Dighanikayo -2 Mahavaggapali


(D.23.-13)Dve satthavaha-upama



tải về 2.68 Mb.
trang25/26
Chuyển đổi dữ liệu16.11.2017
Kích2.68 Mb.
#34354
1   ...   18   19   20   21   22   23   24   25   26

(D.23.-13)Dve satthavaha-upama

430. “Tena hi, Rajabba, upamam te karissami. Upamaya midhekacce vibbu purisa bhasitassa attham ajananti. Bhutapubbam, Rajabba, mahasakatasattho sakatasahassam puratthima janapada pacchimam janapadam agamasi. So yena yena gacchi, khippamyeva pariyadiyati tinakatthodakam haritakapannam. Tasmim kho pana satthe dve satthavaha ahesum eko pabcannam sakatasatanam, eko(D.23./II,343.) pabcannam sakatasatanam. Atha kho tesam satthavahanam etadahosi-- ‘Ayam kho mahasakatasattho sakatasahassam; te mayam yena yena gacchama, khippameva pariyadiyati tinakatthodakam haritakapannam. Yamnuna mayam imam sattham dvidha vibhajeyyama-- Ekato pabca sakatasatani ekato pabca sakatasatani’ti. Te tam sattham dvidha vibhajimsu§ ekato pabca sakatasatani, ekato pabca sakatasatani. Eko satthavaho bahum tinabca katthabca udakabca aropetva sattham payapesi§ . Dvihatihapayato kho pana so sattho addasa purisam kalam lohitakkham§ sannaddhakalapam § kumudamalim allavattham allakesam kaddamamakkhitehi cakkehi (CS:pg.2.273) bhadrena rathena patipatham agacchantam’, disva etadavoca-- ‘Kuto, bho, agacchasi’ti? ‘Amukamha janapada’ti. ‘Kuhim gamissasi’ti? ‘Amukam nama janapadan’ti. ‘Kacci, bho, purato kantare mahamegho abhippavuttho’ti? ‘Evam, bho, purato kantare mahamegho abhippavuttho, asittodakani vatumani, bahu tinabca (D.23./II,344.) katthabca udakabca. Chaddetha, bho, puranani tinani katthani udakani, lahubharehi sakatehi sigham sigham gacchatha, ma yoggani kilamittha’ti.

“Atha kho so satthavaho satthike amantesi-- ‘Ayam, bho, puriso evamaha-- “Purato kantare mahamegho abhippavuttho, asittodakani vatumani, bahu tinabca katthabca udakabca. Chaddetha, bho, puranani tinani katthani udakani, lahubharehi sakatehi sigham sigham gacchatha, ma yoggani kilamittha”ti. Chaddetha, bho, puranani tinani katthani udakani, lahubharehi sakatehi sattham payapetha’ti. ‘Evam, bho’ti kho te satthika tassa satthavahassa patissutva chaddetva puranani tinani katthani udakani lahubharehi sakatehi sattham payapesum. Te pathamepi satthavase na addasamsu tinam va kattham va udakam va. Dutiyepi satthavase… tatiyepi satthavase… catutthepi satthavase… pabcamepi satthavase… chatthepi satthavase… sattamepi satthavase na addasamsu tinam va kattham va udakam va. Sabbeva anayabyasanam apajjimsu. Ye ca tasmim satthe ahesum manussa va pasu va, sabbe so yakkho amanusso bhakkhesi. Atthikaneva sesani.

“Yada abbasi dutiyo satthavaho-- ‘Bahunikkhanto kho, bho, dani so sattho’ti bahum tinabca katthabca udakabca aropetva sattham payapesi. Dvihatihapayato kho pana so sattho addasa purisam kalam lohitakkham (D.23./II,345.) sannaddhakalapam kumudamalim allavattham allakesam kaddamamakkhitehi cakkehi bhadrena rathena patipatham agacchantam, disva etadavoca-- ‘Kuto, bho, agacchasi’ti? ‘Amukamha janapada’ti. ‘Kuhim gamissasi’ti? ‘Amukam nama janapadan’ti. ‘Kacci, bho, purato kantare mahamegho abhippavuttho’ti? ‘Evam, bho, purato kantare mahamegho abhippavuttho. Asittodakani vatumani, bahu tinabca katthabca udakabca. Chaddetha (CS:pg.2.274) bho, puranani tinani katthani udakani, lahubharehi sakatehi sigham sigham gacchatha, ma yoggani kilamittha’ti.

