Dighanikayo -2 Mahavaggapali



tải về 2.68 Mb.
trang14/26
Chuyển đổi dữ liệu16.11.2017
Kích2.68 Mb.
#34354
1   ...   10   11   12   13   14   15   16   17   ...   26

(D.16.-21)Nagapalokitam


(PTS chapter IV)

186. Atha kho Bhagava pubbanhasamayam nivasetva pattacivaramadaya Vesalim pindaya pavisi. Vesaliyam pindaya caritva pacchabhattam pindapatappatikkanto nagapalokitam Vesalim apaloketva ayasmantam Anandam amantesi-- “Idam pacchimakam, Ananda, Tathagatassa Vesaliya dassanam bhavissati. Ayamananda, yena bhandagamo2§ tenupasavkamissama”ti. “Evam, bhante”ti kho ayasma Anando Bhagavato paccassosi.

Atha (CS:pg.2.102) kho Bhagava mahata bhikkhusavghena saddhim yena bhandagamo tadavasari. Tatra sudam Bhagava bhandagame viharati. Tatra kho Bhagava bhikkhu amantesi-- “Catunnam, bhikkhave, dhammanam ananubodha appativedha evamidam dighamaddhanam sandhavitam samsaritam mamabceva tumhakabca. Katamesam catunnam? Ariyassa, bhikkhave, silassa ananubodha appativedha evamidam dighamaddhanam sandhavitam samsaritam mamam ceva tumhakabca. Ariyassa, bhikkhave, samadhissa ananubodha appativedha evamidam dighamaddhanam sandhavitam samsaritam mamam ceva tumhakabca. Ariyaya, bhikkhave, pabbaya ananubodha appativedha evamidam dighamaddhanam sandhavitam samsaritam mamam ceva tumhakabca. Ariyaya, bhikkhave, vimuttiya ananubodha appativedha evamidam dighamaddhanam sandhavitam samsaritam mamam ceva tumhakabca. Tayidam, bhikkhave, ariyam silam anubuddham (D.16./II,123.) patividdham, ariyo samadhi anubuddho patividdho, ariya pabba anubuddha patividdha, ariya vimutti anubuddha patividdha, ucchinna bhavatanha, khina bhavanetti, natthi dani punabbhavo”ti. Idamavoca Bhagava, idam vatvana Sugato athaparam etadavoca sattha--

“Silam samadhi pabba ca, vimutti ca anuttara;

Anubuddha ime dhamma, Gotamena yasassina.

“Iti Buddho abhibbaya, dhammamakkhasi bhikkhunam;

Dukkhassantakaro sattha, cakkhuma parinibbuto”ti.

Tatrapi sudam Bhagava bhandagame viharanto etadeva bahulam bhikkhunam dhammim katham karoti-- “Iti silam, iti samadhi, iti pabba. Silaparibhavito samadhi mahapphalo hoti mahanisamso. Samadhiparibhavita pabba mahapphala hoti mahanisamsa. Pabbaparibhavitam cittam sammadeva asavehi vimuccati, seyyathidam-- kamasava, bhavasava, avijjasava”ti.




(D.16.-22)Catumahapadesakatha

187. Atha kho Bhagava bhandagame yathabhirantam viharitva ayasmantam Anandam amantesi-- “Ayamananda, yena hatthigamo, yena ambagamo, yena jambugamo, yena bhoganagaram tenupasavkamissama”ti. “Evam, bhante”ti kho ayasma Anando Bhagavato paccassosi. Atha kho (CS:pg.2.103) Bhagava mahata bhikkhusavghena saddhim yena bhoganagaram tadavasari. Tatra sudam Bhagava bhoganagare viharati Anande1§ cetiye. Tatra kho Bhagava bhikkhu amantesi-- “Cattarome, bhikkhave, mahapadese desessami, tam sunatha, sadhukam manasikarotha, bhasissami”ti. (D.16./II,124.) “Evam bhante”ti kho te bhikkhu Bhagavato paccassosum. Bhagava etadavoca--

188. “Idha, bhikkhave, bhikkhu evam vadeyya-- ‘sammukha metam, avuso, Bhagavato sutam sammukha patiggahitam, ayam dhammo ayam vinayo idam satthusasanan’ti. Tassa, bhikkhave, bhikkhuno bhasitam neva abhinanditabbam nappatikkositabbam. Anabhinanditva appatikkositva tani padabyabjanani sadhukam uggahetva sutte osaretabbani2§ , vinaye sandassetabbani. Tani ce sutte osariyamanani3§ vinaye sandassiyamanani na ceva sutte osaranti4§ , na ca vinaye sandissanti, nitthamettha gantabbam-- ‘Addha, idam na ceva tassa Bhagavato vacanam; imassa ca bhikkhuno duggahitan’ti. Itihetam, bhikkhave, chaddeyyatha. Tani ce sutte osariyamanani vinaye sandassiyamanani sutte ceva osaranti, vinaye ca sandissanti, nitthamettha gantabbam-- ‘Addha, idam tassa Bhagavato vacanam; imassa ca bhikkhuno suggahitan’ti. Idam, bhikkhave, pathamam mahapadesam dhareyyatha.

“Idha pana, bhikkhave, bhikkhu evam vadeyya-- ‘Amukasmim nama avase savgho viharati sathero sapamokkho. Tassa me savghassa sammukha sutam sammukha patiggahitam, ayam dhammo ayam vinayo idam satthusasanan’ti. Tassa, bhikkhave, bhikkhuno bhasitam neva abhinanditabbam nappatikkositabbam. Anabhinanditva appatikkositva tani padabyabjanani sadhukam uggahetva sutte osaretabbani, vinaye sandassetabbani. Tani ce sutte osariyamanani vinaye sandassiyamanani na ceva sutte osaranti, na ca vinaye sandissanti, nitthamettha gantabbam-- ‘Addha, idam na ceva tassa Bhagavato vacanam; tassa ca savghassa duggahitan’ti. Itihetam, bhikkhave, chaddeyyatha. Tani ce sutte osariyamanani vinaye sandassiyamanani sutte ceva (CS:pg.2.104) osaranti vinaye ca sandissanti, nitthamettha gantabbam-- (D.16./II,125.) ‘Addha idam tassa Bhagavato vacanam; tassa ca savghassa suggahitan’ti. Idam, bhikkhave, dutiyam mahapadesam dhareyyatha.

“Idha pana, bhikkhave, bhikkhu evam vadeyya-- ‘Amukasmim nama avase sambahula thera bhikkhu viharanti bahussuta agatagama dhammadhara vinayadhara matikadhara. Tesam me theranam sammukha sutam sammukha patiggahitam-- ayam dhammo ayam vinayo idam satthusasanan’ti. Tassa, bhikkhave, bhikkhuno bhasitam neva abhinanditabbam …pe… na ca vinaye sandissanti, nitthamettha gantabbam-- ‘Addha, idam na ceva tassa Bhagavato vacanam; tesabca theranam duggahitan’ti. Itihetam, bhikkhave, chaddeyyatha. Tani ce sutte osariyamanani …pe… vinaye ca sandissanti, nitthamettha gantabbam -- ‘Addha, idam tassa Bhagavato vacanam; tesabca theranam suggahitan’ti. Idam, bhikkhave, tatiyam mahapadesam dhareyyatha.

“Idha pana, bhikkhave, bhikkhu evam vadeyya-- ‘Amukasmim nama avase eko thero bhikkhu viharati bahussuto agatagamo dhammadharo vinayadharo matikadharo. Tassa me therassa sammukha sutam sammukha patiggahitam-- ayam dhammo ayam vinayo idam satthusasanan’ti. Tassa, bhikkhave, bhikkhuno bhasitam neva abhinanditabbam nappatikkositabbam. Anabhinanditva appatikkositva tani padabyabjanani sadhukam uggahetva sutte osaritabbani, vinaye sandassetabbani. Tani ce sutte osariyamanani vinaye sandassiyamanani na ceva sutte osaranti, na ca vinaye sandissanti, nitthamettha gantabbam-- ‘Addha, idam na ceva tassa Bhagavato vacanam; tassa ca therassa duggahitan’ti. Itihetam, bhikkhave, chaddeyyatha. Tani ca sutte osariyamanani vinaye sandassiyamanani sutte ceva osaranti, vinaye ca sandissanti nitthamettha gantabbam-- (D.16./II,126.) ‘Addha idam tassa Bhagavato vacanam; tassa ca therassa suggahitan’ti. Idam, bhikkhave, catuttham mahapadesam dhareyyatha. Ime kho, bhikkhave, cattaro mahapadese dhareyyatha”ti.

Tatrapi sudam Bhagava bhoganagare viharanto Anande cetiye etadeva bahulam bhikkhunam dhammim katham karoti-- “Iti silam, iti samadhi, iti pabba. Silaparibhavito samadhi mahapphalo hoti mahanisamso (CS:pg.2.105) Samadhiparibhavita pabba mahapphala hoti mahanisamsa. Pabbaparibhavitam cittam sammadeva asavehi vimuccati, seyyathidam-- kamasava, bhavasava, avijjasava”ti.


(D.16.-23)Kammaraputtacundavatthu

189. Atha kho Bhagava bhoganagare yathabhirantam viharitva ayasmantam Anandam amantesi-- “Ayamananda, yena pava tenupasavkamissama”ti. “Evam, bhante”ti kho ayasma Anando Bhagavato paccassosi. Atha kho Bhagava mahata bhikkhusavghena saddhim yena pava tadavasari. Tatra sudam Bhagava Pavayam viharati Cundassa kammaraputtassa Ambavane. Assosi kho Cundo kammaraputto-- “Bhagava kira pavam anuppatto, Pavayam viharati mayham Ambavane”ti. Atha kho Cundo kammaraputto yena Bhagava tenupasavkami; upasavkamitva Bhagavantam abhivadetva ekamantam nisidi. Ekamantam nisinnam kho Cundam kammaraputtam Bhagava dhammiya kathaya sandassesi samadapesi samuttejesi sampahamsesi. Atha kho Cundo kammaraputto Bhagavata dhammiya kathaya sandassito samadapito samuttejito sampahamsito Bhagavantam etadavoca-- “Adhivasetu me, bhante, Bhagava svatanaya bhattam saddhim bhikkhusavghena”ti. Adhivasesi Bhagava tunhibhavena. Atha kho Cundo kammaraputto Bhagavato adhivasanam (D.16./II,127.) viditva utthayasana Bhagavantam abhivadetva padakkhinam katva pakkami.

