Dighanikayo -2 Mahavaggapali



tải về 2.68 Mb.
trang22/26
Chuyển đổi dữ liệu16.11.2017
Kích2.68 Mb.
#34354
1   ...   18   19   20   21   22   23   24   25   26

(D.23.-4)Cora-upama

413. “Tena hi, Rajabba, tabbevettha patipucchissami. Yatha te khameyya tatha nam byakareyyasi. Tam kim mabbasi, Rajabba, idha te purisa coram agucarim gahetva dasseyyum-- ‘Ayam te, bhante, coro agucari; imassa yam icchasi, tam dandam panehi’ti. Te tvam evam vadeyyasi-- ‘Tena hi, bho, imam purisam dalhaya rajjuya pacchabaham galhabandhanam bandhitva (CS:pg.2.257) khuramundam karitva§ kharassarena panavena rathikaya rathikam§ sivghatakena sivghatakam parinetva dakkhinena dvarena nikkhamitva dakkhinato nagarassa aghatane sisam chindatha’ti. Te ‘sadhu’ti patissutva tam purisam dalhaya rajjuya pacchabaham galhabandhanam bandhitva khuramundam karitva kharassarena panavena rathikaya rathikam sivghatakena sivghatakam parinetva dakkhinena dvarena nikkhamitva dakkhinato nagarassa aghatane nisidapeyyum. Labheyya nu kho so coro coraghatesu-- ‘Agamentu tava bhavanto coraghata, amukasmim me game va nigame va mittamacca batisalohita, yavaham tesam uddisitva agacchami’ti (D.23./II,322.) udahu vippalapantasseva coraghata sisam chindeyyun”ti? “Na hi so, bho Kassapa, coro labheyya coraghatesu-- ‘Agamentu tava bhavanto coraghata amukasmim me game va nigame va mittamacca batisalohita, yavaham tesam uddisitva agacchami’ti. Atha kho nam vippalapantasseva coraghata sisam chindeyyun”ti. “So hi nama, Rajabba, coro manusso manussabhutesu coraghatesu na labhissati-- ‘Agamentu tava bhavanto coraghata, amukasmim me game va nigame va mittamacca batisalohita, yavaham tesam uddisitva agacchami’ti. Kim pana te mittamacca batisalohita panatipati adinnadayi kamesumicchacari musavadi pisunavaca pharusavaca samphappalapi abhijjhalu byapannacitta micchaditthi, te kayassa bheda param marana apayam duggatim vinipatam nirayam upapanna labhissanti nirayapalesu-- ‘Agamentu tava bhavanto nirayapala, yava mayam Payasissa Rajabbassa gantva arocema-- “Itipi atthi paro loko, atthi satta opapatika, atthi sukatadukkatanam kammanam phalam vipako’”ti? Iminapi kho te, Rajabba, pariyayena evam hotu-- ‘Itipi atthi paro loko, atthi satta opapatika, atthi sukatadukkatanam kammanam phalam vipako’”ti.

