Aṅguttaranikāyo -5 Pañcakanipātapāḷi


(PTS:III,1~278;CS. pg.2.1~2.246)



tải về 3.21 Mb.
trang2/18
Chuyển đổi dữ liệu30.08.2016
Kích3.21 Mb.
#29574
1   2   3   4   5   6   7   8   9   ...   18

(PTS:III,1~278;CS. pg.2.1~2.246)

Aṅguttaranikāyo -5

(A.5.1./III,1.)

Pañcakanipātapāḷi五集



1. Paṭhamapaṇṇāsakaṁ第一個五十經



1. Sekhabalavaggo學力品



(A.5.1.)1-1. Saṁkhittasuttaṁ略說(有學五力)

《雜阿含677、678經》(大正2.185c)

1. evaṁ (CS.pg.2.1) me sutaṁ-- Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme. tatra kho Bhagavā bhikkhū āmantesi-- “Bhikkhavo”ti. “bhadante”ti te bhikkhū Bhagavato paccassosuṁ. Bhagavā etadavoca--

“Pañcimāni, bhikkhave, sekhabalāni § . Katamāni pañca? Saddhābalaṁ, hirībalaṁ § , ottappabalaṁ, vīriyabalaṁ § , paññābalaṁ– imāni kho, bhikkhave, pañca sekhabalāni.

“Tasmātiha bhikkhave, evaṁ sikkhitabbaṁ– ‘saddhābalena samannāgatā bhavissāma sekhabalena, hirībalena samannāgatā bhavissāma sekhabalena, ottappabalena samannāgatā bhavissāma sekhabalena, vīriyabalena samannāgatā bhavissāma sekhabalena, paññābalena samannāgatā bhavissāma sekhabalenā’ti. Evañhi vo, bhikkhave, sikkhitabban”ti. Idamavoca Bhagavā. Attamanā te bhikkhū Bhagavato bhāsitaṁ abhinandunti. Paṭhamaṁ.

(A.5.2./III,2.)


(A.5.2.)1-2. Vitthatasuttaṁ詳說(有學五力)

《雜阿含679經》(大正2.186a)

2. “Pañcimāni (CS.pg.2.2) bhikkhave, sekhabalāni. Katamāni pañca? Saddhābalaṁ, hirībalaṁ, ottappabalaṁ, vīriyabalaṁ, paññābalaṁ. Katamañca, bhikkhave, saddhābalaṁ? Idha, bhikkhave, ariyasāvako saddho hoti, saddahati Tathāgatassa bodhiṁ–‘Itipi so Bhagavā arahaṁ sammāsambuddho vijjācaraṇasampanno Sugato lokavidū anuttaro purisadammasārathi satthā devamanussānaṁ Buddho Bhagavā’ti. Idaṁ vuccati, bhikkhave, saddhābalaṁ.

“Katamañca, bhikkhave, hirībalaṁ? Idha, bhikkhave, ariyasāvako hirimā hoti, hirīyati kāyaduccaritena vacīduccaritena manoduccaritena, hirīyati pāpakānaṁ akusalānaṁ dhammānaṁ samāpattiyā. Idaṁ vuccati, bhikkhave, hirībalaṁ.

“Katamañca, bhikkhave, ottappabalaṁ? Idha, bhikkhave, ariyasāvako ottappī hoti, ottappati kāyaduccaritena vacīduccaritena manoduccaritena, ottappati pāpakānaṁ akusalānaṁ dhammānaṁ samāpattiyā. Idaṁ vuccati, bhikkhave, ottappabalaṁ.

“Katamañca, bhikkhave, vīriyabalaṁ? Idha, bhikkhave, ariyasāvako āraddhavīriyo viharati akusalānaṁ dhammānaṁ pahānāya, kusalānaṁ dhammānaṁ upasampadāya, thāmavā daḷhaparakkamo anikkhittadhuro kusalesu dhammesu. Idaṁ vuccati, bhikkhave, vīriyabalaṁ.

“Katamañca, bhikkhave, paññābalaṁ? Idha, bhikkhave, ariyasāvako paññavā hoti udayatthagāminiyā paññāya samannāgato ariyāya nibbedhikāya sammā dukkhakkhayagāminiyā. Idaṁ vuccati, bhikkhave, paññābalaṁ. Imāni kho, bhikkhave, pañca sekhabalāni.

