutthaṁ.




(A.5.125.)13-5. Paṭhama-anāyussāsuttaṁ(作不適當事等)損壽(1)

《增壹阿含32.8經》(大正2.680b)

125. “Pañcime (CS.pg.2.128) bhikkhave, dhammā anāyussā. Katame pañca? Asappāyakārī hoti, sappāye mattaṁ na jānāti, apariṇatabhojī ca hoti, akālacārī ca hoti, abrahmacārī ca. Ime kho, bhikkhave, pañca dhammā anāyussā.

“Pañcime, bhikkhave, dhammā āyussā. Katame pañca? Sappāyakārī hoti, sappāye mattaṁ jānāti, pariṇatabhojī ca hoti, kālacārī ca hoti, brahmacārī ca. Ime kho, bhikkhave, pañca dhammā āyussā”ti. Pañcamaṁ.




(A.5.126.)13-6. Dutiya-anāyussāsuttaṁ(作不適當事等)損壽(2)

《增壹阿含32.9經》(大正藏2.680c)

126. “Pañcime, bhikkhave, dhammā anāyussā. Katame pañca? Asappāyakārī hoti, sappāye mattaṁ na jānāti, apariṇatabhojī ca hoti, dussīlo ca, pāpamitto ca. Ime kho, bhikkhave, pañca dhammā anāyussā.

“Pañcime, bhikkhave, dhammā āyussā. Katame pañca Sappāyakārī hoti, sappāye mattaṁ jānāti, pariṇatabhojī ca hoti, sīlavā ca, kalyāṇamitto ca. Ime kho, bhikkhave, pañca dhammā āyussā”ti. Chaṭṭhaṁ.




(A.5.127.)13-7. Vapakāsasuttaṁ(不滿足衣.食.床座.藥.多欲,不宜)引離(僧伽而住)


127. “Pañcahi, bhikkhave, dhammehi samannāgato bhikkhu nālaṁ saṅghamhā vapakāsituṁ § . Katamehi pañcahi? (A.5.127./III,146.) Idha, bhikkhave, bhikkhu asantuṭṭho hoti itarītarena cīvarena, asantuṭṭho hoti itarītarena piṇḍapātena, asantuṭṭho hoti itarītarena senāsanena, asantuṭṭho hoti itarītarena gilānappaccayabhesajjaparikkhārena, kāmasaṅkappabahulo ca viharati. Imehi kho, bhikkhave, pañcahi dhammehi samannāgato bhikkhu nālaṁ saṅghamhā vapakāsituṁ.

“Pañcahi, bhikkhave, dhammehi samannāgato bhikkhu alaṁ saṅghamhā vapakāsituṁ. Katamehi pañcahi? Idha bhikkhave, bhikkhu santuṭṭho hoti itarītarena cīvarena, santuṭṭho hoti itarītarena piṇḍapātena, santuṭṭho hoti itarītarena senāsanena, santuṭṭho hoti itarītarena gilānappaccayabhesajjaparikkhārena (CS.pg.2.129) nekkhammasaṅkappabahulo § ca viharati. Imehi kho, bhikkhave, pañcahi dhammehi samannāgato bhikkhu alaṁ saṅghamhā vapakāsitun”ti. Sattamaṁ.




(A.5.128.)13-8. Samaṇasukhasuttaṁ沙門之樂(滿足衣.食.床座.藥.樂梵行)


128. “Pañcimāni, bhikkhave, samaṇadukkhāni. Katamāni pañca? Idha, bhikkhave, bhikkhu asantuṭṭho hoti itarītarena cīvarena, asantuṭṭho hoti itarītarena piṇḍapātena, asantuṭṭho hoti itarītarena senāsanena, asantuṭṭho hoti itarītarena gilānappaccayabhesajjaparikkhārena, anabhirato ca brahmacariyaṁ carati. Imāni kho, bhikkhave, pañca samaṇadukkhāni.

“Pañcimāni, bhikkhave, samaṇasukhāni. Katamāni pañca? Idha, bhikkhave, bhikkhu santuṭṭho hoti itarītarena cīvarena, santuṭṭho hoti itarītarena piṇḍapātena, santuṭṭho hoti itarītarena senāsanena, santuṭṭho hoti itarītarena gilānappaccayabhesajjaparikkhārena, abhirato ca brahmacariyaṁ carati. Imāni kho, bhikkhave, pañca samaṇasukhānī”ti. Aṭṭhamaṁ.




(A.5.129.)13-9. Parikuppasuttaṁ爛熟(而不可治療之逆罪)


129. “Pañcime, bhikkhave, āpāyikā nerayikā parikuppā atekicchā. Katame pañca? Mātā § jīvitā voropitā hoti, pitā § jīvitā voropito § hoti, arahaṁ § jīvitā voropito hoti, Tathāgatassa duṭṭhena cittena lohitaṁ uppāditaṁ hoti, saṅgho bhinno hoti. Ime kho, bhikkhave, pañca āpāyikā nerayikā parikuppā atekicchā”ti. Navamaṁ.

(A.5.130./III,147.)


(A.5.130.)13-10. Byasanasuttaṁ喪親(破財、病失,戒失、見失)

D.33./III,235.(CS. pg.3.196)(《等誦經》第二誦品一之二)

130. “Pañcimāni bhikkhave, byasanāni. Katamāni pañca? Ñātibyasanaṁ, bhogabyasanaṁ, rogabyasanaṁ, sīlabyasanaṁ, diṭṭhibyasanaṁ. Na, bhikkhave, sattā ñātibyasanahetu vā (CS.pg.2.130) bhogabyasanahetu vā rogabyasanahetu vā kāyassa bhedā paraṁ maraṇā apāyaṁ duggatiṁ vinipātaṁ nirayaṁ upapajjanti. Sīlabyasanahetu vā, bhikkhave, sattā diṭṭhibyasanahetu vā kāyassa bhedā paraṁ maraṇā apāyaṁ duggatiṁ vinipātaṁ nirayaṁ upapajjanti. Imāni kho, bhikkhave, pañca byasanāni.

“Pañcimā, bhikkhave, sampadā. Katamā pañca? Ñātisampadā, bhogasampadā, ārogyasampadā, sīlasampadā, diṭṭhisampadā. Na, bhikkhave, sattā ñātisampadāhetu vā bhogasampadāhetu vā ārogyasampadāhetu vā kāyassa bhedā paraṁ maraṇā sugatiṁ saggaṁ lokaṁ upapajjanti. Sīlasampadāhetu vā, bhikkhave, sattā diṭṭhisampadāhetu vā kāyassa bhedā paraṁ maraṇā sugatiṁ saggaṁ lokaṁ upapajjanti. Imā kho, bhikkhave, pañca sampadā”ti. Dasamaṁ.

Gilānavaggo tatiyo.
Tassuddānaṁ--

Gilāno satisūpaṭṭhi, dve upaṭṭhākā duvāyusā;

Vapakāsasamaṇasukhā, parikuppaṁ byasanena cāti.


(14) 4. Rājavaggo王品



(A.5.131.)14-1. Paṭhamacakkānuvattanasuttaṁ轉輪(知義.法.量.時.眾) (1)

131. “Pañcahi bhikkhave, aṅgehi samannāgato rājā cakkavattī dhammeneva cakkaṁ vatteti § ; taṁ hoti cakkaṁ (A.5.131./III,148.) appaṭivattiyaṁ § kenaci manussabhūtena paccatthikena pāṇinā.

“Katamehi pañcahi? Idha, bhikkhave, rājā cakkavattī atthaññū ca hoti, dhammaññū ca, mattaññū ca, kālaññū ca, parisaññū ca. Imehi kho, bhikkhave, pañcahi aṅgehi samannāgato rājā cakkavattī dhammeneva cakkaṁ pavatteti; taṁ hoti cakkaṁ appaṭivattiyaṁ kenaci manussabhūtena paccatthikena pāṇinā.

“Evamevaṁ (CS.pg.2.131) kho, bhikkhave, pañcahi dhammehi samannāgato Tathāgato arahaṁ sammāsambuddho dhammeneva anuttaraṁ dhammacakkaṁ pavatteti; taṁ hoti cakkaṁ appaṭivattiyaṁ samaṇena vā brāhmaṇena vā devena vā mārena vā brahmunā vā kenaci vā lokasmiṁ.

“Katamehi pañcahi? Idha, bhikkhave, Tathāgato arahaṁ sammāsambuddho atthaññū, dhammaññū, mattaññū, kālaññū, parisaññū. Imehi kho, bhikkhave, pañcahi dhammehi samannāgato Tathāgato arahaṁ sammāsambuddho dhammeneva anuttaraṁ dhammacakkaṁ pavatteti; taṁ hoti dhammacakkaṁ appaṭivattiyaṁ samaṇena vā brāhmaṇena vā devena vā mārena vā brahmunā vā kenaci vā lokasmin”ti. Paṭhamaṁ.


(A.5.132.)14-2. Dutiyacakkānuvattanasuttaṁ轉輪(知義.法.量.時.眾) (2)


132. “Pañcahi, bhikkhave, aṅgehi samannāgato rañño cakkavattissa jeṭṭho putto pitarā pavattitaṁ cakkaṁ dhammeneva anuppavatteti; taṁ hoti cakkaṁ appaṭivattiyaṁ kenaci manussabhūtena paccatthikena pāṇinā.

