Samyuttanikayo-1 相應部 Sagathavaggo


(S.4.) 4. Marasamyuttam 惡魔相應



tải về 2.58 Mb.
trang5/13
Chuyển đổi dữ liệu29.11.2017
Kích2.58 Mb.
#34752
1   2   3   4   5   6   7   8   9   ...   13

(S.4.) 4. Marasamyuttam 惡魔相應



1. Pathamavaggo 第一 (惡魔) 品



(S.4.1.)1. Tapokammasuttam (脫離無益之)苦行


►《雜阿含1094經》

137. Evam (pg. 1.0104) me sutam-- ekam samayam Bhagava Uruvelayam viharati najja Nerabjaraya tire Ajapalanigrodhamule pathamabhisambuddho. Atha kho Bhagavato rahogatassa patisallinassa evam cetaso parivitakko udapadi--“mutto vatamhi taya dukkarakarikaya. Sadhu mutto vatamhi taya anatthasamhitaya dukkarakarikaya. Sadhu vatamhi mutto bodhim samajjhagan”ti § .

Atha kho maro papima Bhagavato cetasa cetoparivitakkamabbaya yena Bhagava tenupasavkami; upasavkamitva Bhagavantam gathaya ajjhabhasi--

“Tapokamma apakkamma, yena na sujjhanti manava;

Asuddho mabbasi suddho, suddhimagga aparaddho” § ti.

Atha kho Bhagava “maro ayam papima” iti viditva maram papimantam gathahi ajjhabhasi--

“Anatthasamhitam batva, yam kibci amaram tapam § ;

Sabbam natthavaham hoti, phiyarittamva dhammani § .

“Silam samadhi pabbabca, maggam bodhaya bhavayam;

Pattosmi paramam suddhim, nihato tvamasi antaka”ti.

Atha kho maro papima ”janati mam Bhagava, janati mam Sugato”ti, dukkhi dummano tatthevantaradhayiti.


(S.4.2.)2. Hatthirajavannasuttam (波旬化作)大象王


►《雜阿含1093經》,《別譯雜阿含32經》

138. Evam (pg. 1.0105) me sutam-- ekam samayam Bhagava Uruvelayam viharati najja Nerabjaraya tire Ajapalanigrodhamule (▼.I,104.) pathamabhisambuddho Tena kho pana samayena Bhagava rattandhakaratimisayam abbhokase nisinno hoti, devo ca ekamekam phusayati. Atha kho maro papima Bhagavato bhayam chambhitattam lomahamsam uppadetukamo mahantam hatthirajavannam abhinimminitva yena Bhagava tenupasavkami. Seyyathapi nama maha--aritthako mani, evamassa sisam hoti. Seyyathapi nama suddham rupiyam, evamassa danta honti. Seyyathapi nama mahati navgalisa § , evamassa sondo hoti. Atha kho Bhagava ”maro ayam papima” iti viditva maram papimantam gathaya ajjhabhasi--

“Samsaram dighamaddhanam, vannam katva subhasubham;

Alam te tena papima, nihato tvamasi antaka”ti.

Atha kho maro papima ”janati mam Bhagava, janati mam Sugato”ti dukkhi dummano tatthevantaradhayiti.


(S.4.3.)3. Subhasuttam (波旬化作淨不)淨


►《雜阿含1093經》,《別譯雜阿含32經》

139. Evam me sutam-- ekam samayam Bhagava Uruvelayam viharati najja Nerabjaraya tire Ajapalanigrodhamule pathamabhisambuddho. Tena kho pana samayena Bhagava rattandhakaratimisayam abbhokase nisinno hoti, devo ca ekamekam phusayati. Atha kho maro papima, Bhagavato bhayam chambhitattam lomahamsam uppadetukamo, yena Bhagava tenupasavkami; upasavkamitva Bhagavato avidure uccavaca vannanibha upadamseti, subha ceva asubha ca. Atha kho Bhagava ”maro ayam papima” iti viditva maram papimantam gathahi ajjhabhasi--

“Samsaram dighamaddhanam, vannam katva subhasubham;

Alam te tena papima, nihato tvamasi antaka.

“Ye (pg. 1.0106) ca kayena vacaya, manasa ca susamvuta;

Na te maravasanuga, na te marassa baddhagu” § ti.

Atha kho maro …pe… tatthevantaradhayiti.

(▼.I,105.)


(S.4.4. Pasa)4. Pathamamarapasasuttam惡魔的陷阱(1)


►《雜阿含1096經》

140. Evam me sutam-- ekam samayam Bhagava Baranasiyam viharati Isipatane migadaye. Tatra kho Bhagava bhikkhu amantesi--“bhikkhavo”ti. “Bhadante”ti te bhikkhu Bhagavato paccassosum. Bhagava etadavoca--

“Mayham kho, bhikkhave, yoniso manasikara yoniso sammappadhana anuttara vimutti anuppatta, anuttara vimutti sacchikata. Tumhepi, bhikkhave, yoniso manasikara yoniso sammappadhana anuttaram vimuttim anupapunatha, anuttaram vimuttim sacchikarotha”ti. Atha kho maro papima yena Bhagava tenupasavkami; upasavkamitva Bhagavantam gathaya ajjhabhasi--

“Baddhosi marapasena, ye dibba ye ca manusa;

Marabandhanabaddhosi, na me samana mokkhasi”ti.

“Muttaham § marapasena, ye dibba ye ca manusa;

Marabandhanamuttomhi, nihato tvamasi antaka”ti.

Atha kho maro papima …pe… tatthevantaradhayiti.




(S.4.5. Pasa)5. Dutiyamarapasasuttam惡魔的陷阱(2)


►《雜阿含1096經》

141. Ekam samayam Bhagava Baranasiyam viharati Isipatane migadaye. Tatra kho Bhagava bhikkhu amantesi--“bhikkhavo”ti. “Bhadante”ti te bhikkhu Bhagavato paccassosum. Bhagava etadavoca--

“Muttaham, bhikkhave, sabbapasehi ye dibba ye ca manusa. Tumhepi, bhikkhave, mutta sabbapasehi ye dibba ye ca manusa. Caratha, bhikkhave, carikam bahujanahitaya bahujanasukhaya lokanukampaya atthaya hitaya sukhaya devamanussanam. Ma ekena dve agamittha. Desetha, bhikkhave, dhammam adikalyanam majjhekalyanam pariyosanakalyanam sattham sabyabjanam (pg. 1.0107) kevalaparipunnam parisuddham brahmacariyam pakasetha. Santi satta apparajakkhajatika, assavanata (▼.I,106.) dhammassa parihayanti. Bhavissanti dhammassa abbataro. Ahampi, bhikkhave, yena Uruvela senanigamo tenupasavkamissami dhammadesanaya”ti. Atha kho maro papima yena Bhagava tenupasavkami; upasavkamitva Bhagavantam gathaya ajjhabhasi--

“Baddhosi sabbapasehi, ye dibba ye ca manusa;

Mahabandhanabaddhosi, na me samana mokkhasi”ti.