Atha kho Cundo kammaraputto tassa rattiya accayena sake nivesane panitam khadaniyam bhojaniyam patiyadapetva pahutabca sukaramaddavam Bhagavato kalam arocapesi-- “Kalo, bhante, nitthitam bhattan”ti. Atha kho Bhagava pubbanhasamayam nivasetva pattacivaramadaya saddhim bhikkhusavghena yena Cundassa kammaraputtassa nivesanam tenupasavkami; upasavkamitva pabbatte asane nisidi. Nisajja kho Bhagava Cundam kammaraputtam amantesi-- “Yam te, Cunda, sukaramaddavam patiyattam, tena mam parivisa. Yam panabbam khadaniyam bhojaniyam patiyattam, tena bhikkhusavgham parivisa”ti. “Evam, bhante”ti kho Cundo kammaraputto Bhagavato patissutva yam ahosi sukaramaddavam patiyattam, tena Bhagavantam parivisi. Yam panabbam khadaniyam bhojaniyam patiyattam (CS:pg.2.106) tena bhikkhusavgham parivisi. Atha kho Bhagava Cundam kammaraputtam amantesi-- “Yam te, Cunda, sukaramaddavam avasittham, tam sobbhe nikhanahi. Naham tam, Cunda, passami sadevake loke samarake sabrahmake sassamanabrahmaniya pajaya sadevamanussaya, yassa tam paribhuttam samma parinamam gaccheyya abbatra Tathagatassa”ti. “Evam, bhante”ti kho Cundo kammaraputto Bhagavato patissutva yam ahosi sukaramaddavam avasittham, tam sobbhe nikhanitva yena Bhagava tenupasavkami; upasavkamitva Bhagavantam abhivadetva ekamantam nisidi. Ekamantam nisinnam kho Cundam kammaraputtam Bhagava dhammiya kathaya sandassetva samadapetva samuttejetva sampahamsetva utthayasana pakkami.

190. Atha kho Bhagavato Cundassa kammaraputtassa bhattam bhuttavissa kharo abadho uppajji, lohitapakkhandika pabalha vedana vattanti maranantika. Ta(D.16./II,128.) sudam Bhagava sato sampajano adhivasesi avihabbamano. Atha kho Bhagava ayasmantam Anandam amantesi-- “Ayamananda, yena Kusinara tenupasavkamissama”ti. “Evam, bhante”ti kho ayasma Anando Bhagavato paccassosi.

Cundassa bhattam bhubjitva, kammarassati me sutam;

Abadham samphusi dhiro, pabalham maranantikam.

Bhuttassa ca sukaramaddavena,

Byadhippabalho udapadi satthuno.

Virecamano1§ Bhagava avoca,

Gacchamaham Kusinaram nagaranti.




(D.16.-24)Paniyaharanam

191. Atha kho Bhagava magga okkamma yena abbataram rukkhamulam tenupasavkami; upasavkamitva ayasmantam Anandam amantesi-- “Ivgha me tvam, Ananda, catuggunam savghatim pabbapehi, kilantosmi, Ananda, nisidissami”ti. “Evam, bhante”ti kho ayasma Anando Bhagavato patissutva catuggunam savghatim pabbapesi. Nisidi Bhagava pabbatte asane. Nisajja kho Bhagava ayasmantam (CS:pg.2.107) Anandam amantesi-- “Ivgha me tvam, Ananda, paniyam ahara, pipasitosmi, Ananda, pivissami”ti. Evam vutte ayasma Anando Bhagavantam etadavoca-- “Idani, bhante, pabcamattani sakatasatani atikkantani, tam cakkacchinnam udakam parittam lulitam avilam sandati. Ayam, bhante, Kakudha2§ nadi avidure acchodaka satodaka (D.16./II,129.) sitodaka setodaka3§ suppatittha ramaniya. Ettha Bhagava paniyabca pivissati, gattani ca siti4§ karissati”ti.

Dutiyampi kho Bhagava ayasmantam Anandam amantesi-- “Ivgha me tvam, Ananda, paniyam ahara, pipasitosmi, Ananda, pivissami”ti. Dutiyampi kho ayasma Anando Bhagavantam etadavoca-- “Idani, bhante, pabcamattani sakatasatani atikkantani, tam cakkacchinnam udakam parittam lulitam avilam sandati. Ayam, bhante, Kakudha nadi avidure acchodaka satodaka sitodaka setodaka suppatittha ramaniya. Ettha Bhagava paniyabca pivissati, gattani ca sitikarissati”ti.

Tatiyampi kho Bhagava ayasmantam Anandam amantesi-- “Ivgha me tvam, Ananda, paniyam ahara, pipasitosmi, Ananda, pivissami”ti. “Evam, bhante”ti kho ayasma Anando Bhagavato patissutva pattam gahetva yena sa nadika tenupasavkami. Atha kho sa nadika cakkacchinna paritta lulita avila sandamana, ayasmante Anande upasavkamante accha vippasanna anavila sandittha1§ . Atha kho ayasmato Anandassa etadahosi-- “Acchariyam vata, bho, abbhutam vata, bho, Tathagatassa mahiddhikata mahanubhavata. Ayabhi sa nadika cakkacchinna paritta lulita avila sandamana mayi upasavkamante accha vippasanna anavila sandati”ti. Pattena paniyam adaya yena Bhagava tenupasavkami; upasavkamitva Bhagavantam etadavoca-- “Acchariyam, bhante, abbhutam, bhante, Tathagatassa mahiddhikata mahanubhavata. Idani sa bhante nadika cakkacchinna paritta lulita avila sandamana mayi upasavkamante accha vippasanna anavila sandittha. Pivatu Bhagava paniyam pivatu Sugato paniyan”ti. Atha kho Bhagava paniyam apayi.

(D.16./II,130.)

(D.16.-25)Pukkusamallaputtavatthu

192. Tena (CS:pg.2.108) rokho pana samayena Pukkuso Mallaputto Alarassa Kalamassa savako Kusinaraya Pavam addhanamaggappatippanno hoti. Addasa kho Pukkuso Mallaputto Bhagavantam abbatarasmim rukkhamule nisinnam. Disva yena Bhagava tenupasavkami; upasavkamitva Bhagavantam abhivadetva ekamantam nisidi. Ekamantam nisinno kho Pukkuso Mallaputto Bhagavantam etadavoca-- “Acchariyam, bhante, abbhutam, bhante, santena vata, bhante, pabbajita viharena viharanti. Bhutapubbam, bhante alaro kalamo addhanamaggappatippanno magga okkamma avidure abbatarasmim rukkhamule divaviharam nisidi. Atha kho, bhante, pabcamattani sakatasatani alaram kalamam nissaya nissaya atikkamimsu. Atha kho, bhante, abbataro puriso tassa sakatasatthassa2§ pitthito pitthito agacchanto yena alaro kalamo tenupasavkami; upasavkamitva alaram kalamam etadavoca-- ‘Api, bhante, pabcamattani sakatasatani atikkantani addasa’ti? ‘Na kho aham, avuso, addasan’ti. ‘Kim pana, bhante, saddam assosi’ti? ‘Na kho aham, avuso, saddam assosin’ti. ‘Kim pana, bhante, sutto ahosi’ti? ‘Na kho aham, avuso, sutto ahosin’ti. ‘Kim pana, bhante, sabbi ahosi’ti? ‘Evamavuso’ti. ‘So tvam, bhante, sabbi samano jagaro pabcamattani sakatasatani nissaya nissaya atikkantani neva addasa, na pana saddam assosi; apisu3§ te, bhante, savghati rajena okinna’ti? ‘Evamavuso’ti. Atha kho, bhante, tassa purisassa etadahosi-- ‘Acchariyam vata bho, abbhutam vata bho, santena vata bho pabbajita viharena viharanti. Yatra hi nama sabbi (D.16./II,131.) samano jagaro pabcamattani sakatasatani nissaya nissaya atikkantani neva dakkhati, na pana saddam sossati’ti! Alare kalame ularam pasadam pavedetva pakkami”ti.

193. “Tam kim mabbasi, Pukkusa, katamam nu kho dukkarataram va durabhisambhavataram va-- yo va sabbi samano jagaro pabcamattani sakatasatani nissaya nissaya atikkantani neva passeyya, na pana saddam (CS:pg.2.109) suneyya; yo va sabbi samano jagaro deve vassante deve galagalayante vijjullatasu4§ niccharantisu asaniya phalantiya neva passeyya, na pana saddam suneyya”ti? “Kibhi, bhante, karissanti pabca va sakatasatani cha va sakatasatani satta va sakatasatani attha va sakatasatani nava va sakatasatani1§ , sakatasahassam va sakatasatasahassam va. Atha kho etadeva dukkarataram ceva durabhisambhavatarabca yo sabbi samano jagaro deve vassante deve galagalayante vijjullatasu niccharantisu asaniya phalantiya neva passeyya, na pana saddam suneyya”ti.

“Ekamidaham, Pukkusa, samayam atumayam viharami bhusagare. Tena kho pana samayena deve vassante deve galagalayante vijjullatasu niccharantisu asaniya phalantiya avidure bhusagarassa dve kassaka bhataro hata cattaro ca balibadda2§ . Atha kho, Pukkusa, atumaya mahajanakayo nikkhamitva yena te dve kassaka bhataro hata cattaro ca balibadda tenupasavkami. Tena kho panaham, Pukkusa, samayena bhusagara nikkhamitva bhusagaradvare abbhokase cavkamami. Atha kho, Pukkusa, abbataro puriso tamha mahajanakaya yenaham tenupasavkami; upasavkamitva mam abhivadetva ekamantam atthasi. Ekamantam thitam kho aham, Pukkusa, tam purisam etadavocam-- ‘Kim nu kho eso, avuso, mahajanakayo sannipatito’ti? (D.16./II,132.) ‘Idani bhante, deve vassante deve galagalayante vijjullatasu niccharantisu asaniya phalantiya dve kassaka bhataro hata cattaro ca balibadda. Ettheso mahajanakayo sannipatito. Tvam pana, bhante, kva ahosi’ti? ‘Idheva kho aham, avuso, ahosin’ti. ‘Kim pana, bhante, addasa’ti? ‘Na kho aham, avuso, addasan’ti. ‘Kim pana, bhante, saddam assosi’ti? ‘Na kho aham, avuso, saddam assosin’ti. ‘Kim pana, bhante, sutto ahosi’ti? ‘Na kho aham, avuso, sutto ahosin’ti. ‘Kim pana, bhante, sabbi ahosi’ti? ‘Evamavuso’ti. ‘So tvam, bhante, sabbi samano jagaro deve vassante deve galagalayante (CS:pg.2.110) vijjullatasu niccharantisu asaniya phalantiya neva addasa, na pana saddam assosi’ti? “Evamavuso”ti?

“Atha kho, Pukkusa, purisassa etadahosi-- ‘Acchariyam vata bho, abbhutam vata bho, santena vata bho pabbajita viharena viharanti. Yatra hi nama sabbi samano jagaro deve vassante deve galagalayante vijjullatasu niccharantisu asaniya phalantiya neva dakkhati, na pana saddam sossati’ti3§ . Mayi ularam pasadam pavedetva mam abhivadetva padakkhinam katva pakkami”ti.

Evam vutte Pukkuso Mallaputto Bhagavantam etadavoca-- “Esaham, bhante, yo me alare kalame pasado tam mahavate va ophunami sighasotaya4§ va nadiya pavahemi. Abhikkantam, bhante, abhikkantam, bhante! Seyyathapi, bhante, nikkujjitam va ukkujjeyya, paticchannam va vivareyya, mulhassa va maggam acikkheyya, andhakare va telapajjotam dhareyya ‘Cakkhumanto rupani dakkhanti’ti; evamevam Bhagavata anekapariyayena dhammo pakasito. Esaham, bhante, Bhagavantam saranam gacchami dhammabca bhikkhusavghabca. (D.16./II,133.) Upasakam mam Bhagava dharetu ajjatagge panupetam saranam gatan”ti.