“Katamehi pañcahi? Idha, bhikkhave, rañño cakkavattissa jeṭṭho putto atthaññū ca hoti, dhammaññū ca, mattaññū ca, kālaññū ca, parisaññū ca. Imehi kho, bhikkhave, pañcahi aṅgehi samannāgato rañño cakkavattissa jeṭṭho putto pitarā pavattitaṁ cakkaṁ dhammeneva anuppavatteti; taṁ hoti cakkaṁ appaṭivattiyaṁ kenaci manussabhūtena paccatthikena pāṇinā.

(A.5.132./III,149.) “Evamevaṁ kho, bhikkhave, pañcahi dhammehi samannāgato Sāriputto Tathāgatena anuttaraṁ dhammacakkaṁ pavattitaṁ sammadeva anuppavatteti; taṁ hoti cakkaṁ appaṭivattiyaṁ samaṇena vā brāhmaṇena vā devena vā mārena vā brahmunā vā kenaci vā lokasmiṁ.

“Katamehi pañcahi? Idha, bhikkhave, Sāriputto atthaññū, dhammaññū, mattaññū kālaññū, parisaññū. Imehi kho, bhikkhave, pañcahi dhammehi samannāgato Sāriputto Tathāgatena anuttaraṁ dhammacakkaṁ pavattitaṁ sammadeva anuppavatteti; taṁ hoti cakkaṁ appaṭivattiyaṁ samaṇena vā brāhmaṇena vā devena vā mārena vā brahmunā vā kenaci vā lokasmin”ti. Dutiyaṁ.




(A.5.133.)14-3. Dhammarājāsuttaṁ法王(唯依法)


133. “Yopi (CS.pg.2.132) so § , bhikkhave, rājā cakkavattī dhammiko dhammarājā, sopi na arājakaṁ cakkaṁ vattetī”ti. Evaṁ vutte aññataro bhikkhu Bhagavantaṁ etadavoca-- “Ko pana, bhante, rañño cakkavattissa dhammikassa dhammarañño rājā”ti? “Dhammo, bhikkhū”ti Bhagavā avoca.

“Idha, bhikkhu, rājā cakkavattī dhammiko dhammarājā dhammaññeva nissāya dhammaṁ sakkaronto dhammaṁ garuṁ karonto dhammaṁ apacāyamāno dhammaddhajo dhammaketu dhammādhipateyyo dhammikaṁ rakkhāvaraṇaguttiṁ saṁvidahati antojanasmiṁ.

“Puna caparaṁ, bhikkhu, rājā cakkavattī dhammiko dhammarājā dhammaññeva nissāya dhammaṁ sakkaronto dhammaṁ garuṁ karonto dhammaṁ apacāyamāno dhammaddhajo dhammaketu dhammādhipateyyo dhammikaṁ rakkhāvaraṇaguttiṁ saṁvidahati khattiyesu anuyantesu § …pe… balakāyasmiṁ brāhmaṇagahapatikesu negamajānapadesu samaṇabrāhmaṇesu migapakkhīsu. (A.5.133./III,150.) Sa kho so, bhikkhu, rājā cakkavattī dhammiko dhammarājā dhammaññeva nissāya dhammaṁ sakkaronto dhammaṁ garuṁ karonto dhammaṁ apacāyamāno dhammaddhajo dhammaketu dhammādhipateyyo dhammikaṁ rakkhāvaraṇaguttiṁ saṁvidahitvā antojanasmiṁ dhammikaṁ rakkhāvaraṇaguttiṁ saṁvidahitvā khattiyesu anuyantesu balakāyasmiṁ brāhmaṇagahapatikesu negamajānapadesu samaṇabrāhmaṇesu migapakkhīsu dhammeneva cakkaṁ pavatteti; taṁ hoti cakkaṁ appaṭivattiyaṁ kenaci manussabhūtena paccatthikena pāṇinā.

“Evamevaṁ kho, bhikkhu, Tathāgato arahaṁ sammāsambuddho dhammiko dhammarājā dhammaññeva nissāya dhammaṁ sakkaronto dhammaṁ garuṁ karonto dhammaṁ apacāyamāno dhammaddhajo dhammaketu dhammādhipateyyo dhammikaṁ rakkhāvaraṇaguttiṁ saṁvidahati bhikkhūsu– ‘evarūpaṁ kāyakammaṁ sevitabbaṁ, evarūpaṁ kāyakammaṁ na sevitabbaṁ; evarūpaṁ vacīkammaṁ sevitabbaṁ, evarūpaṁ vacīkammaṁ na sevitabbaṁ; evarūpaṁ manokammaṁ sevitabbaṁ, evarūpaṁ manokammaṁ na sevitabbaṁ; evarūpo ājīvo sevitabbo, evarūpo ājīvo na sevitabbo; evarūpo gāmanigamo sevitabbo, evarūpo gāmanigamo na sevitabbo’ti.

“Puna (CS.pg.2.133) caparaṁ, bhikkhu, Tathāgato arahaṁ sammāsambuddho dhammiko dhammarājā dhammaññeva nissāya dhammaṁ sakkaronto dhammaṁ garuṁ karonto dhammaṁ apacāyamāno dhammaddhajo dhammaketu dhammādhipateyyo dhammikaṁ rakkhāvaraṇaguttiṁ saṁvidahati bhikkhunīsu § …pe… upāsakesu …pe… upāsikāsu– ‘evarūpaṁ kāyakammaṁ sevitabbaṁ, evarūpaṁ kāyakammaṁ na sevitabbaṁ; evarūpaṁ vacīkammaṁ sevitabbaṁ, evarūpaṁ vacīkammaṁ na sevitabbaṁ; evarūpaṁ manokammaṁ sevitabbaṁ, evarūpaṁ manokammaṁ na sevitabbaṁ; evarūpo ājīvo sevitabbo, evarūpo ājīvo na sevitabbo; evarūpo gāmanigamo sevitabbo, evarūpo gāmanigamo na sevitabbo’”ti.

“Sa kho so, bhikkhu, Tathāgato arahaṁ sammāsambuddho (A.5.133./III,151.) dhammiko dhammarājā dhammaññeva nissāya dhammaṁ sakkaronto dhammaṁ garuṁ karonto dhammaṁ apacāyamāno dhammaddhajo dhammaketu dhammādhipateyyo dhammikaṁ rakkhāvaraṇaguttiṁ saṁvidahitvā bhikkhūsu, dhammikaṁ rakkhāvaraṇaguttiṁ saṁvidahitvā bhikkhunīsu, dhammikaṁ rakkhāvaraṇaguttiṁ saṁvidahitvā upāsakesu, dhammikaṁ rakkhāvaraṇaguttiṁ saṁvidahitvā upāsikāsu dhammeneva anuttaraṁ dhammacakkaṁ pavatteti; taṁ hoti cakkaṁ appaṭivattiyaṁ samaṇena vā brāhmaṇena vā devena vā mārena vā brahmunā vā kenaci vā lokasmin”ti. Tatiyaṁ.




(A.5.134.)14-4. Yassaṁdisaṁsuttaṁ無論何方(皆自己之領域)


134. “Pañcahi, bhikkhave, aṅgehi samannāgato rājā khattiyo muddhāvasitto yassaṁ yassaṁ disāyaṁ viharati, sakasmiṁyeva vijite viharati.

“Katamehi pañcahi? Idha, bhikkhave, rājā khattiyo muddhāvasitto ubhato sujāto hoti mātito ca pitito ca, saṁsuddhagahaṇiko, yāva sattamā pitāmahayugā akkhitto anupakkuṭṭho jātivādena; aḍḍho hoti mahaddhano mahābhogo paripuṇṇakosakoṭṭhāgāro; balavā kho pana hoti caturaṅginiyā senāya samannāgato assavāya ovādapaṭikarāya; pariṇāyako kho panassa hoti paṇḍito viyatto medhāvī paṭibalo atītānāgatapaccuppanne atthe cintetuṁ; tassime cattāro dhammā yasaṁ paripācenti. So iminā yasapañcamena (CS.pg.2.134) § dhammena samannāgato yassaṁ yassaṁ disāyaṁ viharati, sakasmiṁyeva vijite viharati. Taṁ kissa hetu? Evañhetaṁ, bhikkhave, hoti vijitāvīnaṁ.

“Evamevaṁ kho, bhikkhave, pañcahi dhammehi samannāgato bhikkhu yassaṁ yassaṁ disāyaṁ viharati, vimuttacittova § viharati. Katamehi pañcahi? Idha, bhikkhave, bhikkhu sīlavā hoti, pātimokkhasaṁvarasaṁvuto viharati ācāragocarasampanno aṇumattesu vajjesu bhayadassāvī, samādāya sikkhati sikkhāpadesu–(A.5.134./III,152.) rājāva khattiyo muddhāvasitto jātisampanno; bahussuto hoti sutadharo sutasannicayo, ye te dhammā ādikalyāṇā majjhekalyāṇā pariyosānakalyāṇā sātthaṁ sabyañjanaṁ kevalaparipuṇṇaṁ parisuddhaṁ brahmacariyaṁ abhivadanti, tathārūpāssa dhammā bahussutā honti dhātā vacasā paricitā manasānupekkhitā diṭṭhiyā suppaṭividdhā– rājāva khattiyo muddhāvasitto aḍḍho mahaddhano mahābhogo paripuṇṇakosakoṭṭhāgāro; āraddhavīriyo viharati akusalānaṁ dhammānaṁ pahānāya kusalānaṁ dhammānaṁ upasampadāya thāmavā daḷhaparakkamo anikkhittadhuro kusalesu dhammesu– rājāva khattiyo muddhāvasitto balasampanno; paññavā hoti udayatthagāminiyā paññāya samannāgato ariyāya nibbedhikāya sammā dukkhakkhayagāminiyā– rājāva khattiyo muddhāvasitto pariṇāyakasampanno; tassime cattāro dhammā vimuttiṁ paripācenti So iminā vimuttipañcamena dhammena samannāgato yassaṁ yassaṁ disāyaṁ viharati vimuttacittova viharati. Taṁ kissa hetu? Evañhetaṁ, bhikkhave, hoti vimuttacittānan”ti. Catutthaṁ.


