Samyuttanikayo-1 相應部 Sagathavaggo


(S.8.)8. Vavgisasamyuttam 婆耆沙長老相應



tải về 2.58 Mb.
trang9/13
Chuyển đổi dữ liệu29.11.2017
Kích2.58 Mb.
#34752
1   ...   5   6   7   8   9   10   11   12   13

(S.8.)8. Vavgisasamyuttam 婆耆沙長老相應



(S.8.1.)1. Nikkhantasuttam 出離(見女人,生不快)


►《雜阿含1215經》,《別譯雜阿含250經》,《長老偈》Thag.1209.-1213.

209. Evam (pg. 1.0187) me sutam--ekam samayam ayasma vavgiso alaviyam viharati aggalave cetiye ayasmata nigrodhakappena upajjhayena saddhim. Tena kho pana samayena ayasma vavgiso navako hoti acirapabbajito ohiyyako viharapalo. Atha kho sambahula itthiyo samalavkaritva yena aggalavako aramo tenupasavkamimsu viharapekkhikayo. Atha kho ayasmato vavgisassa ta itthiyo disva anabhirati uppajjati, rago cittam anuddhamseti. Atha kho ayasmato vavgisassa etadahosi--“alabha vata me, na vata me labha; dulladdham vata me, na vata me suladdham; yassa me anabhirati uppanna, rago cittam anuddhamseti, tam kutettha labbha, yam me paro anabhiratim vinodetva abhiratim uppadeyya. Yamnunaham attanava attano anabhiratim vinodetva abhiratim uppadeyyan”ti. Atha kho ayasma vavgiso attanava attano anabhiratim vinodetva abhiratim uppadetva tayam velayam ima gathayo abhasi--

“Nikkhantam vata mam santam, agarasmanagariyam;

Vitakka upadhavanti, pagabbha kanhato ime.

“Uggaputta mahissasa, sikkhita dalhadhammino;

Samanta parikireyyum, sahassam apalayinam.

“Sacepi etato § bhiyyo, agamissanti itthiyo;

Neva mam byadhayissanti § , dhamme samhi patitthitam.

(▼.I,186.) “Sakkhi hi me sutam etam, Buddhassadiccabandhuno.

Nibbanagamanam maggam, tattha me nirato mano.

“Evabce mam viharantam, papima upagacchasi;

Tatha maccu karissami, na me maggampi dakkhasi”ti.




(S.8.2.)2. Aratisuttam 不快(污染心)


►《雜阿含1213經》,《別譯雜阿含229經》,《長老偈》Thag.1214.-1218.

210. Ekam (pg. 1.0188) samayam …pe… ayasma vavgiso alaviyam viharati aggalave cetiye ayasmata nigrodhakappena upajjhayena saddhim. Tena kho pana samayena ayasma nigrodhakappo pacchabhattam pindapatapatikkanto viharam pavisati, sayam va nikkhamati aparajju va kale. Tena kho pana samayena ayasmato vavgisassa anabhirati uppanna hoti, rago cittam anuddhamseti. Atha kho ayasmato vavgisassa etadahosi--“alabha vata me, na vata me labha; dulladdham vata me, na vata me suladdham; yassa me anabhirati uppanna, rago cittam anuddhamseti; tam kutettha labbha, yam me paro anabhiratim vinodetva abhiratim uppadeyya. Yamnunaham attanava attano anabhiratim vinodetva abhiratim uppadeyyan”ti. Atha kho ayasma vavgiso attanava attano anabhiratim vinodetva abhiratim uppadetva tayam velayam ima gathayo abhasi--

“Aratibca ratibca pahaya, sabbaso gehasitabca vitakkam.

Vanatham na kareyya kuhibci, nibbanatho arato sa hi bhikkhu § .

“Yamidha pathavibca vehasam, rupagatabca jagatogadham;

Kibci parijiyati sabbamaniccam, evam samecca caranti mutatta.

“Upadhisu jana gadhitase § , ditthasute patighe ca mute ca;

Ettha vinodaya chandamanejo, yo ettha na limpati tam munimahu.

(▼.I,187.) “Atha satthinissita savitakka, puthu janataya adhamma nivittha.

Na ca vaggagatassa kuhibci, no pana dutthullabhani sa bhikkhu.