“Muttaham sabbapasehi, ye dibba ye ca manusa;

Mahabandhanamuttomhi, nihato tvamasi antaka”ti.

Atha kho maro papima …pe… tatthevantaradhayiti.




(S.4.6.)6. Sappasuttam (波旬化作大)蛇


►《雜阿含1089經》,《別譯雜阿含28經》

142. Evam me sutam-- ekam samayam Bhagava Rajagahe viharati Veluvane Kalandakanivape. Tena kho pana samayena Bhagava rattandhakaratimisayam abbhokase nisinno hoti, devo ca ekamekam phusayati.

Atha kho maro papima Bhagavato bhayam chambhitattam lomahamsam uppadetukamo mahantam sapparajavannam abhinimminitva yena Bhagava tenupasavkami. Seyyathapi nama mahati ekarukkhika nava, evamassa kayo hoti. Seyyathapi nama mahantam sondikakilabjam, evamassa phano hoti. Seyyathapi nama mahati Kosalika kamsapati, evamassa akkhini bhavanti. Seyyathapi nama deve galagalayante vijjullata niccharanti, evamassa mukhato jivha niccharati. Seyyathapi nama kammaragaggariya dhamamanaya saddo hoti, evamassa assasapassasanam saddo hoti.

Atha kho Bhagava ”maro ayam papima” iti viditva maram papimantam gathahi ajjhabhasi--

“Yo subbagehani sevati,

Seyyo so muni attasabbato.

Vossajja careyya tattha so,

Patirupabhi tathavidhassa tam.

“Caraka (pg. 1.0108) bahu bherava bahu,

Atho damsasarisapa § bahu.

Lomampi na tattha ibjaye,

Subbagaragato mahamuni.

“Nabham phaleyya pathavi caleyya,

Sabbepi pana uda santaseyyum.

Sallampi ce urasi pakappayeyyum,

Upadhisu tanam na karonti Buddha”ti.

Atha kho maro papima ”janati mam Bhagava, janati mam Sugato”ti dukkhi dummano tatthevantaradhayiti.


(S.4.7.)7. Supatisuttam (惡魔:何故)睡眠


►《雜阿含1087經》,《別譯雜阿含26經》

143. Ekam samayam Bhagava Rajagahe viharati Veluvane Kalandakanivape. Atha kho Bhagava bahudevarattim abbhokase cavkamitva rattiya paccusasamayam pade pakkhaletva viharam pavisitva dakkhinena passena sihaseyyam kappesi pade padam accadhaya sato sampajano utthanasabbam manasi karitva. Atha kho maro papima yena Bhagava tenupasavkami; upasavkamitva Bhagavantam gathaya ajjhabhasi--

“Kim soppasi kim nu soppasi,

Kimidam soppasi dubbhago § viya.

Subbamagaranti soppasi,

Kimidam soppasi suriye uggate”ti.

“Yassa jalini visattika,

Tanha natthi kuhibci netave.

Sabbupadhiparikkhaya Buddho,

Soppati kim tavettha mara”ti.

Atha kho maro papima …pe… tatthevantaradhayiti.


(S.4.8. Nandana)8. Nandatisuttam (有子依子)喜

144. Evam (pg. 1.0109) me sutam-- ekam samayam Bhagava Savatthiyam viharati Jetavane Anathapindikassa arame. Atha kho maro papima yena Bhagava tenupasavkami; upasavkamitva Bhagavato santike imam gatham abhasi--

“Nandati puttehi puttima, goma gobhi tatheva nandati;

Upadhihi narassa nandana, na hi so nandati yo nirupadhi”ti.

“Socati puttehi puttima, goma gobhi tatheva socati.

(▼.I,108.) Upadhihi narassa socana, na hi so socati yo nirupadhi”ti.

Atha kho maro papima ”janati mam Bhagava, janati mam Sugato”ti dukkhi dummano tatthevantaradhayiti.


(S.4.9.)9. Pathama-ayusuttam (人)壽(實甚短) (1)


►《雜阿含1084經》,《別譯雜阿含23經》

145. Evam me sutam-- ekam samayam Bhagava Rajagahe viharati Veluvane Kalandakanivape. Tatra kho Bhagava bhikkhu amantesi--“bhikkhavo”ti. “Bhadante”ti te bhikkhu Bhagavato paccassosum. Bhagava etadavoca--

”Appamidam, bhikkhave, manussanam ayu. Gamaniyo samparayo, kattabbam kusalam, caritabbam brahmacariyam. Natthi jatassa amaranam. Yo, bhikkhave, ciram jivati, so vassasatam appam va bhiyyo”ti.

Atha kho maro papima yena Bhagava tenupasavkami; upasavkamitva Bhagavantam gathaya ajjhabhasi--

“Dighamayu manussanam, na nam hile suporiso;

Careyya khiramattova, natthi maccussa agamo”ti.

“Appamayu manussanam, hileyya nam suporiso;

Careyyadittasisova, natthi maccussa nagamo”ti.

Atha kho maro …pe… tatthevantaradhayiti.


(S.4.10.)10. Dutiya-ayusuttam (人)壽(實甚短) (2)


►《雜阿含1085經》,《別譯雜阿含24經》

146. Evam (pg. 1.0110) me sutam-- ekam samayam Bhagava Rajagahe viharati Veluvane Kalandakanivape. Tatra kho Bhagava …pe… etadavoca--

“Appamidam, bhikkhave, manussanam ayu. Gamaniyo samparayo, kattabbam kusalam, caritabbam brahmacariyam. Natthi jatassa amaranam. Yo, bhikkhave, ciram jivati, so vassasatam appam va bhiyyo”ti.

Atha kho maro papima yena Bhagava tenupasavkami; upasavkamitva Bhagavantam gathaya ajjhabhasi--

(▼.I,109.) “Naccayanti ahoratta, jivitam nuparujjhati.