(A.5.135.)14-5. Paṭhamapatthanāsuttaṁ(成就五法)求(王位、漏盡)(1)


135. “Pañcahi, bhikkhave, aṅgehi samannāgato rañño khattiyassa muddhāvasittassa jeṭṭho putto rajjaṁ pattheti. Katamehi pañcahi? Idha, bhikkhave, rañño khattiyassa muddhāvasittassa jeṭṭho putto ubhato sujāto hoti mātito ca pitito ca, saṁsuddhagahaṇiko, yāva sattamā pitāmahayugā akkhitto anupakkuṭṭho jātivādena; abhirūpo hoti (CS.pg.2.135) dassanīyo pāsādiko paramāya vaṇṇapokkharatāya samannāgato; mātāpitūnaṁ piyo hoti manāpo; negamajānapadassa piyo hoti manāpo; yāni tāni raññaṁ khattiyānaṁ muddhāvasittānaṁ sippaṭṭhānāni hatthismiṁ vā assasmiṁ vā rathasmiṁ vā dhanusmiṁ vā tharusmiṁ vā tattha sikkhito hoti anavayo.

(A.5.135./III,153.) “Tassa evaṁ hoti– ‘Ahaṁ khomhi ubhato sujāto mātito ca pitito ca, saṁsuddhagahaṇiko, yāva sattamā pitāmahayugā akkhitto anupakkuṭṭho jātivādena. Kasmāhaṁ rajjaṁ na pattheyyaṁ! Ahaṁ khomhi abhirūpo dassanīyo pāsādiko paramāya vaṇṇapokkharatāya samannāgato. Kasmāhaṁ rajjaṁ na pattheyyaṁ! Ahaṁ khomhi mātāpitūnaṁ piyo manāpo. Kasmāhaṁ rajjaṁ na pattheyyaṁ! Ahaṁ khomhi negamajānapadassa piyo manāpo. Kasmāhaṁ rajjaṁ na pattheyyaṁ! Ahaṁ khomhi yāni tāni raññaṁ khattiyānaṁ muddhāvasittānaṁ sippaṭṭhānāni hatthismiṁ vā assasmiṁ vā rathasmiṁ vā dhanusmiṁ vā tharusmiṁ vā, tattha § sikkhito anavayo. Kasmāhaṁ rajjaṁ na pattheyyan’ti! Imehi kho, bhikkhave, pañcahi aṅgehi samannāgato rañño khattiyassa muddhāvasittassa jeṭṭho putto rajjaṁ pattheti.

“Evamevaṁ kho, bhikkhave, pañcahi dhammehi samannāgato bhikkhu āsavānaṁ khayaṁ pattheti. Katamehi pañcahi? Idha, bhikkhave, bhikkhu saddho hoti, saddahati Tathāgatassa bodhiṁ–‘Itipi so Bhagavā arahaṁ sammāsambuddho vijjācaraṇasampanno Sugato lokavidū anuttaro purisadammasārathi satthā devamanussānaṁ Buddho Bhagavā’ti. Appābādho hoti appātaṅko, samavepākiniyā gahaṇiyā samannāgato nātisītāya nāccuṇhāya majjhimāya padhānakkhamāya; asaṭho hoti amāyāvī, yathābhūtaṁ attānaṁ āvikattā satthari vā viññūsu vā sabrahmacārīsu; āraddhavīriyo viharati akusalānaṁ dhammānaṁ pahānāya, kusalānaṁ dhammānaṁ upasampadāya, thāmavā daḷhaparakkamo anikkhittadhuro kusalesu dhammesu; paññavā hoti udayatthagāminiyā paññāya samannāgato ariyāya nibbedhikāya sammā dukkhakkhayagāminiyā.

“Tassa (CS.pg.2.136) evaṁ hoti– ‘Ahaṁ khomhi saddho, saddahāmi Tathāgatassa bodhiṁ– itipi so Bhagavā arahaṁ sammāsambuddho …pe… satthā devamanussānaṁ Buddho Bhagavā’ti. ‘Kasmāhaṁ (A.5.135./III,154.) āsavānaṁ khayaṁ na pattheyyaṁ! Ahaṁ khomhi appābādho appātaṅko samavepākiniyā gahaṇiyā samannāgato nātisītāya nāccuṇhāya majjhimāya padhānakkhamāya. Kasmāhaṁ āsavānaṁ khayaṁ na pattheyyaṁ! Ahaṁ khomhi asaṭho amāyāvī yathābhūtaṁ attānaṁ āvikattā satthari vā viññūsu vā sabrahmacārīsu. Kasmāhaṁ āsavānaṁ khayaṁ na pattheyyaṁ! Ahaṁ khomhi āraddhavīriyo viharāmi akusalānaṁ dhammānaṁ pahānāya, kusalānaṁ dhammānaṁ upasampadāya, thāmavā daḷhaparakkamo anikkhittadhuro kusalesu dhammesu. Kasmāhaṁ āsavānaṁ khayaṁ na pattheyyaṁ! Ahaṁ khomhi paññavā udayatthagāminiyā paññāya samannāgato ariyāya nibbedhikāya sammā dukkhakkhayagāminiyā. Kasmāhaṁ āsavānaṁ khayaṁ na pattheyyan’ti! Imehi kho, bhikkhave, pañcahi dhammehi samannāgato bhikkhu āsavānaṁ khayaṁ patthetī”ti. Pañcamaṁ.




(A.5.136.)14-6. Dutiyapatthanāsuttaṁ(成就五法)求(王位、漏盡)(2)


136. “Pañcahi, bhikkhave, aṅgehi samannāgato rañño khattiyassa muddhāvasittassa jeṭṭho putto oparajjaṁ § pattheti. Katamehi pañcahi? Idha, bhikkhave, rañño khattiyassa muddhāvasittassa jeṭṭho putto ubhato sujāto hoti mātito ca pitito ca, saṁsuddhagahaṇiko, yāva sattamā pitāmahayugā akkhitto anupakkuṭṭho jātivādena; abhirūpo hoti dassanīyo pāsādiko paramāya vaṇṇapokkharatāya samannāgato; mātāpitūnaṁ piyo hoti manāpo, balakāyassa piyo hoti manāpo; paṇḍito hoti viyatto medhāvī paṭibalo atītānāgatapaccuppanne atthe cintetuṁ.

“Tassa evaṁ hoti– ‘Ahaṁ khomhi ubhato sujāto mātito ca pitito ca, saṁsuddhagahaṇiko, yāva sattamā pitāmahayugā akkhitto anupakkuṭṭho jātivādena. Kasmāhaṁ oparajjaṁ na pattheyyaṁ! Ahaṁ khomhi abhirūpo dassanīyo pāsādiko paramāya vaṇṇapokkharatāya samannāgato. Kasmāhaṁ oparajjaṁ na pattheyyaṁ! Ahaṁ khomhi mātāpitūnaṁ piyo (CS.pg.2.137) manāpo. Kasmāhaṁ oparajjaṁ na pattheyyaṁ! (A.5.136./III,155.) Ahaṁ khomhi balakāyassa piyo manāpo. Kasmāhaṁ oparajjaṁ na pattheyyaṁ! Ahaṁ khomhi paṇḍito viyatto medhāvī paṭibalo atītānāgatapaccuppanne atthe cintetuṁ. Kasmāhaṁ oparajjaṁ na pattheyyan’ti! Imehi kho, bhikkhave, pañcahi aṅgehi samannāgato rañño khattiyassa muddhāvasittassa jeṭṭho putto oparajjaṁ pattheti.

“Evamevaṁ kho, bhikkhave, pañcahi dhammehi samannāgato bhikkhu āsavānaṁ khayaṁ pattheti. Katamehi pañcahi? Idha, bhikkhave, bhikkhu sīlavā hoti …pe… samādāya sikkhati sikkhāpadesu; bahussuto hoti …pe… diṭṭhiyā suppaṭividdhā; catūsu satipaṭṭhānesu suppatiṭṭhitacitto § hoti; āraddhavīriyo viharati akusalānaṁ dhammānaṁ pahānāya, kusalānaṁ dhammānaṁ upasampadāya, thāmavā daḷhaparakkamo anikkhittadhuro kusalesu dhammesu; paññavā hoti, udayatthagāminiyā paññāya samannāgato ariyāya nibbedhikāya sammā dukkhakkhayagāminiyā.

