Aṅguttaranikāyo -5 Pañcakanipātapāḷi



tải về 3.21 Mb.
trang7/18
Chuyển đổi dữ liệu30.08.2016
Kích3.21 Mb.
#29574
1   2   3   4   5   6   7   8   9   10   ...   18

(7) 2. Saññāvaggo想品



(A.5.61.)7-1. Paṭhamasaññāsuttaṁ(不淨、死、過患、食違逆、一切世界無樂)想(1)

61. “Pañcimā (CS.pg.2.70) bhikkhave, saññā bhāvitā bahulīkatā mahapphalā honti mahānisaṁsā amatogadhā amatapariyosānā. Katamā pañca? Asubhasaññā, maraṇasaññā, ādīnavasaññā, āhāre paṭikūlasaññā, sabbaloke anabhiratasaññā § – imā kho, bhikkhave, pañca saññā bhāvitā bahulīkatā mahapphalā honti mahānisaṁsā amatogadhā amatapariyosānā”ti. Paṭhamaṁ.




(A.5.62.)7-2. Dutiyasaññāsuttaṁ(無常、無我、死、食違逆、一切世界無樂)想(2)


62. “Pañcimā, bhikkhave, saññā bhāvitā bahulīkatā mahapphalā honti mahānisaṁsā amatogadhā amatapariyosānā. Katamā pañca? Aniccasaññā, anattasaññā, maraṇasaññā, āhāre paṭikūlasaññā, sabbaloke anabhiratasaññā–(A.5.62./III,80.) imā kho, bhikkhave, pañca saññā bhāvitā bahulīkatā mahapphalā honti mahānisaṁsā amatogadhā amatapariyosānā”ti. Dutiyaṁ.


(A.5.63.)7-3. Paṭhamavaḍḍhisuttaṁ(信.戒.聞.捨.慧)增長(1)

《增支部》A.10.74.,《相應部》S.37.34.

63. “Pañcahi, bhikkhave, vaḍḍhīhi vaḍḍhamāno ariyasāvako ariyāya vaḍḍhiyā vaḍḍhati, sārādāyī ca hoti varādāyī ca kāyassa. Katamāhi pañcahi? Saddhāya vaḍḍhati, sīlena vaḍḍhati, sutena vaḍḍhati, cāgena vaḍḍhati, paññāya vaḍḍhati– imāhi kho, bhikkhave, pañcahi vaḍḍhīhi vaḍḍhamāno ariyasāvako ariyāya vaḍḍhiyā vaḍḍhati, sārādāyī ca hoti varādāyī ca kāyassā”ti.

“Saddhāya sīlena ca yo pavaḍḍhati § ,

Paññāya cāgena sutena cūbhayaṁ.

So tādiso sappuriso vicakkhaṇo,

Ādīyatī sāramidheva attano”ti. Tatiyaṁ.

(A.5.64.)7-4. Dutiyavaḍḍhisuttaṁ(信.戒.聞.捨.慧)增長(2)


64. “Pañcahi (CS.pg.2.71) bhikkhave, vaḍḍhīhi vaḍḍhamānā ariyasāvikā ariyāya vaḍḍhiyā vaḍḍhati, sārādāyinī ca hoti varādāyinī ca kāyassa. Katamāhi pañcahi? Saddhāya vaḍḍhati, sīlena vaḍḍhati, sutena vaḍḍhati, cāgena vaḍḍhati, paññāya vaḍḍhati– imāhi kho, bhikkhave, pañcahi vaḍḍhīhi vaḍḍhamānā ariyasāvikā ariyāya vaḍḍhiyā vaḍḍhati, sārādāyinī ca hoti varādāyinī ca kāyassā”ti.

“Saddhāya sīlena ca yā pavaḍḍhati § ,

Paññāya cāgena sutena cūbhayaṁ.

Sā tādisī sīlavatī upāsikā,

Ādīyatī sāramidheva attano”ti. Catutthaṁ.