Ayu anupariyayati, maccanam nemiva rathakubbaran”ti.

“Accayanti ahoratta, jivitam uparujjhati;

Ayu khiyati maccanam, kunnadinamva odakan”ti.

Atha kho maro papima ”janati mam Bhagava, janati mam Sugato”ti dukkhi dummano tatthevantaradhayiti.

Pathamo vaggo.


Tassuddanam--

Tapokammabca Nago ca, Subham Pasena te duve;

Sappo Supati Nandanam, Ayuna apare duveti.


2. Dutiyavaggo第二﹝惡魔﹞品



(S.4.11.)1. Pasanasuttam (惡魔碎大石)巖


►《雜阿含1088經》,《別譯雜阿含27經》

147. Ekam samayam Bhagava Rajagahe viharati Gijjhakute pabbate. Tena kho pana samayena Bhagava rattandhakaratimisayam abbhokase nisinno hoti, devo ca ekamekam phusayati. Atha kho maro papima Bhagavato bhayam chambhitattam lomahamsam uppadetukamo yena Bhagava (pg. 1.0111) tenupasavkami; upasavkamitva Bhagavato avidure mahante pasane padalesi.

Atha kho Bhagava ”maro ayam papima” iti viditva maram papimantam gathaya ajjhabhasi--

“Sacepi kevalam sabbam, Gijjhakutam calessasi § .

Neva sammavimuttanam, Buddhanam atthi ibjitan”ti.

Atha kho maro papima ”janati mam Bhagava, janati mam Sugato”ti dukkhi dummano tatthevantaradhayiti.




(S.4.12. Siho)2. Kinnusihasuttam (無畏)獅子(吼)


►《雜阿含1101經》

148. Ekam samayam Bhagava Savatthiyam viharati Jetavane Anathapindikassa arame. Tena kho pana samayena Bhagava mahatiya parisaya parivuto dhammam deseti.

(▼.I,110.) Atha kho marassa papimato etadahosi--”ayam kho samano Gotamo mahatiya parisaya parivuto dhammam deseti. Yamnunaham yena samano Gotamo tenupasavkameyyam vicakkhukammaya”ti. Atha kho maro papima yena Bhagava tenupasavkami; upasavkamitva Bhagavantam gathaya ajjhabhasi--

“Kinnu sihova nadasi, parisayam visarado;

Patimallo hi te atthi, vijitavi nu mabbasi”ti.

“Nadanti ve mahavira, parisasu visarada;

Tathagata balappatta, tinna loke visattikan”ti.

Atha kho maro papima ”janati mam Bhagava, janati mam Sugato”ti dukkhi dummano tatthevantaradhayiti.




(S.4.13.)3. Sakalikasuttam 巖石之破片(世尊傷足)


►《雜阿含1090經》,《別譯雜阿含29經》

149. Evam me sutam-- ekam samayam Bhagava Rajagahe viharati maddakucchismim migadaye. Tena kho pana samayena Bhagavato pado sakalikaya (pg. 1.0112) khato hoti, bhusa sudam Bhagavato vedana vattanti saririka dukkha tibba khara katuka asata amanapa. Ta sudam Bhagava sato sampajano adhivaseti avihabbamano. Atha kho Bhagava catuggunam savghatim pabbapetva dakkhinena passena sihaseyyam kappesi pade padam accadhaya sato sampajano. Atha kho maro papima yena Bhagava tenupasavkami; upasavkamitva Bhagavantam gathaya ajjhabhasi--

“Mandiya nu kho sesi udahu kaveyyamatto,

Attha nu te sampacura na santi.

Eko vivitte sayanasanamhi,

Niddamukho kimidam soppase va”ti.

“Na mandiya sayami napi kaveyyamatto,

Attham sameccahamapetasoko.

Eko vivitte sayanasanamhi,

Sayamaham sabbabhutanukampi.

“Yesampi sallam urasi pavittham,

Muhum muhum hadayam vedhamanam.

Tepidha soppam labhare sasalla,

Tasma aham na supe vitasallo.

“Jaggam na savke napi bhemi sottum,

Rattindiva nanutapanti mamam.

Hanim na passami kuhibci loke,

(▼.I,111.) Tasma supe sabbabhutanukampi”ti.

Atha kho maro papima ”janati mam Bhagava, janati mam Sugato”ti dukkhi dummano tatthevantaradhayiti.


(S.4.14.)4. Patirupasuttam (教他於汝)不適當


►《雜阿含1097經》

150. Ekam samayam Bhagava Kosalesu viharati ekasalayam brahmanagame. Tena kho pana samayena Bhagava mahatiya gihiparisaya parivuto dhammam deseti.

Atha (pg. 1.0113) kho marassa papimato etadahosi--“ayam kho samano Gotamo mahatiya gihiparisaya parivuto dhammam deseti. Yamnunaham yena samano Gotamo tenupasavkameyyam vicakkhukammaya”ti. Atha kho maro papima yena Bhagava tenupasavkami; upasavkamitva Bhagavantam gathaya ajjhabhasi--

“Netam tava patirupam, yadabbamanusasasi;

Anurodhavirodhesu, ma sajjittho tadacaran”ti.

“Hitanukampi sambuddho, yadabbamanusasati;

Anurodhavirodhehi, vippamutto tathagato”ti.

Atha kho maro papima ”janati mam Bhagava, janati mam Sugato”ti dukkhi dummano tatthevantaradhayiti.




(S.4.15.)5. Manasasuttam 意(念馳騁轉,虛空設陷阱)


►《雜阿含1086經》,《別譯雜阿含25經》

151. Evam me sutam-- ekam samayam Bhagava Savatthiyam viharati Jetavane Anathapindikassa arame. Atha kho maro papima yena Bhagava tenupasavkami; upasavkamitva Bhagavantam gathaya ajjhabhasi--

“Antalikkhacaro paso, yvayam carati manaso;

Tena tam badhayissami, na me samana mokkhasi”ti.

“Rupa sadda rasa gandha, photthabba ca manorama;

Ettha me vigato chando, nihato tvamasi antaka”ti.

Atha kho maro papima ”janati mam Bhagava, janati mam Sugato”ti dukkhi dummano tatthevantaradhayiti.

(▼.I,112.)