“Tassa evaṁ hoti– ‘Ahaṁ khomhi sīlavā, pātimokkhasaṁvarasaṁvuto viharāmi ācāragocarasampanno aṇumattesu vajjesu bhayadassāvī, samādāya sikkhāmi sikkhāpadesu. Kasmāhaṁ āsavānaṁ khayaṁ na pattheyyaṁ! Ahaṁ khomhi bahussuto sutadharo sutasannicayo, ye te dhammā ādikalyāṇā majjhekalyāṇā pariyosānakalyāṇā sātthaṁ sabyañjanaṁ § kevalaparipuṇṇaṁ parisuddhaṁ brahmacariyaṁ abhivadanti, tathārūpā me dhammā bahussutā honti dhātā vacasā paricitā manasānupekkhitā diṭṭhiyā suppaṭividdhā. Kasmāhaṁ āsavānaṁ khayaṁ na pattheyyaṁ! Ahaṁ khomhi catūsu satipaṭṭhānesu suppatiṭṭhitacitto. Kasmāhaṁ āsavānaṁ khayaṁ na pattheyyaṁ! Ahaṁ khomhi āraddhavīriyo viharāmi akusalānaṁ dhammānaṁ pahānāya, kusalānaṁ dhammānaṁ upasampadāya, thāmavā daḷhaparakkamo anikkhittadhuro kusalesu dhammesu. Kasmāhaṁ āsavānaṁ khayaṁ na pattheyyaṁ! Ahaṁ khomhi paññavā udayatthagāminiyā paññāya samannāgato ariyāya (A.5.136./III,156.) nibbedhikāya sammā dukkhakkhayagāminiyā. Kasmāhaṁ āsavānaṁ khayaṁ na pattheyyan’ti! Imehi kho, bhikkhave, pañcahi dhammehi samannāgato bhikkhu āsavānaṁ khayaṁ patthetī”ti. Chaṭṭhaṁ.




(A.5.137.)14-7. Appaṁsupatisuttaṁ(女望男.男望女.賊望盜.臣勤王事.比丘望離繫)少睡多覺


137. “Pañcime (CS.pg.2.138) bhikkhave, appaṁ rattiyā supanti, bahuṁ jagganti. Katame pañca? Itthī, bhikkhave, purisādhippāyā appaṁ rattiyā supati, bahuṁ jaggati. Puriso, bhikkhave, itthādhippāyo appaṁ rattiyā supati, bahuṁ jaggati. Coro, bhikkhave, ādānādhippāyo appaṁ rattiyā supati, bahuṁ jaggati. Rājā § , bhikkhave, rājakaraṇīyesu yutto appaṁ rattiyā supati, bahuṁ jaggati. Bhikkhu, bhikkhave, visaṁyogādhippāyo appaṁ rattiyā supati, bahuṁ jaggati. Ime kho, bhikkhave, pañca appaṁ rattiyā supanti, bahuṁ jaggantī”ti. Sattamaṁ.


(A.5.138.)14-8. Bhattādakasuttaṁ(王象)多食食物(等)


138. “Pañcahi, bhikkhave, aṅgehi samannāgato rañño nāgo bhattādako ca hoti okāsapharaṇo ca laṇḍasāraṇo ca salākaggāhī ca rañño nāgotveva saṅkhaṁ gacchati. Katamehi pañcahi? Idha, bhikkhave, rañño nāgo akkhamo hoti rūpānaṁ, akkhamo saddānaṁ, akkhamo gandhānaṁ, akkhamo rasānaṁ, akkhamo phoṭṭhabbānaṁ. Imehi kho, bhikkhave, pañcahi aṅgehi samannāgato rañño nāgo bhattādako ca okāsapharaṇo ca laṇḍasāraṇo ca salākaggāhī ca, rañño nāgotveva saṅkhaṁ gacchati.

“Evamevaṁ kho, bhikkhave, pañcahi dhammehi samannāgato bhikkhu bhattādako ca hoti, okāsapharaṇo ca mañcapīṭhamaddano § ca salākaggāhī ca, bhikkhutveva saṅkhaṁ gacchati. Katamehi pañcahi? (A.5.138./III,157.) Idha bhikkhave, bhikkhu akkhamo hoti rūpānaṁ, akkhamo saddānaṁ, akkhamo gandhānaṁ, akkhamo rasānaṁ, akkhamo phoṭṭhabbānaṁ. Imehi kho, bhikkhave, pañcahi dhammehi samannāgato bhikkhu bhattādako ca hoti okāsapharaṇo ca mañcapīṭhamaddano ca salākaggāhī ca, bhikkhutveva saṅkhaṁ gacchatī”ti. Aṭṭhamaṁ.




(A.5.139.)14-9. Akkhamasuttaṁ(王象)不堪於色(聲等)


139. “Pañcahi bhikkhave, aṅgehi samannāgato rañño nāgo na rājāraho hoti na rājabhoggo, na rañño aṅgaṁtveva saṅkhaṁ gacchati (CS.pg.2.139) Katamehi pañcahi? Idha, bhikkhave, rañño nāgo akkhamo hoti rūpānaṁ, akkhamo saddānaṁ, akkhamo gandhānaṁ, akkhamo rasānaṁ, akkhamo phoṭṭhabbānaṁ.

“Kathañca, bhikkhave, rañño nāgo akkhamo hoti rūpānaṁ? Idha, bhikkhave, rañño nāgo saṅgāmagato hatthikāyaṁ vā disvā assakāyaṁ vā disvā rathakāyaṁ vā disvā pattikāyaṁ vā disvā saṁsīdati visīdati, na santhambhati na sakkoti saṅgāmaṁ otarituṁ. Evaṁ kho, bhikkhave, rañño nāgo akkhamo hoti rūpānaṁ.

“Kathañca, bhikkhave, rañño nāgo akkhamo hoti saddānaṁ? Idha, bhikkhave, rañño nāgo saṅgāmagato hatthisaddaṁ vā sutvā assasaddaṁ vā sutvā rathasaddaṁ vā sutvā pattisaddaṁ vā sutvā bheripaṇavasaṅkhatiṇavaninnādasaddaṁ vā sutvā saṁsīdati visīdati, na santhambhati na sakkoti saṅgāmaṁ otarituṁ. Evaṁ kho, bhikkhave, rañño nāgo akkhamo hoti saddānaṁ.

“Kathañca, bhikkhave, rañño nāgo akkhamo hoti gandhānaṁ? (A.5.139./III,158.) Idha bhikkhave, rañño nāgo saṅgāmagato ye te rañño nāgā abhijātā saṅgāmāvacarā tesaṁ muttakarīsassa gandhaṁ ghāyitvā saṁsīdati visīdati, na santhambhati na sakkoti saṅgāmaṁ otarituṁ. Evaṁ kho, bhikkhave, rañño nāgo akkhamo hoti gandhānaṁ.

“Kathañca, bhikkhave, rañño nāgo akkhamo hoti rasānaṁ? Idha, bhikkhave, rañño nāgo saṅgāmagato ekissā vā tiṇodakadattiyā vimānito § dvīhi vā tīhi vā catūhi vā pañcahi vā tiṇodakadattīhi vimānito saṁsīdati visīdati, na santhambhati na sakkoti saṅgāmaṁ otarituṁ. Evaṁ kho, bhikkhave, rañño nāgo akkhamo hoti rasānaṁ.

“Kathañca, bhikkhave, rañño nāgo akkhamo hoti phoṭṭhabbānaṁ? Idha, bhikkhave, rañño nāgo saṅgāmagato ekena vā saravegena viddho, dvīhi vā tīhi vā catūhi vā pañcahi vā saravegehi viddho saṁsīdati visīdati, na (CS.pg.2.140) santhambhati na sakkoti saṅgāmaṁ otarituṁ. Evaṁ kho, bhikkhave, rañño nāgo akkhamo hoti phoṭṭhabbānaṁ.

“Imehi kho, bhikkhave, pañcahi aṅgehi samannāgato rañño nāgo na rājāraho hoti na rājabhoggo na rañño aṅgaṁtveva saṅkhaṁ gacchati.

“Evamevaṁ kho, bhikkhave, pañcahi aṅgehi samannāgato bhikkhu na āhuneyyo hoti na pāhuneyyo na dakkhiṇeyyo na añjalikaraṇīyo na anuttaraṁ puññakkhettaṁ lokassa. Katamehi pañcahi? Idha, bhikkhave, bhikkhu akkhamo hoti rūpānaṁ, akkhamo saddānaṁ, akkhamo gandhānaṁ, akkhamo rasānaṁ, akkhamo phoṭṭhabbānaṁ.

“Kathañca, bhikkhave, bhikkhu akkhamo hoti rūpānaṁ? Idha, bhikkhave, bhikkhu cakkhunā rūpaṁ disvā rajanīye rūpe sārajjati, na sakkoti cittaṁ samādahituṁ. Evaṁ kho, bhikkhave, bhikkhu akkhamo hoti rūpānaṁ.

“Kathañca, bhikkhave, bhikkhu akkhamo hoti saddānaṁ? (A.5.139./III,159.) Idha bhikkhave, bhikkhu sotena saddaṁ sutvā rajanīye sadde sārajjati, na sakkoti cittaṁ samādahituṁ. Evaṁ kho, bhikkhave, bhikkhu akkhamo hoti saddānaṁ.

