Samyuttanikayo-1 相應部 Sagathavaggo


(S.9.)9. Vanasamyuttam 森林相應



tải về 2.58 Mb.
trang10/13
Chuyển đổi dữ liệu29.11.2017
Kích2.58 Mb.
#34752
1   ...   5   6   7   8   9   10   11   12   13

(S.9.)9. Vanasamyuttam 森林相應



(S.9.1.)1. Vivekasuttam 遠離(卻游走貪欲)


►《雜阿含1333經》,《別譯雜阿含353經》

221. Evam (pg. 1.0199) me sutam--ekam samayam abbataro bhikkhu Kosalesu viharati abbatarasmim vanasande. Tena kho pana samayena so bhikkhu divaviharagato papake akusale vitakke vitakketi gehanissite. Atha kho ya tasmim vanasande adhivattha devata tassa bhikkhuno anukampika atthakama tam bhikkhum samvejetukama yena so bhikkhu tenupasavkami; upasavkamitva tam bhikkhum gathahi ajjhabhasi--

“Vivekakamosi vanam pavittho,

Atha te mano niccharati bahiddha.

Jano janasmim vinayassu chandam,

Tato sukhi hohisi vitarago.

“Aratim pajahasi sato, bhavasi satam tam sarayamase;

Patalarajo hi duttaro, ma tam kamarajo avahari.

“Sakuno yatha pamsukunthito § , vidhunam patayati sitam rajam.

Evam bhikkhu padhanava satima, vidhunam patayati sitam rajan”ti.

Atha kho so bhikkhu taya devataya samvejito samvegamapaditi.


(S.9.2.)2. Upatthanasuttam 看護(比丘當醒起)


►《雜阿含1332經》,《別譯雜阿含352經》

222. Ekam samayam abbataro bhikkhu Kosalesu viharati abbatarasmim vanasande. (▼.I,198.)Tena kho pana samayena so bhikkhu divaviharagato supati. Atha kho ya tasmim vanasande adhivattha devata tassa bhikkhuno anukampika atthakama tam bhikkhum samvejetukama yena so bhikkhu tenupasavkami; upasavkamitva tam bhikkhum gathahi ajjhabhasi--

“Utthehi bhikkhu kim sesi, ko attho supitena § te;

Aturassa hi ka nidda, sallaviddhassa ruppato.

“Yaya (pg. 1.0200) saddhaya pabbajito § , agarasmanagariyam.

Tameva saddham bruhehi, ma niddaya vasam gami”ti.

“Anicca addhuva kama, yesu mandova mucchito;

Baddhesu § muttam asitam, kasma pabbajitam tape.

“Chandaragassa vinaya, avijjasamatikkama;

Tam banam paramodanam § , kasma pabbajitam tape.

“Chetva § avijjam vijjaya, asavanam parikkhaya;

Asokam anupayasam, kasma pabbajitam tape.

“Araddhaviriyam pahitattam, niccam dalhaparakkamam;

Nibbanam abhikavkhantam, kasma pabbajitam tape”ti.




(S.9.3.)3. Kassapagottasuttam(具壽)迦葉種(教誡無智無心獵人)


►《雜阿含1339經》,《別譯雜阿含359經》

223. Ekam samayam ayasma kassapagotto Kosalesu viharati abbatarasmim vanasande. Tena kho pana samayena ayasma kassapagotto divaviharagato abbataram chetam ovadati. Atha kho ya tasmim vanasande adhivattha devata ayasmantam kassapagottam samvejetukama yenayasma kassapagotto tenupasavkami; upasavkamitva ayasmantam kassapagottam gathahi ajjhabhasi--

“Giriduggacaram chetam, appapabbam acetasam;

Akale ovadam bhikkhu, mandova patibhati mam.

“Sunati na vijanati, aloketi na passati;

Dhammasmim bhabbamanasmim, attham balo na bujjhati.

(▼.I,199.) “Sacepi dasa pajjote, dharayissasi kassapa.

Neva dakkhati rupani, cakkhu hissa na vijjati”ti.

Atha kho ayasma kassapagotto taya devataya samvejito samvegamapaditi.