(S.4.16.)6. Pattasuttam (惡魔化作牡牛,近)缽


►《雜阿含1102經》

152. Savatthinidanam. Tena kho pana samayena Bhagava pabcannam upadanakkhandhanam upadaya bhikkhunam dhammiya kathaya sandasseti samadapeti § samuttejeti sampahamseti. Te ca bhikkhu atthim katva § manasi (pg. 1.0114) katva sabbacetasa § samannaharitva ohitasota dhammam sunanti.

Atha kho marassa papimato etadahosi--“ayam kho samano Gotamo pabcannam upadanakkhandhanam upadaya bhikkhunam dhammiya kathaya sandasseti samadapeti samuttejeti sampahamseti. Te ca bhikkhu atthim katva manasi katva sabbacetasa samannaharitva ohitasota dhammam sunanti. Yamnunaham yena samano Gotamo tenupasavkameyyam vicakkhukammaya”ti.

Tena kho pana samayena sambahula patta abbhokase nikkhitta honti. Atha kho maro papima balibaddavannam abhinimminitva yena te patta tenupasavkami. Atha kho abbataro bhikkhu abbataram bhikkhum etadavoca--“bhikkhu, bhikkhu, eso balibaddo patte bhindeyya”ti. Evam vutte Bhagava tam bhikkhum etadavoca--“na so, bhikkhu, balibaddo. Maro eso papima tumhakam vicakkhukammaya agato”ti. Atha kho Bhagava ”maro ayam papima” iti viditva maram papimantam gathaya ajjhabhasi--

“Rupam vedayitam sabba, vibbanam yabca savkhatam;

Nesohamasmi netam me, evam tattha virajjati.

“Evam virattam khemattam, sabbasamyojanatigam;

Anvesam sabbatthanesu, marasenapi najjhaga”ti.

Atha kho maro papima …pe… tatthevantaradhayiti.


(S.4.17. Ayatana)7. Chaphassayatanasuttam (世尊說六觸)處


►《雜阿含1103經》

153. Ekam samayam Bhagava Vesaliyam viharati Mahavane kutagarasalayam. (▼.I,113.)Tena kho pana samayena Bhagava channam phassayatananam upadaya bhikkhunam dhammiya kathaya sandasseti samadapeti samuttejeti sampahamseti. Te ca bhikkhu atthim katva manasi katva sabbacetasa samannaharitva ohitasota dhammam sunanti.

Atha (pg. 1.0115) kho marassa papimato etadahosi--“ayam kho samano Gotamo channam phassayatananam upadaya bhikkhunam dhammiya kathaya sandasseti samadapeti samuttejeti sappahamseti Te ca bhikkhu atthim katva manasi katva sabbacetasa samannaharitva ohitasota dhammam sunanti. Yamnunaham yena samano Gotamo tenupasavkameyyam vicakkhukammaya”ti. Atha kho maro papima yena Bhagava tenupasavkami; upasavkamitva Bhagavato avidure mahantam bhayabheravam saddamakasi, apissudam pathavi mabbe undriyati § . Atha kho abbataro bhikkhu abbataram bhikkhum etadavoca--“bhikkhu, bhikkhu, esa pathavi mabbe undriyati”ti. Evam vutte, Bhagava tam bhikkhum etadavoca--“nesa bhikkhu pathavi undriyati. Maro eso papima tumhakam vicakkhukammaya agato”ti. Atha kho Bhagava ”maro ayam papima” iti viditva maram papimantam gathaya ajjhabhasi--

“Rupa sadda rasa gandha, phassa dhamma ca kevala;

Etam lokamisam ghoram, ettha loko vimucchito.

“Etabca samatikkamma, sato Buddhassa savako;

Maradheyyam atikkamma, adiccova virocati”ti.

Atha kho maro papima …pe… tatthevantaradhayiti.




(S.4.18.)8. Pindasuttam 團食(世尊乞食空缽還)


►《雜阿含1095經》

154. Ekam samayam Bhagava magadhesu viharati pabcasalayam brahmanagame. (▼.I,114.)Tena kho pana samayena pabcasalayam brahmanagame kumarikanam pahunakani bhavanti. Atha kho Bhagava pubbanhasamayam nivasetva pattacivaramadaya pabcasalam brahmanagamam pindaya pavisi. Tena kho pana samayena pabcasaleyyaka brahmanagahapatika marena papimata anvavittha bhavanti-- ma samano Gotamo pindamalatthati.

Atha kho Bhagava yathadhotena pattena pabcasalam brahmanagamam pindaya pavisi tathadhotena § pattena patikkami. Atha kho maro papima yena Bhagava tenupasavkami; upasavkamitva Bhagavantam etadavoca--“api (pg. 1.0116) tvam, samana, pindamalattha”ti? “Tatha nu tvam, papima, akasi yathaham pindam na labheyyan”ti. “Tena hi, bhante, Bhagava dutiyampi pabcasalam brahmanagamam pindaya pavisatu. Tathaham karissami yatha Bhagava pindam lacchati”ti.

“Apubbam pasavi maro, asajja nam tathagatam;

Kim nu mabbasi papima, na me papam vipaccati.

“Susukham vata jivama, yesam no natthi kibcanam;

Pitibhakkha bhavissama, deva abhassara yatha”ti.

Atha kho maro papima “janati mam Bhagava, janati mam Sugato”ti dukkhi dummano tatthevantaradhayiti.




(S.4.19.)9. Kassakasuttam (惡魔化作)農夫

155. Savatthinidanam. Tena kho pana samayena Bhagava bhikkhunam nibbanapatisamyuttaya dhammiya kathaya sandasseti samadapeti samuttejeti sampahamseti Te ca bhikkhu atthim katva manasi katva sabbacetasa samannaharitva ohitasota dhammam sunanti.

(▼.I,115.) Atha kho marassa papimato etadahosi--“ayam kho samano Gotamo bhikkhunam nibbanapatisamyuttaya dhammiya kathaya …pe… yamnunaham yena samano Gotamo tenupasavkameyyam vicakkhukammaya”ti. Atha kho maro papima kassakavannam abhinimminitva mahantam navgalam khandhe karitva dighapacanayatthim gahetva hatahatakeso sanasatinivattho kaddamamakkhitehi padehi yena Bhagava tenupasavkami; upasavkamitva Bhagavantam etadavoca--“api, samana, balibadde addasa”ti? “Kim pana, papima, te balibaddehi”ti? “Mameva, samana, cakkhu, mama rupa, mama cakkhusamphassavibbanayatanam. Kuhim me, samana, gantva mokkhasi? Mameva, samana, sotam, mama sadda …pe… mameva, samana, ghanam, mama gandha; mameva, samana, jivha, mama rasa; mameva, samana, kayo, mama photthabba; mameva, samana, mano, mama dhamma, mama manosamphassavibbanayatanam. Kuhim me, samana, gantva mokkhasi”ti?