“Kathañca, bhikkhave, bhikkhu akkhamo hoti gandhānaṁ? Idha, bhikkhave, bhikkhu ghānena gandhaṁ ghāyitvā rajanīye gandhe sārajjati, na sakkoti cittaṁ samādahituṁ. Evaṁ kho, bhikkhave, bhikkhu akkhamo hoti gandhānaṁ.

“Kathañca, bhikkhave, bhikkhu akkhamo hoti rasānaṁ? Idha, bhikkhave, bhikkhu jivhāya rasaṁ sāyitvā rajanīye rase sārajjati, na sakkoti cittaṁ samādahituṁ. Evaṁ kho, bhikkhave, bhikkhu akkhamo hoti rasānaṁ.

“Kathañca bhikkhave, bhikkhu akkhamo hoti phoṭṭhabbānaṁ? Idha, bhikkhave, bhikkhu kāyena phoṭṭhabbaṁ phusitvā rajanīye phoṭṭhabbe sārajjati, na sakkoti cittaṁ samādahituṁ. Evaṁ kho, bhikkhave, bhikkhu akkhamo hoti phoṭṭhabbānaṁ.

“Imehi kho, bhikkhave, pañcahi dhammehi samannāgato bhikkhu na āhuneyyo hoti na pāhuneyyo na dakkhiṇeyyo na añjalikaraṇīyo na anuttaraṁ puññakkhettaṁ lokassa.

“Pañcahi (CS.pg.2.141) bhikkhave, aṅgehi samannāgato rañño nāgo rājāraho hoti rājabhoggo, rañño aṅgaṁtveva saṅkhaṁ gacchati. Katamehi pañcahi? Idha, bhikkhave, rañño nāgo khamo hoti rūpānaṁ, khamo saddānaṁ, khamo gandhānaṁ, khamo rasānaṁ, khamo phoṭṭhabbānaṁ.

“Kathañca, bhikkhave, rañño nāgo khamo hoti rūpānaṁ? Idha, bhikkhave, rañño nāgo saṅgāmagato hatthikāyaṁ vā disvā assakāyaṁ vā disvā rathakāyaṁ vā disvā pattikāyaṁ vā disvā na saṁsīdati na visīdati, santhambhati sakkoti saṅgāmaṁ otarituṁ. Evaṁ kho, bhikkhave, rañño nāgo khamo hoti rūpānaṁ.

“Kathañca, bhikkhave, rañño nāgo khamo hoti saddānaṁ? (A.5.139./III,160.) Idha bhikkhave, rañño nāgo saṅgāmagato hatthisaddaṁ vā sutvā assasaddaṁ vā sutvā rathasaddaṁ vā sutvā pattisaddaṁ vā sutvā bheripaṇavasaṅkhatiṇavaninnādasaddaṁ vā sutvā na saṁsīdati na visīdati, santhambhati sakkoti saṅgāmaṁ otarituṁ. Evaṁ kho, bhikkhave, rañño nāgo khamo hoti saddānaṁ.

“Kathañca, bhikkhave, rañño nāgo khamo hoti gandhānaṁ? Idha, bhikkhave, rañño nāgo saṅgāmagato ye te rañño nāgā abhijātā saṅgāmāvacarā tesaṁ muttakarīsassa gandhaṁ ghāyitvā na saṁsīdati na visīdati, santhambhati sakkoti saṅgāmaṁ otarituṁ. Evaṁ kho, bhikkhave, rañño nāgo khamo hoti gandhānaṁ.

“Kathañca, bhikkhave, rañño nāgo khamo hoti rasānaṁ? Idha, bhikkhave, rañño nāgo saṅgāmagato ekissā vā tiṇodakadattiyā vimānito dvīhi vā tīhi vā catūhi vā pañcahi vā tiṇodakadattīhi vimānito na saṁsīdati na visīdati, santhambhati sakkoti saṅgāmaṁ otarituṁ. Evaṁ kho, bhikkhave, rañño nāgo khamo hoti rasānaṁ.

“Kathañca, bhikkhave, rañño nāgo khamo hoti phoṭṭhabbānaṁ? Idha, bhikkhave, rañño nāgo saṅgāmagato ekena vā saravegena viddho, dvīhi vā tīhi vā catūhi vā pañcahi vā saravegehi viddho na saṁsīdati na visīdati, santhambhati sakkoti saṅgāmaṁ otarituṁ. Evaṁ kho, bhikkhave, rañño nāgo khamo hoti phoṭṭhabbānaṁ.

“Imehi (CS.pg.2.142) kho, bhikkhave, pañcahi aṅgehi samannāgato rañño nāgo rājāraho hoti rājabhoggo, rañño aṅgaṁtveva saṅkhaṁ gacchati.

“Evamevaṁ kho, bhikkhave, pañcahi dhammehi samannāgato bhikkhu āhuneyyo hoti pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṁ puññakkhettaṁ lokassa. Katamehi pañcahi? Idha, bhikkhave, bhikkhu khamo hoti rūpānaṁ, khamo saddānaṁ, khamo gandhānaṁ, khamo rasānaṁ, khamo (A.5.139./III,161.) phoṭṭhabbānaṁ

“Kathañca, bhikkhave, bhikkhu khamo hoti rūpānaṁ? Idha, bhikkhave, bhikkhu cakkhunā rūpaṁ disvā rajanīye rūpe na sārajjati, sakkoti cittaṁ samādahituṁ. Evaṁ kho, bhikkhave, bhikkhu khamo hoti rūpānaṁ.

“Kathañca, bhikkhave, bhikkhu khamo hoti saddānaṁ? Idha, bhikkhave, bhikkhu sotena saddaṁ sutvā rajanīye sadde na sārajjati, sakkoti cittaṁ samādahituṁ. Evaṁ kho, bhikkhave, bhikkhu khamo hoti saddānaṁ.

“Kathañca, bhikkhave, bhikkhu khamo hoti gandhānaṁ. Idha, bhikkhave, bhikkhu ghānena gandhaṁ ghāyitvā rajanīye gandhe na sārajjati, sakkoti cittaṁ samādahituṁ. Evaṁ kho, bhikkhave, bhikkhu khamo hoti gandhānaṁ.

“Kathañca bhikkhave, bhikkhu khamo hoti rasānaṁ? Idha, bhikkhave, bhikkhu jivhāya rasaṁ sāyitvā rajanīye rase na sārajjati, sakkoti cittaṁ samādahituṁ. Evaṁ kho, bhikkhave, bhikkhu khamo hoti rasānaṁ.

“Kathañca, bhikkhave, bhikkhu khamo hoti phoṭṭhabbānaṁ? Idha, bhikkhave, bhikkhu kāyena phoṭṭhabbaṁ phusitvā rajanīye phoṭṭhabbe na sārajjati, sakkoti cittaṁ samādahituṁ. Evaṁ kho, bhikkhave, bhikkhu khamo hoti phoṭṭhabbānaṁ.

“Imehi kho, bhikkhave, pañcahi dhammehi samannāgato bhikkhu āhuneyyo hoti pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṁ puññakkhettaṁ lokassā”ti. Navamaṁ.




(A.5.140.)14-10. Sotasuttaṁ (王象為)聞者(、殺者等)

T.150《七處三觀26經》(大正2.879c)

140. “Pañcahi, bhikkhave, aṅgehi samannāgato rañño nāgo rājāraho hoti rājabhoggo, rañño aṅgaṁtveva saṅkhaṁ gacchati. Katamehi (CS.pg.2.143) pañcahi? Idha, bhikkhave, rañño nāgo sotā ca hoti, hantā ca, rakkhitā ca, khantā ca, gantā ca.

“Kathañca, bhikkhave, rañño nāgo sotā hoti? Idha, bhikkhave, rañño nāgo yamenaṁ hatthidammasārathi § kāraṇaṁ kāreti– yadi vā katapubbaṁ yadi vā (A.5.140./III,162.) akatapubbaṁ taṁ aṭṭhiṁ katvā § manasi katvā sabbaṁ cetasā § samannāharitvā ohitasoto suṇāti. Evaṁ kho, bhikkhave, rañño nāgo sotā hoti.

“Kathañca, bhikkhave, rañño nāgo hantā hoti? Idha, bhikkhave, rañño nāgo saṅgāmagato hatthimpi hanati § , hatthāruhampi hanati, assampi hanati, assāruhampi hanati, rathampi hanati, rathikampi § hanati, pattikampi hanati. Evaṁ kho, bhikkhave, rañño nāgo hantā hoti.

“Kathañca, bhikkhave, rañño nāgo rakkhitā hoti? Idha, bhikkhave, rañño nāgo saṅgāmagato rakkhati purimaṁ kāyaṁ, rakkhati pacchimaṁ kāyaṁ, rakkhati purime pāde, rakkhati pacchime pāde, rakkhati sīsaṁ, rakkhati kaṇṇe, rakkhati dante, rakkhati soṇḍaṁ, rakkhati vāladhiṁ, rakkhati hatthāruhaṁ. Evaṁ kho, bhikkhave, rañño nāgo rakkhitā hoti.

“Kathañca bhikkhave, rañño nāgo khantā hoti? Idha, bhikkhave, rañño nāgo saṅgāmagato khamo hoti sattippahārānaṁ asippahārānaṁ usuppahārānaṁ pharasuppahārānaṁ bheripaṇavasaṅkhatiṇavaninnādasaddānaṁ. Evaṁ kho, bhikkhave, rañño nāgo khantā hoti.