(A.5.65./III,81.)


(A.5.65.)7-5. Sākacchasuttaṁ(自具足戒.定.慧.解脫.解脫智見堪)論議


65. § “Pañcahi bhikkhave, dhammehi samannāgato bhikkhu alaṁsākaccho sabrahmacārīnaṁ. Katamehi pañcahi? Idha, bhikkhave, bhikkhu attanā ca sīlasampanno hoti, sīlasampadāya kathāya ca āgataṁ pañhaṁ byākattā hoti; attanā ca samādhisampanno hoti, samādhisampadāya kathāya ca āgataṁ pañhaṁ byākattā hoti; attanā ca paññāsampanno hoti, paññāsampadāya kathāya ca āgataṁ pañhaṁ byākattā hoti; attanā ca vimuttisampanno hoti, vimuttisampadāya kathāya ca āgataṁ pañhaṁ byākattā hoti; attanā ca vimuttiñāṇadassanasampanno hoti, vimuttiñāṇadassanasampadāya kathāya ca āgataṁ pañhaṁ byākattā hoti. Imehi kho, bhikkhave, pañcahi dhammehi samannāgato bhikkhu alaṁsākaccho sabrahmacārīnan”ti. Pañcamaṁ.

論議:Sākaccha,【陽】交談,討論。(A.5.65./III.81.:alaṁsākaccho暢談。)



(A.5.66.)7-6. Sājīvasuttaṁ(自具足戒.定.慧.解脫.解脫智見堪)共住


66. § “Pañcahi bhikkhave, dhammehi samannāgato bhikkhu alaṁsājīvo sabrahmacārīnaṁ. Katamehi pañcahi? Idha, bhikkhave, bhikkhu attanā ca sīlasampanno hoti, sīlasampadāya kathāya ca kataṁ pañhaṁ byākattā hoti; attanā ca samādhisampanno hoti, samādhisampadāya kathāya ca (CS.pg.2.72) kataṁ pañhaṁ byākattā hoti; attanā ca paññāsampanno hoti, paññāsampadāya kathāya ca kataṁ pañhaṁ byākattā hoti; attanā ca vimuttisampanno hoti, vimuttisampadāya kathāya ca kataṁ pañhaṁ byākattā hoti; attanā ca vimuttiñāṇadassanasampanno hoti, vimuttiñāṇadassanasampadāya kathāya ca kataṁ pañhaṁ byākattā hoti. Imehi kho, bhikkhave, pañcahi dhammehi samannāgato bhikkhu alaṁsājīvo sabrahmacārīnan”ti. Chaṭṭhaṁ.


(A.5.67.)7-7. Paṭhama-iddhipādasuttaṁ(修欲.勤.心.觀,增上精進)神足(1)


67. “Yo hi koci, bhikkhave, bhikkhu vā bhikkhunī vā pañca dhamme § bhāveti, pañca dhamme § bahulīkaroti, tassa dvinnaṁ phalānaṁ aññataraṁ phalaṁ pāṭikaṅkhaṁ–(A.5.67./III,82.)diṭṭheva dhamme aññā, sati vā upādisese anāgāmitā.

“Katame pañca? Idha, bhikkhave, bhikkhu chandasamādhipadhānasaṅkhārasamannāgataṁ iddhipādaṁ bhāveti, vīriyasamādhi …pe… cittasamādhi… vīmaṁsāsamādhipadhānasaṅkhārasamannāgataṁ iddhipādaṁ bhāveti, ussoḷhiññeva pañcamiṁ § . Yo hi koci, bhikkhave, bhikkhu vā bhikkhunī vā ime pañca dhamme bhāveti, ime pañca dhamme bahulīkaroti, tassa dvinnaṁ phalānaṁ aññataraṁ phalaṁ pāṭikaṅkhaṁ– diṭṭheva dhamme aññā, sati vā upādisese anāgāmitā”ti. Sattamaṁ.




