Aṅguttaranikāyo -5 Pañcakanipātapāḷi



tải về 3.21 Mb.
trang14/18
Chuyển đổi dữ liệu30.08.2016
Kích3.21 Mb.
#29574
1   ...   10   11   12   13   14   15   16   17   18

5. Pañcamapaṇṇāsakaṁ第四個五十經



(21) 1. Kimilavaggo金毘羅品



(A.5.201.)21-1. Kimilasuttaṁ(具壽)金毘羅(問如來滅後正法久不久住)

201. Ekaṁ (CS.pg.2.216) samayaṁ Bhagavā Kimilāyaṁ § viharati Veḷuvane. Atha kho āyasmā Kimilo § yena Bhagavā tenupasaṅkami; upasaṅkamitvā Bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho āyasmā Kimilo Bhagavantaṁ etadavoca-- “Ko nu kho, bhante, hetu ko paccayo, yena Tathāgate parinibbute saddhammo na ciraṭṭhitiko hotī”ti? “Idha, Kimila, Tathāgate parinibbute bhikkhū bhikkhuniyo upāsakā upāsikāyo satthari agāravā viharanti appatissā, dhamme agāravā viharanti appatissā, saṅghe agāravā viharanti appatissā, sikkhāya agāravā viharanti appatissā, aññamaññaṁ agāravā viharanti appatissā. Ayaṁ kho, kimila, hetu ayaṁ paccayo, yena Tathāgate parinibbute saddhammo na ciraṭṭhitiko hotī”ti.

“Ko pana, bhante, hetu ko paccayo, yena Tathāgate parinibbute saddhammo ciraṭṭhitiko hotī”ti? “Idha, kimila, Tathāgate parinibbute bhikkhū bhikkhuniyo upāsakā upāsikāyo satthari sagāravā viharanti sappatissā, dhamme sagāravā viharanti sappatissā, saṅghe sagāravā viharanti sappatissā, sikkhāya sagāravā viharanti sappatissā, aññamaññaṁ sagāravā viharanti sappatissā. Ayaṁ kho, kimila, hetu ayaṁ paccayo, yena Tathāgate parinibbute saddhammo ciraṭṭhitiko hotī”ti. Paṭhamaṁ.

(A.5.202./III,248.)


(A.5.202.)21-2. Dhammassavanasuttaṁ聽法(五利)

《增壹阿含36.1經》(大正藏2.702c)

202. “Pañcime bhikkhave, ānisaṁsā dhammassavane. Katame pañca? Assutaṁ suṇāti sutaṁ pariyodāpeti, kaṅkhaṁ vitarati § , diṭṭhiṁ ujuṁ karoti, cittamassa pasīdati. Ime kho, bhikkhave, pañca ānisaṁsā dhammassavane”ti. Dutiyaṁ.
(A.5.202./III,248.說:assutaṁ suṇāti(聞所未聞),sutaṁ pariyodāpeti(淨其已聞), kaṅkhaṁ vitarati(斷其所惑), diṭṭhiṁ ujuṁ karoti(正直其見), cittamassa pasīdati(令心歡喜)。)

《增壹阿含36.1經》(大正藏2.702c) :世尊告諸比丘:隨時聽法有五功德,隨時承受不失次第。云何為五?1)未曾聞者,便得聞之。2)以得聞者,重諷誦之。3)見不邪傾。4)無有狐疑。5)即解甚深之義。



(A.5.203.)21-3. Assājānīyasuttaṁ良馬(直行、速疾、柔軟、忍辱、淨性)


203. “Pañcahi (CS.pg.2.217) bhikkhave, aṅgehi samannāgato rañño bhadro § assājānīyo rājāraho hoti rājabhoggo, rañño aṅgantveva saṅkhaṁ gacchati.

“Katamehi pañcahi? Ajjavena, javena, maddavena, khantiyā, soraccena– imehi kho, bhikkhave, pañcahi aṅgehi samannāgato rañño bhadro assājānīyo rājāraho hoti rājabhoggo, rañño aṅgantveva saṅkhaṁ gacchati. “Evamevaṁ kho, bhikkhave, pañcahi dhammehi samannāgato bhikkhu āhuneyyo hoti pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṁ puññakkhettaṁ lokassa.

“Katamehi pañcahi? Ajjavena, javena, maddavena, khantiyā, soraccena– imehi kho, bhikkhave, pañcahi dhammehi samannāgato bhikkhu āhuneyyo hoti pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṁ puññakkhettaṁ lokassā”ti. Tatiyaṁ.