“Kathañca, bhikkhave, rañño nāgo gantā hoti? Idha, bhikkhave, rañño nāgo yamenaṁ hatthidammasārathi disaṁ peseti– yadi vā gatapubbaṁ yadi vā agatapubbaṁ– taṁ khippameva gantā hoti. Evaṁ kho, bhikkhave, rañño nāgo gantā hoti.

“Imehi kho, bhikkhave, pañcahi aṅgehi samannāgato rañño nāgo rājāraho hoti rājabhoggo, rañño aṅgaṁtveva saṅkhaṁ gacchati.

“Evamevaṁ (CS.pg.2.144) kho, bhikkhave, pañcahi dhammehi samannāgato bhikkhu āhuneyyo hoti pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṁ puññakkhettaṁ lokassa. Katamehi pañcahi? Idha, bhikkhave, bhikkhu sotā ca hoti, hantā ca, (A.5.140./III,163.) rakkhitā ca, khantā ca, gantā ca.

“Kathañca, bhikkhave, bhikkhu sotā hoti? Idha, bhikkhave, bhikkhu Tathāgatappavedite dhammavinaye desiyamāne aṭṭhiṁkatvā manasi katvā sabbaṁ cetasā samannāharitvā ohitasoto dhammaṁ suṇāti. Evaṁ kho, bhikkhave, bhikkhu sotā hoti.

“Kathañca, bhikkhave, bhikkhu hantā hoti? Idha, bhikkhave, bhikkhu uppannaṁ kāmavitakkaṁ nādhivāseti, pajahati vinodeti (hanati) § byantīkaroti anabhāvaṁ gameti; uppannaṁ byāpādavitakkaṁ …pe… uppannaṁ vihiṁsāvitakkaṁ …pe… uppannuppanne pāpake akusale dhamme nādhivāseti pajahati vinodeti (hanati) § byantīkaroti anabhāvaṁ gameti. Evaṁ kho, bhikkhave, bhikkhu hantā hoti.

“Kathañca bhikkhave, bhikkhu rakkhitā hoti? Idha, bhikkhave, bhikkhu cakkhunā rūpaṁ disvā na nimittaggāhī hoti nānubyañjanaggāhī. Yatvādhikaraṇamenaṁ cakkhundriyaṁ asaṁvutaṁ viharantaṁ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṁ, tassa saṁvarāya paṭipajjati; rakkhati cakkhundriyaṁ; cakkhundriye saṁvaraṁ āpajjati. Sotena saddaṁ sutvā… ghānena gandhaṁ ghāyitvā… jivhāya rasaṁ sāyitvā… kāyena phoṭṭhabbaṁ phusitvā… manasā dhammaṁ viññāya na nimittaggāhī hoti nānubyañjanaggāhī. Yatvādhikaraṇamenaṁ manindriyaṁ asaṁvutaṁ viharantaṁ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṁ, tassa saṁvarāya paṭipajjati; rakkhati manindriyaṁ; manindriye saṁvaraṁ āpajjati. Evaṁ kho, bhikkhave, bhikkhu rakkhitā hoti.

“Kathañca, bhikkhave, bhikkhu khantā hoti? Idha, bhikkhave, bhikkhu khamo hoti sītassa uṇhassa jighacchāya pipāsāya ḍaṁsamakasavātātapasarīsa § pasamphassānaṁ; duruttānaṁ durāgatānaṁ vacanapathānaṁ uppannānaṁ sārīrikānaṁ vedanānaṁ dukkhānaṁ tibbānaṁ kharānaṁ kaṭukānaṁ asātānaṁ amanāpānaṁ pāṇaharānaṁ (CS.pg.2.145) adhivāsakajātiko hoti. Evaṁ kho, bhikkhave, bhikkhu khantā hoti.

“Kathañca, bhikkhave, bhikkhu gantā hoti? (A.5.140./III,164.) Idha bhikkhave, bhikkhu yā sā disā agatapubbā iminā dīghena addhunā, yadidaṁ sabbasaṅkhārasamatho sabbūpadhipaṭinissaggo taṇhākkhayo virāgo nirodho nibbānaṁ, taṁ khippaññeva gantā hoti. Evaṁ kho, bhikkhave, bhikkhu gantā hoti.

“Imehi kho, bhikkhave, pañcahi dhammehi samannāgato bhikkhu āhuneyyo hoti …pe… anuttaraṁ puññakkhettaṁ lokassā”ti. Dasamaṁ.

Rājavaggo catuttho.
Tassuddānaṁ–

Cakkānuvattanā rājā, yassaṁdisaṁ dve ceva patthanā;

Appaṁsupati bhattādo, akkhamo ca sotena cāti.


(15) 5. Tikaṇḍakīvaggo底甘陀(林)品



(A.5.141.)15-1. Avajānātisuttaṁ(施已而)輕蔑(等)

141. “Pañcime bhikkhave, puggalā santo saṁvijjamānā lokasmiṁ. Katame pañca? Datvā avajānāti, saṁvāsena avajānāti, ādheyyamukho § hoti, lolo hoti, mando momūho hoti § .

“Kathañca, bhikkhave, puggalo datvā avajānāti? Idha, bhikkhave, puggalo puggalassa deti cīvarapiṇḍapātasenāsanagilānappaccayabhesajjaparikkhāraṁ. Tassa evaṁ hoti– ‘Ahaṁ demi; ayaṁ paṭiggaṇhātī’ti. Tamenaṁ datvā avajānāti. Evaṁ kho, bhikkhave, puggalo datvā avajānāti.

“Kathañca (CS.pg.2.146) bhikkhave, puggalo saṁvāsena avajānāti? (A.5.141./III,165.) Idha bhikkhave, puggalo puggalena saddhiṁ saṁvasati dve vā tīṇi vā vassāni. Tamenaṁ saṁvāsena avajānāti. Evaṁ kho, bhikkhave, puggalo saṁvāsena avajānāti.

“Kathañca, bhikkhave, puggalo ādheyyamukho hoti? Idha, bhikkhave, ekacco puggalo parassa vaṇṇe vā avaṇṇe vā bhāsiyamāne taṁ khippaññeva adhimuccitā § hoti. Evaṁ kho, bhikkhave, puggalo ādheyyamukho hoti.

“Kathañca, bhikkhave, puggalo lolo hoti? Idha, bhikkhave, ekacco puggalo ittarasaddho hoti ittarabhattī ittarapemo ittarappasādo. Evaṁ kho, bhikkhave, puggalo lolo hoti.

“Kathañca, bhikkhave, puggalo mando momūho hoti? Idha, bhikkhave, ekacco puggalo kusalākusale dhamme na jānāti, sāvajjānavajje dhamme na jānāti, hīnappaṇīte dhamme na jānāti kaṇhasukkasappaṭibhāge dhamme na jānāti. Evaṁ kho, bhikkhave, puggalo mando momūho hoti. Ime kho, bhikkhave, pañca puggalā santo saṁvijjamānā lokasmin”ti. Paṭhamaṁ.

(A.5.142.)15-2. Ārabhatisuttaṁ確立(犯錯,不如實知解脫)


142. “Pañcime, bhikkhave, puggalā santo saṁvijjamānā lokasmiṁ. Katame pañca? Idha, bhikkhave, ekacco puggalo ārabhati ca vippaṭisārī ca hoti; tañca cetovimuttiṁ paññāvimuttiṁ yathābhūtaṁ nappajānāti yatthassa te uppannā pāpakā akusalā dhammā aparisesā nirujjhanti.

§ “Idha pana, bhikkhave, ekacco puggalo ārabhati, na vippaṭisārī hoti; tañca cetovimuttiṁ paññāvimuttiṁ yathābhūtaṁ nappajānāti yatthassa te uppannā pāpakā akusalā dhammā aparisesā nirujjhanti.

“Idha pana, bhikkhave, ekacco puggalo na ārabhati, (A.5.142./III,166.) vippaṭisārī hoti; tañca cetovimuttiṁ paññāvimuttiṁ yathābhūtaṁ nappajānāti yatthassa te uppannā pāpakā akusalā dhammā aparisesā nirujjhanti.

“Idha (CS.pg.2.147) pana, bhikkhave, ekacco puggalo na ārabhati na vippaṭisārī hoti; tañca cetovimuttiṁ paññāvimuttiṁ yathābhūtaṁ nappajānāti yatthassa te uppannā pāpakā akusalā dhammā aparisesā nirujjhanti.

“Idha pana, bhikkhave, ekacco puggalo na ārabhati na vippaṭisārī hoti; tañca cetovimuttiṁ paññāvimuttiṁ yathābhūtaṁ pajānāti yatthassa te uppannā pāpakā akusalā dhammā aparisesā nirujjhanti.

“Tatra, bhikkhave, yvāyaṁ puggalo ārabhati ca vippaṭisārī ca hoti, tañca cetovimuttiṁ paññāvimuttiṁ yathābhūtaṁ nappajānāti yatthassa te uppannā pāpakā akusalā dhammā aparisesā nirujjhanti, so evamassa vacanīyo– ‘Āyasmato kho ārambhajā § āsavā saṁvijjanti, vippaṭisārajā āsavā pavaḍḍhanti § , sādhu vatāyasmā ārambhaje āsave pahāya vippaṭisāraje āsave paṭivinodetvā cittaṁ paññañca bhāvetu § ; evamāyasmā amunā pañcamena puggalena samasamo bhavissatī’”ti.