“Atha kho so satthavaho satthike amantesi-- ‘Ayam, bho, “Puriso evamaha-- purato kantare mahamegho abhippavuttho, asittodakani vatumani, bahu tinabca katthabca udakabca. Chaddetha, bho, puranani tinani katthani udakani, lahubharehi sakatehi sigham sigham gacchatha; ma yoggani kilamittha”ti. Ayam bho puriso neva amhakam mitto, na batisalohito, katham mayam imassa saddhaya gamissama. Na vo chaddetabbani puranani tinani katthani udakani, yathabhatena bhandena sattham payapetha. Na no puranam chaddessama’ti. ‘Evam, bho’ti kho te satthika tassa satthavahassa patissutva yathabhatena bhandena sattham payapesum. Te pathamepi satthavase na addasamsu tinam va (D.23./II,346.) kattham va udakam va. Dutiyepi satthavase… tatiyepi satthavase… catutthepi satthavase… pabcamepi satthavase… chatthepi satthavase… sattamepi satthavase na addasamsu tinam va kattham va udakam va. Tabca sattham addasamsu anayabyasanam apannam. Ye ca tasmim satthepi ahesum manussa va pasu va, tesabca atthikaneva addasamsu tena yakkhena amanussena bhakkhitanam.

“Atha kho so satthavaho satthike amantesi-- ‘Ayam kho, bho, sattho anayabyasanam apanno, yatha tam tena balena satthavahena parinayakena. Tena hi, bho, yanamhakam satthe appasarani paniyani, tani chaddetva, yani imasmim satthe mahasarani paniyani, tani adiyatha’ti. ‘Evam, bho’ti kho te satthika tassa satthavahassa patissutva yani sakasmim satthe appasarani paniyani, tani chaddetva yani tasmim satthe mahasarani paniyani, tani adiyitva sotthina tam kantaram nittharimsu, yatha tam panditena satthavahena parinayakena. Evameva kho tvam, Rajabba, balo abyatto anayabyasanam apajjissasi ayoniso paralokam gavesanto seyyathapi so purimo satthavaho. Yepi tava§ sotabbam saddhatabbam§ mabbissanti, tepi anayabyasanam apajjissanti, seyyathapi te satthika. Patinissajjetam, Rajabba (CS:pg.2.275) papakam ditthigatam; patinissajjetam, Rajabba, papakam ditthigatam. Ma te ahosi digharattam ahitaya dukkhaya”ti.

431. “Kibcapi bhavam Kassapo evamaha, atha kho nevaham sakkomi idam papakam ditthigatam patinissajjitum. Rajapi mam Pasenadi Kosalo janati tirorajanopi-- ‘Payasi rajabbo evamvadi evamditthi-- “Itipi (D.23./II,347.) natthi paro loko …pe… vipako’”ti. Sacaham, bho Kassapa, idam papakam ditthigatam patinissajjissami, bhavissanti me vattaro-- ‘Yava balo Payasi rajabbo, abyatto duggahitagahi’ti. Kopenapi nam harissami, makkhenapi nam harissami, palasenapi nam harissami”ti.


(D.23.-14)Guthabharika-upama

432. “Tena hi, Rajabba, upamam te karissami. Upamaya midhekacce vibbu purisa bhasitassa attham ajananti. Bhutapubbam, Rajabba, abbataro sukaraposako puriso sakamha gama abbam gamam agamasi. Tattha addasa pahutam sukkhagutham chadditam. Disvanassa etadahosi-- ‘Ayam kho pahuto sukkhagutho chaddito, mama ca sukarabhattam§ ; yamnunaham ito sukkhagutham hareyyan’ti. So uttarasavgam pattharitva pahutam sukkhagutham akiritva bhandikam bandhitva sise ubbahetva§ agamasi. Tassa antaramagge maha-akalamegho pavassi. So uggharantam paggharantam yava agganakha guthena makkhito guthabharam adaya agamasi. Tamenam manussa disva evamahamsu-- ‘Kacci no tvam, bhane, ummatto, kacci viceto, kathabhi nama uggharantam paggharantam yava agganakha guthena makkhito guthabharam harissasi’ti. ‘Tumhe khvettha, bhane, ummatta, tumhe viceta, (D.23./II,348.) tatha hi pana me sukarabhattan’ti. Evameva kho tvam, Rajabba, guthabharikupamo§ mabbe patibhasi. Patinissajjetam, Rajabba, papakam ditthigatam. Patinissajjetam, Rajabba, papakam ditthigatam. Ma te ahosi digharattam ahitaya dukkhaya”ti.