414. “Kibcapi bhavam Kassapo evamaha, atha kho evam me ettha hoti-- ‘Itipi natthi paro loko, natthi satta opapatika, natthi sukatadukkatanam (CS:pg.2.258) kammanam phalam vipako”ti. “Atthi pana, Rajabba, pariyayo yena te pariyayena evam hoti-- ‘Itipi natthi paro loko, natthi satta opapatika, natthi sukatadukkatanam kammanam phalam vipako’”ti? “Atthi, bho Kassapa, pariyayo, yena me pariyayena evam hoti-- ‘Itipi natthi paro loko, natthi satta opapatika, natthi sukatadukkatanam kammanam phalam vipako’”ti. “Yatha katham viya, Rajabba”ti? “Idha me, bho Kassapa, mittamacca batisalohita panatipata pativirata adinnadana pativirata (D.23./II,323.) kamesumicchacara pativirata musavada pativirata pisunaya vacaya pativirata pharusaya vacaya pativirata samphappalapa pativirata anabhijjhalu abyapannacitta sammaditthi. Te aparena samayena abadhika honti dukkhita balhagilana. Yadaham janami-- ‘Na danime imamha abadha vutthahissanti’ti tyaham upasavkamitva evam vadami-- ‘santi kho, bho, eke samanabrahmana evamvadino evamditthino-- ye te panatipata pativirata adinnadana pativirata kamesumicchacara pativirata musavada pativirata pisunaya vacaya pativirata pharusaya vacaya pativirata samphappalapa pativirata anabhijjhalu abyapannacitta sammaditthi te kayassa bheda param marana sugatim saggam lokam upapajjantiti Bhavanto kho panatipata pativirata adinnadana pativirata kamesumicchacara pativirata musavada pativirata pisunaya vacaya pativirata pharusaya vacaya pativirata samphappalapa pativirata anabhijjhalu abyapannacitta sammaditthi. Sace tesam bhavatam samanabrahmananam saccam vacanam, bhavanto kayassa bheda param marana sugatim saggam lokam upapajjissanti. Sace, bho, kayassa bheda param marana sugatim saggam lokam upapajjeyyatha, yena me agantva aroceyyatha-- ‘Itipi atthi paro loko, atthi satta opapatika, atthi sukatadukkatanam kammanam phalam vipako’ti. Bhavanto kho pana me saddhayika paccayika, yam bhavantehi dittham, yatha samam dittham evametam bhavissati’ti. Te me ‘sadhu’ti patissutva neva agantva arocenti, na pana dutam pahinanti. Ayampi kho, bho Kassapa, pariyayo, yena me pariyayena evam hoti-- (D.23./II,324.) ‘Itipi natthi paro loko, natthi satta opapatika, natthi sukatadukkatanam kammanam phalam vipako’”ti.


(D.23.-5)Guthakupapurisa-upama

415. “Tena (CS:pg.2.259) hi, Rajabba, upamam te karissami. Upamaya midhekacce§ vibbu purisa bhasitassa attham ajananti. Seyyathapi, Rajabba, puriso guthakupe sasisakam§ nimuggo assa. Atha tvam purise anapeyyasi-- ‘Tena hi, bho, tam purisam tamha guthakupa uddharatha’ti. Te ‘sadhu’ti patissutva tam purisam tamha guthakupa uddhareyyum. Te tvam evam vadeyyasi-- ‘Tena hi, bho, tassa purisassa kaya velupesikahi gutham sunimmajjitam nimmajjatha’ti. Te ‘sadhu’ti patissutva tassa purisassa kaya velupesikahi gutham sunimmajjitam nimmajjeyyum. Te tvam evam vadeyyasi-- ‘Tena hi, bho, tassa purisassa kayam pandumattikaya tikkhattum subbattitam ubbattetha’ti§ . Te tassa purisassa kayam pandumattikaya tikkhattum subbattitam ubbatteyyum. Te tvam evam vadeyyasi-- ‘Tena hi, bho, tam purisam telena abbhabjitva sukhumena cunnena tikkhattum suppadhotam karotha’ti. Te tam purisam telena abbhabjitva sukhumena cunnena tikkhattum suppadhotam kareyyum. Te tvam evam vadeyyasi-- ‘Tena hi, bho, tassa purisassa kesamassum kappetha’ti. Te tassa purisassa kesamassum kappeyyum. Te tvam evam vadeyyasi-- ‘Tena hi, bho, tassa purisassa mahagghabca malam mahagghabca (D.23./II,325.) vilepanam mahagghani ca vatthani upaharatha’ti. Te tassa purisassa mahagghabca malam mahagghabca vilepanam mahagghani ca vatthani upahareyyum. Te tvam evam vadeyyasi -- ‘Tena hi, bho, tam purisam pasadam aropetva pabcakamagunani upatthapetha’ti. Te tam purisam pasadam aropetva pabcakamagunani upatthapeyyum.