“Dabbo cirarattasamahito, akuhako nipako apihalu;

Santam padam ajjhagama muni paticca, parinibbuto kavkhati kalan”ti.




(S.8.3.)3. Pesalasuttam 輕蔑溫和者(昏醉於慢道)


►《雜阿含1216經》,《別譯雜阿含251經》,《長老偈》Thag.1219.-1222.

211. Ekam samayam ayasma vavgiso alaviyam viharati aggalave cetiye ayasmata nigrodhakappena upajjhayena saddhim. Tena kho pana samayena (pg. 1.0189) ayasma vavgiso attano patibhanena abbe pesale bhikkhu atimabbati. Atha kho ayasmato vavgisassa etadahosi--“alabha vata me, na vata me labha; dulladdham vata me, na vata me suladdham; yvaham attano patibhanena abbe pesale bhikkhu atimabbami”ti. Atha kho ayasma vavgiso attanava attano vippatisaram uppadetva tayam velayam ima gathayo abhasi--

“Manam pajahassu Gotama, manapathabca pajahassu;

Asesam manapathasmim, samucchito vippatisarihuva cirarattam.

“Makkhena makkhita paja, manahata nirayam papatanti;

Socanti jana cirarattam, manahata nirayam upapanna.

“Na hi socati bhikkhu kadaci, maggajino sammapatipanno.

Kittibca sukhabca anubhoti, dhammadasoti tamahu pahitattam.

(▼.I,188.) “Tasma akhilodha padhanava, nivaranani pahaya visuddho.

Manabca pahaya asesam, vijjayantakaro samitavi”ti.




(S.8.4.)4. Anandasuttam (具壽)阿難(說不淨想,令滅欲火)


►《雜阿含1214經》,《別譯雜阿含230經》,《增壹阿含35.9經》

212. Ekam samayam ayasma Anando Savatthiyam viharati Jetavane Anathapindikassa arame. Atha kho ayasma Anando pubbanhasamayam nivasetva pattacivaramadaya Savatthim pindaya pavisi ayasmata vavgisena pacchasamanena. Tena kho pana samayena ayasmato vavgisassa anabhirati uppanna hoti, rago cittam anuddhamseti. Atha kho ayasma vavgiso ayasmantam Anandam gathaya ajjhabhasi--

“Kamaragena dayhami, cittam me paridayhati;

Sadhu nibbapanam bruhi, anukampaya Gotama”ti.

“Sabbaya vipariyesa, cittam te paridayhati;

Nimittam parivajjehi, subham ragupasamhitam.

“Savkhare parato passa, dukkhato ma ca attato;

Nibbapehi maharagam, ma dayhittho punappunam.

“Asubhaya (pg. 1.0190) cittam bhavehi, ekaggam susamahitam;

Sati kayagata tyatthu, nibbidabahulo bha.

“Animittabca bhavehi, mananusayamujjaha;

Tato manabhisamaya, upasanto carissasi”ti.




(S.8.5.)5. Subhasitasuttam 善說(.法說.愛說.真說)


►《雜阿含1218經》,《別譯雜阿含253經》,《長老偈》Thag.1227-1230經,《經集》Sn.3.3.

213. Savatthinidanam. Tatra kho Bhagava bhikkhu amantesi--“bhikkhavo”ti. “Bhadante”ti te bhikkhu Bhagavato paccassosum. Bhagava etadavoca--

“Catuhi, bhikkhave, avgehi samannagata vaca subhasita hoti, no dubbhasita; anavajja ca ananuvajja ca vibbunam. Katamehi catuhi? Idha, bhikkhave, bhikkhu subhasitamyeva bhasati no dubbhasitam, dhammamyeva bhasati no adhammam, (▼.I,189.)piyamyeva bhasati no appiyam, saccamyeva bhasati no alikam. Imehi kho, bhikkhave, catuhi avgehi samannagata vaca subhasita hoti, no dubbhasita, anavajja ca ananuvajja ca vibbunan”ti. Idamavoca Bhagava, idam vatvana Sugato athaparam etadavoca sattha--

“Subhasitam uttamamahu santo,

Dhammam bhane nadhammam tam dutiyam.

Piyam bhane nappiyam tam tatiyam,

Saccam bhane nalikam tam catutthan”ti.