433. “Kibcapi bhavam Kassapo evamaha, atha kho nevaham sakkomi idam papakam ditthigatam patinissajjitum. Rajapi mam Pasenadi Kosalo janati tirorajanopi-- ‘Payasi rajabbo evamvadi evamditthi-- “Itipi natthi (CS:pg.2.276) paro loko …pe… vipako”ti. Sacaham, bho Kassapa, idam papakam ditthigatam patinissajjissami, bhavissanti me vattaro-- ‘Yava balo Payasi rajabbo abyatto duggahitagahi’ti. Kopenapi nam harissami, makkhenapi nam harissami, palasenapi nam harissami”ti.


(D.23.-15)Akkhadhuttaka-upama

434. “Tena hi, Rajabba, upamam te karissami, upamaya midhekacce vibbu purisa bhasitassa attham ajananti. Bhutapubbam, Rajabba, dve akkhadhutta akkhehi dibbimsu. Eko akkhadhutto agatagatam kalim gilati. Addasa kho dutiyo akkhadhutto tam akkhadhuttam agatagatam kalim gilantam, disva tam akkhadhuttam etadavoca-- ‘Tvam kho, samma, ekantikena jinasi, dehi me, samma, akkhe pajohissami’ti. ‘Evam samma’ti kho so akkhadhutto tassa akkhadhuttassa akkhe padasi. Atha kho so akkhadhutto akkhe visena paribhavetva tam akkhadhuttam etadavoca-- ‘Ehi kho, samma, akkhehi dibbissama’ti. ‘Evam samma’ti kho so akkhadhutto tassa akkhadhuttassa paccassosi. Dutiyampi kho te akkhadhutta akkhehi dibbimsu. Dutiyampi kho so akkhadhutto (D.23./II,349.) agatagatam kalim gilati. Addasa kho dutiyo akkhadhutto tam akkhadhuttam dutiyampi agatagatam kalim gilantam, disva tam akkhadhuttam etadavoca--

“Littam paramena tejasa, gilamakkham puriso na bujjhati.

Gila re gila papadhuttaka§ , paccha te katukam bhavissatiti.

“Evameva kho tvam, Rajabba, akkhadhuttakupamo mabbe patibhasi. Patinissajjetam, Rajabba, papakam ditthigatam; patinissajjetam, Rajabba, papakam ditthigatam. Ma te ahosi digharattam ahitaya dukkhaya”ti.

435. “Kibcapi bhavam Kassapo evamaha, atha kho nevaham sakkomi idam papakam ditthigatam patinissajjitum. Rajapi mam Pasenadi Kosalo janati tirorajanopi-- ‘Payasi rajabbo evamvadi evamditthi-- “Itipi natthi paro loko …pe… vipako”ti. Sacaham, bho Kassapa, idam papakam ditthigatam (CS:pg.2.277) patinissajjissami, bhavissanti me vattaro-- ‘Yava balo Payasi rajabbo abyatto duggahitagahi’ti. Kopenapi nam harissami, makkhenapi nam harissami, palasenapi nam harissami”ti.