(S.9.4.)4. Sambahulasuttam 多數(比丘遊方去,天神不樂)


►《雜阿含1331經》,《別譯雜阿含351經》

224. Ekam (pg. 1.0201) samayam sambahula bhikkhu Kosalesu viharanti abbatarasmim vanasande. Atha kho te bhikkhu vassamvuttha § temasaccayena carikam pakkamimsu. Atha kho ya tasmim vanasande adhivattha devata te bhikkhu apassanti paridevamana tayam velayam imam gatham abhasi--

“Arati viya mejja khayati,

Bahuke disvana vivitte asane.

Te cittakatha bahussuta,

Kome Gotamasavaka gata”ti.

Evam vutte, abbatara devata tam devatam gathaya paccabhasi--

“Magadham gata Kosalam gata, ekacciya pana vajjibhumiya.

Maga viya asavgacarino, aniketa viharanti bhikkhavo”ti.


(S.9.5.)5. Anandasuttam (具壽)阿難(雜談在家事)

225. Ekam samayam ayasma Anando Kosalesu viharati abbatarasmim vanasande. Tena kho pana samayena ayasma Anando ativelam gihisabbattibahulo viharati. Atha kho ya tasmim vanasande adhivattha devata ayasmato Anandassa anukampika atthakama ayasmantam Anandam samvejetukama yenayasma Anando tenupasavkami; upasavkamitva ayasmantam Anandam gathaya ajjhabhasi--

“Rukkhamulagahanam pasakkiya, nibbanam hadayasmim opiya;

(▼.I,200.)Jha Gotama ma pamado § , kim te bilibilika karissati”ti.

Atha kho ayasma Anando taya devataya samvejito samvegamapaditi.


(S.9.6.)6. Anuruddhasuttam (具壽)阿那律(故二:不見歡喜園,不知快樂事)


►《雜阿含1336經》,《別譯雜阿含356經》

226. Ekam samayam ayasma Anuruddho Kosalesu viharati abbatarasmim vanasande. Atha kho abbatara tavatimsakayika devata jalini (pg. 1.0202) nama ayasmato Anuruddhassa puranadutiyika yenayasma Anuruddho tenupasavkami; upasavkamitva ayasmantam Anuruddham gathaya ajjhabhasi--

“Tattha cittam panidhehi, yattha te vusitam pure;

Tavatimsesu devesu, sabbakamasamiddhisu.

Purakkhato parivuto, devakabbahi sobhasi”ti.

“Duggata devakabbayo, sakkayasmim patitthita;

Te capi duggata satta, devakabbahi patthita”ti.

“Na te sukham pajananti, ye na passanti nandanam;

Avasam naradevanam, tidasanam yasassinan”ti.

“Na tvam bale vijanasi, yatha arahatam vaco;

Anicca sabbasavkhara, uppadavayadhammino.

Uppajjitva nirujjhanti, tesam vupasamo sukho.

“Natthi dani punavaso, devakayasmi jalini;

Vikkhino jatisamsaro, natthi dani punabbhavo”ti.




(S.9.7.)7. Nagadattasuttam (具壽)那伽達多(與在家人交,將落魔領域)


►《雜阿含1342經》,《別譯雜阿含362經》

227. Ekam samayam ayasma Nagadatto Kosalesu viharati abbatarasmim vanasande. Tena kho pana samayena ayasma Nagadatto atikalena gamam pavisati, atidiva patikkamati. Atha kho ya tasmim vanasande adhivattha devata ayasmato Nagadattassa anukampika atthakama ayasmantam Nagadattam samvejetukama yenayasma Nagadatto tenupasavkami; (▼.I,201.)upasavkamitva ayasmantam Nagadattam gathahi ajjhabhasi--

“Kale pavisa Nagadatta, diva ca agantva ativelacari.

Samsattho gahatthehi, samanasukhadukkho.

“Bhayami Nagadattam suppagabbham, kulesu vinibaddham;

Ma heva maccurabbo balavato, antakassa vasam upesi”ti § .

Atha (pg. 1.0203) kho ayasma Nagadatto taya devataya samvejito samvegamapaditi.