Atha kho ayasma vavgiso utthayasana ekamsam uttarasavgam karitva yena Bhagava tenabjalim panametva Bhagavantam etadavoca--“patibhati mam Bhagava, patibhati mam sugata”ti. “Patibhatu tam vavgisa”ti Bhagava avoca. Atha kho ayasma vavgiso Bhagavantam sammukha saruppahi gathahi abhitthavi--

“Tameva vacam bhaseyya, yayattanam na tapaye;

Pare ca na vihimseyya, sa ve vaca subhasita.

“Piyavacamva bhaseyya, ya vaca patinandita;

Yam anadaya papani, paresam bhasate piyam.

“Saccam (pg. 1.0191) ve amata vaca, esa dhammo sanantano.

Sacce atthe ca dhamme ca, ahu santo patitthita.

“Yam Buddho bhasate vacam, khemam nibbanapattiya;

Dukkhassantakiriyaya, sa ve vacanamuttama”ti.




(S.8.6.)6. Sariputtasuttam (讚具壽)舍利弗


►《雜阿含1210經》,《別譯雜阿含226經》,《長老偈》Thag.1231.-1233.

214. Ekam samayam ayasma Sariputto Savatthiyam viharati Jetavane Anathapindikassa arame. Tena kho pana samayena ayasma Sariputto bhikkhu dhammiya kathaya sandasseti samadapeti samuttejeti sampahamseti poriya vacaya vissatthaya anelagalaya § atthassa vibbapaniya. Te ca bhikkhu atthim katva manasi katva sabbacetasa samannaharitva ohitasota dhammam sunanti. Atha kho ayasmato vavgisassa etadahosi--“ayam kho (▼.I,190.) ayasma Sariputto bhikkhu dhammiya kathaya sandasseti samadapeti samuttejeti sampahamseti poriya vacaya vissatthaya anelagalaya atthassa vibbapaniya. Te ca bhikkhu atthim katva manasi katva sabbacetasa samannaharitva ohitasota dhammam sunanti. Yamnunaham ayasmantam Sariputtam sammukha saruppahi gathahi abhitthaveyyan”ti.

Atha kho ayasma vavgiso utthayasana ekamsam uttarasavgam karitva yenayasma Sariputto tenabjalim panametva ayasmantam Sariputtam etadavoca--“patibhati mam, avuso Sariputta, patibhati mam, avuso Sariputta”ti. “Patibhatu tam, avuso vavgisa”ti. Atha kho ayasma vavgiso ayasmantam Sariputtam sammukha saruppahi gathahi abhitthavi--

“Gambhirapabbo medhavi, maggamaggassa kovido;

Sariputto mahapabbo, dhammam deseti bhikkhunam.

“Samkhittenapi deseti, vittharenapi bhasati;

Salikayiva nigghoso, patibhanam udirayi § .

“Tassa (pg. 1.0192) tam desayantassa, sunanti madhuram giram;

Sarena rajaniyena, savaniyena vagguna.

Udaggacitta mudita, sotam odhenti bhikkhavo”ti.




(S.8.7.)7. Pavaranasuttam (讚)自恣


►《雜阿含1212經》,《別譯雜阿含228經》,《長老偈》Thag.1234.-1237.,

《中阿含121經》請請經》,《增壹阿含32.5經》,大正No. 61

《佛說受新歲經》,大正No.62《佛說新歲經》,大正No.63《佛說解夏經》

215. Ekam samayam Bhagava Savatthiyam viharati pubbarame migaramatupasade mahata bhikkhusavghena saddhim pabcamattehi bhikkhusatehi sabbeheva arahantehi. Tena kho pana samayena Bhagava tadahuposathe pannarase pavaranaya bhikkhusavghaparivuto abbhokase nisinno hoti. Atha kho Bhagava tunhibhutam bhikkhusavgham anuviloketva bhikkhu amantesi--“handa dani, bhikkhave, pavaremi vo. Na ca me kibci garahatha kayikam va vacasikam va”ti.

Evam vutte, ayasma Sariputto utthayasana ekamsam uttarasavgam karitva yena Bhagava tenabjalim panametva Bhagavantam etadavoca--“na kho mayam, bhante, Bhagavato kibci garahama kayikam va vacasikam va. (▼.I,191.) Bhagava hi bhante, anuppannassa maggassa uppadeta, asabjatassa maggassa sabjaneta, anakkhatassa maggassa akkhata, maggabbu maggavidu maggakovido. Magganuga ca, bhante, etarahi savaka viharanti paccha samannagata; ahabca kho, bhante, Bhagavantam pavaremi. Na ca me Bhagava kibci garahati kayikam va vacasikam va”ti.