“Tasmātiha, bhikkhave, evaṁ sikkhitabbaṁ (A.5.2./III,3.) ‘saddhābalena samannāgatā bhavissāma sekhabalena, hirībalena… ottappabalena vīriyabalena… paññābalena samannāgatā bhavissāma sekhabalenā’ti. Evañhi kho, bhikkhave, sikkhitabban”ti. Dutiyaṁ.




(A.5.3.)1-3. Dukkhasuttaṁ(成就五法之比丘於現法)苦


3. “Pañcahi, bhikkhave, dhammehi samannāgato bhikkhu diṭṭheva dhamme dukkhaṁ viharati savighātaṁ sa-upāyāsaṁ sapariḷāhaṁ, kāyassa ca bhedā paraṁ maraṇā (CS.pg.2.3) duggati pāṭikaṅkhā. Katamehi pañcahi? Idha, bhikkhave, bhikkhu assaddho hoti, ahiriko hoti, anottappī hoti, kusīto hoti, duppañño hoti. Imehi kho, bhikkhave, pañcahi dhammehi samannāgato bhikkhu diṭṭheva dhamme dukkhaṁ viharati savighātaṁ sa-upāyāsaṁ sapariḷāhaṁ, kāyassa ca bhedā paraṁ maraṇā duggati pāṭikaṅkhā.

“Pañcahi, bhikkhave, dhammehi samannāgato bhikkhu diṭṭheva dhamme sukhaṁ viharati avighātaṁ anupāyāsaṁ apariḷāhaṁ, kāyassa ca bhedā paraṁ maraṇā sugati pāṭikaṅkhā. Katamehi pañcahi? Idha, bhikkhave, bhikkhu saddho hoti, hirīmā hoti, ottappī hoti, āraddhavīriyo hoti, paññavā hoti. Imehi kho, bhikkhave, pañcahi dhammehi samannāgato bhikkhu diṭṭheva dhamme sukhaṁ viharati avighātaṁ anupāyāsaṁ apariḷāhaṁ, kāyassa ca bhedā paraṁ maraṇā sugati pāṭikaṅkhā”ti. Tatiyaṁ.




(A.5.4.)1-4. Yathābhatasuttaṁ(成就五法之比丘)如實(墮地獄)


4. “Pañcahi, bhikkhave, dhammehi samannāgato bhikkhu yathābhataṁ nikkhitto evaṁ niraye. Katamehi pañcahi? Idha, bhikkhave, bhikkhu assaddho hoti, ahiriko hoti, anottappī hoti kusīto hoti duppañño hoti. Imehi kho, bhikkhave, pañcahi dhammehi samannāgato bhikkhu yathābhataṁ nikkhitto evaṁ niraye.

(A.5.4./III,4.)“Pañcahi bhikkhave, dhammehi samannāgato bhikkhu yathābhataṁ nikkhitto evaṁ sagge. Katamehi pañcahi? Idha, bhikkhave, bhikkhu saddho hoti, hirīmā hoti, ottappī hoti, āraddhavīriyo hoti, paññavā hoti. Imehi kho, bhikkhave, pañcahi dhammehi samannāgato bhikkhu yathābhataṁ nikkhitto evaṁ sagge”ti. Catutthaṁ.




(A.5.5.)1-5. Sikkhāsuttaṁ (棄)學(,以五種語適當責難)

《雜阿含681~683經》(大正藏2.186)

5. “Yo hi koci, bhikkhave, bhikkhu vā bhikkhunī vā sikkhaṁ paccakkhāya hīnāyāvattati, tassa diṭṭheva § dhamme pañca sahadhammikā vādānupātā § gārayhā ṭhānā āgacchanti. Katame pañca? Saddhāpi nāma te nāhosi kusalesu dhammesu, hirīpi nāma te nāhosi kusalesu dhammesu, ottappampi (CS.pg.2.4) nāma te nāhosi kusalesu dhammesu, vīriyampi nāma te nāhosi kusalesu dhammesu, paññāpi nāma te nāhosi kusalesu dhammesu. Yo hi koci, bhikkhave, bhikkhu vā bhikkhunī vā sikkhaṁ paccakkhāya hīnāyāvattati, tassa diṭṭheva dhamme ime pañca sahadhammikā vādānupātā gārayhā ṭhānā āgacchanti.