(A.5.204.)21-4. Balasuttaṁ(信、慚、愧、勤、慧)力


204. “Pañcimāni, bhikkhave, balāni. Katamāni pañca? Saddhābalaṁ, hiribalaṁ, ottappabalaṁ, vīriyabalaṁ, paññābalaṁ– imāni kho, bhikkhave, pañca balānī”ti. Catutthaṁ.


(A.5.205.)21-5. Cetokhilasuttaṁ(於師困惑等,五)心荒蕪

D.33./III,238-239.(CS. pg.3.198-199)(《等誦經》第二誦品一-二O),M.16.Cetokhilasuttaṁ心荒蕪經,
《中阿含206經》心穢經(大正1.780.),《增支部》A.9.71、A.10.14. ,《增壹阿含51.4經》 (大正2.817.)

205. § “Pañcime, bhikkhave, cetokhilā. Katame pañca? Idha, bhikkhave bhikkhu satthari kaṅkhati vicikicchati (A.5.205./III,249.) nādhimuccati na sampasīdati. Yo so, bhikkhave, bhikkhu satthari kaṅkhati vicikicchati nādhimuccati na sampasīdati, tassa cittaṁ na namati ātappāya anuyogāya sātaccāya padhānāya. Yassa cittaṁ na namati ātappāya anuyogāya sātaccāya padhānāya, ayaṁ paṭhamo cetokhilo.

“Puna caparaṁ, bhikkhave, bhikkhu dhamme kaṅkhati …pe… saṅghe kaṅkhati …pe… sikkhāya kaṅkhati …pe… sabrahmacārīsu kupito hoti anattamano āhatacitto khilajāto. Yo so, bhikkhave, bhikkhu sabrahmacārīsu kupito hoti (CS.pg.2.218) anattamano āhatacitto khilajāto, tassa cittaṁ na namati ātappāya anuyogāya sātaccāya padhānāya. Yassa cittaṁ na namati ātappāya anuyogāya sātaccāya padhānāya, ayaṁ pañcamo cetokhilo. Ime kho, bhikkhave, pañca cetokhilā”ti. Pañcamaṁ.




(A.5.206.)21-6. Vinibandhasuttaṁ(於欲不離貪等,五)心縛


206. § “Pañcime, bhikkhave, cetasovinibandhā § . Katame pañca? Idha, bhikkhave, bhikkhu kāmesu avītarāgo § hoti avigatacchando avigatapemo avigatapipāso avigatapariḷāho avigatataṇho. Yo so, bhikkhave, bhikkhu kāmesu avītarāgo hoti avigatacchando avigatapemo avigatapipāso avigatapariḷāho avigatataṇho, tassa cittaṁ na namati ātappāya anuyogāya sātaccāya padhānāya. Yassa cittaṁ na namati ātappāya anuyogāya sātaccāya padhānāya, ayaṁ paṭhamo cetasovinibandho.

“Puna caparaṁ, bhikkhave, bhikkhu kāye avītarāgo hoti …pe… rūpe avītarāgo hoti …pe… yāvadatthaṁ udarāvadehakaṁ bhuñjitvā seyyasukhaṁ passasukhaṁ middhasukhaṁ anuyutto viharati …pe… aññataraṁ devanikāyaṁ (A.5.206./III,250.) paṇidhāya brahmacariyaṁ carati – ‘imināhaṁ sīlena vā vatena vā tapena vā brahmacariyena vā devo vā bhavissāmi devaññataro vā’ti. Yo so, bhikkhave, bhikkhu aññataraṁ devanikāyaṁ paṇidhāya brahmacariyaṁ carati– ‘imināhaṁ sīlena vā vatena vā tapena vā brahmacariyena vā devo vā bhavissāmi devaññataro vā’ti, tassa cittaṁ na namati ātappāya anuyogāya sātaccāya padhānāya. Yassa cittaṁ na namati ātappāya anuyogāya sātaccāya padhānāya, ayaṁ pañcamo cetasovinibandho. Ime kho, bhikkhave, pañca cetasovinibandhā”ti. Chaṭṭhaṁ.