194. Atha kho Pukkuso Mallaputto abbataram purisam amantesi-- “Ivgha me tvam, bhane, sivgivannam yugamattham dharaniyam ahara”ti. “Evam, bhante”ti kho so puriso Pukkusassa Mallaputtassa patissutva tam sivgivannam yugamattham dharaniyam ahari5§ . Atha kho Pukkuso Mallaputto tam sivgivannam yugamattham dharaniyam Bhagavato upanamesi-- “Idam, bhante, sivgivannam yugamattham dharaniyam, tam me Bhagava patigganhatu anukampam upadaya”ti. “Tena hi, Pukkusa, ekena mam acchadehi, ekena Anandan”ti. “Evam, bhante”ti kho Pukkuso Mallaputto Bhagavato patissutva ekena Bhagavantam acchadeti, ekena ayasmantam Anandam. Atha kho Bhagava Pukkusam Mallaputtam dhammiya kathaya sandassesi samadapesi samuttejesi sampahamsesi. Atha kho Pukkuso Mallaputto Bhagavata dhammiya kathaya sandassito samadapito samuttejito sampahamsito utthayasana Bhagavantam abhivadetva padakkhinam katva pakkami.

195. Atha (CS:pg.2.111) kho ayasma Anando acirapakkante Pukkuse Mallaputte tam sivgivannam yugamattham dharaniyam Bhagavato kayam upanamesi. Tam Bhagavato kayam upanamitam hataccikam viya1§ khayati. Atha kho ayasma Anando Bhagavantam etadavoca-- “Acchariyam, bhante, abbhutam, bhante, yava parisuddho, bhante, Tathagatassa chavivanno pariyodato. Idam, bhante, sivgivannam yugamattham dharaniyam Bhagavato (D.16./II,134.) kayam upanamitam hataccikam viya khayati”ti. “Evametam, Ananda, evametam, Ananda dvisu kalesu ativiya Tathagatassa kayo parisuddho hoti chavivanno pariyodato. Katamesu dvisu? Yabca, Ananda, rattim Tathagato anuttaram sammasambodhim abhisambujjhati, yabca rattim anupadisesaya nibbanadhatuya parinibbayati. Imesu kho, Ananda, dvisu kalesu ativiya Tathagatassa kayo parisuddho hoti chavivanno pariyodato. “Ajja kho, panananda, rattiya pacchime yame Kusinarayam upavattane Mallanam salavane antarena2§ yamakasalanam Tathagatassa parinibbanam bhavissati3§ . Ayamananda, yena Kakudha nadi tenupasavkamissama”ti. “Evam, bhante”ti kho ayasma Anando Bhagavato paccassosi.

Sivgivannam yugamattham, Pukkuso abhiharayi;

Tena acchadito sattha, hemavanno asobhathati.

196. Atha kho Bhagava mahata bhikkhusavghena saddhim yena Kakudha nadi tenupasavkami upasavkamitva Kakudham nadim ajjhogahetva nhatva ca pivitva ca paccuttaritva yena Ambavanam tenupasavkami. Upasavkamitva ayasmantam Cundakam amantesi-- “Ivgha me tvam, Cundaka, catuggunam savghatim pabbapehi, kilantosmi, Cundaka, nipajjissami”ti.

“Evam, bhante”ti kho ayasma Cundako Bhagavato patissutva catuggunam savghatim pabbapesi. Atha kho Bhagava dakkhinena passena sihaseyyam kappesi pade padam accadhaya sato sampajano utthanasabbam. (D.16./II,135.) manasikaritva Ayasma pana Cundako tattheva Bhagavato purato nisidi.

Gantvana (CS:pg.2.112) Buddho nadikam Kakudham,

Acchodakam satudakam vippasannam.

Ogahi sattha akilantarupo4§ ,

Tathagato appatimo ca5§ loke.

Nhatva ca pivitva cudatari sattha6§ ,

Purakkhato bhikkhuganassa majjhe.

Vatta7§ pavatta Bhagava idha dhamme,

Upagami Ambavanam mahesi.

Amantayi Cundakam nama bhikkhum,

Catuggunam santhara me nipajjam.

So codito bhavitattena Cundo,

Catuggunam santhari khippameva.

Nipajji sattha akilantarupo,

Cundopi tattha pamukhe1§ nisiditi.

197. Atha kho Bhagava ayasmantam Anandam amantesi-- “Siya kho2§ , panananda, Cundassa kammaraputtassa koci vippatisaram uppadeyya-- ‘Tassa te, avuso Cunda, alabha tassa te dulladdham, yassa te Tathagato pacchimam pindapatam paribhubjitva parinibbuto’ti. Cundassa, Ananda, kammaraputtassa evam vippatisaro pativinetabbo-- ‘Tassa te, avuso Cunda, labha tassa te suladdham, yassa te Tathagato pacchimam pindapatam paribhubjitva parinibbuto. Sammukha metam, avuso Cunda, Bhagavato sutam sammukha patiggahitam-- dve me pindapata samasamaphala3§ (D.16./II,136.) samavipaka4 § , ativiya abbehi pindapatehi mahapphalatara ca mahanisamsatara ca. Katame dve? Yabca pindapatam paribhubjitva Tathagato anuttaram sammasambodhim abhisambujjhati, yabca pindapatam paribhubjitva Tathagato anupadisesaya nibbanadhatuya parinibbayati. Ime dve pindapata samasamaphala samavipaka (CS:pg.2.113) ativiya abbehi pindapatehi mahapphalatara ca mahanisamsatara ca. Ayusamvattanikam ayasmata Cundena kammaraputtena kammam upacitam, vannasamvattanikam ayasmata Cundena kammaraputtena kammam upacitam, sukhasamvattanikam ayasmata Cundena kammaraputtena kammam upacitam, yasasamvattanikam ayasmata Cundena kammaraputtena kammam upacitam, saggasamvattanikam ayasmata Cundena kammaraputtena kammam upacitam, adhipateyyasamvattanikam ayasmata Cundena kammaraputtena kammam upacitan’ti. Cundassa, Ananda, kammaraputtassa evam vippatisaro pativinetabbo”ti. Atha kho Bhagava etamattham viditva tayam velayam imam udanam udanesi--

“Dadato pubbam pavaddhati,

Samyamato veram na ciyati.

Kusalo ca jahati papakam,

Ragadosamohakkhaya sanibbuto”ti.

Catuttho bhanavaro.

(D.16./II,137.)

(D.16.-26)Yamakasala


(PTS chapter V)

198. Atha kho Bhagava ayasmantam Anandam amantesi-- “Ayamananda, yena hirabbavatiya nadiya parimam tiram, yena Kusinara upavattanam Mallanam salavanam tenupasavkamissama”ti “Evam, bhante”ti kho ayasma Anando Bhagavato paccassosi. Atha kho Bhagava mahata bhikkhusavghena saddhim yena hirabbavatiya nadiya parimam tiram, yena Kusinara upavattanam Mallanam salavanam tenupasavkami. Upasavkamitva ayasmantam Anandam amantesi-- “Ivgha me tvam, Ananda, antarena yamakasalanam uttarasisakam mabcakam pabbapehi, kilantosmi, Ananda, nipajjissami”ti. “Evam, bhante”ti kho ayasma Anando Bhagavato patissutva antarena yamakasalanam uttarasisakam mabcakam pabbapesi. Atha kho Bhagava dakkhinena passena sihaseyyam kappesi pade padam accadhaya sato sampajano.

Tena (CS:pg.2.114) kho pana samayena yamakasala sabbaphaliphulla honti akalapupphehi. Te Tathagatassa sariram okiranti ajjhokiranti abhippakiranti Tathagatassa pujaya. Dibbanipi mandaravapupphani antalikkha papatanti, tani Tathagatassa sariram okiranti ajjhokiranti abhippakiranti Tathagatassa pujaya. Dibbanipi candanacunnani antalikkha papatanti, tani Tathagatassa sariram (D.16./II,138.) okiranti ajjhokiranti abhippakiranti Tathagatassa pujaya. Dibbanipi turiyani antalikkhe Vajjanti Tathagatassa pujaya. Dibbanipi savgitani antalikkhe vattanti Tathagatassa pujaya.

199. Atha kho Bhagava ayasmantam Anandam amantesi-- “Sabbaphaliphulla kho, Ananda, yamakasala akalapupphehi. Te Tathagatassa sariram okiranti ajjhokiranti abhippakiranti Tathagatassa pujaya. Dibbanipi mandaravapupphani antalikkha papatanti, tani Tathagatassa sariram okiranti ajjhokiranti abhippakiranti Tathagatassa pujaya. Dibbanipi candanacunnani antalikkha papatanti, tani Tathagatassa sariram okiranti ajjhokiranti abhippakiranti Tathagatassa pujaya. Dibbanipi turiyani antalikkhe vajjanti Tathagatassa pujaya. Dibbanipi savgitani antalikkhe vattanti Tathagatassa pujaya. Na kho, Ananda, ettavata Tathagato sakkato va hoti garukato va manito va pujito va apacito va. Yo kho, Ananda, bhikkhu va bhikkhuni va upasako va upasika va dhammanudhammappatipanno viharati samicippatipanno anudhammacari, so Tathagatam sakkaroti garum karoti maneti pujeti apaciyati1§ , paramaya pujaya. Tasmatihananda, dhammanudhammappatipanna viharissama samicippatipanna anudhammacarinoti. Evabhi vo, Ananda, sikkhitabban”ti.




(D.16.-27)Upavanatthero

200. Tena kho pana samayena ayasma upavano Bhagavato purato thito hoti Bhagavantam bijayamano. Atha kho Bhagava ayasmantam upavanam apasaresi-- “Apehi, bhikkhu, ma me purato atthasi”ti. Atha kho ayasmato Anandassa etadahosi-- “Ayam kho (CS:pg.2.115) (D.16./II,139.) ayasma upavano digharattam Bhagavato upatthako santikavacaro samipacari. Atha ca pana Bhagava pacchime kale ayasmantam upavanam apasareti-- ‘Apehi bhikkhu, ma me purato atthasi’ti. Ko nu kho hetu, ko paccayo, yam Bhagava ayasmantam upavanam apasareti-- ‘Apehi, bhikkhu, ma me purato atthasi’ti? Atha kho ayasma Anando Bhagavantam etadavoca-- ‘Ayam, bhante, ayasma upavano digharattam Bhagavato upatthako santikavacaro samipacari. Atha ca pana Bhagava pacchime kale ayasmantam upavanam apasareti-- “Apehi, bhikkhu, ma me purato atthasi”ti. Ko nu kho, bhante, hetu, ko paccayo, yam Bhagava ayasmantam upavanam apasareti-- “Apehi, bhikkhu, ma me purato atthasi”ti? “Yebhuyyena, Ananda, dasasu lokadhatusu devata sannipatita Tathagatam dassanaya. Yavata, Ananda, Kusinara upavattanam Mallanam salavanam samantato dvadasa yojanani, natthi so padeso valaggakotinitudanamattopi mahesakkhahi devatahi apphuto. Devata, Ananda, ujjhayanti-- ‘Dura ca vatamha agata Tathagatam dassanaya. Kadaci karahaci Tathagata loke uppajjanti arahanto sammasambuddha. Ajjeva rattiya pacchime yame Tathagatassa parinibbanam bhavissati. Ayabca mahesakkho bhikkhu Bhagavato purato thito ovarento, na mayam labhama pacchime kale Tathagatam dassanaya’”ti.