(S.9.8.)8. Kulagharanisuttam 家婦(私議汝與妾)


►《雜阿含1344經》,《別譯雜阿含364經》

228. Ekam samayam abbataro bhikkhu Kosalesu viharati abbatarasmim vanasande. Tena kho pana samayena so bhikkhu abbatarasmim kule ativelam ajjhogalhappatto viharati. Atha kho ya tasmim vanasande adhivattha devata tassa bhikkhuno anukampika atthakama tam bhikkhum samvejetukama ya tasmim kule kulagharani, tassa vannam abhinimminitva yena so bhikkhu tenupasavkami; upasavkamitva tam bhikkhum gathaya ajjhabhasi--

“Naditiresu santhane, sabhasu rathiyasu ca;

Jana savgamma mantenti, mabca tabca § kimantaran”ti.

“Bahuhi sadda paccuha, khamitabba tapassina;

Na tena mavku hotabbam, na hi tena kilissati.

“Yo ca saddaparittasi, vane vatamigo yatha;

Lahucittoti tam ahu, nassa sampajjate vatan”ti.




(S.9.9.)9. Vajjiputtasuttam跋耆王子(比丘:獨夜誰比我們受罪)


►《雜阿含1340經》,《別譯雜阿含360經》

229. Ekam samayam abbataro vajjiputtako bhikkhu Vesaliyam viharati abbatarasmim vanasande. Tena kho pana samayena Vesaliyam vajjiputtako sabbaratticaro hoti. (▼.I,202.)Atha kho so bhikkhu Vesaliya turiya-talita-vadita-nigghosasaddam sutva paridevamano tayam velayam imam gatham abhasi--

“Ekaka mayam arabbe viharama,

Apaviddhamva § vanasmim darukam.

Etadisikaya rattiya,

Ko su namamhehi § papiyo”ti.

Atha kho ya tasmim vanasande adhivattha devata tassa bhikkhuno anukampika atthakama tam bhikkhum samvejetukama yena so bhikkhu tenupasavkami; upasavkamitva tam bhikkhum gathaya ajjhabhasi--

“Ekakova (pg. 1.0204) tvam arabbe viharasi, apaviddhamva vanasmim darukam.

Tassa te bahuka pihayanti, nerayika viya saggagaminan”ti.

Atha kho so bhikkhu taya devataya samvejito samvegamapaditi.




(S.9.10.)10. Sajjhayasuttam (比丘不勤)誦經


►《雜阿含1337經》,《別譯雜阿含357經》

230. Ekam samayam abbataro bhikkhu Kosalesu viharati abbatarasmim vanasande. Tena kho pana samayena so bhikkhu yam sudam pubbe ativelam sajjhayabahulo viharati so aparena samayena appossukko tunhibhuto savkasayati. Atha kho ya tasmim vanasande adhivattha devata tassa bhikkhuno dhammam asunanti yena so bhikkhu tenupasavkami; upasavkamitva tam bhikkhum gathaya ajjhabhasi--

“Kasma tuvam dhammapadani bhikkhu, nadhiyasi bhikkhuhi samvasanto.

Sutvana dhammam labhatippasadam, dittheva dhamme labhatippasamsan”ti.

“Ahu pure dhammapadesu chando, yava viragena samagamimha.

(▼.I,203.)Yato viragena samagamimha, yam kibci ditthamva sutam mutam va.

Abbaya nikkhepanamahu santo”ti.


(S.9.11. Ayoniso) 11. Akusalavitakkasuttam (林住比丘)不善尋


►《雜阿含1334經》,《別譯雜阿含354經》

231. Ekam samayam abbataro bhikkhu Kosalesu viharati abbatarasmim vanasande. Tena kho pana samayena so bhikkhu divaviharagato papake akusale vitakke vitakketi, seyyathidam kamavitakkam, byapadavitakkam, vihimsavitakkam. Atha kho ya tasmim vanasande adhivattha devata tassa bhikkhuno anukampika atthakama tam bhikkhum samvejetukama yena so bhikkhu tenupasavkami; upasavkamitva tam bhikkhum gathahi ajjhabhasi--

“Ayoniso manasikara, so vitakkehi khajjasi;

Ayoniso § patinissajja, yoniso anucintaya.

“Sattharam (pg. 1.0205) dhammamarabbha, savgham silani attano.

Adhigacchasi pamojjam, pitisukhamasamsayam.

Tato pamojjabahulo, dukkhassantam karissasi”ti.

Atha kho so bhikkhu taya devataya samvejito samvegamapaditi.




(S.9.12.)12. Majjhanhikasuttam 中午(大林聲響生恐怖)


►《雜阿含1335經》,《別譯雜阿含355經》,S.1.15.