“Tam kim mabbasi, Rajabba, api nu tassa purisassa sunhatassa suvilittassa sukappitakesamassussa amukkamalabharanassa odatavatthavasanassa uparipasadavaragatassa pabcahi kamagunehi samappitassa samavgibhutassa paricarayamanassa punadeva tasmim guthakupe nimujjitukamata§ assa”ti? “No hidam, bho Kassapa”. “Tam kissa hetu”? “Asuci, bho Kassapa, guthakupo asuci ceva asucisavkhato ca duggandho ca duggandhasavkhato ca jeguccho ca jegucchasavkhato (CS:pg.2.260) ca patikulo ca patikulasavkhato ca”ti. “Evameva kho, Rajabba, manussa devanam asuci ceva asucisavkhata ca, duggandha ca duggandhasavkhata ca, jeguccha ca jegucchasavkhata ca, patikula ca patikulasavkhata ca. Yojanasatam kho, Rajabba, manussagandho deve ubbadhati. Kim pana te mittamacca batisalohita panatipata pativirata adinnadana pativirata kamesumicchacara pativirata musavada pativirata pisunaya vacaya pativirata pharusaya vacaya pativirata samphappalapa pativirata anabhijjhalu abyapannacitta sammaditthi, kayassa bheda param marana sugatim saggam lokam upapanna te agantva arocessanti-- ‘Itipi atthi paro loko, atthi satta opapatika, atthi sukatadukkatanam (D.23./II,326.) kammanam phalam vipako’ti? Iminapi kho te, Rajabba, pariyayena evam hotu-- ‘Itipi atthi paro loko, atthi satta opapatika, atthi sukatadukkatanam kammanam phalam vipako’”ti.

416. “Kibcapi bhavam Kassapo evamaha, atha kho evam me ettha hoti-- ‘Itipi natthi paro loko, natthi satta opapatika, natthi sukatadukkatanam kammanam phalam vipako’”ti. “Atthi pana, Rajabba, pariyayo …pe… “Atthi, bho Kassapa, pariyayo …pe… yatha katham viya, Rajabbati? “Idha me, bho Kassapa, mittamacca batisalohita panatipata pativirata adinnadana pativirata kamesumicchacara pativirata musavada pativirata suramerayamajjapamadatthana pativirata, te aparena samayena abadhika honti dukkhita balhagilana. Yadaham janami-- ‘Na danime imamha abadha vutthahissanti’ti tyaham upasavkamitva evam vadami-- ‘santi kho, bho, eke samanabrahmana evamvadino evamditthino-- ye te panatipata pativirata adinnadana pativirata kamesumicchacara pativirata musavada pativirata suramerayamajjapamadatthana pativirata, te kayassa bheda param marana sugatim saggam lokam upapajjanti devanam tavatimsanam sahabyatanti. Bhavanto kho panatipata pativirata adinnadana pativirata kamesumicchacara pativirata musavada pativirata suramerayamajjapamadatthana pativirata. Sace tesam bhavatam samanabrahmananam saccam vacanam, bhavanto kayassa bheda param (CS:pg.2.261) marana sugatim saggam lokam upapajjissanti, devanam tavatimsanam sahabyatam. Sace, bho, kayassa bheda param marana sugatim saggam lokam upapajjeyyatha devanam tavatimsanam sahabyatam, yena me agantva aroceyyatha-- itipi atthi paro loko, atthi satta opapatika, atthi sukatadukkatanam kammanam phalam vipakoti. Bhavanto kho pana me saddhayika paccayika, yam bhavantehi dittham, yatha (D.23./II,327.) samam dittham evametam bhavissatiti. Te me ‘sadhu’ti patissutva neva agantva arocenti, na pana dutam pahinanti. Ayampi kho, bho Kassapa, pariyayo, yena me pariyayena evam hoti-- ‘Itipi natthi paro loko, natthi satta opapatika, natthi sukatadukkatanam kammanam phalam vipako’”ti.






tải về 2.68 Mb.

Chia sẻ với bạn bè của bạn:
1   ...   18   19   20   21   22   23   24   25   26




Cơ sở dữ liệu được bảo vệ bởi bản quyền ©hocday.com 2024
được sử dụng cho việc quản lý

    Quê hương