“Taveva (pg. 1.0117) papima, cakkhu, tava rupa, tava cakkhusamphassavibbanayatanam. Yattha ca kho, papima, natthi cakkhu, natthi rupa, natthi cakkhusamphassavibbanayatanam, agati tava tattha, papima. Taveva, papima sotam, tava sadda, tava sotasamphassavibbanayatanam. Yattha ca kho, papima, natthi sotam, natthi sadda, natthi sotasamphassavibbanayatanam, agati tava tattha, papima. Taveva papima, ghanam, tava gandha, tava ghanasamphassavibbanayatanam. Yattha ca kho, papima, natthi ghanam, natthi gandha, natthi ghanasamphassavibbanayatanam, agati tava tattha, papima. Taveva, papima, jivha, tava rasa, (▼.I,116.)tava jivhasamphassavibbanayatanam …pe… taveva, papima, kayo, tava photthabba, tava kayasamphassavibbanayatanam …pe… taveva, papima, mano, tava dhamma, tava manosamphassavibbanayatanam. Yattha ca kho, papima, natthi mano, natthi dhamma, natthi manosamphassavibbanayatanam, agati tava tattha, papima”ti.

“Yam vadanti mama yidanti, ye vadanti mamanti ca;

Ettha ce te mano atthi, na me samana mokkhasi”ti.

“Yam vadanti na tam mayham, ye vadanti na te aham;

Evam papima janahi, na me maggampi dakkhasi”ti.

Atha kho maro papima …pe… tatthevantaradhayiti.


(S.4.20.)10. Rajjasuttam (惡魔:世尊自為)統治


►《雜阿含1098經》

156. Ekam samayam Bhagava Kosalesu viharati himavantapadese § arabbakutikayam. Atha kho Bhagavato rahogatassa patisallinassa evam cetaso parivitakko udapadi--“sakka nu kho rajjam karetum ahanam aghatayam ajinam ajapayam asocam asocapayam dhammena”ti?

Atha kho maro papima Bhagavato cetasa cetoparivitakkamabbaya yena Bhagava tenupasavkami; upasavkamitva Bhagavantam etadavoca--”karetu, bhante, Bhagava rajjam, karetu, Sugato, rajjam ahanam aghatayam ajinam ajapayam asocam asocapayam dhammena”ti. “Kim pana me tvam, papima, passasi yam mam tvam evam vadesi--‘karetu, bhante, Bhagava rajjam, karetu Sugato rajjam ahanam aghatayam ajinam ajapayam asocam asocapayam (pg. 1.0118) dhammena’”ti? “Bhagavata kho, bhante, cattaro iddhipada bhavita bahulikata yanikata vatthukata anutthita paricita susamaraddha. Akavkhamano ca, bhante, Bhagava himavantam pabbatarajam suvannam tveva adhimucceyya suvannabca panassa”ti § .

(▼.I,117.) “Pabbatassa suvannassa, jatarupassa kevalo.

Dvittava nalamekassa, iti vidva samabcare.

“Yo dukkhamaddakkhi yatonidanam,

Kamesu so jantu katham nameyya.

Upadhim viditva savgoti loke,

Tasseva jantu vinayaya sikkhe”ti.

Atha kho maro papima ”janati mam Bhagava, janati mam Sugato”ti dukkhi dummano tatthevantaradhayiti.

Dutiyo vaggo.
Tassuddanam--

Pasano Siho Sakalikam § , Patirupabca Manasam;

Pattam Ayatanam Pindam, Kassakam Rajjena te dasati.


3. Tatiyavaggo 第三﹝惡魔﹞品



(S.4.21.)1. Sambahulasuttam眾多(比丘不放逸)


►《雜阿含1099經》

157. Evam me sutam-- ekam samayam Bhagava Sakkesu viharati silavatiyam. Tena kho pana samayena sambahula bhikkhu Bhagavato avidure appamatta atapino pahitatta viharanti. Atha kho maro papima brahmanavannam abhinimminitva mahantena jatanduvena ajinakkhipanivattho jinno gopanasivavko ghurughurupassasi udumbaradandam gahetva yena te bhikkhu tenupasavkami; upasavkamitva te bhikkhu etadavoca--“dahara bhavanto (pg. 1.0119) pabbajita susu kalakesa bhadrena yobbanena samannagata pathamena vayasa anikkilitavino kamesu. Bhubjantu bhavanto manusake kame. Ma sanditthikam hitva kalikam anudhavittha”ti. “Na kho mayam, brahmana, sanditthikam hitva kalikam anudhavama. Kalikabca kho mayam, brahmana, hitva sanditthikam anudhavama. Kalika hi, brahmana, kama vutta Bhagavata bahudukkha bahupayasa, adinavo ettha bhiyyo. Sanditthiko ayam dhammo akaliko ehipassiko opaneyyiko paccattam veditabbo vibbuhi”ti. (▼.I,118.)Evam vutte, maro papima sisam okampetva jivham nillaletva tivisakham nalate nalatikam vutthapetva dandamolubbha pakkami.

Atha kho te bhikkhu yena Bhagava tenupasavkamimsu; upasavkamitva Bhagavantam abhivadetva ekamantam nisidimsu. Ekamantam nisinna kho te bhikkhu Bhagavantam etadavocum--“idha mayam, bhante, Bhagavato avidure appamatta atapino pahitatta viharama. Atha kho, bhante, abbataro brahmano mahantena jatanduvena ajinakkhipanivattho jinno gopanasivavko ghurughurupassasi udumbaradandam gahetva yena mayam tenupasavkami; upasavkamitva amhe etadavoca--‘dahara bhavanto pabbajita susu kalakesa bhadrena yobbanena samannagata pathamena vayasa anikkilitavino kamesu. Bhubjantu bhavanto manusake kame. Ma sanditthikam hitva kalikam anudhavittha’ti. Evam vutte, mayam, bhante, tam brahmanam etadavocumha--‘na kho mayam, brahmana, sanditthikam hitva kalikam anudhavama. Kalikabca kho mayam, brahmana, hitva sanditthikam anudhavama. Kalika hi, brahmana, kama vutta Bhagavata bahudukkha bahupayasa, adinavo ettha bhiyyo. Sanditthiko ayam dhammo akaliko ehipassiko opaneyyiko paccattam veditabbo vibbuhi’ti. Evam vutte, bhante, so brahmano sisam okampetva jivham nillaletva tivisakham nalate nalatikam vutthapetva dandamolubbha pakkanto”ti.