(A.5.68.)7-8. Dutiya-iddhipādasuttaṁ(修欲.勤.心.觀,增上精進)神足(2)


68. “Pubbevāhaṁ, bhikkhave, sambodhā anabhisambuddho bodhisattova samāno pañca dhamme bhāvesiṁ, pañca dhamme bahulīkāsiṁ § . Katame pañca? Chandasamādhipadhānasaṅkhārasamannāgataṁ iddhipādaṁ bhāvesiṁ vīriyasamādhi… cittasamādhi… vīmaṁsāsamādhipadhānasaṅkhārasamannāgataṁ iddhipādaṁ bhāvesiṁ, ussoḷhiññeva pañcamiṁ. So kho ahaṁ, bhikkhave, imesaṁ ussoḷhipañcamānaṁ dhammānaṁ bhāvitattā bahulīkatattā yassa yassa abhiññāsacchikaraṇīyassa dhammassa cittaṁ abhininnāmesiṁ abhiññāsacchikiriyāya, tatra tatreva sakkhibhabbataṁ pāpuṇiṁ sati sati āyatane.

“So (CS.pg.2.73) sace ākaṅkhiṁ– ‘Anekavihitaṁ iddhividhaṁ paccanubhaveyyaṁ …pe… yāva brahmalokāpi kāyena vasaṁ vatteyyan’ti, tatra tatreva sakkhibhabbataṁ pāpuṇiṁ sati sati āyatane.

“So sace ākaṅkhiṁ …pe…(A.5.68./III,83.) ‘Āsavānaṁ khayā anāsavaṁ cetovimuttiṁ paññāvimuttiṁ diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja vihareyyan’ti, tatra tatreva sakkhibhabbataṁ pāpuṇiṁ sati sati āyatane”ti. Aṭṭhamaṁ.


(A.5.69.)7-9. Nibbidāsuttaṁ(不淨、食違逆、一切世界無樂、無常、死想)厭離


69. “Pañcime, bhikkhave, dhammā bhāvitā bahulīkatā ekantanibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya nibbānāya saṁvattanti.

“Katame pañca? Idha, bhikkhave, bhikkhu asubhānupassī kāye viharati, āhāre paṭikūlasaññī, sabbaloke anabhiratasaññī § , sabbasaṅkhāresu aniccānupassī, maraṇasaññā kho panassa ajjhattaṁ sūpaṭṭhitā hoti. Ime kho, bhikkhave, pañca dhammā bhāvitā bahulīkatā ekantanibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya nibbānāya saṁvattantī”ti. Navamaṁ.




(A.5.70.)7-10. Āsavakkhayasuttaṁ(不淨、食違逆、一切世界無樂、無常、死)漏盡


70. “Pañcime, bhikkhave, dhammā bhāvitā bahulīkatā āsavānaṁ khayāya saṁvattanti. Katame pañca? Idha, bhikkhave, bhikkhu asubhānupassī kāye viharati, āhāre paṭikūlasaññī sabbaloke anabhiratasaññī, sabbasaṅkhāresu aniccānupassī, maraṇasaññā kho panassa ajjhattaṁ sūpaṭṭhitā hoti. Ime kho, bhikkhave, pañca dhammā bhāvitā bahulīkatā āsavānaṁ khayāya saṁvattantī”ti. Dasamaṁ.

Saññāvaggo dutiyo.


Tassuddānaṁ–

Dve ca saññā dve vaḍḍhī ca, sākacchena ca sājīvaṁ;

Iddhipādā ca dve vuttā, nibbidā cāsavakkhayāti.




tải về 3.21 Mb.

Chia sẻ với bạn bè của bạn:
1   2   3   4   5   6   7   8   9   10   ...   18




Cơ sở dữ liệu được bảo vệ bởi bản quyền ©hocday.com 2024
được sử dụng cho việc quản lý

    Quê hương