“Na khvaham te, Sariputta, kibci garahami kayikam va vacasikam va. Pandito tvam, Sariputta, mahapabbo tvam, Sariputta puthupabbo tvam, Sariputta, hasapabbo tvam, Sariputta, javanapabbo tvam, Sariputta, tikkhapabbo tvam, Sariputta, nibbedhikapabbo tvam, Sariputta. Seyyathapi, Sariputta, rabbo cakkavattissa jetthaputto pitara pavattitam cakkam sammadeva anuppavatteti; evameva kho tvam, Sariputta, maya anuttaram dhammacakkam pavattitam sammadeva anuppavattesi”ti.

“No ce kira me, bhante, Bhagava kibci garahati kayikam va vacasikam va. Imesam pana, bhante, Bhagava pabcannam bhikkhusatanam na kibci garahati kayikam va vacasikam va”ti. “Imesampi khvaham, Sariputta, pabcannam bhikkhusatanam na (pg. 1.0193) kibci garahami kayikam va vacasikam va. Imesabhi, Sariputta, pabcannam bhikkhusatanam satthi bhikkhu tevijja, satthi bhikkhu chalabhibba, satthi bhikkhu ubhatoBhagavimutta, atha itare pabbavimutta”ti.

Atha kho ayasma vavgiso utthayasana ekamsam uttarasavgam karitva yena Bhagava tenabjalim panametva Bhagavantam etadavoca--“patibhati mam Bhagava, patibhati mam sugata”ti. “Patibhatu tam, vavgisa”ti Bhagava avoca. Atha kho ayasma vavgiso Bhagavantam sammukha saruppahi gathahi abhitthavi--

“Ajja pannarase visuddhiya, bhikkhu pabcasata samagata.

Samyojanabandhanacchida anigha khinapunabbhava isi.

(▼.I,192.) “Cakkavatti yatha raja, amaccaparivarito.

Samanta anupariyeti, sagarantam mahim imam.

“Evam vijitasavgamam, satthavaham anuttaram;

Savaka payirupasanti, tevijja maccuhayino.

“Sabbe Bhagavato putta, palapettha na vijjati;

Tanhasallassa hantaram, vande adiccabandhunan”ti.




(S.8.8.)8. Parosahassasuttam 千以上(比丘離塵垢)


►《雜阿含1219經》,《長老偈》Thag.1238.-1245.

216. Ekam samayam Bhagava Savatthiyam viharati Jetavane Anathapindikassa arame mahata bhikkhusavghena saddhim addhatelasehi bhikkhusatehi. Tena kho pana samayena Bhagava bhikkhu nibbanapatisamyuttaya dhammiya kathaya sandasseti samadapeti samuttejeti sampahamseti. Te ca bhikkhu atthim katva manasi katva sabbacetasa samannaharitva ohitasota dhammam sunanti. Atha kho ayasmato vavgisassa etadahosi--“ayam kho Bhagava bhikkhu nibbanapatisamyuttaya dhammiya kathaya sandasseti samadapeti samuttejeti sampahamseti. Te ca bhikkhu atthim katva manasi katva sabbacetasa samannaharitva ohitasota dhammam sunanti. Yamnunaham Bhagavantam sammukha saruppahi gathahi abhitthaveyyan”ti.

Atha (pg. 1.0194) kho ayasma vavgiso utthayasana ekamsam uttarasavgam karitva yena Bhagava tenabjalim panametva Bhagavantam etadavoca--“patibhati mam Bhagava, patibhati mam sugata”ti. “Patibhatu tam, vavgisa”ti Bhagava avoca. Atha kho ayasma vavgiso Bhagavantam sammukha saruppahi gathahi abhitthavi--

“Parosahassam bhikkhunam, sugatam payirupasati;

Desentam virajam dhammam, nibbanam akutobhayam.

“Sunanti dhammam vimalam, sammasambuddhadesitam;

Sobhati vata sambuddho, bhikkhusavghapurakkhato.

“Naganamosi Bhagava, isinam isisattamo;

Mahameghova hutvana, savake abhivassati.

(▼.I,193.) “Divavihara nikkhamma, satthudassanakamyata § .