“Neso, bhikkhave, brahmano. Maro eso papima tumhakam vicakkhukammaya agato”ti. Atha kho Bhagava etamattham viditva tayam velayam imam gatham abhasi--

“Yo (pg. 1.0120) dukkhamaddakkhi yatonidanam,

Kamesu so jantu katham nameyya.

Upadhim viditva savgoti loke,

Tasseva jantu vinayaya sikkhe”ti.

(▼.I,119.)

(S.4.22.)2. Samiddhisuttam (惡魔作大恐怖聲干擾具壽)三彌提


►《雜阿含1100經》

158. Ekam samayam Bhagava Sakkesu viharati silavatiyam. Tena kho pana samayena ayasma samiddhi Bhagavato avidure appamatto atapi pahitatto viharati. Atha kho ayasmato samiddhissa rahogatassa patisallinassa evam cetaso parivitakko udapadi--“labha vata me, suladdham vata me, yassa me sattha araham sammasambuddho. Labha vata me, suladdham vata me, yvaham evam svakkhate dhammavinaye pabbajito. Labha vata me, suladdham vata me, yassa me sabrahmacarino silavanto kalyanadhamma”ti. Atha kho maro papima ayasmato samiddhissa cetasa cetoparivitakkamabbaya yenayasma samiddhi tenupasavkami; upasavkamitva ayasmato samiddhissa avidure mahantam bhayabheravam saddamakasi, apissudam pathavi mabbe undriyati.

Atha kho ayasma samiddhi yena Bhagava tenupasavkami; upasavkamitva Bhagavantam abhivadetva ekamantam nisidi. Ekamantam nisinno ayasma samiddhi Bhagavantam etadavoca--“idhaham, bhante, Bhagavato avidure appamatto atapi pahitatto viharami. Tassa mayham, bhante, rahogatassa patisallinassa evam cetaso parivitakko udapadi--‘labha vata me, suladdham vata me, yassa me sattha araham sammasambuddho. Labha vata me, suladdham vata me, yvaham evam svakkhate dhammavinaye pabbajito. Labha vata me, suladdham vata me, yassa me sabrahmacarino silavanto kalyanadhamma’ti. Tassa mayham, bhante, avidure mahabhayabheravasaddo ahosi, apissudam pathavi mabbe undriyati”ti.

“Nesa, samiddhi, pathavi undriyati. Maro eso papima tuyham vicakkhukammaya agato. Gaccha tvam, samiddhi, tattheva appamatto atapi pahitatto viharahi”ti. “Evam, bhante”ti kho ayasma samiddhi Bhagavato (▼.I,120.)patissutva (pg. 1.0121) utthayasana Bhagavantam abhivadetva padakkhinam katva pakkami. Dutiyampi kho ayasma samiddhi tattheva appamatto atapi pahitatto vihasi. Dutiyampi kho ayasmato samiddhissa rahogatassa patisallinassa …pe… dutiyampi kho maro papima ayasmato samiddhissa cetasa cetoparivitakkamabbaya …pe… apissudam pathavi mabbe undriyati. Atha kho ayasma samiddhi maram papimantam gathaya ajjhabhasi--

“Saddhayaham pabbajito, agarasma anagariyam;

Sati pabba ca me Buddha, cittabca susamahitam.

Kamam karassu rupani, neva mam byadhayissasi”ti.

Atha kho maro papima ”janati mam samiddhi bhikkhu”ti dukkhi dummano tatthevantaradhayiti.




(S.4.23.)3. Godhikasuttam (具壽)瞿低迦(六次退轉時解脫)


►《雜阿含1091經》,《別譯雜阿含30經》

159. Evam me sutam-- ekam samayam Bhagava Rajagahe viharati Veluvane Kalandakanivape. Tena kho pana samayena ayasma Godhiko Isigilipasse viharati kalasilayam. Atha kho ayasma Godhiko appamatto atapi pahitatto viharanto samayikam cetovimuttim phusi. Atha kho ayasma Godhiko tamha samayikaya cetovimuttiya parihayi Dutiyampi kho ayasma Godhiko appamatto atapi pahitatto viharanto samayikam cetovimuttim phusi. Dutiyampi kho ayasma Godhiko tamha samayikaya cetovimuttiya parihayi. Tatiyampi kho ayasma Godhiko appamatto atapi pahitatto viharanto samayikam cetovimuttim phusi. Tatiyampi kho ayasma Godhiko tamha …pe… parihayi. Catutthampi kho ayasma Godhiko appamatto …pe… vimuttim phusi Catutthampi kho ayasma Godhiko tamha …pe… parihayi. (▼.I,121.)Pabcamampi kho ayasma Godhiko …pe… cetovimuttim phusi. Pabcamampi kho ayasma …pe… vimuttiya parihayi. Chatthampi kho ayasma Godhiko appamatto atapi pahitatto viharanto samayikam cetovimuttim phusi. Chatthampi kho ayasma Godhiko tamha samayikaya cetovimuttiya parihayi. Sattamampi (pg. 1.0122) kho ayasma Godhiko appamatto atapi pahitatto viharanto samayikam cetovimuttim phusi.

Atha kho ayasmato Godhikassa etadahosi--“yava chattham khvaham samayikaya cetovimuttiya parihino. Yamnunaham sattham ahareyyan”ti. Atha kho maro papima ayasmato Godhikassa cetasa cetoparivitakkamabbaya yena Bhagava tenupasavkami; upasavkamitva Bhagavantam gathahi ajjhabhasi--

“Mahavira mahapabba, iddhiya yasasa jala;

Sabbaverabhayatita, pade vandami cakkhuma.

“Savako te mahavira, maranam maranabhibhu;

Akavkhati cetayati, tam nisedha jutindhara.

“Kathabhi Bhagava tuyham, savako sasane rato;

Appattamanaso sekkho, kalam kayira janesuta”ti.