232. Ekam samayam abbataro bhikkhu Kosalesu viharati abbatarasmim vanasande. Atha kho tasmim vanasande adhivattha devata yena so bhikkhu tenupasavkami; upasavkamitva tassa bhikkhuno santike imam gatham abhasi--

“Thite majjhanhike kale, sannisivesu § pakkhisu;

Sanateva braharabbam, tam bhayam patibhati mam.

“Thite majjhanhike kale, sannisivesu pakkhisu;

Sanateva braharabbam, sa rati patibhati man”ti.




(S.9.13.)13. Pakatindriyasuttam (多比丘)不制御根


►《雜阿含1343經》,《別譯雜阿含363經》,S.2.25

233. Ekam samayam sambahula bhikkhu Kosalesu viharanti abbatarasmim vanasande uddhata unnala capala mukhara (▼.I,204.)vikinnavaca mutthassatino asampajana asamahita vibbhantacitta pakatindriya. Atha kho ya tasmim vanasande adhivattha devata tesam bhikkhunam anukampika atthakama te bhikkhu samvejetukama yena te bhikkhu tenupasavkami; upasavkamitva te bhikkhu gathahi ajjhabhasi--

“Sukhajivino pure asum, bhikkhu Gotamasavaka;

Aniccha pindamesana, aniccha sayanasanam.

Loke aniccatam batva, dukkhassantam akamsu te.

“Dupposam katva attanam, game gamanika viya;

Bhutva bhutva nipajjanti, paragaresu mucchita.

“Savghassa (pg. 1.0206) abjalim katva, idhekacce vadamaham;

Apaviddha § anatha te, yatha peta tatheva te.

“Ye kho pamatta viharanti, te me sandhaya bhasitam;

Ye appamatta viharanti, namo tesam karomahan”ti.

Atha kho te bhikkhu taya devataya samvejita samvegamapadunti.




(S.9.14. Paduma puppha紅蓮)14. Gandhatthenasuttam (比丘)盜香


►《雜阿含1338經》,《別譯雜阿含358經》

234. Ekam samayam abbataro bhikkhu Kosalesu viharati abbatarasmim vanasande. Tena kho pana samayena so bhikkhu pacchabhattam pindapatapatikkanto pokkharanim ogahetva padumam upasivghati. Atha kho ya tasmim vanasande adhivattha devata tassa bhikkhuno anukampika atthakama tam bhikkhum samvejetukama yena so bhikkhu tenupasavkami; upasavkamitva tam bhikkhum gathaya ajjhabhasi--

“Yametam varijam puppham, adinnam upasivghasi;

Ekavgametam theyyanam, gandhatthenosi marisa”ti.

“Na harami na bhabjami, ara sivghami varijam.

Atha kena nu vannena, gandhatthenoti vuccati.

“Yvayam bhisani khanati, pundarikani bhabjati;

Evam akinnakammanto, kasma eso na vuccati”ti.

(▼.I,205.) “Akinnaluddo puriso, dhaticelamva makkhito.

Tasmim me vacanam natthi, tvabcarahami vattave.

“Anavganassa posassa, niccam sucigavesino;

Valaggamattam papassa, abbhamattamva khayati”ti.

“Addha mam yakkha janasi, atho me anukampasi;

Punapi yakkha vajjasi, yada passasi edisan”ti.

“Neva (pg. 1.0207) tam upajivama, napi te bhatakamhase;

Tvameva bhikkhu janeyya, yena gaccheyya suggatin”ti.

Atha kho so bhikkhu taya devataya samvejito samvegamapaditi.

Vanasamyuttam samattam.


Tassuddanam--

Vivekam Upatthanabca, Kassapagottena Sambahula;

Anando Anuruddho ca, Nagadattabca Kulagharani.

Vajjiputto ca Vesali, Sajjhayena Ayoniso;

Majjhanhikalamhi Pakatindriya, Padumapupphena cuddasa bhaveti.

(▼.I,206.)




tải về 2.58 Mb.

Chia sẻ với bạn bè của bạn:
1   ...   5   6   7   8   9   10   11   12   13




Cơ sở dữ liệu được bảo vệ bởi bản quyền ©hocday.com 2024
được sử dụng cho việc quản lý

    Quê hương