201. “Kathambhuta pana, bhante, Bhagava devata manasikaroti”ti1§ ? “Santananda, devata akase pathavisabbiniyo kese pakiriya kandanti, baha paggayha kandanti, chinnapatam (D.16./II,140.) papatanti2§ , avattanti, vivattanti-- ‘Atikhippam Bhagava parinibbayissati, atikhippam Sugato parinibbayissati, atikhippam cakkhum3§ loke antaradhm-ayissati’ti.

“Santananda, devata pathaviyam pathavisabbiniyo kese pakiriya kandanti, baha paggayha kandanti, chinnapatam papatanti, avattanti, vivattanti-- ‘Atikhippam Bhagava parinibbayissati, atikhippam Sugato parinibbayissati, atikhippam cakkhum loke antaradhayissati’”ti.

“Ya (CS:pg.2.116) pana ta devata vitaraga, ta sata sampajana adhivasenti-- ‘Anicca savkhara, tam kutettha labbha’ti.


(D.16.-28)Catusamvejaniyatthanani

202. “Pubbe bhante, disasu vassam vuttha4§ bhikkhu agacchanti Tathagatam dassanaya. Te mayam labhama manobhavaniye bhikkhu dassanaya, labhama payirupasanaya. Bhagavato pana mayam, bhante, accayena na labhissama manobhavaniye bhikkhu dassanaya, na labhissama payirupasanaya”ti.

“Cattarimani, Ananda, saddhassa kulaputtassa dassaniyani samvejaniyani thanani. Katamani cattari? ‘Idha Tathagato jato’ti, Ananda, saddhassa kulaputtassa dassaniyam samvejaniyam thanam. ‘Idha Tathagato anuttaram sammasambodhim abhisambuddho’ti, Ananda, saddhassa kulaputtassa dassaniyam samvejaniyam thanam. ‘Idha Tathagatena anuttaram dhammacakkam pavattitan’ti, Ananda, saddhassa kulaputtassa dassaniyam samvejaniyam thanam. ‘Idha Tathagato anupadisesaya nibbanadhatuya parinibbuto’ti, Ananda, saddhassa kulaputtassa dassaniyam samvejaniyam thanam. (D.16./II,141.) Imani kho Ananda, cattari saddhassa kulaputtassa dassaniyani samvejaniyani thanani.

“Agamissanti kho, Ananda, saddha bhikkhu bhikkhuniyo upasaka upasikayo-- ‘idha Tathagato jato’tipi, ‘idha Tathagato anuttaram sammasambodhim abhisambuddho’tipi, ‘idha Tathagatena anuttaram dhammacakkam pavattitan’tipi, ‘idha Tathagato anupadisesaya nibbanadhatuya parinibbuto’tipi. Ye hi keci, Ananda, cetiyacarikam ahindanta pasannacitta kalavkarissanti, sabbe te kayassa bheda param marana Sugatim saggam lokam upapajjissanti”ti.




(D.16.-29)Anandapucchakatha

203. “Katham mayam, bhante, matugame patipajjama”ti? “Adassanam, Ananda”ti. “Dassane, Bhagava, sati katham patipajjitabban”ti? “Analapo, Ananda”ti (CS:pg.2.117) “Alapantena pana, bhante, katham patipajjitabban”ti? “Sati, Ananda, upatthapetabba”ti.

204. “Katham mayam, bhante, Tathagatassa sarire patipajjama”ti? “Abyavata tumhe, Ananda, hotha Tathagatassa sarirapujaya. Ivgha tumhe, Ananda, saratthe ghatatha anuyubjatha1§ , saratthe appamatta atapino pahitatta viharatha. Santananda, khattiyapanditapi brahmanapanditapi gahapatipanditapi Tathagate abhippasanna, te Tathagatassa sarirapujam karissanti”ti.

205. “Katham pana, bhante, Tathagatassa sarire patipajjitabban”ti? “Yatha kho, Ananda, rabbo cakkavattissa sarire patipajjanti, evam Tathagatassa sarire patipajjitabban”ti. “Katham pana, bhante, rabbo cakkavattissa sarire patipajjanti”ti? “Rabbo, Ananda, cakkavattissa sariram ahatena vatthena vethenti, ahatena vatthena vethetva vihatena kappasena vethenti, vihatena kappasena vethetva ahatena vatthena (D.16./II,142.) vethenti. Etenupayena pabcahi yugasatehi rabbo cakkavattissa sariram2§ vethetva ayasaya teladoniya pakkhipitva abbissa ayasaya doniya patikujjitva sabbagandhanam citakam karitva rabbo cakkavattissa sariram jhapenti. Catumahapathe3§ rabbo cakkavattissa thupam karonti Evam kho, Ananda, rabbo cakkavattissa sarire patipajjanti. Yatha kho, Ananda, rabbo cakkavattissa sarire patipajjanti, evam Tathagatassa sarire patipajjitabbam. Catumahapathe Tathagatassa thupo katabbo. Tattha ye malam va gandham va cunnakam4§ va aropessanti va abhivadessanti va cittam va pasadessanti tesam tam bhavissati digharattam hitaya sukhaya.




(D.16.-30)Thuparahapuggalo

206. “Cattarome, Ananda, thuparaha. Katame cattaro? Tathagato araham sammasambuddho thuparaho, paccekasambuddho thuparaho, Tathagatassa savako thuparaho, raja cakkavatti5§ thuparahoti.

“Kibcananda (CS:pg.2.118) atthavasam paticca Tathagato araham sammasambuddho thuparaho? ‘Ayam tassa Bhagavato Arahato Sammasambuddhassa thupo’ti, Ananda, bahujana cittam pasadenti. Te tattha cittam pasadetva kayassa bheda param marana sugatim saggam lokam upapajjanti. Idam kho, Ananda, atthavasam paticca Tathagato araham sammasambuddho thuparaho.

“Kibcananda, atthavasam paticca paccekasambuddho thuparaho? ‘Ayam tassa Bhagavato paccekasambuddhassa (D.16./II,143.) thupo’ti, Ananda, bahujana cittam pasadenti. Te tattha cittam pasadetva kayassa bheda param marana sugatim saggam lokam upapajjanti. Idam kho, Ananda, atthavasam paticca paccekasambuddho thuparaho.

“Kibcananda, atthavasam paticca Tathagatassa savako thuparaho? ‘Ayam tassa Bhagavato Arahato Sammasambuddhassa savakassa thupo’ti Ananda, bahujana cittam pasadenti. Te tattha cittam pasadetva kayassa bheda param marana sugatim saggam lokam upapajjanti. Idam kho, Ananda, atthavasam paticca Tathagatassa savako thuparaho.

“Kibcananda, atthavasam paticca raja cakkavatti thuparaho? ‘Ayam tassa dhammikassa dhammarabbo thupo’ti, Ananda, bahujana cittam pasadenti. Te tattha cittam pasadetva kayassa bheda param marana sugatim saggam lokam upapajjanti. Idam kho, Ananda, atthavasam paticca raja cakkavatti thuparaho. Ime kho, Ananda cattaro thuparaha”ti.




(D.16.-31)Ananda-acchariyadhammo

207. Atha kho ayasma Anando viharam pavisitva kapisisam alambitva rodamano atthasi-- “Ahabca vatamhi sekho sakaraniyo, satthu ca me parinibbanam bhavissati, yo mama anukampako”ti. Atha kho Bhagava bhikkhu amantesi-- “Kaham nu kho, bhikkhave, Anando”ti? “Eso, bhante, ayasma Anando viharam pavisitva kapisisam alambitva rodamano thito-- ‘Ahabca vatamhi sekho sakaraniyo, satthu ca me parinibbanam bhavissati, yo mama anukampako’”ti. Atha kho Bhagava abbataram bhikkhum amantesi-- “Ehi tvam, bhikkhu, mama vacanena Anandam amantehi (CS:pg.2.119) ‘sattha tam, avuso Ananda, amanteti’”ti. (D.16./II,144.) “Evam bhante”ti kho so bhikkhu Bhagavato patissutva yenayasma Anando tenupasavkami; upasavkamitva ayasmantam Anandam etadavoca-- “Sattha tam, avuso Ananda, amanteti”ti. “Evamavuso”ti kho ayasma Anando tassa bhikkhuno patissutva yena Bhagava tenupasavkami; upasavkamitva Bhagavantam abhivadetva ekamantam nisidi. Ekamantam nisinnam kho ayasmantam Anandam Bhagava etadavoca-- “Alam, Ananda, ma soci ma paridevi, nanu etam, Ananda, maya patikacceva akkhatam-- ‘sabbeheva piyehi manapehi nanabhavo vinabhavo abbathabhavo’; tam kutettha, Ananda, labbha. Yam tam jatam bhutam savkhatam palokadhammam, tam vata Tathagatassapi sariram ma palujji’ti netam thanam vijjati. Digharattam kho te, Ananda, Tathagato paccupatthito mettena kayakammena hitena sukhena advayena appamanena, mettena vacikammena hitena sukhena advayena appamanena, mettena manokammena hitena sukhena advayena appamanena. Katapubbosi tvam, Ananda, padhanamanuyubja, khippam hohisi anasavo”ti.

208. Atha kho Bhagava bhikkhu amantesi-- “Yepi te, bhikkhave, ahesum atitamaddhanam arahanto sammasambuddha, tesampi Bhagavantanam etapparamayeva upatthaka ahesum, seyyathapi mayham Anando. Yepi te, bhikkhave, bhavissanti anagatamaddhanam arahanto sammasambuddha, tesampi Bhagavantanam etapparamayeva upatthaka bhavissanti, seyyathapi mayham Anando. Pandito, bhikkhave, Anando; medhavi, bhikkhave, Anando. Janati ‘Ayam kalo Tathagatam dassanaya upasavkamitum bhikkhunam, ayam kalo bhikkhuninam, ayam kalo upasakanam ayam kalo upasikanam, (D.16./II,145.) ayam kalo rabbo rajamahamattanam titthiyanam titthiyasavakanan’ti.

