Aṅguttaranikāyo -5 Pañcakanipātapāḷi


(23) 3. Dīghacārikavaggo長遊行品



tải về 3.21 Mb.
trang16/18
Chuyển đổi dữ liệu30.08.2016
Kích3.21 Mb.
#29574
1   ...   10   11   12   13   14   15   16   17   18

(23) 3. Dīghacārikavaggo長遊行品



(A.5.221.)23-1. Paṭhamadīghacārikasuttaṁ長遊行(之五失) (1)

《增壹阿含33.7經》(大正藏2.688c)

221. “Pañcime bhikkhave, ādīnavā dīghacārikaṁ anavatthacārikaṁ anuyuttassa viharato. Katame pañca? Assutaṁ na suṇāti, sutaṁ na pariyodāpeti, sutenekaccena avisārado hoti, gāḷhaṁ § rogātaṅkaṁ phusati, na ca mittavā hoti. Ime kho, bhikkhave, pañca ādīnavā dīghacārikaṁ anavatthacārikaṁ anuyuttassa viharato.

“Pañcime, bhikkhave, ānisaṁsā samavatthacāre. Katame pañca? Assutaṁ suṇāti, sutaṁ pariyodāpeti, sutenekaccena visārado hoti, na gāḷhaṁ rogātaṅkaṁ phusati, mittavā ca hoti. Ime kho, bhikkhave, pañca ānisaṁsā samavatthacāre”ti. Paṭhamaṁ.




(A.5.222.)23-2. Dutiyadīghacārikasuttaṁ長遊行(之五失) (2)


222. “Pañcime (CS.pg.2.225) bhikkhave, ādīnavā dīghacārikaṁ anavatthacārikaṁ anuyuttassa viharato. Katame pañca? Anadhigataṁ nādhigacchati, adhigatā parihāyati, adhigatenekaccena avisārado hoti, gāḷhaṁ rogātaṅkaṁ phusati, na ca mittavā hoti. Ime kho, bhikkhave, pañca ādīnavā dīghacārikaṁ anavatthacārikaṁ anuyuttassa viharato.

“Pañcime, bhikkhave, ānisaṁsā samavatthacāre. Katame pañca? Anadhigataṁ adhigacchati, adhigatā na parihāyati, adhigatenekaccena visārado hoti, na gāḷhaṁ rogātaṅkaṁ phusati, mittavā ca hoti. Ime kho, bhikkhave, pañca ānisaṁsā samavatthacāre”ti. Dutiyaṁ.

(A.5.223./III,258.)

(A.5.223.)23-3. Atinivāsasuttaṁ久住(之五失)


223. “Pañcime bhikkhave, ādīnavā atinivāse. Katame pañca? Bahubhaṇḍo hoti bahubhaṇḍasannicayo, bahubhesajjo hoti bahubhesajjasannicayo, bahukicco hoti bahukaraṇīyo byatto kiṁkaraṇīyesu, saṁsaṭṭho viharati gahaṭṭhapabbajitehi ananulomikena gihisaṁsaggena, tamhā ca āvāsā pakkamanto sāpekkho pakkamati. Ime kho, bhikkhave, pañca ādīnavā atinivāse.

“Pañcime, bhikkhave, ānisaṁsā samavatthavāse. Katame pañca? Na bahubhaṇḍo hoti na bahubhaṇḍasannicayo, na bahubhesajjo hoti na bahubhesajjasannicayo, na bahukicco hoti na bahukaraṇīyo na byatto kiṁkaraṇīyesu, asaṁsaṭṭho viharati gahaṭṭhapabbajitehi ananulomikena gihisaṁsaggena, tamhā ca āvāsā pakkamanto anapekkho pakkamati. Ime kho, bhikkhave, pañca ānisaṁsā samavatthavāse”ti. Tatiyaṁ.




(A.5.224.)23-4. Maccharīsuttaṁ(久住五)慳


224. “Pañcime, bhikkhave, ādīnavā atinivāse. Katame pañca? Āvāsamaccharī hoti, kulamaccharī hoti, lābhamaccharī hoti, vaṇṇamaccharī hoti, dhammamaccharī hoti. Ime kho, bhikkhave, pañca ādīnavā atinivāse.

“Pañcime (CS.pg.2.226) bhikkhave, ānisaṁsā samavatthavāse. Katame pañca? Na āvāsamaccharī hoti, na kulamaccharī hoti, na lābhamaccharī hoti, na vaṇṇamaccharī hoti, na dhammamaccharī hoti. Ime kho, bhikkhave, pañca ānisaṁsā samavatthavāse”ti. Catutthaṁ.




(A.5.225.)23-5. Paṭhamakulūpakasuttaṁ到俗家(之五失)(1)


225. “Pañcime, bhikkhave, ādīnavā kulūpake § . Katame pañca? (A.5.225./III,259.) Anāmantacāre āpajjati, raho nisajjāya āpajjati, paṭicchanne āsane āpajjati, mātugāmassa uttari chappañcavācāhi dhammaṁ desento āpajjati, kāmasaṅkappabahulo viharati. Ime kho, bhikkhave, pañca ādīnavā kulūpake”ti. Pañcamaṁ.