Tena kho pana samayena ayasmato Godhikena sattham aharitam hoti. Atha kho Bhagava ”maro ayam papima” iti viditva maram papimantam gathaya ajjhabhasi--

“Evabhi dhira kubbanti, navakavkhanti jivitam.

Samulam tanhamabbuyha, Godhiko parinibbuto”ti.

Atha kho Bhagava bhikkhu amantesi--“ayama, bhikkhave, yena isigilipassam kalasila tenupasavkamissama yattha Godhikena kulaputtena sattham aharitan”ti. “Evam, bhante”ti kho te bhikkhu Bhagavato paccassosum.

Atha kho Bhagava sambahulehi bhikkhuhi saddhim yena isigilipassam kalasila tenupasavkami. Addasa kho Bhagava ayasmantam Godhikam duratova mabcake vivattakkhandham semanam§. (▼.I,122.)Tena kho pana samayena dhumayitattam timirayitattam gacchateva purimam disam, gacchati pacchimam disam, gacchati uttaram disam, gacchati dakkhinam disam, gacchati uddham, gacchati adho, gacchati anudisam.

Atha (pg. 1.0123) kho Bhagava bhikkhu amantesi--“passatha no tumhe, bhikkhave, etam dhumayitattam timirayitattam gacchateva purimam disam, gacchati pacchimam disam, gacchati uttaram disam, gacchati dakkhinam disam, gacchati uddham, gacchati adho, gacchati anudisan”ti? “Evam, bhante”. “Eso kho, bhikkhave, maro papima Godhikassa kulaputtassa vibbanam samanvesati--‘kattha Godhikassa kulaputtassa vibbanam patitthitan’ti? Appatitthitena ca, bhikkhave, vibbanena Godhiko kulaputto parinibbuto”ti. Atha kho maro papima beluvapanduvinam adaya yena Bhagava tenupasavkami; upasavkamitva Bhagavantam gathaya ajjhabhasi--

“Uddham adho ca tiriyam, disa anudisa svaham;

Anvesam nadhigacchami, Godhiko so kuhim gato”ti.

“Yo § dhiro dhitisampanno, jhayi jhanarato sada;

Ahorattam anuyubjam, jivitam anikamayam.

“Jetvana maccuno § senam, anagantva punabbhavam;

Samulam tanhamabbuyha, Godhiko parinibbuto”ti.

“Tassa sokaparetassa, vina kaccha abhassatha;

Tato so dummano yakkho, tatthevantaradhayatha”ti § .


(S.4.24. Sattavassani)4. Sattavassanubandhasuttam (惡魔跟蹤世尊)七年


►《雜阿含246經》

160. Evam me sutam-- ekam samayam Bhagava Uruvelayam viharati najja Nerabjaraya tire Ajapalanigrodhe. Tena kho pana samayena maro papima sattavassani Bhagavantam anubandho hoti otarapekkho otaram alabhamano. Atha kho maro papima yena Bhagava tenupasavkami; upasavkamitva Bhagavantam gathaya ajjhabhasi--

(▼.I,123.) “Sokavatinno nu vanamhi jhayasi,

Vittam nu jino uda patthayano.

Agum nu gamasmimakasi kibci,

Kasma janena na karosi sakkhim.

Sakkhi na sampajjati kenaci te”ti.

“Sokassa (pg. 1.0124) mulam palikhaya sabbam,

Anagu jhayami asocamano.

Chetvana sabbam bhavalobhajappam,

Anasavo jhayami pamattabandhu”ti.

“Yam vadanti mama yidanti, ye vadanti mamanti ca;

Ettha ce te mano atthi, na me samana mokkhasi”ti.

“Yam vadanti na tam mayham, ye vadanti na te aham.

Evam papima janahi, na me maggampi dakkhasi”ti.

“Sace maggam anubuddham, khemam amatagaminam;

Apehi gaccha tvameveko, kimabbamanusasasi”ti.

“Amaccudheyyam pucchanti, ye jana paragamino;

Tesaham puttho akkhami, yam saccam tam nirupadhin”ti.

“Seyyathapi, bhante, gamassa va nigamassa va avidure pokkharani. Tatrassa kakkatako. Atha kho, bhante, sambahula kumaraka va kumarikayo va tamha gama va nigama va nikkhamitva yena sa pokkharani tenupasavkameyyum; upasavkamitva tam kakkatakam udaka uddharitva thale patitthapeyyum. Yam yadeva hi so, bhante, kakkatako alam abhininnameyya tam tadeva te kumaraka va kumarikayo va katthena va kathalaya va sabchindeyyum sambhabjeyyum sampalibhabjeyyum. Evabhi so, bhante, kakkatako sabbehi alehi sabchinnehi sambhaggehi sampalibhaggehi abhabbo tam pokkharanim otaritum. Evameva kho, bhante, yani kanici visukayikani § visevitani vipphanditani, sabbani tani § Bhagavata sabchinnani sambhaggani (▼.I,124.)sampalibhaggani. Abhabbo danaham, bhante, puna Bhagavantam upasavkamitum yadidam otarapekkho”ti. Atha kho maro papima Bhagavato santike ima nibbejaniya gathayo abhasi--

“Medavannabca pasanam, vayaso anupariyaga;

Apettha mudum vindema, api assadana siya.

“Aladdha (pg. 1.0125) tattha assadam, vayasetto apakkame;

Kakova selamasajja, nibbijjapema Gotama”ti.




(S.4.25. Dhitaro)5. Maradhitusuttam (魔之)女兒


►《雜阿含1092經》,《別譯雜阿含31經》,*偈--《增支部》A.10.26./V,46.

161. Atha kho Maro papima Bhagavato santike ima nibbejaniya gathayo abhasitva tamha thana apakkamma Bhagavato avidure pathaviyam pallavkena nisidi tunhibhuto mavkubhuto pattakkhandho adhomukho pajjhayanto appatibhano katthena bhumim vilikhanto. Atha kho Tanha ca Arati ca Raga ca maradhitaro yena Maro papima tenupasavkamimsu; upasavkamitva Maram papimantam gathaya ajjhabhasimsu--

“Kenasi dummano tata, purisam kam nu socasi;

Mayam tam ragapasena, arabbamiva kubjaram.

Bandhitva anayissama, vasago te bhavissati”ti.

“Araham Sugato loke, na ragena suvanayo;

Maradheyyam atikkanto, tasma socamaham bhusan”ti.