“Yo hi koci, bhikkhave, bhikkhu vā bhikkhunī vā sahāpi dukkhena sahāpi domanassena assumukho § rudamāno paripuṇṇaṁ parisuddhaṁ brahmacariyaṁ carati, tassa diṭṭheva dhamme pañca sahadhammikā pāsaṁsā ṭhānā § āgacchanti. Katame pañca? Saddhāpi nāma te ahosi kusalesu dhammesu, hirīpi nāma te ahosi kusalesu dhammesu, ottappampi nāma te ahosi kusalesu dhammesu, vīriyampi nāma te ahosi kusalesu dhammesu, paññāpi nāma te ahosi kusalesu dhammesu. Yo hi koci, bhikkhave, bhikkhu vā bhikkhunī vā sahāpi dukkhena sahāpi domanassena assumukho rudamāno paripuṇṇaṁ parisuddhaṁ brahmacariyaṁ carati, tassa (A.5.5./III,6.) diṭṭheva dhamme ime pañca sahadhammikā pāsaṁsā ṭhānā āgacchantī”ti. Pañcamaṁ.




(A.5.6.)1-6. Samāpattisuttaṁ三摩缽地(信、愧、精進、慧)


6. “Na tāva, bhikkhave, akusalassa samāpatti hoti yāva saddhā paccupaṭṭhitā hoti kusalesu dhammesu. Yato ca kho, bhikkhave, saddhā antarahitā hoti, asaddhiyaṁ pariyuṭṭhāya tiṭṭhati; atha akusalassa samāpatti hoti.

“Na tāva, bhikkhave, akusalassa samāpatti hoti yāva hirī paccupaṭṭhitā hoti kusalesu dhammesu. Yato ca kho, bhikkhave, hirī antarahitā hoti, ahirikaṁ pariyuṭṭhāya tiṭṭhati; atha akusalassa samāpatti hoti.

“Na tāva, bhikkhave, akusalassa samāpatti hoti yāva ottappaṁ paccupaṭṭhitaṁ hoti kusalesu dhammesu. Yato ca kho, bhikkhave, ottappaṁ antarahitaṁ hoti, anottappaṁ pariyuṭṭhāya tiṭṭhati; atha akusalassa samāpatti hoti.

“Na (CS.pg.2.5) tāva, bhikkhave, akusalassa samāpatti hoti yāva vīriyaṁ paccupaṭṭhitaṁ hoti kusalesu dhammesu. Yato ca kho, bhikkhave, vīriyaṁ antarahitaṁ hoti, kosajjaṁ pariyuṭṭhāya tiṭṭhati; atha akusalassa samāpatti hoti.

“Na tāva, bhikkhave, akusalassa samāpatti hoti yāva paññā paccupaṭṭhitā hoti kusalesu dhammesu. Yato ca kho, bhikkhave, paññā antarahitā hoti, duppaññā § pariyuṭṭhāya tiṭṭhati; atha akusalassa samāpatti hotī”ti. Chaṭṭhaṁ.


(A.5.7.)1-7. Kāmasuttaṁ(一切唯名之為)欲


7. “Yebhuyyena, bhikkhave, sattā kāmesu laḷitā § . Asitabyābhaṅgiṁ § , bhikkhave, kulaputto ohāya agārasmā anagāriyaṁ pabbajito hoti, ‘saddhāpabbajito kulaputto’ti alaṁ vacanāya. Taṁ kissa hetu? Labbhā § , bhikkhave, yobbanena kāmā te ca kho yādisā vā tādisā vā. Ye ca, bhikkhave, hīnā kāmā ye ca majjhimā kāmā ye ca paṇītā kāmā sabbe kāmā ‘kāmā’tveva saṅkhaṁ gacchanti. (A.5.7./III,6.) Seyyathāpi bhikkhave, daharo kumāro mando uttānaseyyako dhātiyā pamādamanvāya kaṭṭhaṁ vā kaṭhalaṁ § vā mukhe āhareyya. Tamenaṁ dhāti sīghaṁ sīghaṁ § manasi kareyya; sīghaṁ sīghaṁ manasi karitvā sīghaṁ sīghaṁ āhareyya. No ce sakkuṇeyya sīghaṁ sīghaṁ āharituṁ, vāmena hatthena sīsaṁ pariggahetvā dakkhiṇena hatthena vaṅkaṅguliṁ karitvā salohitampi āhareyya. Taṁ kissa hetu? ‘Atthesā, bhikkhave, kumārassa vihesā; nesā natthī’ti vadāmi. Karaṇīyañca kho etaṁ § , bhikkhave, dhātiyā atthakāmāya hitesiniyā anukampikāya, anukampaṁ upādāya. Yato ca kho, bhikkhave, so kumāro vuddho hoti alaṁpañño, anapekkhā dāni § , bhikkhave, dhāti tasmiṁ kumāre hoti– ‘Attagutto dāni kumāro nālaṁ pamādāyā’ti.