(D.23.-16)Sanabharika-upama

436. “Tena hi, Rajabba, upamam te karissami, upamaya midhekacce vibbu purisa bhasitassa attham ajananti. Bhutapubbam, Rajabba, abbataro janapado vutthasi. Atha kho sahayako sahayakam amantesi-- ‘Ayama, samma, yena so janapado tenupasavkamissama, appeva namettha kibci dhanam adhigaccheyyama’ti. ‘Evam samma’ti kho sahayako sahayakassa paccassosi. Te yena so janapado, yena abbataram gamapattam§ tenupasavkamimsu tattha addasamsu pahutam sanam chadditam, disva sahayako sahayakam amantesi-- ‘Idam kho, samma, pahutam sanam chadditam, tena hi, samma, tvabca sanabharam bandha, ahabca sanabharam bandhissami, ubho sanabharam adaya gamissama’ti. ‘Evam samma’ti kho sahayako sahayakassa patissutva sanabharam bandhitva te ubho sanabharam adaya yena abbataram gamapattam tenupasavkamimsu. (D.23./II,350.) Tattha addasamsu pahutam sanasuttam chadditam, disva sahayako sahayakam amantesi-- ‘Yassa kho, samma, atthaya iccheyyama sanam, idam pahutam sanasuttam chadditam. Tena hi, samma, tvabca sanabharam chaddehi, ahabca sanabharam chaddessami, ubho sanasuttabharam adaya gamissama’ti. ‘Ayam kho me, samma, sanabharo durabhato ca susannaddho ca, alam me tvam pajanahi’ti. Atha kho so sahayako sanabharam chaddetva sanasuttabharam adiyi.

“Te yena abbataram gamapattam tenupasavkamimsu. Tattha addasamsu pahuta saniyo chaddita, disva sahayako sahayakam amantesi-- ‘Yassa kho samma, atthaya iccheyyama sanam va sanasuttam va, ima pahuta saniyo chaddita. Tena hi, samma, tvabca sanabharam chaddehi, ahabca sanasuttabharam chaddessami, ubho sanibharam adaya gamissama’ti (CS:pg.2.278) ‘Ayam kho me, samma, sanabharo durabhato ca susannaddho ca, alam me, tvam pajanahi’ti. Atha kho so sahayako sanasuttabharam chaddetva sanibharam adiyi.

(D.23./II,351.) “Te yena abbataram gamapattam tenupasavkamimsu. Tattha addasamsu pahutam khomam chadditam, disva …pe… pahutam khomasuttam chadditam, disva… pahutam khomadussam chadditam, disva… pahutam kappasam chadditam, disva… pahutam kappasikasuttam chadditam, disva… pahutam kappasikadussam chadditam, disva… pahutam ayam§ chadditam, disva… pahutam loham chadditam, disva… pahutam tipum chadditam, disva… pahutam sisam chadditam, disva… pahutam sajjham§ chadditam, disva… pahutam suvannam chadditam, disva sahayako sahayakam amantesi-- ‘Yassa kho, samma, atthaya iccheyyama sanam va sanasuttam va saniyo va khomam va khomasuttam va khomadussam va kappasam va kappasikasuttam va kappasikadussam va ayam va loham va tipum va sisam va sajjham va, idam pahutam suvannam chadditam. Tena hi, samma, tvabca sanabharam chaddehi, ahabca sajjhabharam§ chaddessami, ubho suvannabharam adaya gamissama’ti. ‘Ayam kho me, samma, sanabharo durabhato ca susannaddho ca, alam me tvam pajanahi’ti. Atha kho so sahayako sajjhabharam chaddetva suvannabharam adiyi.

“Te yena sako gamo tenupasavkamimsu. Tattha yo so sahayako sanabharam adaya agamasi, tassa neva matapitaro abhinandimsu, na puttadara abhinandimsu, na mittamacca abhinandimsu, na ca tatonidanam sukham somanassam (D.23./II,352.) adhigacchi. Yo pana so sahayako suvannabharam adaya agamasi, tassa matapitaropi abhinandimsu, puttadarapi abhinandimsu, mittamaccapi abhinandimsu, tatonidanabca sukham somanassam adhigacchi. “Evameva kho tvam, Rajabba, sanabharikupamo mabbe patibhasi. Patinissajjetam, Rajabba, papakam ditthigatam; patinissajjetam, Rajabba, papakam ditthigatam. Ma te ahosi digharattam ahitaya dukkhaya”ti.




tải về 2.68 Mb.

Chia sẻ với bạn bè của bạn:
1   ...   18   19   20   21   22   23   24   25   26




Cơ sở dữ liệu được bảo vệ bởi bản quyền ©hocday.com 2024
được sử dụng cho việc quản lý

    Quê hương