Atha kho Tanha ca Arati ca Raga ca maradhitaro yena Bhagava tenupasavkamimsu; upasavkamitva Bhagavantam etadavocum--“pade te, samana, paricarema”ti. Atha kho Bhagava na manasakasi, yatha tam anuttare upadhisavkhaye vimutto.

(▼.I,125.) Atha kho Tanha ca Arati ca Raga ca maradhitaro ekamantam apakkamma evam samacintesum--“uccavaca kho purisanam adhippaya. Yamnuna mayam ekasatam ekasatam kumarivannasatam abhinimmineyyama”ti. Atha kho tanha ca arati ca raga ca maradhitaro ekasatam ekasatam kumarivannasatam abhinimminitva yena Bhagava tenupasavkamimsu; upasavkamitva Bhagavantam etadavocum--“pade te, samana, paricarema”ti. Tampi Bhagava na manasakasi, yatha tam anuttare upadhisavkhaye vimutto.

Atha kho Tanha ca Arati ca Raga ca maradhitaro ekamantam apakkamma evam samacintesum--“uccavaca kho purisanam adhippaya Yamnuna mayam ekasatam ekasatam avijatavannasatam abhinimmineyyama”ti. Atha kho tanha ca arati ca raga ca maradhitaro ekasatam ekasatam (pg. 1.0126) avijatavannasatam abhinimminitva yena Bhagava tenupasavkamimsu; upasavkamitva Bhagavantam etadavocum--“pade te, samana, paricarema”ti. Tampi Bhagava na manasakasi, yatha tam anuttare upadhisavkhaye vimutto.

Atha kho tanha ca …pe… yamnuna mayam ekasatam ekasatam sakim vijatavannasatam abhinimmineyyamati. Atha kho tanha ca …pe… sakim vijatavannasatam abhinimminitva yena Bhagava tenupasavkamimsu; upasavkamitva Bhagavantam etadavocum--“pade te, samana, paricarema”ti. Tampi Bhagava na manasakasi, yatha tam anuttare upadhisavkhaye vimutto.

Atha kho Tanha ca …pe… yamnuna mayam ekasatam ekasatam duvijatavannasatam abhinimmineyyamati. Atha kho tanha ca …pe… duvijatavannasatam abhinimminitva yena Bhagava …pe… yatha tam anuttare upadhisavkhaye vimutto. Atha kho Tanha ca …pe… majjhimitthivannasatam abhinimmineyyamati. Atha kho Tanha ca …pe… majjhimitthivannasatam abhinimminitva …pe… anuttare upadhisavkhaye vimutto.

Atha kho Tanha ca …pe… mahitthivannasatam abhinimmineyyamati Atha kho Tanha ca …pe… mahitthivannasatam abhinimminitva yena Bhagava …pe… anuttare upadhisavkhaye vimutto. Atha kho Tanha ca Arati ca Raga ca maradhitaro ekamantam apakkamma etadavocum-- saccam kira no pita avoca--

“Araham Sugato loke, na ragena suvanayo;

Maradheyyam atikkanto, tasma socamaham bhusan”ti.

“Yabhi mayam samanam va brahmanam va avitaragam imina upakkamena upakkameyyama hadayam vassa phaleyya, unham lohitam va mukhato uggaccheyya, (▼.I,126.)ummadam va papuneyya cittakkhepam va. Seyyatha va pana nalo harito luto ussussati visussati milayati; evameva ussusseyya visusseyya milayeyya”ti.

Atha (pg. 1.0127) kho Tanha ca Arati ca Raga ca maradhitaro yena Bhagava tenupasavkamimsu; upasavkamitva ekamantam atthamsu. Ekamantam thita kho Tanha maradhita Bhagavantam gathaya ajjhabhasi--

“Sokavatinno nu vanamhi jhayasi,

Vittam nu jino uda patthayano.

Agum nu gamasmimakasi kibci,

Kasma janena na karosi sakkhim.

Sakkhi na sampajjati kenaci te”ti.

“Atthassa pattim hadayassa santim,

Jetvana senam piyasatarupam.

Ekoham § jhayam sukhamanubodhim,

Tasma janena na karomi sakkhim.

Sakkhi na sampajjati kenaci me”ti.

Atha kho Arati § maradhita Bhagavantam gathaya ajjhabhasi--

“Katham viharibahulodha bhikkhu,

Pabcoghatinno ataridha chattham.

Katham jhayim § bahulam kamasabba,

Paribahira honti aladdha yo tan”ti.

“Passaddhakayo suvimuttacitto,

Asavkharano satima anoko.

Abbaya dhammam avitakkajhayi,

Na kuppati na sarati na thino § .

“Evamviharibahulodha bhikkhu,

Pabcoghatinno ataridha chattham.

Evam jhayim bahulam kamasabba,

Paribahira honti aladdha yo tan”ti.

(▼.I,127.) Atha (pg. 1.0128) kho Raga § maradhita Bhagavato santike gathaya ajjhabhasi--

“Acchejja tanham ganasavghacari,

Addha carissanti § bahu ca saddha.

Bahum vatayam janatam anoko,

Acchejja nessati maccurajassa paran”ti.

“Nayanti ve mahavira, saddhammena tathagata;

Dhammena nayamananam, ka usuya vijanatan”ti.

Atha kho Tanha ca Arati ca Raga ca maradhitaro yena Maro papima tenupasavkamimsu. Addasa kho maro papima tanhabca aratibca ragabca maradhitaro duratova agacchantiyo. Disvana gathahi ajjhabhasi--

“Bala kumudanalehi, pabbatam abhimatthatha § ;

Girim nakhena khanatha, ayo dantehi khadatha.

“Selamva sirasuhacca § , patale gadhamesatha.

Khanumva urasasajja, nibbijjapetha Gotama”ti.

“Daddallamana agabchum, tanha ca arati raga;

Ta tattha panudi sattha, tulam bhatthamva maluto”ti.

Tatiyo vaggo.
Tassuddanam--

Sambahula Samiddhi ca, Godhikam Sattavassani;

Dhitaram desitam Buddha, Setthena imam Marapabcakanti.

Marasamyuttam samattam.


(▼.I,128.)


tải về 2.58 Mb.

Chia sẻ với bạn bè của bạn:
1   2   3   4   5   6   7   8   9   ...   13




Cơ sở dữ liệu được bảo vệ bởi bản quyền ©hocday.com 2024
được sử dụng cho việc quản lý

    Quê hương