209. “Cattarome, bhikkhave, acchariya abbhuta dhamma1§ Anande. Katame cattaro? Sace, bhikkhave, bhikkhuparisa Anandam dassanaya upasavkamati, dassanena sa attamana hoti. Tatra ce Anando dhammam (CS:pg.2.120) bhasati, bhasitenapi sa attamana hoti. Atittava, bhikkhave, bhikkhuparisa hoti, atha kho Anando tunhi hoti. Sace, bhikkhave, bhikkhuniparisa Anandam dassanaya upasavkamati, dassanena sa attamana hoti. Tatra ce Anando dhammam bhasati, bhasitenapi sa attamana hoti. Atittava, bhikkhave, bhikkhuniparisa hoti, atha kho Anando tunhi hoti. Sace, bhikkhave, upasakaparisa Anandam dassanaya upasavkamati, dassanena sa attamana hoti. Tatra ce Anando dhammam bhasati, bhasitenapi sa attamana hoti. Atittava, bhikkhave, upasakaparisa hoti, atha kho Anando tunhi hoti. Sace, bhikkhave, upasikaparisa Anandam dassanaya upasavkamati, dassanena sa attamana hoti. Tatra ce, Anando, dhammam bhasati, bhasitenapi sa attamana hoti. Atittava, bhikkhave, upasikaparisa hoti, atha kho Anando tunhi hoti. Ime kho, bhikkhave, cattaro acchariya abbhuta dhamma Anande.

“Cattarome, bhikkhave, acchariya abbhuta dhamma rabbe cakkavattimhi. Katame cattaro Sace, bhikkhave, khattiyaparisa rajanam cakkavattim dassanaya upasavkamati, dassanena sa attamana hoti. Tatra ce raja cakkavatti bhasati, bhasitenapi sa attamana hoti. Atittava, bhikkhave, khattiyaparisa hoti. Atha kho raja cakkavatti tunhi hoti. Sace bhikkhave, brahmanaparisa …pe… gahapatiparisa …pe… samanaparisa rajanam cakkavattim dassanaya upasavkamati, dassanena sa attamana hoti. Tatra ce raja cakkavatti bhasati, bhasitenapi sa attamana hoti. Atittava, bhikkhave, samanaparisa hoti, atha kho raja cakkavatti tunhi hoti. (D.16./II,146.) Evameva

Kho, bhikkhave, cattarome acchariya abbhuta dhamma Anande. Sace, bhikkhave, bhikkhuparisa Anandam dassanaya upasavkamati, dassanena sa attamana hoti. Tatra ce Anando dhammam bhasati, bhasitenapi sa attamana hoti. Atittava, bhikkhave, bhikkhuparisa hoti. Atha kho Anando tunhi hoti. Sace, bhikkhave bhikkhuniparisa …pe… upasakaparisa …pe… upasikaparisa Anandam dassanaya upasavkamati, dassanena sa attamana (CS:pg.2.121) hoti. Tatra ce Anando dhammam bhasati, bhasitenapi sa attamana hoti. Atittava, bhikkhave, upasikaparisa hoti. Atha kho Anando tunhi hoti. Ime kho, bhikkhave, cattaro acchariya abbhuta dhamma Anande”ti.




(D.16.-32)Mahasudassanasuttadesana

210. Evam vutte ayasma Anando Bhagavantam etadavoca-- “Ma, bhante, Bhagava imasmim khuddakanagarake ujjavgalanagarake sakhanagarake parinibbayi. Santi, bhante, abbani mahanagarani, seyyathidam-- Campa Rajagaham Savatthi saketam Kosambi Baranasi; ettha Bhagava parinibbayatu. Ettha bahu khattiyamahasala, brahmanamahasala gahapatimahasala Tathagate abhippasanna. Te Tathagatassa sarirapujam karissanti”ti “Mahevam, Ananda, avaca; mahevam, Ananda, avaca-- ‘Khuddakanagarakam ujjavgalanagarakam sakhanagarakan’ti.

“Bhutapubbam, Ananda, raja Mahasudassano nama ahosi cakkavatti dhammiko dhammaraja caturanto vijitavi janappadatthavariyappatto sattaratanasamannagato. Rabbo, Ananda, Mahasudassanassa ayam Kusinara kusavati nama rajadhani ahosi, puratthimena ca pacchimena ca dvadasayojanani ayamena; uttarena ca dakkhinena ca sattayojanani vittharena. Kusavati, Ananda, rajadhani iddha ceva ahosi phita (D.16./II,147.) ca bahujana ca akinnamanussa ca subhikkha ca. Seyyathapi, Ananda, devanam alakamanda nama rajadhani iddha ceva hoti phita ca bahujana ca akinnayakkha ca subhikkha ca; evameva kho, Ananda, kusavati rajadhani iddha ceva ahosi phita ca bahujana ca akinnamanussa ca subhikkha ca. Kusavati, Ananda, rajadhani dasahi saddehi avivitta ahosi diva ceva rattibca, seyyathidam-- hatthisaddena assasaddena rathasaddena bherisaddena mudivgasaddena vinasaddena gitasaddena savkhasaddena sammasaddena panitalasaddena ‘Asnatha pivatha khadatha’ti dasamena saddena.

“Gaccha tvam, Ananda, Kusinaram pavisitva kosinarakanam Mallanam arocehi-- ‘Ajja kho, Vasettha, rattiya pacchime yame Tathagatassa parinibbanam (CS:pg.2.122) bhavissati. Abhikkamatha Vasettha, abhikkamatha Vasettha. Ma paccha vippatisarino ahuvattha-- amhakabca no gamakkhette Tathagatassa parinibbanam ahosi, na mayam labhimha pacchime kale Tathagatam dassanaya’”ti. “Evam, bhante”ti kho ayasma Anando Bhagavato patissutva nivasetva pattacivaramadaya attadutiyo Kusinaram pavisi.




(D.16.-33)Mallanam vandana

211. Tena kho pana samayena kosinaraka Malla sandhagare1§ sannipatita honti kenacideva karaniyena. Atha kho ayasma Anando yena kosinarakanam Mallanam sandhagaram tenupasavkami; upasavkamitva kosinarakanam Mallanam arocesi-- “Ajja kho, Vasettha, rattiya pacchime yame Tathagatassa parinibbanam bhavissati. Abhikkamatha Vasettha abhikkamatha Vasettha. Ma paccha vippatisarino ahuvattha-- ‘Amhakabca no gamakkhette Tathagatassa (D.16./II,148.) parinibbanam ahosi, na mayam labhimha pacchime kale Tathagatam dassanaya’”ti. Idamayasmato Anandassa vacanam sutva Malla ca Mallaputta ca Mallasunisa ca Mallapajapatiyo ca aghavino dummana cetodukkhasamappita appekacce kese pakiriya kandanti, baha paggayha kandanti, chinnapatam papatanti, avattanti vivattanti-- ‘Atikhippam Bhagava parinibbayissati, atikhippam Sugato parinibbayissati, atikhippam cakkhum loke antaradhayissati’ti. Atha kho Malla ca Mallaputta ca Mallasunisa ca Mallapajapatiyo ca aghavino dummana cetodukkhasamappita yena upavattanam Mallanam salavanam yenayasma Anando tenupasavkamimsu. Atha kho ayasmato Anandassa etadahosi -- “Sace kho aham kosinarake Malle ekamekam Bhagavantam vandapessami, avandito Bhagava kosinarakehi Mallehi bhavissati, athayam ratti vibhayissati. Yamnunaham kosinarake Malle kulaparivattaso kulaparivattaso thapetva Bhagavantam vandapeyyam-- ‘Itthannamo, bhante, Mallo saputto sabhariyo sapariso samacco Bhagavato pade (CS:pg.2.123) sirasa vandati’ti. Atha kho ayasma Anando kosinarake Malle kulaparivattaso kulaparivattaso thapetva Bhagavantam vandapesi-- ‘Itthannamo, bhante, Mallo saputto sabhariyo sapariso samacco Bhagavato pade sirasa vandati’”ti. Atha kho ayasma Anando etena upayena pathameneva yamena kosinarake Malle Bhagavantam vandapesi.




(D.16.-34)Subhaddaparibbajakavatthu

212. Tena kho pana samayena Subhaddo nama paribbajako Kusinarayam pativasati. Assosi kho Subhaddo paribbajako-- “Ajja kira rattiya pacchime yame samanassa Gotamassa parinibbanam bhavissati”ti. (D.16./II,149.) Atha kho Subhaddassa paribbajakassa etadahosi-- “Sutam kho pana metam paribbajakanam vuddhanam mahallakanam acariyapacariyanam bhasamananam-- ‘Kadaci karahaci Tathagata loke uppajjanti arahanto sammasambuddha’ti. Ajjeva rattiya pacchime yame samanassa Gotamassa parinibbanam bhavissati. Atthi ca me ayam kavkhadhammo uppanno, evam pasanno aham samane Gotame, ‘pahoti me Samano Gotamo tatha dhammam desetum, yathaham imam kavkhadhammam pajaheyyan’”ti. Atha kho Subhaddo paribbajako yena upavattanam Mallanam salavanam, yenayasma Anando tenupasavkami; upasavkamitva ayasmantam Anandam etadavoca-- “Sutam metam, bho Ananda, paribbajakanam vuddhanam mahallakanam acariyapacariyanam bhasamananam-- ‘Kadaci karahaci Tathagata loke uppajjanti arahanto sammasambuddha’ti. Ajjeva rattiya pacchime yame samanassa Gotamassa parinibbanam bhavissati. Atthi ca me ayam kavkhadhammo uppanno-- evam pasanno aham samane Gotame ‘pahoti me Samano Gotamo tatha dhammam desetum, yathaham imam kavkhadhammam pajaheyyan’ti. Sadhaham, bho Ananda, labheyyam samanam Gotamam dassanaya”ti. Evam vutte ayasma Anando Subhaddam paribbajakam etadavoca-- “Alam, avuso Subhadda, ma Tathagatam vihethesi, kilanto Bhagava”ti. Dutiyampi kho Subhaddo paribbajako …pe… tatiyampi kho Subhaddo paribbajako ayasmantam Anandam etadavoca-- “Sutam metam, bho Ananda, paribbajakanam vuddhanam mahallakanam acariyapacariyanam bhasamananam-- ‘Kadaci karahaci Tathagata (CS:pg.2.124) loke uppajjanti arahanto sammasambuddha’ti. Ajjeva rattiya pacchime yame (D.16./II,150.) samanassa Gotamassa parinibbanam bhavissati. Atthi ca me ayam kavkhadhammo uppanno-- evam pasanno aham samane Gotame, ‘pahoti me Samano Gotamo tatha dhammam desetum, yathaham imam kavkhadhammam pajaheyyan’ti. Sadhaham, bho Ananda, labheyyam samanam Gotamam dassanaya”ti. Tatiyampi kho ayasma Anando Subhaddam paribbajakam etadavoca-- “Alam, avuso Subhadda, ma Tathagatam vihethesi, kilanto Bhagava”ti.