(A.5.207.)21-7. Yāgusuttaṁ粥(之五利益)

《律藏》〈大品〉藥犍度Vin.I,221.(CS. pg.315);《四分律》卷第五十九(大正22.1005下)

207. “Pañcime bhikkhave, ānisaṁsā yāguyā. Katame pañca? Khuddaṁ § paṭihanati, pipāsaṁ paṭivineti, vātaṁ anulometi, vatthiṁ sodheti, āmāvasesaṁ (CS.pg.2.219) pāceti. Ime kho, bhikkhave, pañca ānisaṁsā yāguyā”ti. Sattamaṁ.
(A.5.207./III,250.說:粥有五利,即:Khuddaṁ paṭihanati(治飢), pipāsaṁ paṭivineti(癒渴), vātaṁ anulometi(順風), vatthiṁ sodheti(清淨膀胱), āmāvasesaṁ pāceti(消化胃之殘食)。)

《四分律》卷第五十九:食粥五事好:除飢、解渴、消宿食、大小便通利、除風。是為五。



(A.5.208.)21-8. Dantakaṭṭhasuttaṁ(嚼)楊枝(之五利益)

《增壹阿含36.3經》(大正藏2.703a) ,《四分律》卷第五十九(大正22.1005下)

208. “Pañcime, bhikkhave, ādīnavā dantakaṭṭhassa akhādane. Katame pañca? Acakkhussaṁ, mukhaṁ duggandhaṁ hoti, rasaharaṇiyo na visujjhanti, pittaṁ semhaṁ bhattaṁ pariyonandhati § , bhattamassa nacchādeti. Ime kho, bhikkhave, pañca ādīnavā dantakaṭṭhassa akhādane.

“Pañcime, bhikkhave, ānisaṁsā dantakaṭṭhassa khādane. Katame pañca? Cakkhussaṁ, mukhaṁ na duggandhaṁ hoti, rasaharaṇiyo visujjhanti, pittaṁ semhaṁ bhattaṁ na pariyonandhati, bhattamassa chādeti. Ime kho, bhikkhave, pañca ānisaṁsā dantakaṭṭhassa khādane”ti. Aṭṭhamaṁ.


《四分律》卷第五十九:不嚼楊枝有五過失:口氣臭、不善別味、熱[病-丙+陰]不消、不引食、眼不明。是為五。嚼楊枝有五事好(即反上句是)。(大正22.1005下)
(A.5.209./III,251.)

(A.5.209.)21-9. Gītassarasuttaṁ拉長歌音(而誦法之失, 己愛其音等)

《律藏》〈小品〉小事犍度Vin.II,108.(CS. pg.243)

209. § “Pañcime bhikkhave, ādīnavā āyatakena gītassarena dhammaṁ bhaṇantassa. Katame pañca? Attanāpi tasmiṁ sare sārajjati, parepi tasmiṁ sare sārajjanti, gahapatikāpi ujjhāyanti– ‘yatheva mayaṁ gāyāma, evamevaṁ kho samaṇā sakyaputtiyā gāyantī’ti, sarakuttimpi nikāmayamānassa samādhissa bhaṅgo hoti, pacchimā janatā diṭṭhānugatiṁ āpajjati. Ime kho, bhikkhave, pañca ādīnavā āyatakena gītassarena dhammaṁ bhaṇantassā”ti. Navamaṁ.


(A.5.210.)21-10. Muṭṭhassatisuttaṁ失念(入睡,夢苦等)


210. § “Pañcime, bhikkhave, ādīnavā muṭṭhassatissa asampajānassa niddaṁ okkamayato Katame pañca? Dukkhaṁ supati, dukkhaṁ paṭibujjhati, pāpakaṁ supinaṁ passati, devatā na rakkhanti, asuci muccati. Ime kho, bhikkhave, pañca ādīnavā muṭṭhassatissa asampajānassa niddaṁ okkamayato.

“Pañcime, bhikkhave, ānisaṁsā upaṭṭhitassatissa sampajānassa niddaṁ okkamayato. Katame pañca? Sukhaṁ supati, sukhaṁ paṭibujjhati, na pāpakaṁ supinaṁ passati (CS.pg.2.220) devatā rakkhanti, asuci na muccati. Ime kho, bhikkhave, pañca ānisaṁsā upaṭṭhitassatissa sampajānassa niddaṁ okkamayato”ti. Dasamaṁ.

Kimilavaggo paṭhamo.
Tassuddānaṁ–

Kimilo dhammassavanaṁ, ājānīyo balaṁ khilaṁ;

Vinibandhaṁ yāgu kaṭṭhaṁ, gītaṁ muṭṭhassatinā cāti.

(A.5.211./III,252.)




tải về 3.21 Mb.

Chia sẻ với bạn bè của bạn:
1   ...   10   11   12   13   14   15   16   17   18




Cơ sở dữ liệu được bảo vệ bởi bản quyền ©hocday.com 2024
được sử dụng cho việc quản lý

    Quê hương