(A.5.226.)23-6. Dutiyakulūpakasuttaṁ到俗家(之五失)(2)


226. “Pañcime, bhikkhave, ādīnavā kulūpakassa bhikkhuno ativelaṁ kulesu saṁsaṭṭhassa viharato. Katame pañca? Mātugāmassa abhiṇhadassanaṁ, dassane sati saṁsaggo, saṁsagge sati vissāso, vissāse sati otāro, otiṇṇacittassetaṁ pāṭikaṅkhaṁ – ‘Anabhirato vā brahmacariyaṁ carissati aññataraṁ vā saṁkiliṭṭhaṁ āpattiṁ āpajjissati sikkhaṁ vā paccakkhāya hīnāyāvattissati’. Ime kho, bhikkhave, pañca ādīnavā kulūpakassa bhikkhuno ativelaṁ kulesu saṁsaṭṭhassa viharato”ti. Chaṭṭhaṁ.


(A.5.227.)23-7. Bhogasuttaṁ財富(之五失)


227. “Pañcime, bhikkhave, ādīnavā bhogesu. Katame pañca? Aggisādhāraṇā bhogā, udakasādhāraṇā bhogā, rājasādhāraṇā bhogā, corasādhāraṇā bhogā, appiyehi dāyādehi sādhāraṇā bhogā. Ime kho, bhikkhave, pañca ādīnavā bhogesu.

“Pañcime, bhikkhave, ānisaṁsā bhogesu. Katame pañca? Bhoge nissāya attānaṁ sukheti pīṇeti sammā sukhaṁ pariharati, mātāpitaro sukheti pīṇeti sammā sukhaṁ pariharati, puttadāradāsakammakaraporise sukheti (CS.pg.2.227) pīṇeti sammā sukhaṁ pariharati, mittāmacce sukheti pīṇeti sammā sukhaṁ pariharati, samaṇabrāhmaṇesu uddhaggikaṁ dakkhiṇaṁ patiṭṭhāpeti sovaggikaṁ sukhavipākaṁ saggasaṁvattanikaṁ. Ime kho, bhikkhave, pañca ānisaṁsā bhogesū”ti. Sattamaṁ.

(A.5.227./III,260.)

(A.5.228.)23-8. Ussūrabhattasuttaṁ午後食(之五失)


228. “Pañcime bhikkhave, ādīnavā ussūrabhatte kule. Katame pañca? Ye te atithī pāhunā, te na kālena paṭipūjenti; yā tā balipaṭiggāhikā devatā, tā na kālena paṭipūjenti; ye te samaṇabrāhmaṇā ekabhattikā rattūparatā viratā vikālabhojanā, te na kālena paṭipūjenti; dāsakammakaraporisā vimukhā kammaṁ karonti; tāvatakaṁyeva asamayena bhuttaṁ anojavantaṁ hoti. Ime kho, bhikkhave, pañca ādīnavā ussūrabhatte kule.

“Pañcime, bhikkhave, ānisaṁsā samayabhatte kule. Katame pañca? Ye te atithī pāhunā, te kālena paṭipūjenti; yā tā balipaṭiggāhikā devatā, tā kālena paṭipūjenti; ye te samaṇabrāhmaṇā ekabhattikā rattūparatā viratā vikālabhojanā, te kālena paṭipūjenti; dāsakammakaraporisā avimukhā kammaṁ karonti; tāvatakaṁyeva samayena bhuttaṁ ojavantaṁ hoti. Ime kho, bhikkhave, pañca ānisaṁsā samayabhatte kule”ti. Aṭṭhamaṁ.




(A.5.229.)23-9. Paṭhamakaṇhasappasuttaṁ黑蛇(、女人之五失)(1)


229. “Pañcime, bhikkhave, ādīnavā kaṇhasappe. Katame pañca? Asuci, duggandho, sabhīru, sappaṭibhayo, mittadubbhī – ime kho, bhikkhave pañca ādīnavā kaṇhasappe. Evamevaṁ kho, bhikkhave, pañcime ādīnavā mātugāme. Katame pañca? Asuci, duggandho, sabhīru, sappaṭibhayo, mittadubbhī– ime kho, bhikkhave, pañca ādīnavā mātugāme”ti. Navamaṁ.


(A.5.230.)23-10. Dutiyakaṇhasappasuttaṁ黑蛇(、女人之五失)(2)


230. “Pañcime, bhikkhave, ādīnavā kaṇhasappe. Katame pañca? Kodhano, upanāhī, ghoraviso, dujjivho, mittadubbhī – (A.5.230./III,261.) ime kho, bhikkhave, pañca ādīnavā kaṇhasappe.

“Evamevaṁ (CS.pg.2.228) kho, bhikkhave, pañcime ādīnavā mātugāme. Katame pañca? Kodhano, upanāhī, ghoraviso, dujjivho, mittadubbhī. Tatridaṁ, bhikkhave, mātugāmassa ghoravisatā– yebhuyyena, bhikkhave, mātugāmo tibbarāgo. Tatridaṁ, bhikkhave, mātugāmassa dujjivhatā– yebhuyyena, bhikkhave, mātugāmo pisuṇavāco. Tatridaṁ, bhikkhave, mātugāmassa mittadubbhitā– yebhuyyena bhikkhave, mātugāmo aticārinī. Ime kho, bhikkhave, pañca ādīnavā mātugāme”ti. Dasamaṁ.

Dīghacārikavaggo tatiyo.
Tassuddānaṁ–

Dve dīghacārikā vuttā, atinivāsamaccharī;

Dve ca kulūpakā bhogā, bhattaṁ sappāpare duveti.




tải về 3.21 Mb.

Chia sẻ với bạn bè của bạn:
1   ...   10   11   12   13   14   15   16   17   18




Cơ sở dữ liệu được bảo vệ bởi bản quyền ©hocday.com 2024
được sử dụng cho việc quản lý

    Quê hương