Savako te mahavira, pade vandati vavgiso”ti.

“Kim nu te, vavgisa, ima gathayo pubbe parivitakkita, udahu thanasova tam patibhanti”ti? ’Na kho me, bhante, ima gathayo pubbe parivitakkita, atha kho thanasova mam patibhanti’ti. ‘Tena hi tam, vavgisa, bhiyyosomattaya pubbe aparivitakkita gathayo patibhantu’ti. ‘Evam, bhante’ti kho ayasma vavgiso Bhagavato patissutva bhiyyosomattaya Bhagavantam pubbe aparivitakkitahi gathahi abhitthavi--

“Ummaggapatham § marassa abhibhuyya, carati pabhijja khilani.

Tam passatha bandhapamubcakaram, asitam bhagaso pavibhajam.

“Oghassa nittharanattham, anekavihitam maggam akkhasi;

Tasmibce amate akkhate, dhammaddasa thita asamhira.

“Pajjotakaro ativijjha § , sabbatthitinam atikkamamaddasa.

Batva ca sacchikatva ca, aggam so desayi dasaddhanam.

“Evam (pg. 1.0195) sudesite dhamme,

Ko pamado vijanatam dhammam § .

Tasma hi tassa Bhagavato sasane.

Appamatto sada namassamanusikkhe”ti.




(S.8.9.)9. Kondabbasuttam (讚具壽)憍陳如


►《雜阿含1209經》,《別譯雜阿含225經》,《長老偈》Thag.1246.-1248.

217. Ekam samayam Bhagava Rajagahe viharati Veluvane Kalandakanivape. Atha kho ayasma abbasikondabbo § sucirasseva yena Bhagava tenupasavkami; upasavkamitva Bhagavato padesu sirasa nipatitva Bhagavato padani mukhena ca paricumbati, (▼.I,194.)panihi ca parisambahati, namabca saveti--“kondabboham, Bhagava, kondabboham, sugata”ti. Atha kho ayasmato vavgisassa etadahosi--“ayam kho ayasma abbasikondabbo sucirasseva yena Bhagava tenupasavkami; upasavkamitva Bhagavato padesu sirasa nipatitva Bhagavato padani mukhena ca paricumbati, panihi ca parisambahati, namabca saveti--‘kondabboham, Bhagava, kondabboham, sugata’ti. Yamnunaham ayasmantam abbasikondabbam Bhagavato sammukha saruppahi gathahi abhitthaveyyan”ti.

Atha kho ayasma vavgiso utthayasana ekamsam uttarasavgam karitva yena Bhagava tenabjalim panametva Bhagavantam etadavoca--“patibhati mam, Bhagava, patibhati mam, sugata”ti. “Patibhatu tam, vavgisa”ti Bhagava avoca. Atha kho ayasma vavgiso ayasmantam abbasikondabbam Bhagavato sammukha saruppahi gathahi abhitthavi--

“Buddhanubuddho so thero, kondabbo tibbanikkamo;

Labhi sukhaviharanam, vivekanam abhinhaso.

“Yam savakena pattabbam, satthusasanakarina;

Sabbassa tam anuppattam, appamattassa sikkhato.

“Mahanubhavo tevijjo, cetopariyayakovido;

Kondabbo Buddhadayado § , pade vandati satthuno”ti.


(S.8.10.)10. Moggallanasuttam (讚具壽)目犍連


►《雜阿含1211經》,《別譯雜阿含227經》,《長老偈》Thag.1249-1251

218. Ekam (pg. 1.0196) samayam Bhagava Rajagahe viharati isigilipasse kalasilayam mahata bhikkhusavghena saddhim pabcamattehi bhikkhusatehi sabbeheva arahantehi. Tesam sudam ayasma Mahamoggallano cetasa cittam samannesati § vippamuttam nirupadhim. Atha kho ayasmato vavgisassa etadahosi--“ayam kho Bhagava Rajagahe viharati isigilipasse kalasilayam mahata bhikkhusavghena saddhim pabcamattehi bhikkhusatehi sabbeheva arahantehi. Tesam sudam ayasma Mahamoggallano cetasa cittam samannesati vippamuttam nirupadhim. Yamnunaham ayasmantam Mahamoggallanam Bhagavato sammukha saruppahi gathahi abhitthaveyyan”ti.