213. Assosi kho Bhagava ayasmato Anandassa Subhaddena paribbajakena saddhim imam kathasallapam. Atha kho Bhagava ayasmantam Anandam amantesi-- “Alam, Ananda, ma Subhaddam varesi, labhatam, Ananda, Subhaddo Tathagatam dassanaya. Yam kibci mam Subhaddo pucchissati, sabbam tam abbapekkhova pucchissati, no vihesapekkho. Yam cassaham puttho byakarissami, tam khippameva ajanissati”ti. Atha kho ayasma Anando Subhaddam paribbajakam etadavoca-- “Gacchavuso Subhadda, karoti te Bhagava okasan”ti. Atha kho Subhaddo paribbajako yena Bhagava tenupasavkami; upasavkamitva Bhagavata saddhim sammodi, sammodaniyam katham saraniyam vitisaretva ekamantam nisidi. Ekamantam nisinno kho Subhaddo paribbajako Bhagavantam etadavoca-- “Yeme, bho Gotama, samanabrahmana savghino ganino ganacariya bata yasassino titthakara sadhusammata bahujanassa, seyyathidam Purano Kassapo, Makkhali Gosalo, Ajito Kesakambalo, Pakudho Kaccayano, Sabcayo Belatthaputto, Nigantho Nataputto, sabbete sakaya patibbaya abbhabbimsu, sabbeva na (D.16./II,151.) abbhabbimsu udahu ekacce abbhabbimsu, ekacce na abbhabbimsu”ti? “Alam, Subhadda, titthatetam-- ‘sabbete sakaya patibbaya abbhabbimsu, sabbeva na abbhabbimsu, udahu ekacce abbhabbimsu, ekacce na abbhabbimsu’ti. Dhammam te, Subhadda, desessami; tam sunahi sadhukam manasikarohi, bhasissami”ti. “Evam, bhante”ti kho Subhaddo paribbajako Bhagavato paccassosi. Bhagava etadavoca--

214. “Yasmim kho, Subhadda, dhammavinaye ariyo atthavgiko maggo na upalabbhati, samanopi tattha na upalabbhati. Dutiyopi tattha samano (CS:pg.2.125) na upalabbhati. Tatiyopi tattha samano na upalabbhati. Catutthopi tattha samano na upalabbhati. Yasmibca kho, Subhadda, dhammavinaye ariyo atthavgiko maggo upalabbhati, samanopi tattha upalabbhati, dutiyopi tattha samano upalabbhati, tatiyopi tattha samano upalabbhati, catutthopi tattha samano upalabbhati. Imasmim kho, Subhadda, dhammavinaye ariyo atthavgiko maggo upalabbhati, idheva, Subhadda, samano, idha dutiyo samano, idha tatiyo samano, idha catuttho samano, subba parappavada samanebhi abbehi1§ . Ime ca2§ , Subhadda, bhikkhu samma vihareyyum, asubbo loko arahantehi assati.

“Ekunatimso vayasa Subhadda,

Yam pabbajim kimkusalanu-esi.

Vassani pabbasa samadhikani,

Yato aham pabbajito Subhadda.

Bayassa dhammassa padesavatti,

Ito bahiddha samanopi natthi.

(D.16./II,152.) “Dutiyopi samano natthi. Tatiyopi samano natthi. Catutthopi samano natthi. Subba parappavada samanebhi abbehi. Ime ca, Subhadda, bhikkhu samma vihareyyum, asubbo loko arahantehi assa”ti.

215. Evam vutte Subhaddo paribbajako Bhagavantam etadavoca-- “Abhikkantam, bhante, abhikkantam, bhante. Seyyathapi, bhante, nikkujjitam va ukkujjeyya, paticchannam va vivareyya, mulhassa va maggam acikkheyya, andhakare va telapajjotam dhareyya, ‘Cakkhumanto rupani dakkhanti’ti, evamevam Bhagavata anekapariyayena dhammo pakasito. Esaham, bhante, Bhagavantam saranam gacchami dhammabca bhikkhusavghabca. Labheyyaham, bhante, Bhagavato santike pabbajjam, labheyyam upasampadan”ti. “Yo kho, Subhadda, abbatitthiyapubbo imasmim dhammavinaye akavkhati pabbajjam, akavkhati upasampadam, so cattaro (CS:pg.2.126) mase parivasati. Catunnam masanam accayena araddhacitta bhikkhu pabbajenti upasampadenti bhikkhubhavaya. Api ca mettha puggalavemattata vidita”ti. “Sace, bhante, abbatitthiyapubba imasmim dhammavinaye akavkhanta pabbajjam akavkhanta upasampadam cattaro mase parivasanti, catunnam masanam accayena araddhacitta bhikkhu pabbajenti upasampadenti bhikkhubhavaya. Aham cattari vassani parivasissami, catunnam vassanam accayena araddhacitta bhikkhu pabbajentu upasampadentu bhikkhubhavaya”ti.

Atha kho Bhagava ayasmantam Anandam amantesi-- “Tenahananda, Subhaddam pabbajehi”ti. “Evam, bhante”ti kho ayasma Anando Bhagavato paccassosi. Atha kho Subhaddo paribbajako ayasmantam Anandam etadavoca-- “Labha vo, avuso Ananda; suladdham vo, avuso Ananda, ye ettha satthu3§ sammukha antevasikabhisekena abhisitta”ti. (D.16./II,153.) Alattha kho Subhaddo paribbajako Bhagavato santike pabbajjam, alattha upasampadam. Acirupasampanno kho panayasma Subhaddo eko vupakattho appamatto atapi pahitatto viharanto nacirasseva-- ‘Yassatthaya kulaputta sammadeva agarasma anagariyam pabbajanti’ tadanuttaram brahmacariyapariyosanam dittheva dhamme sayam abhibba sacchikatva upasampajja vihasi. ‘Khina jati, vusitam brahmacariyam, katam karaniyam, naparam itthattaya’ti abbhabbasi. Abbataro kho panayasma Subhaddo arahatam ahosi. So Bhagavato pacchimo sakkhisavako ahositi.
Pabcamo bhanavaro.

(PTS chapter VI)


(D.16.-35)Tathagatapacchimavaca


(D.16./II,154.)

216. Atha kho Bhagava ayasmantam Anandam amantesi-- “Siya kho panananda, tumhakam evamassa-- ‘Atitasatthukam pavacanam, natthi no sattha’ti. Na kho panetam, Ananda, evam datthabbam. Yo vo, Ananda, maya dhammo ca vinayo (CS:pg.2.127) ca desito pabbatto, so vo mamaccayena sattha. Yatha kho panananda, etarahi bhikkhu abbamabbam avusovadena samudacaranti, na kho mamaccayena evam samudacaritabbam. Theratarena, Ananda, bhikkhuna navakataro bhikkhu namena va gottena va avusovadena va samudacaritabbo. Navakatarena bhikkhuna therataro bhikkhu ‘bhante’ti va ‘ayasma’ti va samudacaritabbo. Akavkhamano, Ananda, savgho mamaccayena khuddanukhuddakani sikkhapadani samuhanatu. Channassa, Ananda, bhikkhuno mamaccayena brahmadando databbo”ti. “Katamo pana, bhante, brahmadando”ti? “Channo, Ananda, bhikkhu yam iccheyya, tam vadeyya. So bhikkhuhi neva vattabbo, na ovaditabbo, na anusasitabbo”ti.

217. Atha kho Bhagava bhikkhu amantesi-- “Siya kho pana, bhikkhave, ekabhikkhussapi kavkha va vimati va Buddhe va dhamme va savghe va magge va patipadaya va, pucchatha, bhikkhave, ma paccha (D.16./II,155.) vippatisarino ahuvattha-- ‘sammukhibhuto no sattha ahosi na mayam sakkhimha Bhagavantam sammukha patipucchitu’” nti. Evam vutte te bhikkhu tunhi ahesum. Dutiyampi kho Bhagava …pe… tatiyampi kho Bhagava bhikkhu amantesi-- “Siya kho pana, bhikkhave, ekabhikkhussapi kavkha va vimati va Buddhe va dhamme va savghe va magge va patipadaya va, pucchatha, bhikkhave, ma paccha vippatisarino ahuvattha-- ‘sammukhibhuto no sattha ahosi na mayam sakkhimha Bhagavantam sammukha patipucchitu’” nti. Tatiyampi kho te bhikkhu tunhi ahesum. Atha kho Bhagava bhikkhu amantesi-- “Siya kho pana, bhikkhave, satthugaravenapi na puccheyyatha. Sahayakopi, bhikkhave, sahayakassa arocetu”ti. Evam vutte te bhikkhu tunhi ahesum. Atha kho ayasma Anando Bhagavantam etadavoca-- “Acchariyam, bhante, abbhutam, bhante, evam pasanno aham, bhante, imasmim bhikkhusavghe, ‘Natthi ekabhikkhussapi kavkha va vimati va Buddhe va dhamme va savghe va magge va patipadaya va’”ti. “Pasada kho tvam, Ananda, vadesi, banameva hettha, Ananda, Tathagatassa. Natthi imasmim bhikkhusavghe ekabhikkhussapi kavkha va vimati va Buddhe va dhamme va savghe va magge va patipadaya va. Imesabhi, Ananda, pabcannam bhikkhusatanam yo pacchimako bhikkhu, so sotapanno avinipatadhammo niyato sambodhiparayano”ti.

218. Atha (CS:pg.2.128) kho Bhagava bhikkhu amantesi--(D.16./II,156.) “Handa dani, bhikkhave, amantayami vo, vayadhamma savkhara appamadena sampadetha”ti. Ayam Tathagatassa pacchima vaca.




(D.16.-36)Parinibbutakatha

219. Atha kho Bhagava pathamam jhanam samapajji, pathamajjhana vutthahitva dutiyam jhanam samapajji, dutiyajjhana vutthahitva tatiyam jhanam samapajji, tatiyajjhana vutthahitva catuttham jhanam samapajji. Catutthajjhana vutthahitva akasanabcayatanam samapajji, akasanabcayatanasamapattiya vutthahitva vibbanabcayatanam samapajji, vibbanabcayatanasamapattiya vutthahitva akibcabbayatanam samapajji, akibcabbayatanasamapattiya vutthahitva nevasabbanasabbayatanam samapajji, nevasabbanasabbayatanasamapattiya vutthahitva sabbavedayitanirodham samapajji.

Atha kho ayasma Anando ayasmantam Anuruddham etadavoca-- “Parinibbuto, bhante Anuruddha Bhagava”ti. “Navuso Ananda, Bhagava parinibbuto, sabbavedayitanirodham samapanno”ti.

Atha kho Bhagava sabbavedayitanirodhasamapattiya vutthahitva nevasabbanasabbayatanam samapajji, nevasabbanasabbayatanasamapattiya vutthahitva akibcabbayatanam samapajji, akibcabbayatanasamapattiya vutthahitva vibbanabcayatanam samapajji, vibbanabcayatanasamapattiya vutthahitva akasanabcayatanam samapajji, akasanabcayatanasamapattiya vutthahitva catuttham jhanam samapajji, catutthajjhana vutthahitva tatiyam jhanam samapajji, tatiyajjhana vutthahitva dutiyam jhanam samapajji, dutiyajjhana vutthahitva pathamam jhanam samapajji, pathamajjhana vutthahitva dutiyam jhanam samapajji, dutiyajjhana vutthahitva tatiyam jhanam samapajji, tatiyajjhana vutthahitva catuttham jhanam samapajji, catutthajjhana vutthahitva samanantara Bhagava parinibbayi.

220. Parinibbute Bhagavati saha parinibbana mahabhumicalo ahosi bhimsanako salomahamso. Devadundubhiyo ca phalimsu. (D.16./II,157.) Parinibbute Bhagavati saha parinibbana brahmasahampati imam gatham abhasi–

“Sabbeva (CS:pg.2.129) nikkhipissanti, bhuta loke samussayam;

Yattha etadiso sattha, loke appatipuggalo.

