Dighanikayo -2 Mahavaggapali


(D.23.-10)Santatta-ayogula-upama



tải về 2.68 Mb.
trang24/26
Chuyển đổi dữ liệu16.11.2017
Kích2.68 Mb.
#34354
1   ...   18   19   20   21   22   23   24   25   26

(D.23.-10)Santatta-ayogula-upama

424. “Tena hi, Rajabba, upamam te karissami. Upamaya (D.23./II,335.) midhekacce vibbu purisa bhasitassa attham ajananti. Seyyathapi, Rajabba, puriso divasam santattam (CS:pg.2.267) ayogulam adittam sampajjalitam sajotibhutam tulaya tuleyya. Tamenam aparena samayena sitam nibbutam tulaya tuleyya. Kada nu kho so ayogulo lahutaro va hoti mudutaro va kammabbataro va, yada va aditto sampajjalito sajotibhuto, yada va sito nibbuto”ti? “Yada so, bho Kassapa, ayogulo tejosahagato ca hoti vayosahagato ca aditto sampajjalito sajotibhuto, tada lahutaro ca hoti mudutaro ca kammabbataro ca. Yada pana so ayogulo neva tejosahagato hoti na vayosahagato sito nibbuto, tada garutaro ca hoti patthinnataro ca akammabbataro ca”ti. “Evameva kho, Rajabba, yadayam kayo ayusahagato ca hoti usmasahagato ca vibbanasahagato ca, tada lahutaro ca hoti mudutaro ca kammabbataro ca. Yada panayam kayo neva ayusahagato hoti na usmasahagato na vibbanasahagato tada garutaro ca hoti patthinnataro ca akammabbataro ca. Iminapi kho te, Rajabba, pariyayena evam hotu-- ‘Itipi atthi paro loko, atthi satta opapatika, atthi sukatadukkatanam kammanam phalam vipako’”ti.

425. “Kibcapi bhavam Kassapo evamaha, atha kho evam me ettha hoti-- ‘Itipi natthi paro loko, natthi satta opapatika, natthi sukatadukkatanam kammanam phalam vipako’”ti. “Atthi pana, Rajabba, pariyayo …pe… atthi, bho Kassapa, pariyayo …pe… yatha katham viya Rajabba”ti? “Idha me, bho Kassapa, purisa coram agucarim gahetva dassenti-- ‘Ayam te, bhante, coro agucari; imassa yam (D.23./II,336.) icchasi tam dandam panehi’ti. Tyaham evam vadami-- ‘Tena hi, bho, imam purisam anupahacca chavibca cammabca mamsabca nharubca atthibca atthimibjabca jivita voropetha, appeva namassa jivam nikkhamantam passeyyama’ti. Te me ‘sadhu’ti patissutva tam purisam anupahacca chavibca …pe… jivita voropenti. Yada so amato hoti, tyaham evam vadami-- ‘Tena hi, bho, imam purisam uttanam nipatetha, appeva namassa jivam nikkhamantam passeyyama’ti. Te tam purisam uttanam nipatenti. Nevassa mayam jivam nikkhamantam passama. Tyaham evam vadami-- ‘Tena hi, bho, imam purisam avakujjam nipatetha… passena nipatetha… dutiyena passena (CS:pg.2.268) nipatetha… uddham thapetha… omuddhakam thapetha… panina akotetha… ledduna akotetha… dandena akotetha… satthena akotetha… odhunatha sandhunatha niddhunatha, appeva namassa jivam nikkhamantam passeyyama’ti. Te tam purisam odhunanti sandhunanti niddhunanti. Nevassa mayam jivam nikkhamantam passama. Tassa tadeva cakkhu hoti te rupa, tabcayatanam nappatisamvedeti. Tadeva sotam hoti te sadda, tabcayatanam nappatisamvedeti. Tadeva ghanam hoti te gandha, tabcayatanam nappatisamvedeti (D.23./II,332.) Sava jivha hoti te rasa, tabcayatanam nappatisamvedeti. Sveva kayo hoti te photthabba, tabcayatanam nappatisamvedeti. Ayampi kho, bho Kassapa, pariyayo, yena me pariyayena evam hoti-- ‘Itipi natthi paro loko, natthi satta opapatika, natthi sukatadukkatanam kammanam phalam vipako’”ti.