“Tatra, bhikkhave, yvāyaṁ puggalo ārabhati na vippaṭisārī hoti, tañca cetovimuttiṁ paññāvimuttiṁ yathābhūtaṁ nappajānāti yatthassa te uppannā pāpakā akusalā dhammā aparisesā nirujjhanti, so evamassa vacanīyo– ‘Āyasmato kho ārambhajā āsavā saṁvijjanti, vippaṭisārajā āsavā na pavaḍḍhanti, sādhu vatāyasmā ārambhaje āsave pahāya cittaṁ paññañca bhāvetu; evamāyasmā amunā pañcamena puggalena samasamo bhavissatī’”ti.

“Tatra, bhikkhave, yvāyaṁ puggalo na ārabhati vippaṭisārī hoti, tañca cetovimuttiṁ paññāvimuttiṁ yathābhūtaṁ nappajānāti yatthassa te uppannā pāpakā akusalā dhammā aparisesā nirujjhanti, so evamassa vacanīyo–(A.5.142./III,167.) ‘Āyasmato kho ārambhajā āsavā na saṁvijjanti, vippaṭisārajā āsavā pavaḍḍhanti, sādhu vatāyasmā vippaṭisāraje āsave paṭivinodetvā cittaṁ paññañca bhāvetu; evamāyasmā amunā pañcamena puggalena samasamo bhavissatī’” ti.

“Tatra, bhikkhave, yvāyaṁ puggalo na ārabhati na vippaṭisārī hoti, tañca cetovimuttiṁ paññāvimuttiṁ yathābhūtaṁ nappajānāti yatthassa te uppannā pāpakā (CS.pg.2.148) akusalā dhammā aparisesā nirujjhanti, so evamassa vacanīyo– ‘Āyasmato kho ārambhajā āsavā na saṁvijjanti, vippaṭisārajā āsavā na pavaḍḍhanti, sādhu vatāyasmā cittaṁ paññañca bhāvetu; evamāyasmā amunā pañcamena puggalena samasamo bhavissatī’”ti.

“Iti kho, bhikkhave, ime cattāro puggalā amunā pañcamena puggalena evaṁ ovadiyamānā evaṁ anusāsiyamānā anupubbena āsavānaṁ khayaṁ pāpuṇantī”ti § . Dutiyaṁ.


(A.5.143.)15-3. Sārandadasuttaṁ婆羅達達塔(五寶難得出現)


143. Ekaṁ samayaṁ Bhagavā Vesāliyaṁ viharati Mahāvane Kūṭāgārasālāyaṁ. Atha kho Bhagavā pubbaṇhasamayaṁ nivāsetvā pattacīvaramādāya Vesāliṁ piṇḍāya pāvisi. Tena kho pana samayena pañcamattānaṁ Licchavisatānaṁ sārandade cetiye sannisinnānaṁ sannipatitānaṁ ayamantarākathā udapādi– “pañcannaṁ ratanānaṁ pātubhāvo dullabho lokasmiṁ. Katamesaṁ pañcannaṁ? Hatthiratanassa pātubhāvo dullabho lokasmiṁ, assaratanassa pātubhāvo dullabho lokasmiṁ, maṇiratanassa pātubhāvo dullabho lokasmiṁ, itthiratanassa pātubhāvo dullabho lokasmiṁ, gahapatiratanassa pātubhāvo dullabho lokasmiṁ. Imesaṁ pañcannaṁ ratanānaṁ pātubhāvo dullabho lokasmin”ti.

(A.5.143./III,168.) Atha kho te Licchavī magge purisaṁ ṭhapesuṁ § – “yadā tvaṁ § , ambho purisa, passeyyāsi Bhagavantaṁ, atha amhākaṁ āroceyyāsī”ti. Addasā kho so puriso Bhagavantaṁ dūratova āgacchantaṁ; disvāna yena te Licchavī tenupasaṅkami; upasaṅkamitvā te Licchavī etadavoca-- “Ayaṁ so, bhante, Bhagavā gacchati arahaṁ sammāsambuddho; yassadāni kālaṁ maññathā”ti.

Atha kho te Licchavī yena Bhagavā tenupasaṅkamiṁsu; upasaṅkamitvā Bhagavantaṁ abhivādetvā ekamantaṁ aṭṭhaṁsu. Ekamantaṁ ṭhitā kho te Licchavī Bhagavantaṁ etadavocuṁ–

“Sādhu, bhante, yena sārandadaṁ cetiyaṁ tenupasaṅkamatu anukampaṁ upādāyā”ti. Adhivāsesi Bhagavā tuṇhībhāvena. Atha kho Bhagavā yena (CS.pg.2.149) sārandadaṁ cetiyaṁ tenupasaṅkami; upasaṅkamitvā paññatte āsane nisīdi. Nisajja kho Bhagavā te Licchavī etadavoca-- “Kāya nuttha, Licchavī, etarahi kathāya sannisinnā, kā ca pana vo antarākathā vippakatā”ti? “Idha, bhante, amhākaṁ sannisinnānaṁ sannipatitānaṁ ayamantarākathā udapādi– ‘pañcannaṁ ratanānaṁ pātubhāvo dullabho lokasmiṁ. Katamesaṁ pañcannaṁ Hatthiratanassa pātubhāvo dullabho lokasmiṁ, assaratanassa pātubhāvo dullabho lokasmiṁ, maṇiratanassa pātubhāvo dullabho lokasmiṁ, itthiratanassa pātubhāvo dullabho lokasmiṁ, gahapatiratanassa pātubhāvo dullabho lokasmiṁ. Imesaṁ pañcannaṁ ratanānaṁ pātubhāvo dullabho lokasmin’”ti.

“Kāmādhimuttānaṁ vata, bho, Licchavīnaṁ § kāmaṁyeva ārabbha antarākathā udapādi. Pañcannaṁ, Licchavī, ratanānaṁ pātubhāvo dullabho lokasmiṁ. Katamesaṁ pañcannaṁ? Tathāgatassa arahato sammāsambuddhassa pātubhāvo dullabho lokasmiṁ, Tathāgatappaveditassa (A.5.143./III,169.) dhammavinayassa desetā puggalo dullabho lokasmiṁ, Tathāgatappaveditassa dhammavinayassa desitassa viññātā puggalo dullabho lokasmiṁ, Tathāgatappaveditassa dhammavinayassa desitassa viññātā § dhammānudhammappaṭipanno puggalo dullabho lokasmiṁ, kataññū katavedī puggalo dullabho lokasmiṁ. Imesaṁ kho, Licchavī, pañcannaṁ ratanānaṁ pātubhāvo dullabho lokasmin”ti. Tatiyaṁ.


(A.5.144.)15-4. Tikaṇḍakīsuttaṁ(沙計多之)底甘陀(林,於不違逆起違逆想)


144. Ekaṁ samayaṁ Bhagavā Sākete viharati Tikaṇḍakīvane § . Tatra kho Bhagavā bhikkhū āmantesi-- “Bhikkhavo”ti. “Bhadante”ti te bhikkhū Bhagavato paccassosuṁ. Bhagavā etadavoca--

“Sādhu, bhikkhave, bhikkhu kālena kālaṁ appaṭikūle paṭikūlasaññī § vihareyya. Sādhu, bhikkhave, bhikkhu kālena kālaṁ paṭikūle appaṭikūlasaññī vihareyya. Sādhu, bhikkhave, bhikkhu kālena kālaṁ appaṭikūle ca paṭikūle (CS.pg.2.150) ca paṭikūlasaññī vihareyya. Sādhu, bhikkhave, bhikkhu kālena kālaṁ paṭikūle ca appaṭikūle ca appaṭikūlasaññī vihareyya. Sādhu, bhikkhave, bhikkhu kālena kālaṁ paṭikūlañca appaṭikūlañca tadubhayaṁ abhinivajjetvā upekkhako vihareyya sato sampajāno.

“Kiñca § , bhikkhave, bhikkhu atthavasaṁ paṭicca appaṭikūle paṭikūlasaññī vihareyya? ‘Mā me rajanīyesu dhammesu rāgo udapādī’ti– idaṁ kho, bhikkhave, bhikkhu atthavasaṁ paṭicca appaṭikūle paṭikūlasaññī vihareyya.

“Kiñca, bhikkhave, bhikkhu atthavasaṁ paṭicca paṭikūle appaṭikūlasaññī vihareyya? ‘Mā me dosanīyesu dhammesu doso udapādī’ti– idaṁ kho, bhikkhave, bhikkhu atthavasaṁ paṭicca paṭikūle appaṭikūlasaññī vihareyya.

“Kiñca bhikkhave, bhikkhu atthavasaṁ paṭicca appaṭikūle ca paṭikūle ca paṭikūlasaññī vihareyya? ‘Mā me rajanīyesu dhammesu rāgo udapādi, mā me dosanīyesu dhammesu doso udapādī’ti– idaṁ kho, bhikkhave, bhikkhu atthavasaṁ paṭicca appaṭikūle ca paṭikūle ca paṭikūlasaññī vihareyya.