Tathagato balappatto, sambuddho parinibbuto”ti.

221. Parinibbute Bhagavati saha parinibbana Sakko devanamindo imam gatham abhasi--

“Anicca vata savkhara, uppadavayadhammino;

Uppajjitva nirujjhanti, tesam vupasamo sukho”ti.

222. Parinibbute Bhagavati saha parinibbana ayasma Anuruddho ima gathayo abhasi–

“Nahu assasapassaso, thitacittassa tadino;

Anejo santimarabbha, yam kalamakari muni.

“Asallinena cittena, vedanam ajjhavasayi;

Pajjotasseva nibbanam, vimokkho cetaso ahu”ti.

223. Parinibbute Bhagavati saha parinibbana ayasma Anando imam gatham abhasi--

“Tadasi yam bhimsanakam, tadasi lomahamsanam;

Sabbakaravarupete, sambuddhe parinibbute”ti.

224. Parinibbute Bhagavati ye te tattha bhikkhu avitaraga appekacce baha paggayha kandanti, chinnapatam papatanti, avattanti vivattanti, “Atikhippam Bhagava (D.16./II,158.) parinibbuto atikhippam Sugato parinibbuto, atikhippam cakkhum loke antarahito”ti. Ye pana te bhikkhu vitaraga, te sata sampajana adhivasenti-- “Anicca savkhara, tam kutettha labbha”ti.

225. Atha kho ayasma Anuruddho bhikkhu amantesi-- “Alam, avuso, ma socittha ma paridevittha. Nanu etam, avuso, Bhagavata patikacceva akkhatam-- ‘sabbeheva piyehi manapehi nanabhavo vinabhavo abbathabhavo’. Tam kutettha, avuso, labbha. ‘Yam tam jatam bhutam savkhatam palokadhammam, tam vata ma palujji’ti, netam thanam vijjati (CS:pg.2.130) Devata, avuso, ujjhayanti”ti. “Kathambhuta pana, bhante, ayasma Anuruddho devata manasi karoti”ti1§ ?

“Santavuso Ananda, devata akase pathavisabbiniyo kese pakiriya kandanti, baha paggayha kandanti, chinnapatam papatanti, avattanti, vivattanti-- ‘Atikhippam Bhagava parinibbuto, atikhippam Sugato parinibbuto, atikhippam cakkhum loke antarahito’ti. Santavuso Ananda, devata pathaviya pathavisabbiniyo kese pakiriya kandanti, baha paggayha kandanti, chinnapatam papatanti, avattanti, vivattanti-- ‘Atikhippam Bhagava parinibbuto atikhippam Sugato parinibbuto, atikhippam cakkhum loke antarahito’ti. Ya pana ta devata vitaraga, ta sata sampajana adhivasenti-- ‘Anicca savkhara, tam kutettha labbha’ti. Atha kho ayasma ca Anuruddho ayasma ca Anando tam rattavasesam dhammiya kathaya vitinamesum.

226. Atha kho ayasma Anuruddho ayasmantam Anandam amantesi-- “Gacchavuso Ananda, Kusinaram pavisitva kosinarakanam Mallanam arocehi-- ‘parinibbuto, Vasettha, Bhagava, yassadani kalam mabbatha’”ti. “Evam, bhante”ti kho ayasma Anando ayasmato Anuruddhassa patissutva pubbanhasamayam nivasetva pattacivaramadaya attadutiyo Kusinaram pavisi. (D.16./II,159.) Tena kho pana samayena kosinaraka Malla sandhagare sannipatita honti teneva karaniyena. Atha kho ayasma Anando yena kosinarakanam Mallanam sandhagaram tenupasavkami; upasavkamitva kosinarakanam Mallanam arocesi-- ‘parinibbuto, Vasettha, Bhagava, yassadani kalam mabbatha’ti. Idamayasmato Anandassa vacanam sutva Malla ca Mallaputta ca Mallasunisa ca Mallapajapatiyo ca aghavino dummana cetodukkhasamappita appekacce kese pakiriya kandanti, baha paggayha kandanti, chinnapatam papatanti, avattanti, vivattanti-- “Atikhippam Bhagava parinibbuto, atikhippam Sugato parinibbuto, atikhippam cakkhum loke antarahito”ti.

(D.16.-37)Buddhasarirapuja

227. Atha (CS:pg.2.131) kho kosinaraka Malla purise anapesum -- “Tena hi, bhane, Kusinarayam gandhamalabca sabbabca talavacaram sannipatetha”ti. Atha kho kosinaraka Malla gandhamalabca sabbabca talavacaram pabca ca dussayugasatani adaya yena upavattanam Mallanam salavanam, yena Bhagavato sariram tenupasavkamimsu; upasavkamitva Bhagavato sariram naccehi gitehi vaditehi malehi gandhehi sakkaronta garum karonta manenta pujenta celavitanani karonta mandalamale patiyadenta ekadivasam vitinamesum.

Atha kho kosinarakanam Mallanam etadahosi-- “Ativikalo kho ajja Bhagavato sariram jhapetum, sve dani mayam Bhagavato sariram jhapessama”ti. Atha kho kosinaraka Malla Bhagavato sariram naccehi gitehi vaditehi malehi gandhehi sakkaronta garum karonta manenta pujenta celavitanani karonta mandalamale patiyadenta dutiyampi divasam vitinamesum, tatiyampi divasam vitinamesum, catutthampi divasam vitinamesum, pabcamampi divasam vitinamesum, chatthampi divasam vitinamesum.

Atha kho sattamam divasam kosinarakanam Mallanam (D.16./II,160.) etadahosi-- “Mayam Bhagavato sariram naccehi gitehi vaditehi malehi gandhehi sakkaronta garum karonta manenta pujenta dakkhinena dakkhinam nagarassa haritva bahirena bahiram dakkhinato nagarassa Bhagavato sariram jhapessama”ti.

228. Tena kho pana samayena attha Mallapamokkha sisamnhata ahatani vatthani nivattha “Mayam Bhagavato sariram uccaressama”ti na sakkonti uccaretum. Atha kho kosinaraka Malla ayasmantam Anuruddham etadavocum-- “Ko nu kho, bhante Anuruddha, hetu ko paccayo, yenime attha Mallapamokkha sisamnhata ahatani vatthani nivattha ‘Mayam Bhagavato sariram uccaressama’ti na sakkonti uccaretun”ti? “Abbatha kho, Vasettha, tumhakam adhippayo, abbatha devatanam adhippayo”ti. “Katham pana, bhante, devatanam adhippayo”ti? “Tumhakam kho, Vasettha, adhippayo-- ‘Mayam Bhagavato sariram naccehi gitehi vaditehi malehi gandhehi (CS:pg.2.132) sakkaronta garum karonta manenta pujenta dakkhinena dakkhinam nagarassa haritva bahirena bahiram dakkhinato nagarassa Bhagavato sariram jhapessama’ti; devatanam kho, Vasettha, adhippayo-- ‘Mayam Bhagavato sariram dibbehi naccehi gitehi vaditehi gandhehi sakkaronta garum karonta manenta pujenta uttarena uttaram nagarassa haritva uttarena dvarena nagaram pavesetva majjhena majjham nagarassa haritva puratthimena dvarena nikkhamitva puratthimato nagarassa makutabandhanam nama Mallanam cetiyam ettha Bhagavato sariram jhapessama’ti. “Yatha, bhante, devatanam adhippayo, tatha hotu”ti.

229. Tena kho pana samayena Kusinara yava sandhisamalasamkatira jannumattena odhina mandaravapupphehi santhata1§ hoti. Atha kho devata ca kosinaraka ca Malla Bhagavato sariram dibbehi ca manusakehi ca (D.16./II,161.) naccehi gitehi vaditehi malehi gandhehi sakkaronta garum karonta manenta pujenta uttarena uttaram nagarassa haritva uttarena dvarena nagaram pavesetva majjhena majjham nagarassa haritva puratthimena dvarena nikkhamitva puratthimato nagarassa makutabandhanam nama Mallanam cetiyam ettha ca Bhagavato sariram nikkhipimsu.

230. Atha kho kosinaraka Malla ayasmantam Anandam etadavocum-- “Katham mayam, bhante Ananda, Tathagatassa sarire patipajjama”ti? “Yatha kho, Vasettha, rabbo cakkavattissa sarire patipajjanti, evam Tathagatassa sarire patipajjitabban”ti. “Katham pana, bhante Ananda, rabbo cakkavattissa sarire patipajjanti”ti? “Rabbo, Vasettha, cakkavattissa sariram ahatena vatthena vethenti, ahatena vatthena vethetva vihatena kappasena vethenti, vihatena kappasena vethetva ahatena vatthena vethenti. Etena upayena pabcahi yugasatehi rabbo cakkavattissa sariram vethetva ayasaya teladoniya pakkhipitva abbissa ayasaya doniya patikujjitva sabbagandhanam citakam karitva rabbo cakkavattissa sariram jhapenti. Catumahapathe rabbo cakkavattissa thupam karonti (CS:pg.2.133) Evam kho, Vasettha, rabbo cakkavattissa sarire patipajjanti. Yatha kho, Vasettha, rabbo cakkavattissa sarire patipajjanti, evam Tathagatassa sarire patipajjitabbam. Catumahapathe Tathagatassa thupo katabbo. Tattha ye malam va gandham va cunnakam va aropessanti va abhivadessanti va cittam va pasadessanti, tesam tam bhavissati digharattam hitaya sukhaya”ti. Atha kho kosinaraka Malla purise anapesum-- “Tena hi, bhane, Mallanam vihatam kappasam sannipatetha”ti.

Atha kho kosinaraka Malla Bhagavato sariram ahatena vatthena vethetva vihatena kappasena vethesum, vihatena kappasena vethetva ahatena (D.16./II,162.) vatthena vethesum. Etena upayena pabcahi yugasatehi Bhagavato sariram vethetva ayasaya teladoniya pakkhipitva abbissa ayasaya doniya patikujjitva sabbagandhanam citakam karitva Bhagavato sariram citakam aropesum.




(D.16.-38)Mahakassapattheravatthu

231. Tena kho pana samayena ayasma Mahakassapo Pavaya Kusinaram addhanamaggappatippanno hoti mahata bhikkhusavghena saddhim pabcamattehi bhikkhusatehi. Atha kho ayasma Mahakassapo magga okkamma abbatarasmim rukkhamule nisidi. Tena kho pana samayena abbataro ajivako Kusinaraya mandaravapuppham gahetva pavam addhanamaggappatippanno hoti. Addasa kho ayasma Mahakassapo tam ajivakam duratova agacchantam, disva tam ajivakam etadavoca-- “Apavuso, amhakam sattharam janasi”ti? “Amavuso, janami, ajja sattahaparinibbuto Samano Gotamo. Tato me idam mandaravapuppham gahitan”ti. Tattha ye te bhikkhu avitaraga appekacce baha paggayha kandanti, chinnapatam papatanti, avattanti, vivattanti-- “Atikhippam Bhagava parinibbuto, atikhippam Sugato parinibbuto, atikhippam cakkhum loke antarahito”ti. Ye pana te bhikkhu vitaraga, te sata sampajana adhivasenti-- “Anicca savkhara, tam kutettha labbha”ti.