“Evamevaṁ kho, bhikkhave, yāvakīvañca bhikkhuno saddhāya akataṁ hoti kusalesu dhammesu, hiriyā akataṁ hoti kusalesu dhammesu, ottappena akataṁ hoti kusalesu dhammesu, vīriyena akataṁ hoti (CS.pg.2.6) kusalesu dhammesu, paññāya akataṁ hoti kusalesu dhammesu, anurakkhitabbo tāva me so, bhikkhave, bhikkhu hoti. Yato ca kho, bhikkhave, bhikkhuno saddhāya kataṁ hoti kusalesu dhammesu, hiriyā kataṁ hoti kusalesu dhammesu, ottappena kataṁ hoti kusalesu dhammesu, vīriyena kataṁ hoti kusalesu dhammesu, paññāya kataṁ hoti kusalesu dhammesu, anapekkho dānāhaṁ, bhikkhave § , tasmiṁ bhikkhusmiṁ homi– ‘Attagutto dāni bhikkhu nālaṁ pamādāyā’”ti. Sattamaṁ.




(A.5.8.)1-8. Cavanasuttaṁ(不信、無慚、無慚、惡慧)退沒(於正法等)


8. “Pañcahi, bhikkhave, dhammehi samannāgato bhikkhu cavati, nappatiṭṭhāti saddhamme. Katamehi pañcahi? Asaddho, bhikkhave, bhikkhu cavati, nappatiṭṭhāti (A.5.8./III,7.) saddhamme. Ahiriko, bhikkhave, bhikkhu cavati, nappatiṭṭhāti saddhamme. Anottappī, bhikkhave, bhikkhu cavati, nappatiṭṭhāti saddhamme. Kusīto, bhikkhave, bhikkhu cavati, nappatiṭṭhāti saddhamme. Duppañño, bhikkhave, bhikkhu cavati, nappatiṭṭhāti saddhamme. Imehi kho, bhikkhave, pañcahi dhammehi samannāgato bhikkhu cavati, nappatiṭṭhāti saddhamme.

“Pañcahi bhikkhave, dhammehi samannāgato bhikkhu na cavati, patiṭṭhāti saddhamme. Katamehi pañcahi? Saddho, bhikkhave, bhikkhu na cavati patiṭṭhāti saddhamme. Hirīmā, bhikkhave, bhikkhu na cavati, patiṭṭhāti saddhamme. Ottappī, bhikkhave, bhikkhu na cavati, patiṭṭhāti saddhamme. Āraddhavīriyo, bhikkhave, bhikkhu na cavati, patiṭṭhāti saddhamme. Paññavā, bhikkhave, bhikkhu na cavati, patiṭṭhāti saddhamme. Imehi kho, bhikkhave, pañcahi dhammehi samannāgato bhikkhu na cavati, patiṭṭhāti saddhamme”ti. Aṭṭhamaṁ.




(A.5.9.)1-9. Paṭhama-agāravasuttaṁ(不信、無慚、無慚、惡慧)無敬崇(1)


9. “Pañcahi, bhikkhave, dhammehi samannāgato bhikkhu agāravo appatisso cavati, nappatiṭṭhāti saddhamme. Katamehi pañcahi? Assaddho, bhikkhave, bhikkhu agāravo appatisso cavati, nappatiṭṭhāti saddhamme. Ahiriko, bhikkhave, bhikkhu agāravo appatisso cavati, nappatiṭṭhāti saddhamme. Anottappī, bhikkhave, bhikkhu agāravo appatisso cavati, nappatiṭṭhāti saddhamme. Kusīto (CS.pg.2.7) bhikkhave, bhikkhu agāravo appatisso cavati, nappatiṭṭhāti saddhamme. Duppañño, bhikkhave, bhikkhu agāravo appatisso cavati, nappatiṭṭhāti saddhamme. Imehi kho, bhikkhave, pañcahi dhammehi samannāgato bhikkhu agāravo appatisso cavati, nappatiṭṭhāti saddhamme.