(D.23.-11)Savkhadhama-upama

426. “Tena hi, Rajabba, upamam te karissami. Upamaya midhekacce vibbu purisa bhasitassa attham ajananti. Bhutapubbam, Rajabba, abbataro savkhadhamo savkham adaya paccantimam janapadam agamasi. So yena abbataro gamo tenupasavkami; upasavkamitva majjhe gamassa thito tikkhattum savkham upalapetva savkham bhumiyam nikkhipitva ekamantam nisidi. Atha kho, Rajabba, tesam paccantajanapadanam§ manussanam etadahosi ‘Ambho kassa nu kho§ eso saddo evamrajaniyo evamkamaniyo evammadaniyo evambandhaniyo evammucchaniyo’ti. Sannipatitva tam savkhadhamam etadavocum-- ‘Ambho, kassa nu kho eso saddo evamrajaniyo evamkamaniyo evammadaniyo evambandhaniyo evammucchaniyo’ti. ‘Eso kho, bho, savkho nama yasseso saddo evamrajaniyo evamkamaniyo evammadaniyo evambandhaniyo evammucchaniyo’ti. Te tam savkham uttanam nipatesum-- ‘Vadehi, bho savkha, vadehi, bho savkha’ti. Neva so savkho saddamakasi. Te tam savkham avakujjam nipatesum, passena nipatesum, dutiyena passena nipatesum, uddham thapesum, omuddhakam thapesum, (D.23./II,338.) panina akotesum, ledduna akotesum, dandena akotesum, satthena akotesum, odhunimsu (CS:pg.2.269) sandhunimsu niddhunimsu-- ‘Vadehi, bho savkha, vadehi, bho savkha’ti. Neva so savkho saddamakasi.

“Atha kho, Rajabba, tassa savkhadhamassa etadahosi-- ‘Yava bala ime paccantajanapadamanussa, kathabhi nama ayoniso savkhasaddam gavesissanti’ti. Tesam pekkhamananam savkham gahetva tikkhattum savkham upalapetva savkham adaya pakkami. Atha kho, Rajabba, tesam paccantajanapadanam manussanam etadahosi-- ‘Yada kira, bho, ayam savkho nama purisasahagato ca hoti vayamasahagato § ca vayusahagato ca, tadayam savkho saddam karoti, yada panayam savkho neva purisasahagato hoti na vayamasahagato na vayusahagato, nayam savkho saddam karoti’ti Evameva kho, Rajabba, yadayam kayo ayusahagato ca hoti usmasahagato ca vibbanasahagato ca, tada abhikkamatipi patikkamatipi titthatipi nisidatipi seyyampi kappeti, cakkhunapi rupam passati, sotenapi saddam sunati, ghanenapi gandham ghayati, jivhayapi rasam sayati, kayenapi photthabbam phusati, manasapi dhammam vijanati. Yada panayam kayo neva ayusahagato hoti, na usmasahagato, na vibbanasahagato, tada neva abhikkamati na patikkamati na titthati na nisidati na seyyam kappeti, cakkhunapi rupam na passati, sotenapi saddam na sunati, ghanenapi gandham na ghayati, jivhayapi rasam na sayati, kayenapi photthabbam na phusati, manasapi dhammam na vijanati. Iminapi kho te, Rajabba, pariyayena evam hotu-- ‘Itipi atthi paro loko, atthi satta opapatika, atthi sukatadukkatanam kammanam phalam vipako’ti§ .

427. “Kibcapi bhavam Kassapo evamaha, atha kho (D.23./II,339.) evam me ettha hoti-- ‘Itipi natthi paro loko, natthi satta opapatika, natthi sukatadukkatanam kammanam phalam vipako’”ti. “Atthi pana, Rajabba, pariyayo …pe… atthi, bho Kassapa, pariyayo …pe… yatha katham viya Rajabba”ti? “Idha me, bho Kassapa, purisa coram agucarim gahetva dassenti-- ‘Ayam te, bhante, coro agucari, imassa yam icchasi, tam dandam panehi’ti. Tyaham evam vadami-- ‘Tena hi, bho, imassa purisassa chavim chindatha (CS:pg.2.270) appeva namassa jivam passeyyama’ti. Te tassa purisassa chavim chindanti. Nevassa mayam jivam passama. Tyaham evam vadami-- ‘Tena hi, bho, imassa purisassa cammam chindatha, mamsam chindatha, nharum chindatha, atthim chindatha, atthimibjam chindatha, appeva namassa jivam passeyyama’ti. Te tassa purisassa atthimibjam chindanti, nevassa mayam jivam passeyyama. Ayampi kho, bho Kassapa, pariyayo, yena me pariyayena evam hoti-- ‘Itipi natthi paro loko, natthi satta opapatika, natthi sukatadukkatanam kammanam phalam vipako’”ti.




(D.23.-12)Aggikajatila-upama

428. “Tena hi, Rajabba, upamam te karissami. Upamaya midhekacce vibbu purisa bhasitassa attham ajananti. Bhutapubbam, Rajabba, abbataro aggiko jatilo arabbayatane pannakutiya sammati§ . Atha kho, Rajabba, abbataro janapade sattho