232. Tena kho pana samayena Subhaddo nama vuddhapabbajito tassam parisayam nisinno hoti. Atha kho Subhaddo vuddhapabbajito te (CS:pg.2.134) bhikkhu etadavoca-- “Alam, avuso, ma socittha, ma paridevittha, sumutta mayam tena mahasamanena. Upadduta ca homa-- ‘Idam vo kappati, idam vo na kappati’ti. Idani pana mayam yam icchissama, tam karissama, yam na icchissama, na tam karissama”ti. Atha kho ayasma Mahakassapo bhikkhu amantesi-- “Alam, avuso, ma socittha, ma paridevittha. Nanu (D.16./II,163.) etam avuso, Bhagavata patikacceva akkhatam-- ‘sabbeheva piyehi manapehi nanabhavo vinabhavo abbathabhavo’. Tam kutettha, avuso, labbha. ‘Yam tam jatam bhutam savkhatam palokadhammam, tam Tathagatassapi sariram ma palujji’ti, netam thanam vijjati”ti.

233. Tena kho pana samayena cattaro Mallapamokkha sisamnhata ahatani vatthani nivattha-- “Mayam Bhagavato citakam alimpessama”ti na sakkonti alimpetum. Atha kho kosinaraka Malla ayasmantam Anuruddham etadavocum-- “Ko nu kho, bhante Anuruddha, hetu ko paccayo, yenime cattaro Mallapamokkha sisamnhata ahatani vatthani nivattha-- ‘Mayam Bhagavato citakam alimpessama’ti na sakkonti alimpetun”ti? “Abbatha kho, Vasettha, devatanam adhippayo”ti. “Katham pana, bhante, devatanam adhippayo”ti? “Devatanam kho, Vasettha, adhippayo-- ‘Ayam ayasma Mahakassapo Pavaya Kusinaram addhanamaggappatippanno mahata bhikkhusavghena saddhim pabcamattehi bhikkhusatehi. Na tava Bhagavato citako pajjalissati, yavayasma Mahakassapo Bhagavato pade sirasa na vandissati’”ti. “Yatha, bhante, devatanam adhippayo, tatha hotu”ti.

234. Atha kho ayasma Mahakassapo yena Kusinara makutabandhanam nama Mallanam cetiyam, yena Bhagavato citako tenupasavkami; upasavkamitva ekamsam civaram katva abjalim panametva tikkhattum citakam padakkhinam katva Bhagavato pade sirasa vandi. Tanipi kho pabcabhikkhusatani ekamsam civaram katva abjalim panametva tikkhattum citakam padakkhinam katva Bhagavato pade sirasa vandimsu. (D.16./II,164.) Vandite ca panayasmata Mahakassapena tehi ca pabcahi bhikkhusatehi sayameva Bhagavato citako pajjali.

235. Jhayamanassa (CS:pg.2.135) kho pana Bhagavato sarirassa yam ahosi chaviti va cammanti va mamsanti va nharuti va lasikati va, tassa neva charika pabbayittha, na masi; sariraneva avasissimsu. Seyyathapi nama sappissa va telassa va jhayamanassa neva charika pabbayati, na masi; evameva Bhagavato sarirassa jhayamanassa yam ahosi chaviti va cammanti va mamsanti va nharuti va lasikati va, tassa neva charika pabbayittha, na masi; sariraneva avasissimsu. Tesabca pabcannam dussayugasatanam dveva dussani na dayhimsu yabca sabba-abbhantarimam yabca bahiram. Daddhe ca kho pana Bhagavato sarire antalikkha udakadhara patubhavitva Bhagavato citakam nibbapesi. Udakasalatopi1§ abbhunnamitva Bhagavato citakam nibbapesi. Kosinarakapi Malla sabbagandhodakena Bhagavato citakam nibbapesum. Atha kho kosinaraka Malla Bhagavato sarirani sattaham sandhagare sattipabjaram karitva dhanupakaram parikkhipapetva2§ naccehi gitehi vaditehi malehi gandhehi sakkarimsu garum karimsu manesum pujesum.




(D.16.-39)Sariradhatuvibhajanam

236. Assosi kho raja Magadho Ajatasattu Vedehiputto-- “Bhagava kira Kusinarayam parinibbuto”ti. Atha kho raja Magadho Ajatasattu Vedehiputto kosinarakanam Mallanam dutam pahesi-- “Bhagavapi khattiyo ahampi khattiyo, ahampi arahami Bhagavato sariranam bhagam, ahampi Bhagavato sariranam thupabca mahabca karissami”ti.

Assosum kho Vesalika Licchavi-- “Bhagava kira Kusinarayam parinibbuto”ti. Atha kho Vesalika Licchavi kosinarakanam Mallanam dutam pahesum-- “Bhagavapi khattiyo mayampi khattiya, mayampi arahama Bhagavato (D.16./II,165.) sariranam bhagam, mayampi Bhagavato sariranam thupabca mahabca karissama”ti.

Assosum kho Kapilavatthuvasi sakya-- “Bhagava kira Kusinarayam parinibbuto”ti. Atha kho Kapilavatthuvasi sakya kosinarakanam Mallanam (CS:pg.2.136) dutam pahesum-- “Bhagava amhakam batisettho mayampi arahama Bhagavato sariranam bhagam, mayampi Bhagavato sariranam thupabca mahabca karissama”ti.

Assosum kho allakappaka bulayo3§ -- “Bhagava kira Kusinarayam parinibbuto”ti. Atha kho allakappaka bulayo kosinarakanam Mallanam dutam pahesum-- “Bhagavapi khattiyo mayampi khattiya, mayampi arahama Bhagavato sariranam bhagam, mayampi Bhagavato sariranam thupabca mahabca karissama”ti

Assosum kho ramagamaka koliya-- “Bhagava kira Kusinarayam parinibbuto”ti. Atha kho ramagamaka koliya kosinarakanam Mallanam dutam pahesum-- “Bhagavapi khattiyo mayampi khattiya, mayampi arahama Bhagavato sariranam bhagam, mayampi Bhagavato sariranam thupabca mahabca karissama”ti.

Assosi kho vetthadipako brahmano-- “Bhagava kira Kusinarayam parinibbuto”ti. Atha kho vetthadipako brahmano kosinarakanam Mallanam dutam pahesi-- “Bhagavapi khattiyo aham pismi brahmano, ahampi arahami Bhagavato sariranam bhagam, ahampi Bhagavato sariranam thupabca mahabca karissami”ti.

Assosum kho paveyyaka Malla-- “Bhagava kira Kusinarayam parinibbuto”ti. Atha kho paveyyaka Malla kosinarakanam Mallanam dutam pahesum-- “Bhagavapi khattiyo mayampi khattiya, mayampi arahama Bhagavato sariranam bhagam, mayampi Bhagavato sariranam thupabca mahabca karissama”ti.

Evam vutte kosinaraka Malla te savghe gane etadavocum-- (D.16./II,166.) “Bhagava amhakam gamakkhette parinibbuto, na mayam dassama Bhagavato sariranam bhagan”ti.

237. Evam vutte dono brahmano te savghe gane etadavoca--

“Sunantu (CS:pg.2.137) bhonto mama ekavacam,

Amhaka1§ . Buddho ahu khantivado.

Na hi sadhu yam uttamapuggalassa,

Sarirabhage siya sampaharo.

Sabbeva bhonto sahita samagga,

Sammodamana karomatthabhage.

Vittharika hontu disasu thupa,

Bahu jana cakkhumato pasanna”ti.

238. “Tena hi, brahmana, tvabbeva Bhagavato sarirani atthadha samam savibhattam vibhajahi”ti. “Evam, bho”ti kho dono brahmano tesam savghanam gananam patissutva Bhagavato sarirani atthadha samam suvibhattam vibhajitva te savghe gane etadavoca-- “Imam me bhonto tumbam dadantu ahampi tumbassa thupabca mahabca karissami”ti. Adamsu kho te donassa brahmanassa tumbam.

Assosum kho pippalivaniya2§ moriya-- “Bhagava kira Kusinarayam parinibbuto”ti. Atha kho pippalivaniya moriya kosinarakanam Mallanam dutam pahesum-- “Bhagavapi khattiyo mayampi khattiya, mayampi arahama Bhagavato sariranam bhagam, mayampi Bhagavato sariranam thupabca mahabca karissama”ti. “Natthi Bhagavato sariranam bhago, vibhattani Bhagavato sarirani. Ito avgaram haratha”ti. Te tato avgaram harimsu3§ .




(D.16.-40)Dhatuthupapuja

239. Atha kho raja Magadho Ajatasattu Vedehiputto Rajagahe Bhagavato sariranam thupabca mahabca akasi. (D.16./II,167.) Vesalikapi Licchavi Vesaliyam Bhagavato sariranam thupabca mahabca akamsu. Kapilavatthuvasipi sakya Kapilavatthusmim Bhagavato sariranam thupabca mahabca akamsu. Allakappakapi bulayo allakappe Bhagavato sariranam thupabca mahabca akamsu. Ramagamakapi koliya ramagame Bhagavato sariranam thupabca mahabca akamsu. Vetthadipakopi brahmano vetthadipe Bhagavato (CS:pg.2.138) sariranam thupabca mahabca akasi. Paveyyakapi Malla Pavayam Bhagavato sariranam thupabca mahabca akamsu. Kosinarakapi Malla Kusinarayam Bhagavato sariranam thupabca mahabca akamsu. Donopi brahmano tumbassa thupabca mahabca akasi. Pippalivaniyapi moriya pippalivane avgaranam thupabca mahabca akamsu. Iti attha sarirathupa navamo tumbathupo dasamo avgarathupo. Evametam bhutapubbanti.

240. Atthadonam cakkhumato sariram, sattadonam jambudipe mahenti.

Ekabca donam purisavaruttamassa, ramagame nagaraja maheti.

Ekahi datha tidivehi pujita, eka pana gandharapure mahiyati.

Kalivgarabbo vijite punekam, ekam pana nagaraja maheti.

Tasseva tejena ayam vasundhara,

Ayagasetthehi mahi alavkata.

Evam imam cakkhumato sariram,

Susakkatam sakkatasakkatehi.

(D.16./II,168.) Devindanagindanarindapujito

Manussindasetthehi tatheva pujito.

Tam vandatha1§ pabjalika labhitva,

Buddho have kappasatehi dullabhoti.

Cattalisa sama danta, kesa loma ca sabbaso;

Deva harimsu ekekam, cakkavalaparamparati.


~ Mahaparinibbanasuttam nitthitam tatiyam. ~
(D.17./II,169.)


tải về 2.68 Mb.

Chia sẻ với bạn bè của bạn:
1   ...   10   11   12   13   14   15   16   17   ...   26




Cơ sở dữ liệu được bảo vệ bởi bản quyền ©hocday.com 2024
được sử dụng cho việc quản lý

    Quê hương