(▼.I,195.)Atha kho ayasma vavgiso utthayasana ekamsam uttarasavgam karitva yena Bhagava tenabjalim panametva Bhagavantam etadavoca--“patibhati mam, Bhagava, patibhati mam, sugata”ti. “Patibhatu tam, vavgisa”ti Bhagava avoca. Atha kho ayasma vavgiso ayasmantam Mahamoggallanam Bhagavato sammukha saruppahi gathahi abhitthavi--

“Nagassa passe asinam, munim dukkhassa paragum;

Savaka payirupasanti, tevijja maccuhayino.

“Te cetasa anupariyeti § , Moggallano mahiddhiko;

Cittam nesam samannesam § , vippamuttam nirupadhim.

“Evam sabbavgasampannam, munim dukkhassa paragum;

Anekakarasampannam, payirupasanti Gotaman”ti.


(S.8.11.)11. Gaggarasuttam伽伽羅池(讚世尊)


►《雜阿含1208經》,《別譯雜阿含224經》,《長老偈》Thag.1252.

219. Ekam samayam Bhagava Campayam viharati Gaggaraya pokkharaniya tire mahata bhikkhusavghena saddhim pabcamattehi bhikkhusatehi sattahi ca upasakasatehi sattahi ca upasikasatehi anekehi ca devatasahassehi. Tyassudam Bhagava atirocati § vannena ceva yasasa ca. Atha kho ayasmato vavgisassa etadahosi--“ayam kho (pg. 1.0197) Bhagava Campayam viharati Gaggaraya pokkharaniya tire mahata bhikkhusavghena saddhim pabcamattehi bhikkhusatehi sattahi ca upasakasatehi sattahi ca upasikasatehi anekehi ca devatasahassehi. Tyassudam Bhagava atirocati vannena ceva yasasa ca. Yamnunaham Bhagavantam sammukha saruppaya gathaya abhitthaveyyan”ti.

Atha kho ayasma vavgiso utthayasana ekamsam uttarasavgam karitva yena Bhagava tenabjalim panametva Bhagavantam etadavoca--“patibhati mam, Bhagava, patibhati mam, sugata”ti. “Patibhatu tam, vavgisa”ti Bhagava avoca. Atha kho ayasma vavgiso Bhagavantam sammukha saruppaya gathaya abhitthavi--

(▼.I,196.) “Cando yatha vigatavalahake nabhe,

Virocati vigatamalova bhanuma.

Evampi Avgirasa tvam mahamuni,

Atirocasi yasasa sabbalokan”ti.


(S.8.12.)12. Vavgisasuttam (具壽)婆耆沙(解脫後自述)


►《雜阿含1217經》,《別譯雜阿含252經》,《長老偈》Thag.1253.-1262.

220. Ekam samayam ayasma vavgiso Savatthiyam viharati Jetavane Anathapindikassa arame Tena kho pana samayena ayasma vavgiso acira--arahattappatto hutva § vimuttisukham patisamvedi § tayam velayam ima gathayo abhasi--

“Kaveyyamatta vicarimha pubbe, gama gamam pura puram;

Athaddasama sambuddham, saddha no upapajjatha.

“So me dhammamadesesi, khandhayatanadhatuyo § .

Tassaham dhammam sutvana, pabbajim anagariyam.

“Bahunnam vata atthaya, bodhim ajjhagama muni;

Bhikkhunam bhikkhuninabca, ye niyamagataddasa.

“Svagatam (pg. 1.0198) vata me asi, mama Buddhassa santike.

Tisso vijja anuppatta, katam Buddhassa sasanam.

“Pubbenivasam janami, dibbacakkhum visodhitam;

Tevijjo iddhipattomhi, cetopariyayakovido”ti.

Vavgisasamyuttam samattam.
Tassuddanam--

Nikkhantam Arati ceva, Pesala Atimabbana;

Anandena Subhasita, Sariputtapavarana.

Parosahassam Kondabbo, Moggallanena Gaggara.

Vavgisena dvadasati.

(▼.I,197.)




tải về 2.58 Mb.

Chia sẻ với bạn bè của bạn:
1   ...   5   6   7   8   9   10   11   12   13




Cơ sở dữ liệu được bảo vệ bởi bản quyền ©hocday.com 2024
được sử dụng cho việc quản lý

    Quê hương