(A.5.9./III,8.) “Pañcahi bhikkhave, dhammehi samannāgato bhikkhu sagāravo sappatisso na cavati, patiṭṭhāti saddhamme. Katamehi pañcahi? Saddho, bhikkhave, bhikkhu sagāravo sappatisso na cavati, patiṭṭhāti saddhamme. Hirimā, bhikkhave, bhikkhu sagāravo sappatisso na cavati, patiṭṭhāti saddhamme. Ottappī, bhikkhave, bhikkhu sagāravo sappatisso na cavati, patiṭṭhāti saddhamme. Āraddhavīriyo, bhikkhave, bhikkhu sagāravo sappatisso na cavati, patiṭṭhāti saddhamme. Paññavā, bhikkhave, bhikkhu sagāravo sappatisso na cavati, patiṭṭhāti saddhamme. Imehi kho, bhikkhave, pañcahi dhammehi samannāgato bhikkhu sagāravo sappatisso na cavati, patiṭṭhāti saddhamme”ti. Navamaṁ.




(A.5.10.)1-10. Dutiya-agāravasuttaṁ(不信.無慚.無慚.惡慧)無敬崇(2)


10. “Pañcahi bhikkhave, dhammehi samannāgato bhikkhu agāravo appatisso abhabbo imasmiṁ dhammavinaye vuddhiṁ virūḷhiṁ vepullaṁ āpajjituṁ. Katamehi pañcahi? Assaddho, bhikkhave, bhikkhu agāravo appatisso abhabbo imasmiṁ dhammavinaye vuddhiṁ virūḷhiṁ vepullaṁ āpajjituṁ. Ahiriko, bhikkhave, bhikkhu agāravo appatisso abhabbo imasmiṁ dhammavinaye vuddhiṁ virūḷhiṁ vepullaṁ āpajjituṁ. Anottappī, bhikkhave, bhikkhu agāravo appatisso abhabbo imasmiṁ dhammavinaye vuddhiṁ virūḷhiṁ vepullaṁ āpajjituṁ. Kusīto, bhikkhave, bhikkhu agāravo appatisso abhabbo imasmiṁ dhammavinaye vuddhiṁ virūḷhiṁ vepullaṁ āpajjituṁ. Duppañño, bhikkhave, bhikkhu agāravo appatisso abhabbo imasmiṁ dhammavinaye vuddhiṁ virūḷhiṁ vepullaṁ āpajjituṁ. Imehi kho, bhikkhave, pañcahi dhammehi samannāgato bhikkhu agāravo appatisso abhabbo imasmiṁ dhammavinaye vuddhiṁ virūḷhiṁ vepullaṁ āpajjituṁ.

“Pañcahi, bhikkhave, dhammehi samannāgato bhikkhu sagāravo sappatisso bhabbo imasmiṁ dhammavinaye vuddhiṁ virūḷhiṁ vepullaṁ āpajjituṁ. Katamehi pañcahi? Saddho, bhikkhave, bhikkhu sagāravo sappatisso bhabbo imasmiṁ dhammavinaye (CS.pg.2.8) vuddhiṁ virūḷhiṁ vepullaṁ āpajjituṁ. Hirīmā, (A.5.10./III,9.) bhikkhave, bhikkhu …pe… ottappī, bhikkhave bhikkhu …pe… āraddhavīriyo, bhikkhave, bhikkhu …pe… paññavā, bhikkhave, bhikkhu sagāravo sappatisso bhabbo imasmiṁ dhammavinaye vuddhiṁ virūḷhiṁ vepullaṁ āpajjituṁ. Imehi kho, bhikkhave pañcahi dhammehi samannāgato bhikkhu sagāravo sappatisso bhabbo imasmiṁ dhammavinaye vuddhiṁ virūḷhiṁ vepullaṁ āpajjitun”ti. Dasamaṁ.

Sekhabalavaggo paṭhamo.
Tassuddānaṁ–

Saṁkhittaṁ vitthataṁ dukkhā, bhataṁ sikkhāya pañcamaṁ;

Samāpatti ca kāmesu, cavanā dve agāravāti.




tải về 3.21 Mb.

Chia sẻ với bạn bè của bạn:
1   2   3   4   5   6   7   8   9   ...   18




Cơ sở dữ liệu được bảo vệ bởi bản quyền ©hocday.com 2024
được sử dụng cho việc quản lý

    Quê hương