‚ vutthasi. Atha kho so sattho§ tassa aggikassa jatilassa assamassa samanta ekarattim vasitva pakkami. Atha kho, Rajabba, tassa aggikassa jatilassa (D.23./II,340.) etadahosi ‘Yamnunaham yena so satthavaso tenupasavkameyyam, appeva namettha kibci upakaranam adhigaccheyyan’ti. Atha kho so aggiko jatilo kalasseva vutthaya yena so satthavaso tenupasavkami; upasavkamitva addasa tasmim satthavase daharam kumaram mandam uttanaseyyakam chadditam. Disvanassa etadahosi-- ‘Na kho me tam patirupam yam me pekkhamanassa manussabhuto kalavkareyya; yamnunaham imam darakam assamam netva apadeyyam poseyyam vaddheyyan’ti. Atha kho so aggiko jatilo tam darakam assamam netva apadesi posesi vaddhesi. Yada so darako dasavassuddesiko va hoti§ dvadasavassuddesiko va, atha kho tassa aggikassa jatilassa janapade kabcideva karaniyam uppajji. Atha kho so aggiko jatilo tam darakam etadavoca-- ‘Icchamaham, tata, janapadam§ gantum; aggim, tata, paricareyyasi. Ma ca te aggi nibbayi. Sace ca te aggi nibbayeyya, ayam vasi imani katthani idam aranisahitam, aggim nibbattetva aggim (CS:pg.2.271) paricareyyasi’ti. Atha kho so aggiko jatilo tam darakam evam anusasitva janapadam agamasi. Tassa Khiddapasutassa aggi nibbayi.

(D.23./II,341.) “Atha kho tassa darakassa etadahosi-- Pita kho mam evam avaca-- Aggim, tata, paricareyyasi. Ma ca te aggi nibbayi. Sace ca te aggi nibbayeyya, ayam vasi imani katthani idam aranisahitam, aggim nibbattetva aggim paricareyyasi”ti. Yamnunaham aggim nibbattetva aggim paricareyyan’ti. Atha kho so darako aranisahitam vasiya tacchi-- ‘Appeva nama aggim adhigaccheyyan’ti. Neva so aggim adhigacchi. Aranisahitam dvidha phalesi, tidha phalesi, catudha phalesi, pabcadha phalesi, dasadha phalesi, satadha§ phalesi, sakalikam sakalikam akasi, sakalikam sakalikam karitva udukkhale kottesi, udukkhale kottetva mahavate opuni§ -- ‘Appeva nama aggim adhigaccheyyan’ti. Neva so aggim adhigacchi.

“Atha kho so aggiko jatilo janapade tam karaniyam tiretva yena sako assamo tenupasavkami; upasavkamitva tam darakam etadavoca-- ‘Kacci te, tata, aggi na nibbuto’ti? ‘Idha me, tata, Khiddapasutassa aggi nibbayi. Tassa me etadahosi-- “Pita kho mam evam avaca aggim, tata, paricareyyasi. Ma ca te, tata, aggi nibbayi. Sace ca te aggi nibbayeyya, ayam vasi imani katthani idam aranisahitam, aggim nibbattetva aggim paricareyyasiti. Yamnunaham aggim nibbattetva aggim paricareyyan”ti. Atha khvaham, tata, aranisahitam vasiya tacchim-- “Appeva nama aggim adhigaccheyyan”ti. Nevaham aggim adhigacchim. Aranisahitam dvidha phalesim, tidha phalesim, catudha phalesim, pabcadha phalesim, dasadha phalesim satadha phalesim, sakalikam sakalikam akasim, sakalikam sakalikam karitva udukkhale kottesim, udukkhale kottetva mahavate opunim-- “Appeva nama aggim adhigaccheyyan”ti. Nevaham aggim adhigacchin’”ti. Atha kho tassa aggikassa jatilassa etadahosi -- ‘Yava balo ayam darako abyatto, kathabhi nama ayoniso aggim gavesissati’ti. Tassa pekkhamanassa aranisahitam gahetva aggim nibbattetva tam darakam etadavoca (CS:pg.2.272) ‘Evam kho, tata, (D.23./II,342.) aggi nibbattetabbo. Na tveva yatha tvam balo abyatto ayoniso aggim gavesi’ti. Evameva kho tvam, Rajabba, balo abyatto ayoniso paralokam gavesissasi. Patinissajjetam, Rajabba, papakam ditthigatam, patinissajjetam, Rajabba, papakam ditthigatam, ma te ahosi digharattam ahitaya dukkhaya”ti.

429. “Kibcapi bhavam Kassapo evamaha, atha kho nevaham sakkomi idam papakam ditthigatam patinissajjitum. Rajapi mam Pasenadi Kosalo janati tirorajanopi-- ‘Payasi rajabbo evamvadi evamditthi-- “Itipi natthi paro loko, natthi satta opapatika, natthi sukatadukkatanam kammanam phalam vipako”ti. Sacaham, bho Kassapa, idam papakam ditthigatam patinissajjissami, bhavissanti me vattaro-- ‘Yava balo Payasi rajabbo abyatto duggahitagahi’ti. Kopenapi nam harissami, makkhenapi nam harissami, palasenapi nam harissami”ti.






tải về 2.68 Mb.

Chia sẻ với bạn bè của bạn:
1   ...   18   19   20   21   22   23   24   25   26




Cơ sở dữ liệu được bảo vệ bởi bản quyền ©hocday.com 2024
được sử dụng cho việc quản lý

    Quê hương