“Kiñca, bhikkhave, bhikkhu (A.5.144./III,170.) atthavasaṁ paṭicca paṭikūle ca appaṭikūle ca appaṭikūlasaññī vihareyya? ‘Mā me dosanīyesu dhammesu doso udapādi, mā me rajanīyesu dhammesu rāgo udapādī’ti – idaṁ kho, bhikkhave, bhikkhu atthavasaṁ paṭicca paṭikūle ca appaṭikūle ca appaṭikūlasaññī vihareyya.

“Kiñca, bhikkhave, bhikkhu atthavasaṁ paṭicca paṭikūlañca appaṭikūlañca tadubhayaṁ abhinivajjetvā upekkhako vihareyya? ‘Sato sampajāno mā me kvacani § katthaci kiñcanaṁ § rajanīyesu dhammesu rāgo udapādi, mā me kvacani katthaci kiñcanaṁ dosanīyesu dhammesu doso udapādi, mā me kvacani katthaci kiñcanaṁ mohanīyesu dhammesu moho udapādī’ti– idaṁ kho, bhikkhave, bhikkhu atthavasaṁ paṭicca paṭikūlañca appaṭikūlañca tadubhayaṁ abhinivajjetvā upekkhako vihareyya sato sampajāno”ti. Catutthaṁ.


(A.5.145.)15-5. Nirayasuttaṁ(殺生等,墮)地獄

145. “Pañcahi, bhikkhave, dhammehi samannāgato yathābhataṁ nikkhitto evaṁ niraye. Katamehi pañcahi? Pāṇātipātī hoti, adinnādāyī hoti, kāmesumicchācārī (CS.pg.2.151) hoti, musāvādī hoti, surāmerayamajjapamādaṭṭhāyī hoti. Imehi kho, bhikkhave, pañcahi dhammehi samannāgato yathābhataṁ nikkhitto evaṁ niraye.

(A.5.145./III,171.) “Pañcahi bhikkhave, dhammehi samannāgato yathābhataṁ nikkhitto evaṁ sagge. Katamehi pañcahi? Pāṇātipātā paṭivirato hoti, adinnādānā paṭivirato hoti, kāmesumicchācārā paṭivirato hoti, musāvādā paṭivirato hoti, surāmerayamajjapamādaṭṭhānā paṭivirato hoti. Imehi kho, bhikkhave, pañcahi dhammehi samannāgato yathābhataṁ nikkhitto evaṁ sagge”ti. Pañcamaṁ.


(A.5.146.)15-6. Mittasuttaṁ(作農等,不可親近為)友


146. “Pañcahi, bhikkhave, dhammehi samannāgato bhikkhu mitto na sevitabbo. Katamehi pañcahi? Kammantaṁ kāreti, adhikaraṇaṁ ādiyati, pāmokkhesu bhikkhūsu paṭiviruddho hoti, dīghacārikaṁ anavatthacārikaṁ § anuyutto viharati, nappaṭibalo hoti kālena kālaṁ dhammiyā kathāya sandassetuṁ samādapetuṁ samuttejetuṁ sampahaṁsetuṁ. Imehi kho, bhikkhave, pañcahi dhammehi samannāgato bhikkhu mitto na sevitabbo.

“Pañcahi, bhikkhave, dhammehi samannāgato bhikkhu mitto sevitabbo. Katamehi pañcahi? Na kammantaṁ kāreti, na adhikaraṇaṁ ādiyati, na pāmokkhesu bhikkhūsu paṭiviruddho hoti, na dīghacārikaṁ anavatthacārikaṁ anuyutto viharati, paṭibalo hoti kālena kālaṁ dhammiyā kathāya sandassetuṁ samādapetuṁ samuttejetuṁ sampahaṁsetuṁ. Imehi kho, bhikkhave, pañcahi dhammehi samannāgato bhikkhu mitto sevitabbo”ti. Chaṭṭhaṁ.




(A.5.147.)15-7. Asappurisadānasuttaṁ非善士之施(不慇懃.不恭敬.不親自.丟棄.不信)


147. “Pañcimāni, bhikkhave, asappurisadānāni. Katamāni pañca? Asakkaccaṁ deti, acittīkatvā § deti, asahatthā deti, apaviddhaṁ § deti, anāgamanadiṭṭhiko deti. Imāni kho, bhikkhave, pañca asappurisadānāni.

(A.5.147./III,172.) “Pañcimāni (CS.pg.2.152) bhikkhave, sappurisadānāni. Katamāni pañca? Sakkaccaṁ deti, cittīkatvā deti, sahatthā deti, anapaviddhaṁ deti, āgamanadiṭṭhiko deti. Imāni kho, bhikkhave, pañca sappurisadānānī”ti. Sattamaṁ.




(A.5.148.)15-8. Sappurisadānasuttaṁ善士之施(信.慇懃.應時.無執著.不害自他)

T.150《七處三觀16經》(大正藏2.878b)

148. “Pañcimāni bhikkhave, sappurisadānāni. Katamāni pañca? Saddhāya dānaṁ deti, sakkaccaṁ dānaṁ deti, kālena dānaṁ deti, anuggahitacitto § dānaṁ deti, attānañca parañca anupahacca dānaṁ deti.

“Saddhāya kho pana, bhikkhave, dānaṁ datvā yattha yattha tassa dānassa vipāko nibbattati, aḍḍho ca hoti mahaddhano mahābhogo, abhirūpo ca hoti dassanīyo pāsādiko paramāya vaṇṇapokkharatāya samannāgato.

“Sakkaccaṁ kho pana, bhikkhave, dānaṁ datvā yattha yattha tassa dānassa vipāko nibbattati, aḍḍho ca hoti mahaddhano mahābhogo. Yepissa te honti puttāti vā dārāti vā dāsāti vā pessāti vā kammakarāti § vā, tepi sussūsanti sotaṁ odahanti aññā cittaṁ upaṭṭhapenti.

“Kālena kho pana, bhikkhave, dānaṁ datvā yattha yattha tassa dānassa vipāko nibbattati, aḍḍho ca hoti mahaddhano mahābhogo; kālāgatā cassa atthā pacurā honti.

“Anuggahitacitto kho pana, bhikkhave, dānaṁ datvā yattha yattha tassa dānassa vipāko nibbattati, aḍḍho ca hoti mahaddhano mahābhogo; uḷāresu ca pañcasu kāmaguṇesu bhogāya cittaṁ namati.

(A.5.147./III,172.) “Attānañca parañca anupahacca kho pana, bhikkhave, dānaṁ datvā yattha yattha tassa dānassa vipāko nibbattati, aḍḍho ca hoti mahaddhano mahābhogo; na cassa kutoci bhogānaṁ upaghāto āgacchati aggito vā udakato vā rājato vā corato vā appiyato vā dāyādato vā § . Imāni kho, bhikkhave, pañca sappurisadānānī”ti. Aṭṭhamaṁ.




(A.5.149.)15-9. Paṭhamasamayavimuttasuttaṁ(樂於作業等)時解脫(退失)(1)


149. “Pañcime (CS.pg.2.153) bhikkhave, dhammā samayavimuttassa bhikkhuno parihānāya saṁvattanti. Katame pañca? Kammārāmatā, bhassārāmatā, niddārāmatā saṅgaṇikārāmatā, yathāvimuttaṁ cittaṁ na paccavekkhati. Ime kho, bhikkhave, pañca dhammā samayavimuttassa bhikkhuno parihānāya saṁvattanti.

“Pañcime, bhikkhave, dhammā samayavimuttassa bhikkhuno aparihānāya saṁvattanti. Katame pañca? Na kammārāmatā, na bhassārāmatā, na niddārāmatā, na saṅgaṇikārāmatā, yathāvimuttaṁ cittaṁ paccavekkhati. Ime kho, bhikkhave, pañca dhammā samayavimuttassa bhikkhuno aparihānāya saṁvattantī”ti. Navamaṁ.




(A.5.150.)15-10. Dutiyasamayavimuttasuttaṁ(樂於作業等)時解脫(退失)(2)


150. § “Pañcime, bhikkhave, dhammā samayavimuttassa bhikkhuno parihānāya saṁvattanti. Katame pañca? Kammārāmatā, bhassārāmatā, niddārāmatā, indriyesu aguttadvāratā, bhojane amattaññutā. Ime kho, bhikkhave, pañca dhammā samayavimuttassa bhikkhuno parihānāya saṁvattanti.

“Pañcime, bhikkhave, dhammā samayavimuttassa bhikkhuno aparihānāya saṁvattanti. Katame pañca? Na kammārāmatā, na bhassārāmatā, na niddārāmatā, indriyesu guttadvāratā, bhojane mattaññutā. (A.5.150./III,174.) Ime kho, bhikkhave, pañca dhammā samayavimuttassa bhikkhuno aparihānāya saṁvattantī”ti. Dasamaṁ.

Tikaṇḍakīvaggo pañcamo.
Tassuddānaṁ–

Datvā avajānāti ārabhati ca, sārandada tikaṇḍa nirayena ca.

Mitto asappurisasappurisena, samayavimuttaṁ apare dveti.

Tatiyapaṇṇāsakaṁ samattaṁ.





tải về 3.21 Mb.

Chia sẻ với bạn bè của bạn:
1   ...   6   7   8   9   10   11   12   13   ...   18




Cơ sở dữ liệu được bảo vệ bởi bản quyền ©hocday.com 2024
được sử dụng cho việc quản lý

    Quê hương